पूर्वम्: ५।३।१६
अनन्तरम्: ५।३।१८
 
सूत्रम्
अधुना॥ ५।३।१७
काशिका-वृत्तिः
अधुना ५।३।१७

अधुना इति निपात्यते। इदमो ऽश्भावो धुना च प्रत्ययः। अस्मिन् काले अधुना।
न्यासः
अधुना। , ५।३।१७

बाल-मनोरमा
अधुना १९४१, ५।३।१७

अधुना। "इदम" इति, सप्तम्या" इति, "काले" इति चानुवर्तते। तदाह--इदम इति। इशिति। "इदम इ" शित्यनेने"ति शेषः। अधुनेति। "इय"दितिवत्प्रत्ययमात्रं शिष्यते। पठन्ति चाभियुक्ताः "उदितवति परस्मिन्प्रत्यये शास्त्रयोनौ, गतवति विलयं च प्राकृते।ञपि प्रपञ्चे। सपदि पदमुदीतं केवलः प्रत्ययो यत् तदियदिति मिमीते कोऽधुना पण्डितोऽपि?।" इति वैयाकरणीमौपनिषर्दी च प्रक्रियामाश्रित्य प्रवृत्तो द्व्यर्थोऽयं श्लोकः।

तत्त्व-बोधिनी
अधुना १४७९, ५।३।१७

अधुनाप्रत्यय इति। निपातनान्मध्योदात्तोऽयम्। भाष्यमतं चेदम्। वृत्तिकारस्त्वाह---इदमो अश्भावो धुना च प्रत्यय इति। तत्र "ऊडिद"मित्यादिना विभक्तितस्वरः, स च "आदेः परस्ये"त्यादेर्भवतीति हरदत्तः।

तदो दावचनमनर्थकं विहितत्वात्। दावचनमिति। "तदश्चे

"त्येव सूत्रं पठनीयमिति भावः।