$1
श्रीदक्षिणशेषाचलेशश्रीनिवासभगवत्स्तोत्रम्
$1

श्रीदक्षिणशेषाचलेशश्रीनिवासभगवत्स्तोत्रम्

श्रीमते प्रसन्नवेङ्कटेशश्रीनिवासाय नमः । अयि दक्षिणशेषगिरीन्द्रशिर - स्युररीकृतनित्यनिवास हरे । रमयोरसि भास्वरया सुहितः सुचिरञ्जय रञ्जय सज्जनताम् ॥ १॥ भुवनत्रयभाग्यवशादुदितो भुजगोत्तमभूमिधरोपरिगः । रमया सहितस्स्वमनोरमया दयमानमना विहरेह हरे ॥ २॥ परिवर्धयितुं निजघर्मततिं परिपालयितुं निजभक्तजनान् । अपि पेषयितुं द्विषतोऽवतर- स्यहहेह हरे समये समये ॥ ३॥ अवतारभिदास्वखिलासु भवान् अजहत्परमेश गुणाद्यखिलम् । विरहासहया रमया समया प्रचकास्ति हरे भवतेऽस्तु नमः ॥ ४॥ नित्यसूरिनिषेवितं परमं पदं तदपि त्यजन् दुस्सहाघविदूनदीन नमज्जनावन तत्परः । देवदेव भुजङ्गशैलशिरश्रितोऽसि सहश्रिया त्वत्पदाम्बुजकिङ्करान्परिपालयाच्युत मादृशान् ॥ ५॥ मीनवपुरेत्य स भवानुदधिमध्ये वेदगणचोरमधुकैटभनिहन्ता । वेध उपगीतमहिमा व्यभवदद्धा सर्वगुणपूर्ण भगवन्मम नमस्ते ॥ ६॥ मन्दगिरिं पयसि मग्नमुपरुध्य त्वय्यहह कच्छपपते वहति पृष्ठे । मन्थनकृतस्सुरवरा अमृतमाश्नन् दैवगणपूजित हरे मम नमस्ते ॥ ७॥ भूमिमपहृत्य बहुधर्मजनिभूमिं सिन्धुजलमध्यमधिगत्य च निलीनम् । दैत्यमभिहत्य किटिरूप उद्धारी- स्तां त्रियुग भूदयित भो मम नमस्ते ॥ ८॥ त्रासितरिपुव्रज महाट्ट हसितैः स्वै- र्नाथ नरसिंह नयनारुणिमयोगात् । क्रोधनमरौ प्रियजने प्रसदनं है द्राक् कलयतेऽद्भुततनो मम नमस्ते ॥ ९॥ कृष्णमृगचर्मकृतसंवरणलक्ष्मीः वामनवटो बलिमुपेत्य यदयाचीः । तेन फलिनोऽजनिषतेन्द्रबलिलोकाः त्रिः कृतसुविक्रम हरे मम नमस्ते ॥ १०॥ साधितफले भृगुपते त्वदवतारे मैथिलसुतारमणमेत्य पथि रामम् । वैष्णवशरासनमहोऽर्पणमकार्षी- रास्थिततपस्य भगवन्मम नमस्ते ॥ ११॥ राम इति यस्य तव नाम निजजप्यं वक्ति गिरिशो रहसि पर्वतकुमारीम् । सर्वजनभव्यद सकृत्प्रणतिमात्रात् मैथिलसुतारमण राघव नमस्ते ॥ १२॥ राम भवदीयसहभावविरहाभ्यां हृष्यति विशुष्यति भवन्तमनुजातः । तादृगनुचारकृतिमोदितमुरारे श्रीधर बलाढ्य भवतान्मम नमस्ते ॥ १३॥ कृष्ण ! भवतो वदनपद्मत उदीता पार्थमपदिश्य समराग्रभुवि गीता । भाति जनतावृजिनशोषणशुभार्था सज्जनशरण्यचरणाम्बुज नमस्ते ॥ १४॥ विष्णुयशसस्सुततया कलियुगान्ते कर्कमधिरुह्य करदीप्रकरवालः । दुष्टजनतामिह निहत्य च सरोषं वैदिकपथं पुनरविष्यसि नमस्ते ॥ १५॥ ऋते श्रीनिवास गतिर्नो गतिर्नो सदा श्रीनिवासं स्मराणि स्मराणि । मयि श्रीनिवास प्रसीदेः प्रसीदेः शुभं श्रीनिवास प्रदद्याः प्रदद्याः ॥ १६॥ दयालो रमेश त्वदीयाङ्घ्रिपद्मौ सुदूरादिहागत्य भक्त्या निषेवे । सदासेविनां यत्फलं स्यात्तदेतत् सकृत्सेविने मे प्रदेहि प्रदेहि ॥ १७॥ अशेषानपि मेदोषान् श्रीनिवास प्रमादजान् । क्षमेथास्त्वं क्षमेथास्त्वं देवदेव दयानिधे ॥ १८॥ गोविन्दोपासनपर सीतारामो नाम त्वत्प्रियकारी । लक्ष्मीवास त्वज्जनहृद्यो जीयादस्यां भुवि शतमब्दान् ॥ १९॥ सुरगणकीर्तनगोचरपावनमङ्गलनामसहस्र विभो फणिपतिशेषमहीधरश‍ृङ्गविभूषणसुन्दरमन्दिर भोः । कमलगृहामृदुपाणिसरोरुहसंवहनासहपादयुग त्वमिह हरे विहरस्व चिरं विनमज्जनताशुभदायितया ॥ २०॥ शेषभूमिधरश‍ृङ्गविहारि श्रीनिवासभगवत्परितुष्ट्यै । स्तोत्रमेतदुदगीयत भक्त्या राघवेण कविना सरलेन ॥ इति सरलकविराघवसूरिगीतं दक्षिणशेषाचलेश श्रीनिवासभगवत्स्तोत्रं सम्पूर्णम् । Proofread by Aruna Narayanan
$1
% Text title            : Shri Dakshina Sheshachalesha Shrinivasa Bhagavat Stotram
% File name             : dakShiNAsheShAchaleshashrInivAsabhagavatstotram.itx
% itxtitle              : dakShiNasheShAchaleshashrInivAsabhagavatstotram
% engtitle              : dakShiNasheShAchaleshashrInivAsabhagavatstotram
% Category              : vishhnu, stotra, venkateshwara
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Author                : saralakavi rAghavAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aruna Narayanan narayanan.aruna at gmail.com
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : for the Deity on the hill of Vaiyavur
% Indexextra            : (Tamil)
% Latest update         : March 20, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org