पूर्वम्: ६।२।१९
अनन्तरम्: ६।२।२१
 
सूत्रम्
वा भुवनम्॥ ६।२।२०
काशिका-वृत्तिः
वा भूवनम् ६।२।२०

पतिशब्दे उत्तरपदे ऐश्वर्यवाचिनि तत्पुरुष समासे भुवनशब्दः पूर्वपदं वा प्रकृतिस्वरम् भवति। भुवनपतिः, भुवनपतिः। पूर्वपदप्रकृतिस्वरपक्षे आदिरुदात्तः। रञ्जेः क्युनिति वर्तमाने भुसूधूभ्रास्जिभ्यश् छन्दसि इति क्युन्प्रत्ययान्तो भुवनशब्दः आद्युदात्तो व्युत्पादितः। कथं भुवनपतिरादित्यः इति? उणादयो बहुलम् ३।३।१ इति बहुलवचनाद् भषायाम् अपि प्रयुज्यते।
न्यासः
वा भूवनम्?। , ६।२।२०