% Text title : Shri Madhurapuri Stuti % File name : madhurApurIstutiH.itx % Category : misc, krishna, stuti % Location : doc\_z\_misc\_general % Proofread by : Mohan Chettoor % Description/comments : From Stotras Samahara Part 1 (ed. K.Raghavan Pillai) % Latest update : September 4, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Madhurapuri Stuti ..}## \itxtitle{.. shrImadhurApurIstutiH ..}##\endtitles ## श्वेतद्वीपमधिष्ठिता सुविपुला सा सत्यलोकस्थिता चायोध्या च कुशस्थली मधुपुरीत्यत्युज्ज्वला निस्तुलाः । पञ्च श्रीकमितुः प्रपञ्चकुहरे पुर्यः स्फुरन्ति स्फुटं तासां मध्यगता विभाति मधुरा सा हन्त सर्वोत्तरा ॥ 1॥ काञ्ची काशिपुरी च सा पुनरयोध्या सापि चावन्तिका मायाख्या च कुशस्थली मधुपुरीत्यत्यन्तपुण्योत्तराः । पुर्यः सप्त समुल्लसन्ति परितः क्षोणीतले तास्वहो मध्यस्था मधुरा विराजति सरोमध्ये यथाम्भोरुहम् ॥ 2॥ वृन्दारण्यबृहद्वनं मधुवनं तालाटवी श्रीवनं भद्राख्यं कुमुदाटवी च बकुळारण्यञ्च लोध्राटवी । माण्डीराख्यवनं तथैव खदिरारण्यञ्च कात्याटवी\- त्येतैर्द्वादशभिर्वनैः परिवृता जेजेति सा भूतले ॥ 3॥ योगीन्द्रादृतपुण्यतोयमरिता भागीरथीसङ्गता काळिन्दी परिखेव यत्र सरितामग्रेसरी भासते । श्रीगोवर्धनरोहितादिभिरगश्रेष्ठैश्च गोष्ठैर्वृता सा गोपालपुरी विभाति मधुरा नाम प्रपञ्चोदरे ॥ 4॥ निर्मान्ति स्मातिरभ्यामहह दिविषदो यां पुरैवादिकाले धर्मासक्तान्तरात्मा बहुयुगमवसद्यत्र मध्वाख्यदैत्यः । निर्मायैर्मानवौघैस्सततपरिगता निर्मला शर्मदात्री सेयं निर्वाणभूमिर्जयति मधुपुरी सर्वगीर्वाणसेव्या ॥ 5॥ दिव्यां दिव्यैकभोग्यां मणिगणकिरणापूरिताशेषलोकां मर्त्यानां दुर्विलोकां मधुसुतमथने यां पुरा कोसलेन्द्रः । गीर्वाणानां प्रसादादकृत निजपुरीं धिक्कृतस्वर्गलोकां तां साक्षाद् ब्रह्मगोपालकदयितपुरीमीक्षिताहे कदा नु ॥ 6॥ यत्राविर्भूय भूयस्तरनिजकलया गूढमध्यास्त गोष्टं यामेवाभ्येत्य भूयः क्षितिपतिमकरोदुग्रसेनं मुरारिः । यामग्रे शूरसेनश्चिरमनुबुभुजे वज्रमुख्यास्तथान्ते सेयं वृष्णीश्वरस्य प्रियतमनगरी लालसीति त्रिलोक्याम् ॥ हृष्टात्मा मुष्टिकारिप्रमुखयदुवरैर्द्व्यष्टसाहस्रयोषा\- जुष्टः सम्मृष्टशक्रोपलतुलितरुचिर्यत्र चिक्रीड चक्री । चक्राद्यैश्शस्त्रजालैरभितनिजमहश्चक्रविद्योतिताशा\- चक्रैरापालिता सा जयति मधुपुरी शक्रमुख्यैर्निषेव्या ॥ 8॥ यस्यां यत्सन्निधौ वा क्वचिदपि विपिने यां परीत्य स्थितासु द्वार्वत्याद्यासु वापि प्रथितहरिहरक्षेत्रतीर्थाङ्कितेषु । प्रेता जाताः स्थिता वा न खलु शमलवन्तोऽपि पश्यन्ति घोरान् प्रेताधीशस्य दूतानपि बत मधुरां तां व्रजेमाशुभान्ताम् ॥ 9॥ व्युष्ट्यां दिष्ट्यापि यस्याः स्मृतिरखिलनृणां हन्त नक्तन्दिवान्त\- र्जातं सर्वाघजातं क्षपयति तरसा मङ्गळञ्चातनोति । सेयं श्रेयस्स्वरूपा दिनकरदुहितुः पश्चिमे तीरभागे गाढं बाभाति पृथ्वीकुचभरकलिता चन्द्रलेखेव पृथ्वी ॥ 