राष्ट्रिय कर्तव्यम्

राष्ट्रिय कर्तव्यम्

(तोटकम्) सुखदा वरदा भय-ताप-हरी भव-भूति-विभूषित-सौख्यकरी । नव-संस्कृति-संस्कृत-संहति-दा भरतावनिरस्तु सदा प्रथिता ॥ नव-जागरण प्रथतां भुवने नव-दीप्ति-रुदेतु मनः सु सदा । नव-शक्ति-समुच्चय शोभित धी जनता जन-ताप हरी विलसेत् ॥ नहि मानवता नवता रहिता नहि दानवता नवता-सहिता । नवता प्रतिपद्य समे भुवने दनुजावलि-नाशनमस्तु कृतिः ॥ कृतिना कृतिरस्तु जनोद्धरणं जन-मानस-मान-समुद्धरणम् । नव-चेतनता तनुता नवता सकले विकलेऽपि जने प्रमुदे ॥ युवशक्तिरियं जन-शक्ति-युता जन-ताप-हृती लभता सुयशः । व्यपनोद्य तमस्तति-संसरणं निज-राष्ट्र-हिते रुचिमावहताम् ॥ नहि सा भुवने कठिनाऽपि कृति युव-शक्तिरियं न करोतु मुदा । जन-शिक्षणमार्थिकमुन्नयनं पतितार्त-दशोद्धरणं भरणम् ॥ युवकेषु विराजत एव विभा गुण-शक्ति-समुच्छ्रय-सङ्कलनम् । मृदुता दृढता विनयावनतिः गुण-सङ्ग्रहणेऽभिरुचिः सुकृतौ ॥ युवकाः निजकर्मणि सन्तु दृढाः पर-दुख निवारण-सक्त धियः । गुण गौरव शौर्य सुधा-सरसा सरसामवर्नि दधता कृतिभिः ॥ अबला नहि सन्त्यबला अधुना सबला प्रबला नय-वर्त्म-विदः । नव-जागरणे दधतेऽभिरुचिं नय-कर्मणि शर्मणि वर्मणि च ॥ प्रमदा प्रमुदा मुदमादधता नज-देश-समुद्धरणे निरता । विरता परदेश-परम्परया शुभ-शक्ति-समन्वित शौर्य-युता ॥ सुधियो ह्यवमत्य निज व्यसनं निजराष्ट्र-हिते सुकृते निरता । वर-वर्त्म-निबोधन-शक्त-धियो विलसन्तु भवे भव-ताप-हरा ॥ अयि शूरवरा प्रखरा प्रबला रिपु-संहति-नाशन-सक्त हृदः । समरे प्रखरे च विनाश्य रिपून् गुरु-गौरव-माप्नुत शौर्य-धनाः ॥ वणिजो निज-वित्त-चयं ददता पतितार्त हिताय सुखाय सदा । मलिना सरणिं परिहत्य निजां निज-देश-हिताय धनं दधताम् ॥ श्रमिणोऽपि श्रमे रुचिमादधत स्व-यशः प्रथयन्तु समे भुवने । श्रम एव समुन्नति सिद्धि-करं श्रम एव सुकीर्तिकरं सुखदम् ॥ श्रम एव हितं कुरुते भुवने श्रम एव समीहितमालभते । श्रम एव गुणोच्छ्रयमातनुते श्रम एव सुखौध-समृद्धि करः ॥ इदमाथिकमुन्नयनं प्रसरेद् नव-योजन-योजन-मवलितम् । दयनीय-दशा पतिता क्षुधिता मुदिता हृषिता स्युरिमे सुखिता ॥ निज-राष्ट्र-हितं सततं प्रबलं निज-जीवन-दान-मपीह शुभम् । निज-देश-हिते मरणं सुखदं निज-वित्त-समुच्चय-सन्यसनम् ॥ विलसेद् वसुधा, विकसेद् जनता, धन-धान्य-समुन्नतिरस्तु शुभा । नव-शक्ति-समुच्चय-शान्तधियो नर-वीर-वरा विलसन्तु सदा ॥ न विरोधकृता गतिरस्तु शुभा नहि देशहिताय विरोध-मतिः । समवेत्य समे निज-राष्ट्र-हिते दधता स्व-मनासि मनस्विवरा ॥ युव-शक्ति-चयो जनता हृदये नव शक्ति-चयो विलसेत् प्रसरेत् । वसुधाऽस्तु सुधालय-सौख्य-करी भरतावनिरस्तु मुदे प्रमुदे ॥ Proofread by Mandar Mali
% Text title            : Rashtriya Kartavyam
% File name             : rAShTriyakartavyam.itx
% itxtitle              : rAShTriya kartavyam (rAShTragItAnjaliH)
% engtitle              : rAShTriya kartavyam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Kapiladeva Dwivedi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Mali
% Translated by         : Mandar Mali
% Description/comments  : Rashtragitanjali, Kapiladeva Dwivedi (Ed.)
% Indexextra            : (Text)
% Acknowledge-Permission: Kapiladeva Dwivedi, Vishvabharati Anusandhan Parishad, Varanasi
% Latest update         : May 1, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org