पूर्वम्: ८।१।३९
अनन्तरम्: ८।१।४१
 
सूत्रम्
अहो च॥ ८।१।४०
काशिका-वृत्तिः
अहो च ८।१।४०

अहो इत्यनेन युक्तं तिङन्तं नानुदात्तं भवति पूजायां विषये। अहो देवदत्तः पचति शोभनम्। अहो विष्णुमित्रः करोति चारु। पृथग्योगकरणम् उत्तरार्थम्।
न्यासः
अहो च। , ८।१।४०

चकारेण पुजायामित्यनुकृष्यते। अथ योगविभागः किमर्थम्? पूर्वसूत्र एवाहोग्रहणं क्रियते? इत्यत आह--"पृथक्()#ं" इत्यादि। पृथग्योगे "शेषे विभाषा" ८।१।४१ इति अहेत्यनेनैव योगे यथा स्यात्(), तुप्रभृतीनां मा भूदित्येवमर्थं पृथग्योगकरणम्()॥