10॥ नित्यं यत्र परिस्फुरत्सु नितरां पुण्येष्वरण्येष्वहो रामाद्या निवसन्ति दैवतगणोपास्या हरेर्मूर्तयः । नृत्यन्त्यप्सरसः सहामरगणैरत्यन्तहर्षोदया\- दित्थम्भूतमहोदया मधुपुरी जेजेति सा भूतले ॥ 11॥ दृश्या विष्णुपदोज्ज्वला सुविमला निश्शेषतापार्दिनी शश्वद्विश्वजनेषु चिद्रससुधानिष्यन्दसन्दोहिनी । काळिन्दीसरिदम्बुबिम्बितकलानाथार्थबिम्बोपमा मौकुन्दो परिलालसीति नगरी सेयं धरित्रीतले ॥ 12॥ या गुप्ता मधुना पुरा मधुपुरीत्याख्यामवाप स्फुटां सद्यः पापनिमन्थनेन मथुरेत्याख्यायते या बुधैः । यां लोके मधुरेति चाभिदधते माधुर्यसर्वङ्कषां वृष्णीनां नियता पुरी विजयते सेयं धरामण्डले ॥ 13॥ उद्याद्विऋमशालिनां निजयशःप्रद्योतशौर्योष्मभिः खद्योतीकृतलोकपालमहसां चक्रायुधालम्बिनाम् । आवासात्किल शूरसेननृपतीनां शौरसेनीति सा विख्याता भुवने विकुण्ठभवनप्रख्या विजेजीयते ॥ 14॥ यस्यां ध्यातुर्मुकुन्दः प्रदिशति भगवानाशु मुक्ति विशेषा\- द्यस्यामष्टच्छदाढ्या विकसति विलसच्चित्तपद्मं त्रिलोक्याः । यस्यां तिष्ठन्ति हृष्टास्सततमपि हरिं द्रष्टुमष्टौ दिगीशा विश्वोत्कृष्टा सुपुष्टा विलसति मधुरा नाम सा राजधानी ॥ 15॥ अश्रान्तानन्तशक्तेः पशुपकुलशिशोर्नित्यलीलानिकेतै\- र्विश्रान्त्याद्यैः पवित्रैर्हरिहरगिरिजामन्दिरैरङ्कितायाम् । अश्रान्तं हन्त विश्वेश्वरमहितमहाविष्णुपुर्याममुष्यां विश्रान्तिं स्वान्त! कुर्यास्त्वमिह भवपथे मा वृथैव व्यथेथाः ॥ 16॥ यस्यां भीमोर्मिचक्राहतिमतिपरुषां दूरतो वारयन्त्यां श्रीमद्वैकुण्ठनामा पशुपकुलशिशुः कोऽपि सत्कर्णधारः । काळिन्दीतीरनिष्ठां यदुपतिनगरीनामधेयां गरिष्ठां संसाराब्धेस्तरीं तामतुलसुखकरीं गाढमद्यावलम्बे ॥ 17॥ यस्यां हा हन्त विश्वाद्भुतमनुजकिशोराकृतेश्चक्रपाणे\- र्लीलावंशीरवास्वादनपरमचिदानन्दसिद्धा निमग्नाः । योगीन्द्रास्ताद्विकुण्ठास्पदमभिलषितं नाधिरोढुं क्षमन्ते तस्यौँ गोपालपुर्याः शिव शिव ! महिमोद्रेकसीम्ने नमोऽस्तु ॥ 18॥ गाढोद्भासिकुशस्थलीमुखजगन्नाथाधिवासस्थली मध्यस्थं निजरोचिषैव हरितामापूरयन्मण्डलम् । श्रीमन्माधुरमण्डलं विजयते मध्येधरामण्डलं ज्योतिर्मण्डलमध्यगं दिवि यथा तारापतेर्मण्डलम् ॥ 19॥ श्रीगोपालकमलमूर्तिरमला सारा सलीलोत्सुका तारुण्योदयरामणीयकहठाकृष्टत्रिलोकीमनाः । यस्मिन् खेलति वेणुनादलहरी निर्मज्जिताशामुखा तस्मिन् माधुरमण्डले भवतु मे गुल्मादिजन्मापि वा ॥ 20॥ इत्येतां मधुरापुरीस्तुतिकथां श्रुत्यन्तसारोदितां प्रत्यूषे प्रतिबुध्य शुद्धमनसा नित्यं पठन् मानवः । मृत्योर्मस्ततटार्पिताङघ्रिरखिलान् भुक्त्वेह भोगोत्करा नत्युत्कृष्टमकुण्ठधाम तदहो वैकुण्ठधाम व्रजेत् ॥ 21॥ इति श्रीमधुरापुरीस्तुतिः समाप्ता । ## Proofread by Mohan Chettoor \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}