% Text title : Harihara Kshetra Mahatmyam % File name : hariharakShetramAhAtmyam.itx % Category : misc % Location : doc\_z\_misc\_general % Transliterated by : Shri Abirami abikool2006 at gmail.com % Proofread by : Shri Abirami % Latest update : September 19, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Harihara Kshetramahatmyam ..}## \itxtitle{.. hariharakShetramAhAtmyam ..}##\endtitles ## सर्वतीर्थस्वरूपं तत् क्षेत्रं हरिहरात्मकम् । प्रणम्य लिख्यते दिव्यं माहात्म्यं तस्य चाद्भुतम् ॥ 1॥ समालोच्य पुराणानि श्रुत्वा जनश्रुतीस्तथा । प्रामाणिकं च प्रत्यक्षं यत्तदेव ब्रवीम्यहम् ॥ 2॥ कलौ हरिहरक्षेत्रं मुनिभिः परिकीर्त्तितम् । लभ्यन्ते यत्र वस्तूनि चेप्सितानि तु कार्तिके ॥ 3॥ काशीतः प्राग्भृगुक्षेत्रं ततः पूर्वोत्तरे स्थितम् । विहारे शोभते तद्वै क्षेत्रं भुवि सुदुर्लभम् ॥ 4॥ गङ्गानारायणीनद्योः सङ्गमो यत्र विद्यते । तस्मात्क्रोशयुगेऽदूरे क्षितौ क्षेत्रं प्रतिष्ठितम् ॥ 5॥ पाटलीपुत्रपार्श्वे यत् पुरं स्वर्णपुराभिधम् । तत्रैतन्मेलकं दिव्यं प्रतिवर्षं भवत्युत ॥ 6॥ देवोत्थानात्समारभ्य कार्तिक्यां तु विशेषतः । गीताजयन्तिकं यावन्मासैकं \ldq{}मेलनं\rdq{} महत् ॥ 7॥ पुण्ये हरिहरक्षेत्रे विशाले शिवमन्दिरे । हरेश्वतुर्भुजस्याग्रे हरलिङ्गार्चनं भवेत् ॥ 8॥ अत एव समाख्यातं दिव्यं हरिहरात्मकम् । तत्स्थानं हरिहरक्षेत्रं विशालं विश्वविश्रुतम् ॥ 9॥ कार्तिके यत्र सर्वे हि ब्रह्मविष्णुशिवादयः । देवो देव्यश्च नद्यश्व निवसन्ति महर्षयः ॥ 10॥ सङ्गमे परमे रम्ये यक्षगन्धर्वकिन्नराः । स्नातुं द्रष्टुं समायान्ति मनुष्याः सार्वदेशिकाः ॥ 11॥ यत्राश्वगजगोमेषा महिषर्क्षवृकास्तथा । नकुलाजवराश्चापि कपिमार्जारशूकराः ॥ 12॥ श्वानोष्ट्रमूषकाः सिंहा मृगादिपशवस्तथा । विक्रयार्थं समायन्ति तस्मै स्थानाय वै नमः ॥ 13॥ कोककोकिलकाकाश्च केकीकादम्बकुक्कुटाः । कामुकी कलकण्ठाऽऽटी करेटूकलहप्रिया ॥ 14॥ कपोतकीरक्रौञ्चाश्च कुशिकोरककुक्कुभाः । विक्रयार्थं समायन्ति तस्मै स्थानाय वै नमः ॥ 15॥ कुन्दः कुरवकैर्नागैः कुटजैर्दाडिमैरपि । केतकीमल्लिकाजाती\-यूथिकाराजिभिस्तथा ॥ 16॥ नारिकेलैश्च पूगैश्च चम्पकैर्जम्बुभिर्धवै । खूर्जराशोकबकुलैर्जम्बीरैर्वातलङ्गकैः ॥ 17॥ नारगैर्वदरीभिश्च निचुलैः केसरैरपि । चूतैश्च कपिचूतैश्च मधुरैराम्लकैस्तथा ॥ 18॥ पुन्नागै पनसैर्बिल्वैद्राक्षामधुसदाफलैः । मीताफलकपित्थादिफलैः क्रय्यैर्विराजितम् ॥ 