पूर्वम्: ८।३।१०
अनन्तरम्: ८।३।१२
 
सूत्रम्
स्वतवान् पायौ॥ ८।३।११
काशिका-वृत्तिः
स्वतवान् पायौ ८।३।११

स्वतवानित्येतस्य नकारस्य रुर्भवति पायुशब्दे परतः। स्वतवाम्̐H पायुरग्ने।
न्यासः
स्वतवान्पायौ। , ८।३।११

स्वतवानिति पूर्ववन्निर्देशौ वेदितव्यः। तथा "कान्()" ८।३।१२ इति परसूत्रेऽपि। "स्वतवाः, पायुरग्ने" इति। "दृक्स्वःसवतवसाञ्छन्दसि" ७।१।८३ नुम, हल्ङ्यादि६।१।६६ संयोगान्त८।२।२३लोपौ॥