विश्वविश्रुतं भारतम्

विश्वविश्रुतं भारतम्

भारतं प्रियं भारतम्, विश्वविश्रुतं भारतम् । यस्य राजते अन्तरात्मना संस्कृतिस्तथा संस्कृतम् । विश्वविश्रुतं भारतम् ॥ (ध्रुवम्)॥ धरणी पुण्या भाति वरेण्या महीयसी, निसर्ग-रम्या सुजला सौम्या गरीयसी । अतुल्यशोभा सुरत्नगर्भा स्वनिर्भरा, ऐक्य-भावना यशोवर्द्धना सौख्यभरा । भारत-जननीं लोकपावनीं तां प्रणमामः सन्ततम् । भारतं प्रियं भारतम्, विश्वविश्रुतं भारतम् ॥ १॥ देश-रक्षणे व्रतं भ्राजते निरन्तरम्, वीरपुङ्गवैः शौर्यवैभवै-र्विभास्वरम् । राष्ट्रकेतनं प्रियं त्रिरङ्गं महोन्नतम्, चिरं प्रशस्यं सदा नमस्यं समादृतम् । मातृवन्दनं शुचि-स्पन्दनं हृदये नित्यं सङ्गतम् । भारतं प्रियं भारतम्, विश्वविश्रुतं भारतम् ॥ २॥ जगद्-व्यापिनी नियतं नव्या प्रीतिमयी, मानवताया भाति सुप्रभा दीप्तिमयी । विश्वबन्धुता-मार्ग-सुबन्धा वसुन्धरा, आस्तिकताया अस्मितामयी स्वस्तिभरा । एकं नीडं विशाल-विश्वं यत्र यथार्थं भाषितम् । भारतं प्रियं भारतम्, विश्वविश्रुतं भारतम् ॥ ३॥ भातु सर्वतः शुभं सोरभं सांस्कृतिकम्, रसाप्लावनं भातु राष्ट्रियं नान्दनिकम् । भातु जगत्यां भारतीयता-सुमाधुरी, भातु भारती संस्कृताङ्किता प्रियङ्करी । सुधावर्षिणी सुधी-तोषिणी सा प्रियभाषा निश्चितम् । भारतं प्रियं भारतम्, विश्वविश्रुतं भारतम् ॥ ४॥ भातु संस्कृतं पर्यावरणं महीतले, यातु दुष्कृतं मुदा राजतां हृदस्स्थले । लोकचरित्रं भातु पवित्रं सुकर्मणा, सरसी मनसो भातु निर्मला सुदर्पणा । संस्कृतामृतं तनोतु शान्तिं रसैः सुभावैः सम्भृतम् । भारतं प्रियं भारतम्, विश्वविश्रुतं भारतम् ॥ ५॥ -- गीत-रचना : डाॅ हरेकृष्ण-मेहेरः Copyright Dr.Harekrishna Meher
% Text title            : Vishvavishrutam Bharatam
% File name             : vishvavishrutaMbhAratam.itx
% itxtitle              : vishvavishrutaM bhAratam (harekRiShNameheravirachitam)
% engtitle              : vishvavishrutaM bhAratam
% Category              : misc, sanskritgeet, hkmeher
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Harekrishna Meher meher.hk at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Harekrishna Meher
% Proofread by          : Harekrishna Meher
% Description/comments  : Svasti-Kavitanjalih
% Indexextra            : (Text and translation, Collection)
% Acknowledge-Permission: Dr. Harekrishna Meher
% Latest update         : November 2, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org