हरिहरक्षेत्रमाहात्म्यम्

हरिहरक्षेत्रमाहात्म्यम्

सर्वतीर्थस्वरूपं तत् क्षेत्रं हरिहरात्मकम् । प्रणम्य लिख्यते दिव्यं माहात्म्यं तस्य चाद्भुतम् ॥ १॥ समालोच्य पुराणानि श्रुत्वा जनश्रुतीस्तथा । प्रामाणिकं च प्रत्यक्षं यत्तदेव ब्रवीम्यहम् ॥ २॥ कलौ हरिहरक्षेत्रं मुनिभिः परिकीर्त्तितम् । लभ्यन्ते यत्र वस्तूनि चेप्सितानि तु कार्तिके ॥ ३॥ काशीतः प्राग्भृगुक्षेत्रं ततः पूर्वोत्तरे स्थितम् । विहारे शोभते तद्वै क्षेत्रं भुवि सुदुर्लभम् ॥ ४॥ गङ्गानारायणीनद्योः सङ्गमो यत्र विद्यते । तस्मात्क्रोशयुगेऽदूरे क्षितौ क्षेत्रं प्रतिष्ठितम् ॥ ५॥ पाटलीपुत्रपार्श्वे यत् पुरं स्वर्णपुराभिधम् । तत्रैतन्मेलकं दिव्यं प्रतिवर्षं भवत्युत ॥ ६॥ देवोत्थानात्समारभ्य कार्तिक्यां तु विशेषतः । गीताजयन्तिकं यावन्मासैकं ``मेलनं'' महत् ॥ ७॥ पुण्ये हरिहरक्षेत्रे विशाले शिवमन्दिरे । हरेश्वतुर्भुजस्याग्रे हरलिङ्गार्चनं भवेत् ॥ ८॥ अत एव समाख्यातं दिव्यं हरिहरात्मकम् । तत्स्थानं हरिहरक्षेत्रं विशालं विश्वविश्रुतम् ॥ ९॥ कार्तिके यत्र सर्वे हि ब्रह्मविष्णुशिवादयः । देवो देव्यश्च नद्यश्व निवसन्ति महर्षयः ॥ १०॥ सङ्गमे परमे रम्ये यक्षगन्धर्वकिन्नराः । स्नातुं द्रष्टुं समायान्ति मनुष्याः सार्वदेशिकाः ॥ ११॥ यत्राश्वगजगोमेषा महिषर्क्षवृकास्तथा । नकुलाजवराश्चापि कपिमार्जारशूकराः ॥ १२॥ श्वानोष्ट्रमूषकाः सिंहा मृगादिपशवस्तथा । विक्रयार्थं समायन्ति तस्मै स्थानाय वै नमः ॥ १३॥ कोककोकिलकाकाश्च केकीकादम्बकुक्कुटाः । कामुकी कलकण्ठाऽऽटी करेटूकलहप्रिया ॥ १४॥ कपोतकीरक्रौञ्चाश्च कुशिकोरककुक्कुभाः । विक्रयार्थं समायन्ति तस्मै स्थानाय वै नमः ॥ १५॥ कुन्दः कुरवकैर्नागैः कुटजैर्दाडिमैरपि । केतकीमल्लिकाजाती-यूथिकाराजिभिस्तथा ॥ १६॥ नारिकेलैश्च पूगैश्च चम्पकैर्जम्बुभिर्धवै । खूर्जराशोकबकुलैर्जम्बीरैर्वातलङ्गकैः ॥ १७॥ नारगैर्वदरीभिश्च निचुलैः केसरैरपि । चूतैश्च कपिचूतैश्च मधुरैराम्लकैस्तथा ॥ १८॥ पुन्नागै पनसैर्बिल्वैद्राक्षामधुसदाफलैः । मीताफलकपित्थादिफलैः क्रय्यैर्विराजितम् ॥ १९॥ एवं नानाविधैः पुष्पैः फलैः क्रय्यैः समन्वितम् । विद्यते यन्महत्क्षेत्रं तस्यै भूम्यै नमो नमः ॥ २०॥ सूक्ष्मातिसूक्ष्मरूपाणि स्थूलात्स्थूलतराणि वा । ऊष्णे शीतकराण्येव शीते चिष्णकराणि वै ॥ २१॥ स्वल्पमूल्यान्यमूल्यानि वस्त्राणि विविधानि च । विक्रयार्थं विलोक्यन्ते यत्र तस्यै नमो नमः ॥ २२॥ काचकाञ्चनताम्राणि लोहपित्तलकानि वा । रजतादीनि रौप्याणि ह्यष्टधातुमयानि च ॥ २३॥ पात्राणि विविधान्तेव मृण्मयान्यपि कार्तिके । विक्रेतुं यत्र दृश्यन्ते तद्देशाय नमो नमः ॥ २४॥ सुमहार्हाणि रत्नानि नीलपीतसितानि च । वैदूर्य्यमणिजातानि सन्ति यत्रैव ते नमः ॥ २५॥ एवं विधानि यावन्ति लोके लोकान्तरेऽपि वा । श्रूयमाणानि वस्तूनि तावन्ति सन्ति यत्र वै ॥ २६॥ तत्प्रकल्पितमूल्यैस्तु क्रयो वा विक्रयोभवेत् । तेषां समस्तवस्तूनां यत्र तस्मै नमो नमः ॥ २७॥ प्रासादैस्तृणगेहौर्वा पटमण्डपराजिभिः । कृत्रिमाऽकृत्रिमैः कुञ्जैर्विविधैः सुमनोहरैः ॥ २८॥ वेणुवंशैः समाकीर्णं कदलीखण्डमण्डितम् । पुण्यं हरिहरक्षेत्रं सेवितव्यं बुधैः सदा ॥ २९॥ राजानो बहवो वापि श्रेष्ठिनः साधवस्तथा । व्यापारिणो विराजन्ते कार्तिकोत्तमपर्वणि ॥ ३०॥ भारतीया नराश्चान्ये दूरतोऽपि विदेशिनः । स्नातुं द्रष्टुं च क्रेतुं वा विक्रेतुं ये समागताः ॥ ३१॥ अस्मिन् हरिहरक्षेत्रे पावने लोकभावने । आगत्यकार्तिके मासे स्नानं कुर्वन्ति ये जनाः ॥ ३२॥ ते निष्पापा ध्रुवं यान्ति शिवलोकं तथा पुनः । विष्णुलोके सुखं भुक्त्वा ब्रह्मलोकं व्रजन्ति ते ॥ ३३॥ क्रय-विक्रयसंलग्नाः स्नानध्यानपरायणाः । यथाकथञ्चिदपि ते यात्रिणोऽत्र तरन्ति वै ॥ ३४॥ अत एव नरैः सर्वैर्द्रष्टव्यं तदपूर्वकम् । क्षेत्रं हरिहराख्यं यद् विद्यते गण्डकीतटे ॥ ३५॥ श्रीगङ्गा-सरयूनदी-सुतटयोर्मध्येभृगुक्षेत्रतः । प्राग्गव्यूतिमिते स्थिते ᳚दुबहरे᳚ ग्रामेऽथ गर्गान्वये ॥ सञ्जातेन हि ठाकुरात्मजनुषा विज्ञ ``द्विजेन्द्रेण'' वै । भक्तानां हितवाञ्छया विरचितं माहात्म्यमेतद्वरम् ॥ ३६॥ नेत्रग्रहाङ्कचन्द्रेऽब्दे वैक्रमे रविवासरे । कार्तिकीपूर्णिमायां वै माहात्म्यं पूर्णतां गतम् ॥ ३७॥ इति श्री ``कविताकलानिधि'' पं० श्रीसरयूप्रसादशास्त्रिणा विरचितं श्रीहरिहरक्षेत्रमाहात्म्यं सम्पूर्णम् । इदं हरिहरक्षेत्रं विहारप्रान्ते सारनमण्डले वर्तते । Encoded and proofread by Shri Abirami
% Text title            : Harihara Kshetra Mahatmyam
% File name             : hariharakShetramAhAtmyam.itx
% itxtitle              : hariharakShetramAhAtmyam
% engtitle              : hariharakShetramAhAtmyam
% Category              : misc
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shri Abirami abikool2006 at gmail.com
% Proofread by          : Shri Abirami
% Indexextra            : (Scan, Videos)
% Latest update         : September 19, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org