19॥ एवं नानाविधैः पुष्पैः फलैः क्रय्यैः समन्वितम् । विद्यते यन्महत्क्षेत्रं तस्यै भूम्यै नमो नमः ॥ 20॥ सूक्ष्मातिसूक्ष्मरूपाणि स्थूलात्स्थूलतराणि वा । ऊष्णे शीतकराण्येव शीते चिष्णकराणि वै ॥ 21॥ स्वल्पमूल्यान्यमूल्यानि वस्त्राणि विविधानि च । विक्रयार्थं विलोक्यन्ते यत्र तस्यै नमो नमः ॥ 22॥ काचकाञ्चनताम्राणि लोहपित्तलकानि वा । रजतादीनि रौप्याणि ह्यष्टधातुमयानि च ॥ 23॥ पात्राणि विविधान्तेव मृण्मयान्यपि कार्तिके । विक्रेतुं यत्र दृश्यन्ते तद्देशाय नमो नमः ॥ 24॥ सुमहार्हाणि रत्नानि नीलपीतसितानि च । वैदूर्य्यमणिजातानि सन्ति यत्रैव ते नमः ॥ 25॥ एवं विधानि यावन्ति लोके लोकान्तरेऽपि वा । श्रूयमाणानि वस्तूनि तावन्ति सन्ति यत्र वै ॥ 26॥ तत्प्रकल्पितमूल्यैस्तु क्रयो वा विक्रयोभवेत् । तेषां समस्तवस्तूनां यत्र तस्मै नमो नमः ॥ 27॥ प्रासादैस्तृणगेहौर्वा पटमण्डपराजिभिः । कृत्रिमाऽकृत्रिमैः कुञ्जैर्विविधैः सुमनोहरैः ॥ 28॥ वेणुवंशैः समाकीर्णं कदलीखण्डमण्डितम् । पुण्यं हरिहरक्षेत्रं सेवितव्यं बुधैः सदा ॥ 29॥ राजानो बहवो वापि श्रेष्ठिनः साधवस्तथा । व्यापारिणो विराजन्ते कार्तिकोत्तमपर्वणि ॥ 30॥ भारतीया नराश्चान्ये दूरतोऽपि विदेशिनः । स्नातुं द्रष्टुं च क्रेतुं वा विक्रेतुं ये समागताः ॥ 31॥ अस्मिन् हरिहरक्षेत्रे पावने लोकभावने । आगत्यकार्तिके मासे स्नानं कुर्वन्ति ये जनाः ॥ 32॥ ते निष्पापा ध्रुवं यान्ति शिवलोकं तथा पुनः । विष्णुलोके सुखं भुक्त्वा ब्रह्मलोकं व्रजन्ति ते ॥ 33॥ क्रय\-विक्रयसंलग्नाः स्नानध्यानपरायणाः । यथाकथञ्चिदपि ते यात्रिणोऽत्र तरन्ति वै ॥ 34॥ अत एव नरैः सर्वैर्द्रष्टव्यं तदपूर्वकम् । क्षेत्रं हरिहराख्यं यद् विद्यते गण्डकीतटे ॥ 35॥ श्रीगङ्गा\-सरयूनदी\-सुतटयोर्मध्येभृगुक्षेत्रतः । प्राग्गव्यूतिमिते स्थिते "दुबहरे" ग्रामेऽथ गर्गान्वये ॥ सञ्जातेन हि ठाकुरात्मजनुषा विज्ञ \ldq{}द्विजेन्द्रेण\rdq{} वै । भक्तानां हितवाञ्छया विरचितं माहात्म्यमेतद्वरम् ॥ 36॥ नेत्रग्रहाङ्कचन्द्रेऽब्दे वैक्रमे रविवासरे । कार्तिकीपूर्णिमायां वै माहात्म्यं पूर्णतां गतम् ॥ 37॥ इति श्री \ldq{}कविताकलानिधि\rdq{} paM0 श्रीसरयूप्रसादशास्त्रिणा विरचितं श्रीहरिहरक्षेत्रमाहात्म्यं सम्पूर्णम् । इदं हरिहरक्षेत्रं विहारप्रान्ते सारनमण्डले vartate । ## Encoded and proofread by Shri Abirami \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}