% Text title : Rashtriya Kartavyam % File name : rAShTriyakartavyam.itx % Category : misc, sanskritgeet % Location : doc\_z\_misc\_general % Author : Kapiladeva Dwivedi % Proofread by : Mandar Mali % Translated by : Mandar Mali % Description/comments : Rashtragitanjali, Kapiladeva Dwivedi (Ed.) % Acknowledge-Permission: Kapiladeva Dwivedi, Vishvabharati Anusandhan Parishad, Varanasi % Latest update : May 1, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rashtriya Kartavyam ..}## \itxtitle{.. rAShTriya kartavyam ..}##\endtitles ## (toTakam) सुखदा वरदा भय\-ताप\-हरी भव\-भूति\-विभूषित\-सौख्यकरी । नव\-संस्कृति\-संस्कृत\-संहति\-दा भरतावनिरस्तु सदा प्रथिता ॥ नव\-जागरण प्रथतां भुवने नव\-दीप्ति\-रुदेतु मनः सु सदा । नव\-शक्ति\-समुच्चय शोभित धी जनता जन\-ताप हरी विलसेत् ॥ नहि मानवता नवता रहिता नहि दानवता नवता\-सहिता । नवता प्रतिपद्य समे भुवने दनुजावलि\-नाशनमस्तु कृतिः ॥ कृतिना कृतिरस्तु जनोद्धरणं जन\-मानस\-मान\-समुद्धरणम् । नव\-चेतनता तनुता नवता सकले विकलेऽपि जने प्रमुदे ॥ युवशक्तिरियं जन\-शक्ति\-युता जन\-ताप\-हृती लभता सुयशः । व्यपनोद्य तमस्तति\-संसरणं निज\-राष्ट्र\-हिते रुचिमावहताम् ॥ नहि सा भुवने कठिनाऽपि कृति युव\-शक्तिरियं न करोतु मुदा । जन\-शिक्षणमार्थिकमुन्नयनं पतितार्त\-दशोद्धरणं भरणम् ॥ युवकेषु विराजत एव विभा गुण\-शक्ति\-समुच्छ्रय\-सङ्कलनम् । मृदुता दृढता विनयावनतिः गुण\-सङ्ग्रहणेऽभिरुचिः सुकृतौ ॥ युवकाः निजकर्मणि सन्तु दृढाः पर\-दुख निवारण\-सक्त धियः । गुण गौरव शौर्य सुधा\-सरसा सरसामवर्नि दधता कृतिभिः ॥ अबला नहि सन्त्यबला अधुना सबला प्रबला नय\-वर्त्म\-विदः । नव\-जागरणे दधतेऽभिरुचिं नय\-कर्मणि शर्मणि वर्मणि च ॥ प्रमदा प्रमुदा मुदमादधता नज\-देश\-समुद्धरणे निरता । विरता परदेश\-परम्परया शुभ\-शक्ति\-समन्वित शौर्य\-युता ॥ सुधियो ह्यवमत्य निज व्यसनं निजराष्ट्र\-हिते सुकृते निरता । वर\-वर्त्म\-निबोधन\-शक्त\-धियो विलसन्तु भवे भव\-ताप\-हरा ॥ अयि शूरवरा प्रखरा प्रबला रिपु\-संहति\-नाशन\-सक्त हृदः । समरे प्रखरे च विनाश्य रिपून् गुरु\-गौरव\-माप्नुत शौर्य\-धनाः ॥ वणिजो निज\-वित्त\-चयं ददता पतितार्त हिताय सुखाय सदा । मलिना सरणिं परिहत्य निजां निज\-देश\-हिताय धनं दधताम् ॥ श्रमिणोऽपि श्रमे रुचिमादधत स्व\-यशः प्रथयन्तु समे भुवने । श्रम एव समुन्नति सिद्धि\-करं श्रम एव सुकीर्तिकरं सुखदम् ॥ श्रम एव हितं कुरुते भुवने श्रम एव समीहितमालभते । श्रम एव गुणोच्छ्रयमातनुते श्रम एव सुखौध\-समृद्धि करः ॥ इदमाथिकमुन्नयनं प्रसरेद् नव\-योजन\-योजन\-मवलितम् । दयनीय\-दशा पतिता क्षुधिता मुदिता हृषिता स्युरिमे सुखिता ॥ निज\-राष्ट्र\-हितं सततं प्रबलं निज\-जीवन\-दान\-मपीह शुभम् । निज\-देश\-हिते मरणं सुखदं निज\-वित्त\-समुच्चय\-सन्यसनम् ॥ विलसेद् वसुधा, विकसेद् जनता, धन\-धान्य\-समुन्नतिरस्तु शुभा । नव\-शक्ति\-समुच्चय\-शान्तधियो नर\-वीर\-वरा विलसन्तु सदा ॥ न विरोधकृता गतिरस्तु शुभा नहि देशहिताय विरोध\-मतिः । समवेत्य समे निज\-राष्ट्र\-हिते दधता स्व\-मनासि मनस्विवरा ॥ युव\-शक्ति\-चयो जनता हृदये नव शक्ति\-चयो विलसेत् प्रसरेत् । वसुधाऽस्तु सुधालय\-सौख्य\-करी भरतावनिरस्तु mude pramude ॥ ## Proofread by Mandar Mali \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}