पूर्वम्: ६।३।१२७
अनन्तरम्: ६।३।१२९
 
सूत्रम्
नरे संज्ञायाम्॥ ६।३।१२८
काशिका-वृत्तिः
नरे संज्ञायाम् ६।३।१२९

नरशब्द उत्तरपदे संज्ञायाम् विषये विश्वस्य दीर्घो भवति। विश्वानरो नाम यस्य वैश्वानरिः पुत्रः। संज्ञायाम् इति किम्? विश्वे नरा यस्य स विश्वनरः।
न्यासः
नरे संज्ञायाम्?। , ६।३।१२८

बाल-मनोरमा
नरे संज्ञायाम् १०३३, ६।३।१२८

नरे संज्ञायाम्। "वि()आस्य दीर्घ" इति शेषः। "वि()आस्य वसुराटो"रिति पूर्वसूत्राद्वि()आस्येत्यनुवर्तते।