पूर्वम्: ५।२।१०४
अनन्तरम्: ५।२।१०६
 
सूत्रम्
दन्त उन्नत उरच्॥ ५।२।१०५
काशिका-वृत्तिः
दन्त उन्नत उरच् ५।२।१०६

उन्नत इति प्रकृतिविशेषणम्। दन्तशब्दादुनतोपाधिकादुरच् प्रत्ययो भवति मवर्थे। दन्ता उन्नता अस्य सन्ति दन्तुरः उन्नत इति किम्? दन्तवान्।
लघु-सिद्धान्त-कौमुदी
दन्त उन्नत उरच् ११९२, ५।२।१०५

उन्नता दन्ताः सन्त्यस्य दन्तुरः॥
न्यासः
दन्त उन्नत उरच्?। , ५।२।१०५

अकारान्तत्वादिनिठनोः प्राप्तयोः "तुन्दादिषु" ५।२।११६ "स्वाङ्गात्()" इति पाठादिलचि दन्तशब्दादुरज्विधीयते॥
बाल-मनोरमा
दन्त उन्नत उरच् १८८८, ५।२।१०५

दन्त उन्नत उरच्। उन्नतविशेषणकाद्दन्तशब्दान्मत्वर्थेउरच्स्यादित्यर्थः। "उन्नत" इति प्रकृतिविशेषणम्। दन्त इति सप्तमी पञ्चम्यर्थे।

तत्त्व-बोधिनी
दन्त उन्नत उरच् १४५२, ५।२।१०५

दन्त उन्नत। उन्नत इति किम्()। दन्तवान्।