उपदेशशतकम्

उपदेशशतकम्

त्रिषु देवेषु महान्तं भृगुर्बुभुत्सुः परीक्ष्य हरिमेकम् । मेनेऽधिकं महिम्ना सेव्यः सर्वोत्तमो विष्णुः ॥ १॥ रुक्माङ्गदः स्वपुत्रं निहत्य खड्गेन मोहिनीवचसा । सत्यां ररक्ष वाचं न सङ्कटेऽपि त्यजेद्धर्मम् ॥ २॥ निर्वासितो हितेप्सुर्विभीषणो रावणेन लङ्कायाः । तन्नाशहेतुरासीन्नहि निजबन्धुर्विरोद्धव्यः ॥ ३॥ हृतराज्यदर्पसारं सुयोधनं निग्रहीतुमपि शक्ताः । प्रोषुर्वनेषु पार्था धीरः समयं प्रतीक्षेत ॥ ४॥ मणिहेतोरभिशप्तः कृष्णः सत्राजिताथ जाम्बवतः । जित्वा ददौ तमस्मै जनापवादाद्भजेद्भीतिम् ॥ ५॥ स्वाराज्यमश्नुवानः प्रकोप्य नहुषो मुनीनहिर्भूत्वा । न्यपतत्त्वरितमधस्तात्प्राप्तैश्वर्यो न दृप्तः स्यात् ॥ ६॥ सहधर्मिणीं वनान्ताद्दशरथसूनोर्जहार दशवक्त्रः । बन्धनमाप समुद्रो न दुर्जनस्यान्तिके निवसेत् ॥ ७॥ हन्तुं देवकतनयां वसुदेवेनोद्यतायुधः कंसः । मधुरोक्तिभिरनुनीतः साम्ना मूर्खं वशे कुर्यात् ॥ ८॥ भ्रातर्महदतिचारो न युक्त इति वादिनं दशग्रीवः । धनदं बबन्ध युद्धे मूढमतिर्नोपदेष्टव्यः ॥ ९॥ विश्रब्धश्चटुवचनैः कैकेय्यै दशरथो वरं दत्त्वा । सङ्कटमाप दुरन्तं स्त्रीषु न कुर्वीत विश्वासम् ॥ १०॥ गर्वाद्योद्धुमुपेतः पौलस्त्यः सपदि कार्तवीर्येण । क्रीडामृग इव बद्धो न बलोद्रिक्तेन योद्धव्यम् ॥ ११॥ सन्दीपिताग्रपुच्छो बद्धतनुस्ताडितोऽपि रक्षोभिः । लङ्कां मारुतिरदहद्विपदि विजह्यान्न शूरत्वम् ॥ १२॥ रुक्मी छलेन दीव्यन्बलं विजित्याथ परिहसन्नुच्चैः । द्राग्वधमाप सभायां नोपहसेन्निर्जितं द्यूते ॥ १३॥ शकुनिसुयोधनकर्णैर्जितोऽक्षधूतैर्युधिष्ठिरो द्यूते । निर्वासितः स्वराष्ट्रात्कितवैः सह नाचरेद्द्यूतम् ॥ १४॥ मखरक्षणाय पुत्रं विश्वामित्राय दशरथोऽर्थयते । प्रायच्छद्गतशङ्कं दुस्त्यजमप्यर्थिने देयम् ॥ १५॥ त्यज पार्थैः सह रणमिति विदुरेणोक्तोऽम्बिकासुतः सततम् । तदमत्वा क्षयमापत्कर्तव्यं भाषितं सुहृदाम् ॥ १६॥ शिशुपालः क्रतुकाले हरिमर्हं गर्हयन्ननर्होक्त्या । तत्क्षणमियाय नाशं न महान्तं क्वापि गर्हेत ॥ १७॥ अन्यद्विजाय मोहान्नृगो वदान्यो द्विजस्य गां दत्त्वा । सद्योऽभूत्कृकलासो ब्रह्मस्वं दूरतो विसृजेत् ॥ १८॥ सुग्रीवो रघुपतिना हृतदारेणोपगम्य हृतदारः । दृढमाबबन्ध सख्यं समानदुःखः सखा कार्यः ॥ १९॥ वीरो वैतनिकः सन्विराटनगरोषितः कुमारीणाम् । नर्तयितार्जुन आसीद्भजेदवस्थोचिता वृत्तिम् ॥ २०॥ दुष्यन्तः स्ववधूमपि कण्वानीतां शकुन्तलां ससुताम् । सुचिरं विमृश्य भेजे कार्यं सहसा न विदधीत ॥ २१॥ जमदग्निना नियुक्तः सद्यो निजघान मातरं रामः । निर्दोषः पुनरासीद्गुरूक्तमविचारितं कुर्यात् ॥ २२॥ शतयोजनततमब्धिं विलङ्घ्य वातात्मजोऽविशल्लङ्काम् । वीराग्रतःसरोऽभूद्यशोऽर्जयन्साहसं कुर्यात् ॥ २३॥ प्रहितः सुरैर्जिगीषुर्हरं प्रहर्तुं स्मरोऽभ्ययाद्यावत् । भस्मीबभूव तावन्न चिकीर्षेद्दुष्करं कर्म ॥ २४॥ सङ्कुट्य पादघातैः कालिन्द्यां कौलियं कृतागस्कम् । निरयापयन्मुकुन्दो दुष्टे दण्डः प्रयोक्तव्यः ॥ २५॥ कुलिशाहतिहृतशिरसेऽप्यदात्कबन्धाय जीवते शक्रः । अशनायोरसि वदनं दीनो रिपुरप्यनुग्राह्यः ॥ २६॥ सुग्रीवाय शुकः स्वाद्दशमुखसन्देशमादिशन्कपिभिः । सन्ताड्य सपदि बद्धो न दूतभावं भजेदसतः ॥ २७॥ अश्वत्थामा हत इति युधि गिरमनृतां युधिष्ठिरोऽवादीत् । पुनरनुतापमवापत्पापं कृत्वानुतप्येत ॥ २८॥ भोगान्बहून्ययातिर्भुक्त्वा वयसा सुतस्य चिरकालम् । निरविद्यतावितृप्तः कामं मन्येत दुष्पूरम् ॥ २९॥ बलिरिन्द्रजित्त्रिलोक्यां भुञ्जन्भोगांश्चिराद्विनष्टश्रीः । सुतलेऽबध्यत पाशैर्भोगान्क्षणभङ्गुरान्विद्यात् ॥ ३०॥ विलपन्तं हतपुत्रं धृतराष्ट्र वीक्ष्य करुणया कृष्णः । क्षणमनुशुशोच सास्रं दुःखितमनु दुःखितो भूयात् ॥ ३१॥ निःक्षत्रियां न चक्रे यावद्रामो भुवं रुषा तावत् । आसीद्रणैकतानो विरमेदसमाप्य नारब्धम् ॥ ३२॥ दुहिता विदेहभर्तुर्दाशरथेर्भामिनी सीता । वधमाप राक्षसीनां विधेर्विचित्रा गतिर्बोध्या ॥ ३३॥ निगमागमैकवेत्ता द्रोणस्तप्त्वा तपोऽर्थमन्विच्छन् । धानुष्कवृत्तिरासीद्धर्मं चार्थं च सेवेत ॥ ३४॥ अधिशम्भुमौलि निवसन्नेककलात्मा यथार्च्यते चन्द्रः । न तथा स पूर्णबिम्बः श्रयेन्महान्तं महत्त्वाय ॥ ३५॥ शरतल्पमधिशयानाद्भीष्मादाकर्ण्य धर्मजो धर्मान् । दुःखं जहौ दुरन्तं प्रष्टव्याः सत्पथं वृद्धाः ॥ ३६॥ कर्णेन घातयित्वा घटोत्कचं शक्रशक्तिनिर्मोक्षात् । जीवितमरक्षि पार्थैः स्वात्मानं सर्वतो रक्षेत् ॥ ३७॥ पृथुकोपहारपाणिर्हरिं सखायं प्रपद्य दीनात्मा । श्रीमानभूत्सुदामा श्रयेत सन्मित्त्रमापत्सु ॥ ३८॥ दृष्ट्वा हरिः समक्षं बाणत्राणाय कोटवीं नग्नाम् । समरे पराङ्मुखोऽभूत्स्त्रियं विवस्त्रां न वीक्षेत ॥ ३९॥ अदिशल्लक्ष्मणहेतोर्मारुतिमानेतुमोषधीं रामः । तामानयत्स दूराद्धुर्यः कार्ये नियोक्तव्यः ॥ ४०॥ आराध्य कैतवज्ञो रौद्रं रुद्राद्वृको वरं लब्ध्वा । गौरीमियेष हर्तुं न विनीतं विश्वसेद्धूर्तम् ॥ ४१॥ दशकण्ठरक्षितायां लङ्कायां रक्षसामभूद्वसताम् । गृहवित्तबन्धुनाशो वसेन्न राष्ट्रे कुभूपाले ॥ ४२॥ शप्त्वाम्बरीषमार्यं दुर्वासाः कोपनो निरागस्कम् । चक्रेण तापितोऽभून्न विदध्यात्क्रोधमस्थाने ॥ ४३॥ मखशिखिनि हूयमानं तक्षकमवितुं प्रपन्नमसमर्थः । अजहान्न तु पुरुहूतः शरणमुपेतो न हातव्यः ॥ ४४॥ हत्वा स्वसुस्तनूजान्सद्यो जातान्बहून्खलः कंसः । उत्सन्नः सहसाभून्न कुत्सितं कर्म कुर्वीत ॥ ४५॥ सीतां विसृज्य रामः साकं मुनिभिर्मुनिव्रतो राज्यम् । शासन्नुवास पुर्यां नेयः सद्भिः समं समयः ॥ ४६॥ कृष्णधनञ्जयभीमान्द्विजवेषस्थाञ्जरासुतश्चिह्नैः । क्षात्रैः क्षिप्रमजानादाकारैरिङ्गितं विद्यात् ॥ ४७॥ यां यां दिशं गतोऽभूद्धिरण्यकशिपुर्यदृच्छया विचरन् । तां तां सुराः प्रणेमुर्दुष्टजनं दूरतः प्रणमेत् ॥ ४८॥ कुर्वन्नपि मुनिशप्तः स्वजीवितार्थी परीक्षितो यत्नम् । दष्टोऽहिना विनष्टो ज्ञेयो मृत्युः सुदुर्वारः ॥ ४९॥ सदिति प्रतीयमानं जगन्मृषैवेति केवलं बुद्ध्वा । जनको विमुक्तिमागात्स्वप्नवदन्तर्जगद्बोध्यम् ॥ ५०॥ विहरन्वधूभिरन्तःपुरेऽग्निवर्णो दिवानिशं कामी । ग्रस्तोऽथ यक्ष्मणाभूद्विषयान्विषभीषणान्विद्यात् ॥ ५१॥ विप्रः पतिर्वृषल्या हिंस्रोऽप्यभिवादनान्महर्षीणाम् । वाल्मीकिर्मुनिरासीत्पुरुषानभिवादयेन्महतः ॥ ५२॥ निशि कामयन्दुरात्मा द्रुपदसुतां कीचको रहः प्राप्ताम् । वधमाप भीमसेनात्परस्त्रियं नाभिकाङ्केत ॥ ५३॥ युधि कुरवः कृतवैरा वीरं व्यूहं विशन्तमभिमन्युम् । बहवो निजघ्नुरेवं नैको रिपुमण्डलं प्रविशेत् ॥ ५४॥ पुष्करनिर्जितराज्यः पुरमृतुपर्णस्य नैषधो गत्वा । सारथिरभून्निगूढो दुरवस्थो न प्रकाशः स्यात् ॥ ५५॥ क्षात्रं विमृष्य धर्मं मान्यैर्गुरुभिर्द्विजैः समं समरे । युयुधेऽर्जुनो धनुष्मान्घोरमपि स्वं चरेद्धर्मम् ॥ ५६॥ हरिरम्बुधिमथनोत्थां सुधां सुरेभ्यः सुरां सुरारिभ्यः । व्यतरत्समं यथार्हं योग्यं योग्याय दातव्यम् ॥ ५७॥ अथ चैकत्वमवाप्ताः सुरां निपीयोद्धता मिथो घ्नन्तः । युधि यादवाः प्रणेशुर्धीमान्मद्यं न सेवेत ॥ ५८॥ यज्ञोत्सवे स्वपित्रा हठादनाकारिता सती गत्वा । तनुमजहात्परिभूता क्वापि न गच्छेदनाहूतः ॥ ५९॥ मुचुकुन्देन मुकुन्दो यदुभिरवध्यस्य कालयवनस्य । छलतोऽचीकरदन्तं वध्योऽरिर्वञ्चयित्वापि ॥ ६०॥ असकृद्युधि विजितादपि भीतो बार्हद्रथाज्जले दुर्गम् । कृत्वा हरिन्यवात्सीद्विजितोऽप्याशङ्कनीयोऽरिः ॥ ६१॥ तुरगार्थेऽभिसरन्तः प्रकोप्य कपिलं क्षणात्समं सर्वे । सगरसुताः क्षयमीयुर्न कोपयेत्तापसं शान्तम् ॥ ६२॥ मुनिरपि विश्वामित्रः श्वा भूत्वा गूढमुर्वशीवशगः । अन्वव्रजत्स्मरार्तो भेतव्यं दुर्जयात्कामात् ॥ ६३॥ बलदर्पितस्त्रिलोक्यां तृणवद्गणयन्दशाननः शूरान् । युधि निर्जितः प्लवङ्गैर्न वहेद्गर्वम्बुधो मनसा ॥ ६४॥ मातुर्वाक्शरविद्धः पञ्चाब्दो दुष्करं तपस्तप्त्वा । ध्रुव उच्चैःपदमभजत्पुंसा व्यवसायिना भाव्यम् ॥ ६५॥ नीता रहसि सखीभ्यो बहुमहिता बल्लवी पथि श्रान्ता । वह मामिति हरिमूचे न ह्यतिसम्मानयेत्प्रमदाम् ॥ ६६॥ दधतः स्वलक्ष्म युद्धे मुहुः श‍ृगालस्य जल्पतः परुषम् । श्रुत्वा जहास शौरिर्न वाग्विवादं शठैः कुर्यात् ॥ ६७॥ अकृतागसमपि रामो वालिनमन्तर्हितश्छलेनैव । सख्युर्जघान शत्रुं सुहृद्रिपुं भावयेद्रिपुवत् ॥ ६८॥ क्रुद्धो हली कुरूणां पुरमुत्थाप्य क्षिपन्नद्याम् । अनुनीतस्तदमुञ्चत्क्रोधाविष्टोऽनुनेतव्यः ॥ ६९॥ बद्ध्वार्पितं कुमारैर्द्रोणो द्रुपदं कृतापराधमपि । व्यसृजद्विसृज्य रोषं क्षमिणा पुरुषेण भवितव्यम् ॥ ७०॥ दुर्योधने सभायां मानभ्रष्टे जहास यद्भीमः । तदभूद्विग्रहबीजं न वैरमुत्पादयेत्स्वस्मात् ॥ ७१॥ स्वपितॄन्समुद्दिधीर्षन्प्रापय्य क्ष्मां भगीरथो गङ्गाम् । पावितवानितरानपि हितं चरेत्कर्म सर्वेषाम् ॥ ७२॥ तारां जहार चन्द्रः स्त्रियं गुरोर्द्रुह्यतां मिथस्तेन । समरोऽभवत्सुराणां बोध्यं वैरैकबीजं स्त्री ॥ ७३॥ अधिवेश्म पूजनीया चिरमुषिता ब्रह्मदत्तभूपस्य । अन्धं चकार पुत्रं न नीचमावासयेत्स्वगृहे ॥ ७४॥ लुब्धो बलाज्जिघृक्षन्कामदुघं कौशिको वसिष्ठस्य । न प्राप जातदर्पो हठं न कुर्याद्दुरापेऽर्थे ॥ ७५॥ दृप्तं बलेन रोषान्निबध्य वैरं किरीटिना कर्णम् । कुरवो व्यधुः सखायं रिपोर्विपक्षः सखा कार्यः ॥ ७६॥ द्विषतां वधे सहायं ककुत्स्थमिन्द्रो रणे वृषो भूत्वा । अवहद्विहाय लज्जां कार्यार्थी नावहेन्मानम् ॥ ७७॥ अपि गौतमो द्विनेत्रं शक्रमहल्यारतं शपन्क्रुद्धः । चक्रे सहस्रनेत्रं गुणवान्बोध्यः सतां शापः ॥ ७८॥ धनदः पुष्पकमेकं लङ्कापतये युयुत्सवे दत्त्वा । अलकामपात्समग्रां बहु रक्षेदल्पदानेन ॥ ७९॥ तनये विनयिनि वीरे पार्थः कुरुभिहतेऽपि सौभद्रे । युयुधे विधूय शोकं न गते शोको विधातव्यः ॥ ८०॥ व्यासाच्छ्रुतं भविष्यद्भीमं जनमेजयः स्वकं वृत्तम् । शश्वत्स्मरन्नशोचन्न भाविनं चिन्तयेदर्थम् ॥ ८१॥ वैकर्तनमपि कुन्त्याः सुतमपि लोकोऽन्यसेविनं कर्णम् । राधेयमेव मेने बुधः स्ववृत्त्यानुवर्तेत ॥ ८२॥ हित्वान्यान्हरिदारान्सात्राजित्यै सुरर्षिरर्थज्ञः । दिव्यं ददौ प्रसूनं मनोऽनुवृत्तिं प्रभोः कुर्यात् ॥ ८३॥ रोहिण्या वशगोऽन्याः स्त्रियः परित्यज्य दक्षशापेन । यक्ष्मी बभूव चन्द्रो नैकरतः स्थाद्बहुस्त्रीकः ॥ ८४॥ तपसा विधूतपापं माण्डव्यं दण्डयन्यमः सद्यः । शूद्रत्वमाप शापान्नादण्ड्ये पातयेद्दण्डम् ॥ ८५॥ सत्राजितं निशायां निर्भरनिद्राणमेव शतधन्वा । अवधीत्स्यमन्तकार्थे नातिशयालुर्भवेद्रात्रौ ॥ ८६॥ हतवत्यपि निजतनुजान्गाधिसुते वीर्यवान्विधेः सुनुः । प्रतिकर्तुमाप लज्जां कुलानुरूपं वहेच्छीलम् ॥ ८७॥ विद्यां कचो बुभुत्सुः शुक्रात्सञ्जीविनीं विनीतात्मा । सुरपक्षगोऽपि लेभे विनयात्संसाधयेत्कार्यम् ॥ ८८॥ द्रोणे सख इति वादिनि नारथिरथिनोः सखित्वमित्याह । द्रुपदो विधूय सख्यं नृपं न मित्रं विजानीयात् ॥ ८९॥ अपि शक्तः परिहर्तुं ययातिशापं हरिहते कंसे । राजासनं न भेजे पुरातनी पालयेत्संस्थाम् ॥ ९०॥ विमुखो द्युमद्गदार्तः प्रद्युम्नो धिक्कृतो रणे हरिणा । परिभवमाप महान्तं न भवेद्विमुखो रणाद्धीरः ॥ ९१॥ एकाग्रतां स्वकर्मणि दत्तात्रेयः प्रशस्य शरकर्तुः । समशिक्षतात्मयोगं नीचादपि सद्गुणो ग्राह्यः ॥ ९२॥ अपि वञ्चयन्विरिञ्चिः कृष्णं वत्सान्सवत्सपान्हृत्वा । स्वयमेव वञ्चितोऽभून्मायाविषु नाचरेन्मायाम् ॥ ९३॥ मृगयारतः प्रसेनो विघटितसेनोऽटवीमटन्नेकः । केसरिणा विनिजघ्ने नैकाकी सञ्चरेद्विपिनम् ॥ ९४॥ शिवलिङ्गान्तमलब्धं लब्धं विधिनेति कामधुक्प्राह । अथ निन्द्यमाप शापं न विदध्यात्कूटसाक्षित्वम् ॥ ९५॥ पुत्रेण सव्यसाची पराजितो बभ्रुवाहनेनाजौ । तुष्यन्हृदि न ललज्जे पराजयं पुत्रतोऽन्विच्छेत् ॥ ९६॥ चिरसङ्गताय कुन्ती कृष्णाय क्लेशिता कुरुक्षेत्रे । व्यसनं स्वमाह सर्वं सुहृदे विनिवेदयेद्दुःखम् ॥ ९७॥ पाञ्चालीगजराजौ हरिणा दुःशासनावहाराभ्याम् । त्रातौ क्षणात्प्रपन्नौ हरिं भयार्तः प्रपद्येत ॥ ९८॥ दैवाद्वनोपलब्धां ययातिरब्राह्मणोऽपि गतशङ्कम् । शुक्रसुतामुपयेमे विधिप्रणीते प्रवर्तेत ॥ ९९॥ असुरो हितमुपदिष्टः प्रह्लादो नारदेन गर्भस्थः । तत्त्वविदुषां वरोऽभूद्धितोपदेशं सदा श‍ृणुयात् ॥ १००॥ स्फुटमार्याशतमदितान्पृथक्प्रमाणीकृतानुदाहरणैः । शतमेतानुपदेशान्विभावयन्भावयेत्सिद्धिम् ॥ १०१॥ कुतुकाय कोविदानां मूढमतीनां महोपकाराय । निरमात्कविर्गुमानिः शतोपदेशप्रबन्धममुम् ॥ १०२॥ ॥ इति श्रीगुमानिकविप्रणीतमुपदेशशतकं समाप्तम् ॥ Encoded and proofread by Akash Pandey
% Text title            : Upadesha Shatakam
% File name             : upadeshashatakam.itx
% itxtitle              : upadeshashatakam (gumAnikavipraNItam)
% engtitle              : upadeshashatakam
% Category              : major_works, shataka, upadesha
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : gumAnikavi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Akash Pandey
% Proofread by          : Akash Pandey
% Indexextra            : (Scan, Video)
% Latest update         : January 22, 2022
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org