श्रीमधुरापुरीस्तुतिः

श्रीमधुरापुरीस्तुतिः

श्वेतद्वीपमधिष्ठिता सुविपुला सा सत्यलोकस्थिता चायोध्या च कुशस्थली मधुपुरीत्यत्युज्ज्वला निस्तुलाः । पञ्च श्रीकमितुः प्रपञ्चकुहरे पुर्यः स्फुरन्ति स्फुटं तासां मध्यगता विभाति मधुरा सा हन्त सर्वोत्तरा ॥ १॥ काञ्ची काशिपुरी च सा पुनरयोध्या सापि चावन्तिका मायाख्या च कुशस्थली मधुपुरीत्यत्यन्तपुण्योत्तराः । पुर्यः सप्त समुल्लसन्ति परितः क्षोणीतले तास्वहो मध्यस्था मधुरा विराजति सरोमध्ये यथाम्भोरुहम् ॥ २॥ वृन्दारण्यबृहद्वनं मधुवनं तालाटवी श्रीवनं भद्राख्यं कुमुदाटवी च बकुळारण्यञ्च लोध्राटवी । माण्डीराख्यवनं तथैव खदिरारण्यञ्च कात्याटवी- त्येतैर्द्वादशभिर्वनैः परिवृता जेजेति सा भूतले ॥ ३॥ योगीन्द्रादृतपुण्यतोयमरिता भागीरथीसङ्गता काळिन्दी परिखेव यत्र सरितामग्रेसरी भासते । श्रीगोवर्धनरोहितादिभिरगश्रेष्ठैश्च गोष्ठैर्वृता सा गोपालपुरी विभाति मधुरा नाम प्रपञ्चोदरे ॥ ४॥ निर्मान्ति स्मातिरभ्यामहह दिविषदो यां पुरैवादिकाले धर्मासक्तान्तरात्मा बहुयुगमवसद्यत्र मध्वाख्यदैत्यः । निर्मायैर्मानवौघैस्सततपरिगता निर्मला शर्मदात्री सेयं निर्वाणभूमिर्जयति मधुपुरी सर्वगीर्वाणसेव्या ॥ ५॥ दिव्यां दिव्यैकभोग्यां मणिगणकिरणापूरिताशेषलोकां मर्त्यानां दुर्विलोकां मधुसुतमथने यां पुरा कोसलेन्द्रः । गीर्वाणानां प्रसादादकृत निजपुरीं धिक्कृतस्वर्गलोकां तां साक्षाद् ब्रह्मगोपालकदयितपुरीमीक्षिताहे कदा नु ॥ ६॥ यत्राविर्भूय भूयस्तरनिजकलया गूढमध्यास्त गोष्टं यामेवाभ्येत्य भूयः क्षितिपतिमकरोदुग्रसेनं मुरारिः । यामग्रे शूरसेनश्चिरमनुबुभुजे वज्रमुख्यास्तथान्ते सेयं वृष्णीश्वरस्य प्रियतमनगरी लालसीति त्रिलोक्याम् ॥ हृष्टात्मा मुष्टिकारिप्रमुखयदुवरैर्द्व्यष्टसाहस्रयोषा- जुष्टः सम्मृष्टशक्रोपलतुलितरुचिर्यत्र चिक्रीड चक्री । चक्राद्यैश्शस्त्रजालैरभितनिजमहश्चक्रविद्योतिताशा- चक्रैरापालिता सा जयति मधुपुरी शक्रमुख्यैर्निषेव्या ॥ ८॥ यस्यां यत्सन्निधौ वा क्वचिदपि विपिने यां परीत्य स्थितासु द्वार्वत्याद्यासु वापि प्रथितहरिहरक्षेत्रतीर्थाङ्कितेषु । प्रेता जाताः स्थिता वा न खलु शमलवन्तोऽपि पश्यन्ति घोरान् प्रेताधीशस्य दूतानपि बत मधुरां तां व्रजेमाशुभान्ताम् ॥ ९॥ व्युष्ट्यां दिष्ट्यापि यस्याः स्मृतिरखिलनृणां हन्त नक्तन्दिवान्त- र्जातं सर्वाघजातं क्षपयति तरसा मङ्गळञ्चातनोति । सेयं श्रेयस्स्वरूपा दिनकरदुहितुः पश्चिमे तीरभागे गाढं बाभाति पृथ्वीकुचभरकलिता चन्द्रलेखेव पृथ्वी ॥ १०॥ नित्यं यत्र परिस्फुरत्सु नितरां पुण्येष्वरण्येष्वहो रामाद्या निवसन्ति दैवतगणोपास्या हरेर्मूर्तयः । नृत्यन्त्यप्सरसः सहामरगणैरत्यन्तहर्षोदया- दित्थम्भूतमहोदया मधुपुरी जेजेति सा भूतले ॥ ११॥ दृश्या विष्णुपदोज्ज्वला सुविमला निश्शेषतापार्दिनी शश्वद्विश्वजनेषु चिद्रससुधानिष्यन्दसन्दोहिनी । काळिन्दीसरिदम्बुबिम्बितकलानाथार्थबिम्बोपमा मौकुन्दो परिलालसीति नगरी सेयं धरित्रीतले ॥ १२॥ या गुप्ता मधुना पुरा मधुपुरीत्याख्यामवाप स्फुटां सद्यः पापनिमन्थनेन मथुरेत्याख्यायते या बुधैः । यां लोके मधुरेति चाभिदधते माधुर्यसर्वङ्कषां वृष्णीनां नियता पुरी विजयते सेयं धरामण्डले ॥ १३॥ उद्याद्विऋमशालिनां निजयशःप्रद्योतशौर्योष्मभिः खद्योतीकृतलोकपालमहसां चक्रायुधालम्बिनाम् । आवासात्किल शूरसेननृपतीनां शौरसेनीति सा विख्याता भुवने विकुण्ठभवनप्रख्या विजेजीयते ॥ १४॥ यस्यां ध्यातुर्मुकुन्दः प्रदिशति भगवानाशु मुक्ति विशेषा- द्यस्यामष्टच्छदाढ्या विकसति विलसच्चित्तपद्मं त्रिलोक्याः । यस्यां तिष्ठन्ति हृष्टास्सततमपि हरिं द्रष्टुमष्टौ दिगीशा विश्वोत्कृष्टा सुपुष्टा विलसति मधुरा नाम सा राजधानी ॥ १५॥ अश्रान्तानन्तशक्तेः पशुपकुलशिशोर्नित्यलीलानिकेतै- र्विश्रान्त्याद्यैः पवित्रैर्हरिहरगिरिजामन्दिरैरङ्कितायाम् । अश्रान्तं हन्त विश्वेश्वरमहितमहाविष्णुपुर्याममुष्यां विश्रान्तिं स्वान्त! कुर्यास्त्वमिह भवपथे मा वृथैव व्यथेथाः ॥ १६॥ यस्यां भीमोर्मिचक्राहतिमतिपरुषां दूरतो वारयन्त्यां श्रीमद्वैकुण्ठनामा पशुपकुलशिशुः कोऽपि सत्कर्णधारः । काळिन्दीतीरनिष्ठां यदुपतिनगरीनामधेयां गरिष्ठां संसाराब्धेस्तरीं तामतुलसुखकरीं गाढमद्यावलम्बे ॥ १७॥ यस्यां हा हन्त विश्वाद्भुतमनुजकिशोराकृतेश्चक्रपाणे- र्लीलावंशीरवास्वादनपरमचिदानन्दसिद्धा निमग्नाः । योगीन्द्रास्ताद्विकुण्ठास्पदमभिलषितं नाधिरोढुं क्षमन्ते तस्यौँ गोपालपुर्याः शिव शिव ! महिमोद्रेकसीम्ने नमोऽस्तु ॥ १८॥ गाढोद्भासिकुशस्थलीमुखजगन्नाथाधिवासस्थली मध्यस्थं निजरोचिषैव हरितामापूरयन्मण्डलम् । श्रीमन्माधुरमण्डलं विजयते मध्येधरामण्डलं ज्योतिर्मण्डलमध्यगं दिवि यथा तारापतेर्मण्डलम् ॥ १९॥ श्रीगोपालकमलमूर्तिरमला सारा सलीलोत्सुका तारुण्योदयरामणीयकहठाकृष्टत्रिलोकीमनाः । यस्मिन् खेलति वेणुनादलहरी निर्मज्जिताशामुखा तस्मिन् माधुरमण्डले भवतु मे गुल्मादिजन्मापि वा ॥ २०॥ इत्येतां मधुरापुरीस्तुतिकथां श्रुत्यन्तसारोदितां प्रत्यूषे प्रतिबुध्य शुद्धमनसा नित्यं पठन् मानवः । मृत्योर्मस्ततटार्पिताङघ्रिरखिलान् भुक्त्वेह भोगोत्करा नत्युत्कृष्टमकुण्ठधाम तदहो वैकुण्ठधाम व्रजेत् ॥ २१॥ इति श्रीमधुरापुरीस्तुतिः समाप्ता । Proofread by Mohan Chettoor
% Text title            : Shri Madhurapuri Stuti
% File name             : madhurApurIstutiH.itx
% itxtitle              : madhurApurIstutiH
% engtitle              : madhurApurIstutiH
% Category              : misc, krishna, stuti
% Location              : doc_z_misc_general
% Sublocation           : misc
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description/comments  : From Stotras Samahara Part 1 (ed. K.Raghavan Pillai)
% Indexextra            : (Scan)
% Latest update         : September 4, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org