पूर्वम्: ६।३।१२८
अनन्तरम्: ६।३।१३०
 
सूत्रम्
मित्रे चर्षौ॥ ६।३।१२९
काशिका-वृत्तिः
मित्रे चर्षौ ६।३।१३०

मित्रे च उत्तरपदे ऋषावभिधेये विश्वस्य दीर्घो भवति। विश्वामित्रो नाम ऋषिः। ऋषौ इति किम्? विश्वमित्रो माणवकः।
न्यासः
मित्रे चार्षौ। , ६।३।१२९

बाल-मनोरमा
मित्रे चर्षौ १०३४, ६।३।१२९

मित्रे चर्षौ। मित्रशब्दे परे वि()आस्य दीर्घः स्यादृषौ वाच्ये इत्यर्थः।

शुनो दन्तेति। ()आन्()शब्दस्य दन्तादिषु परतो दीर्घ इत्यर्थः। ()आआदन्त इति। शुनो दन्त इति विग्रहः। ()आआदंष्ट्रा। षष्ठीसमासः।दीर्घान्त एव दंष्ट्रशब्दो वार्तिके पठ()त इति केचित्। ह्यस्वान्त इत्यन्ये। ()आआदंष्ट्रः। बहुव्रीहिरयम्। ()आआकर्णः, ()आआकुन्दः, ()आआवराहः, ()आआपुच्छं, ()आआपदः। "()आपुच्छमवनामित"मित्यसाध्वेव।