पूर्वम्: ५।४।६५
अनन्तरम्: ५।४।६७
 
सूत्रम्
सत्यादशपथे॥ ५।४।६६
काशिका-वृत्तिः
सत्यादशपथे ५।४।६६

कृञः इत्येव। सत्यशब्दातशपथे डाच् प्रत्ययो भवति कृञो योगे। सत्यशब्दो ऽनृतप्रतिपक्षवचनः। क्वचित् तु शपथे च वर्तते, सत्येन शापयेद् द्विजम् इति, तस्य अयं प्रतिषेधः। सत्याकरोति वणिक् भाण्डम्। मयैतत् क्रेतव्यम् इति तथ्यं करोति। अशपथे इति किम्? सत्यं करोति ब्राह्मणः।
न्यासः
सत्यादशपथे। , ५।४।६६

बाल-मनोरमा
सत्यादशपथे , ५।४।६६

सत्यादशपथे। "डा"जिति शेषः। सत्याकरोति भाण्डमिति। रत्नादिद्रव्यजातमित्यर्थः। सत्यशब्दोऽत्र तथ्ये वर्तते। "सत्यं तथ्यमृतं सम्य"गित्यमरः। क्रेत्वयमितीति। "एतावतैव मूल्येनेदं क्रयणार्हं नातोऽधिकमूल्येने"त्येवं यथाभूतार्थं वदतीत्यर्थः। सत्यंकरोति विप्र इति। शपथं करोतीत्यर्थः।