पूर्वम्: ५।४।६१
अनन्तरम्: ५।४।६३
 
सूत्रम्
निष्कुलान्निष्कोषणे॥ ५।४।६२
काशिका-वृत्तिः
निष्कुलान् निष्कोषणे ५।४।६२

कृञः इत्येव। निष्कुलशब्दात् निष्कोषने वर्तमानात् कृञो योगे डाच् प्रत्ययो भवति। निष्कोषणम् अन्तरवयवानां बहिर्निष्कासनम्। निष्कुलाकरोति पशून्। निष्कुष्णाति इत्यर्थः। निष्कोषणे इति किम्? निष्कुलान् करोति शत्रून्।
न्यासः
निष्कुलान्निष्कोषणे , ५।४।६२

"निकुष्लान्? करोति" इति। निर्दिष्टं कुलं यस्येति स निष्कुलः। कुलशब्दोऽत्र बन्धुषु वत्र्तते॥ "आराध्यचित्तानुवत्र्तनम्()" इति। स्वाम्यादेरनभिमतानुष्ठानेनाभिमताननुष्ठानेन वा चित्तस्य पीडनं दुःखम्()=प्रातिलोम्यम्()। तदपि प्राणिधर्म एव॥
बाल-मनोरमा
निष्कुलान्निष्कोषणे , ५।४।६२

निष्कुलान्निष्कोषणे। "डा"जिति शेषः। निष्कोषणम्--अन्तर्गतावयवानां बहिःकरणम्। निष्कुलाकरोति दाडिममिति। निर्गतं कुलं यस्मादिति बहुव्रीहिः। कुलशब्दश्च अन्तरवयवसमूहे वर्तते। तदाह--निर्गतमित्यादि।

तत्त्व-बोधिनी
निष्कुलान्निष्कोषणे १५८५, ५।४।६२

निष्कुलात्। निष्कोषणमन्तरवयवानां बहिर्निष्कासनम्। निष्कोषणे किम्()। निष्कुलं करोति शत्रुम्।