सायं काले त्वम्बरकोणे विलिखति प्रकृतिर्वर्णचयम्

सायं काले त्वम्बरकोणे विलिखति प्रकृतिर्वर्णचयम्

सायं काले त्वम्बरकोणे विलिखति प्रकृतिर्वर्णचयम् । रक्तं पीतं श्वेतं चित्रं नीलं शबलितदृग्विभवम् ॥ १॥ वर्णविचित्रं गगनं दृष्ट्वा बालाः सर्वे तुष्यन्ति । द्रष्टुं सर्वं तस्य समीपं विहगाः विविधाः गच्छन्ति ॥ २॥ प्रतिनिमिषं स हि वर्णविशेषः नव्यं रूपं प्राप्नोति । गन्धर्वाणां मन्दिरमित्यपि सर्वे मर्त्याः कथयन्ति ॥ ३॥ प्रतिदिनमेवं गगने सायं रचिता वर्णाः केनैते? तुभ्यं सर्वकलाकाराणां नायक भगवन्! नमो नमः ॥ ४॥ -- स्वर्गीय कल्लटि कृष्णन् कुट्टि Word to Word Meanings सायाह्नाम्बरम् सायं काले त्वम्बरकोणे विलिखति प्रकृतिर्वर्णचयम् । रक्तं पीतं श्वेतं चित्रं नीलं शबलितदृग्विभवम् ॥ १. सायंकाले - in the evening; तु - in a different way; अम्बरकोणे - in a corner of the sky; विलिखति - is painting; प्रकृतिः - Nature; वर्णचयम् - a collection of colours.; रक्तम् - red; पीतम् - yellow; श्वेतम् - white; चित्रम् - variegated colours; नीलम् - blue; शबलित - making colourful; दृग्विभवम् - the visible objects; In the evening, in an every different way, in a corner of the sky, Nature is painting a collection of variegated colours, such as red, yellow, white, blue, making the visible objects colourful. 1 वर्णविचित्रं गगनं दृष्ट्वा बालाः सर्वे तुष्यन्ति । द्रष्टुं सर्वं तस्य समीपं विहगाः विविधाः गच्छन्ति ॥ १॥ २. वर्णविचित्रम् - beautiful with different colours; गगनम् - sky; दृष्ट्वा - having seen, seeing; बालाः - Children; सर्वे - all; तुष्यन्ति - are becoming happy; द्रष्टुं - to see; सर्वम् - everything; तस्य - its; समीपम् - near; विहगाः - birds; विविधाः - various; गच्छन्ति - are going; Having seen the beautiful sky with different colours, all children are becoming happy. They are watching various birds going in the sky. 2 ३. प्रतिनिमिषम् - every moment; सः - that; हि - indeed; वर्णविशेषः - unique colour; नव्यम् - new; रूपम् - form; प्राप्नोति - attains; गन्धर्वाणाम् - of Gandharvas; मन्दिरम् - house, temples ( city ); इति - thus; अपि - also; सर्वे - all; मर्त्याः - people; कथयन्ति - say.; At every moment, the new unique colours are indeed formed, and thus all people say that these are temples where Gandharvas reside. 3 प्रतिदिनमेवं गगने सायं रचिता वर्णाः केनैते? तुभ्यं सर्वकलाकाराणां नायक भगवन्! नमो नमः ॥ ४॥ ४. प्रतिदिनम् - Everyday; एवम् - thus; गगने - in the sky; सायम् - in the evening; रचिताः - created; वर्णाः - colours; केन - by whom; एते - these; तुभ्यम् - to you; सर्वकलाकाराणाम् - of all artists; नायक - leader; भगवन् - O God; नमः - bow (salutation ); In the sky, thus everyday, by whom are these colours created? Certainly, Oh God, leader of all artists, I bow to you! 4
% Text title            : Sayamkale Tvambarakone
% File name             : sAyaMkAletvambarakoNe.itx
% itxtitle              : sAyaMkAle tvambarakoNe
% engtitle              : sAyaMkAle tvambarakoNe
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Kalladi Krishnan Kutty
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Videos 1, 2)
% Acknowledge-Permission: Jayatu Samskritam
% Latest update         : April 22, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org