जयतु भारत-सैनिक-वाहिनी

जयतु भारत-सैनिक-वाहिनी

प्रकृति-वैभव-मण्डित-विग्रहा विविध-भास्वर-चारुकलामयी । जगति मङ्गलदा सुख-शान्तिदा जयति नः प्रिय-भारतभूरियम् ॥ १॥ त्रिविध-रङ्ग-सुशोभित-केतनं विदधती रुचिरं जन-रञ्जनम् । सकल-तीर्थमयी चिर-पावनी विजयते प्रिय-भारतमातृका ॥ २॥ अरिबलान्निज-देश-सुरक्षणे बहुविधाधुनिकायुध-बर्द्धितः । वहति मातृकृते स्वकलेवरं जयति निर्भय-भारत-सैनिकः ॥ ३॥ स्वपरिवार-सुखं परिहृत्य वै सतत-देश-सुरक्षण-जाग्रता । वितनुते प्रियभारत-गौरवं स्थल-नभोजल-सैनिक-संहतिः ॥ ४॥ अरि-विनाशन-चण्ड-धुरन्धरा प्रहरणादि-सुसज्जित-तत्परा । अमित-केशरि-शक्ति-समूर्जिता जयति भारत-सैनिक-वाहिनी ॥ ५॥ रिपु-बलाक्रमणान्निज-भारतं सबलमेव हि सीम्नि सुरक्षितम् । प्रकुरुते निरतं प्रिय-सैनिको रवि-सुदीप्तिधरो जित-सङ्कटः ॥ ६॥ अधिगृहं सकलास्तु सुनिद्रिताः सुखभरं स्वजनैः सहिता वयम् । परमसौ निज-भारत-सीम्नि नः सतत-जाग्रत एव सुरक्षकः ॥ ७॥ प्रबल-शैत्य-सवृष्टि-खरातपं निजबलैः प्रविषह्य दिवानिशम् । वहति देशहितेऽर्पित-जीवनं चिर-सुवन्दित-सैनिक एव सः ॥ ८॥ तदवदानमिहास्ति समुन्नतं सुचिर-सुस्मरणीय-पराक्रमम् । रिपुनिपातन-शौर्य-विभूषितं स्वबलिदानमपि प्रिय-भारते ॥ ९॥ जय विभारत-भारत-वीर हे ! रिपु-विदारण हे ! रणधीर हे ! तव कृते प्रियवर्ग ! समर्प्यते जनगणैः प्रणतेः कुसुमाञ्जलिः ॥ १०॥ प्रियजनी-धरणीं प्रति हार्दिकं स्वबलिदान-महोज्ज्वल-कर्म ते । सविनयं जनता स्मरतीह वै सहृदयाश्रुभरा च सवन्दनम् ॥ ११॥ धरणिभृत्सम-धैर्यधराः स्वयं जननि-रक्षण-यज्ञ-हुतासवः । अमर-वीरगतिं खलु ये गताः प्रणतयः प्रति तान् प्रियसैनिकान् ॥ १२॥ न हि कदा परदेश-कृते रिपु- र्भवति भारतमत्र महीतले । उचितमुत्तरितुं सबला वयं यदि कदाक्रमणे यतते परः ॥ १३॥ जयतु भारत-संस्कृतिरक्षया लसतु भारत-गौरव-सौरभम् । जयतु भारत-केतनमुज्ज्वलं जयतु भारत-राष्ट्रिय-संहतिः ॥ १४॥ विविध-मौलिक-सुप्रतिभा-रतं लसतु भारतमात्मविभा-रतम् । जयतु भारतमात्म-सुनिर्भरं जगति सुप्रथितं भुवनं परम् ॥ १५॥ -- रचयिता - डाॅ हरेकृष्ण-मेहेरः (मौलिक-संस्कृत-कविता द्रुतविलम्बितच्छन्दसा प्रणीता) Copyright Dr.Harekrishna Meher
% Text title            : Jayatu Bharata Sainika Vahini
% File name             : jayatubhAratasainikavAhinI.itx
% itxtitle              : jayatu bhArata sainikavAhinI (harekRiShNameheravirachitam)
% engtitle              : jayatu bhArata sainikavAhinI
% Category              : misc, sanskritgeet, hkmeher
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Harekrishna Meher meher.hk at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Harekrishna Meher
% Proofread by          : Harekrishna Meher
% Indexextra            : (Text, Collection)
% Acknowledge-Permission: Dr. Harekrishna Meher
% Latest update         : November 21, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org