% Text title : Shri Dakshina Sheshachalesha Shrinivasa Bhagavat Stotram % File name : dakShiNAsheShAchaleshashrInivAsabhagavatstotram.itx % Category : vishhnu, stotra, venkateshwara % Location : doc\_vishhnu % Author : saralakavi rAghavAchArya % Transliterated by : Aruna Narayanan narayanan.aruna at gmail.com % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : for the Deity on the hill of Vaiyavur % Latest update : March 20, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Dakshina Sheshachalesha Shrinivasa Bhagavat Stotram ..}## \itxtitle{.. श्रीदक्षिणशेषाचलेशश्रीनिवासभगवत्स्तोत्रम् ..}##\endtitles ## श्रीमते प्रसन्नवेङ्कटेशश्रीनिवासाय नमः । अयि दक्षिणशेषगिरीन्द्रशिर \- स्युररीकृतनित्यनिवास हरे । रमयोरसि भास्वरया सुहितः सुचिरञ्जय रञ्जय सज्जनताम् ॥ 1॥ भुवनत्रयभाग्यवशादुदितो भुजगोत्तमभूमिधरोपरिगः । रमया सहितस्स्वमनोरमया दयमानमना विहरेह हरे ॥ 2॥ परिवर्धयितुं निजघर्मततिं परिपालयितुं निजभक्तजनान् । अपि पेषयितुं द्विषतोऽवतर\- स्यहहेह हरे समये समये ॥ 3॥ अवतारभिदास्वखिलासु भवान् अजहत्परमेश गुणाद्यखिलम् । विरहासहया रमया समया प्रचकास्ति हरे भवतेऽस्तु नमः ॥ 4॥ नित्यसूरिनिषेवितं परमं पदं तदपि त्यजन् दुस्सहाघविदूनदीन नमज्जनावन तत्परः । देवदेव भुजङ्गशैलशिरश्रितोऽसि सहश्रिया त्वत्पदाम्बुजकिङ्करान्परिपालयाच्युत मादृशान् ॥ 5॥ मीनवपुरेत्य स भवानुदधिमध्ये वेदगणचोरमधुकैटभनिहन्ता । वेध उपगीतमहिमा व्यभवदद्धा सर्वगुणपूर्ण भगवन्मम नमस्ते ॥ 6॥ मन्दगिरिं पयसि मग्नमुपरुध्य त्वय्यहह कच्छपपते वहति पृष्ठे । मन्थनकृतस्सुरवरा अमृतमाश्नन् दैवगणपूजित हरे मम नमस्ते ॥ 7॥ भूमिमपहृत्य बहुधर्मजनिभूमिं सिन्धुजलमध्यमधिगत्य च निलीनम् । दैत्यमभिहत्य किटिरूप उद्धारी\- स्तां त्रियुग भूदयित भो मम नमस्ते ॥ 8॥ त्रासितरिपुव्रज महाट्ट हसितैः स्वै\- र्नाथ नरसिंह नयनारुणिमयोगात् । क्रोधनमरौ प्रियजने प्रसदनं है द्राक् कलयतेऽद्भुततनो मम नमस्ते ॥ 9॥ कृष्णमृगचर्मकृतसंवरणलक्ष्मीः वामनवटो बलिमुपेत्य यदयाचीः । तेन फलिनोऽजनिषतेन्द्रबलिलोकाः त्रिः कृतसुविक्रम हरे मम नमस्ते ॥ 10॥ साधितफले भृगुपते त्वदवतारे मैथिलसुतारमणमेत्य पथि रामम् । वैष्णवशरासनमहोऽर्पणमकार्षी\- रास्थिततपस्य भगवन्मम नमस्ते ॥ 11॥ राम इति यस्य तव नाम निजजप्यं वक्ति गिरिशो रहसि पर्वतकुमारीम् । सर्वजनभव्यद सकृत्प्रणतिमात्रात् मैथिलसुतारमण राघव नमस्ते ॥ 12॥ राम भवदीयसहभावविरहाभ्यां हृष्यति विशुष्यति भवन्तमनुजातः । तादृगनुचारकृतिमोदितमुरारे श्रीधर बलाढ्य भवतान्मम नमस्ते ॥ 13॥ कृष्ण ! भवतो वदनपद्मत उदीता पार्थमपदिश्य समराग्रभुवि गीता । भाति जनतावृजिनशोषणशुभार्था सज्जनशरण्यचरणाम्बुज नमस्ते ॥ 14॥ विष्णुयशसस्सुततया कलियुगान्ते कर्कमधिरुह्य करदीप्रकरवालः । दुष्टजनतामिह निहत्य च सरोषं वैदिकपथं पुनरविष्यसि नमस्ते ॥ 15॥ ऋते श्रीनिवास गतिर्नो गतिर्नो सदा श्रीनिवासं स्मराणि स्मराणि । मयि श्रीनिवास प्रसीदेः प्रसीदेः शुभं श्रीनिवास प्रदद्याः प्रदद्याः ॥ 16॥ दयालो रमेश त्वदीयाङ्घ्रिपद्मौ सुदूरादिहागत्य भक्त्या निषेवे । सदासेविनां यत्फलं स्यात्तदेतत् सकृत्सेविने मे प्रदेहि प्रदेहि ॥ 17॥ अशेषानपि मेदोषान् श्रीनिवास प्रमादजान् । क्षमेथास्त्वं क्षमेथास्त्वं देवदेव दयानिधे ॥ 18॥ गोविन्दोपासनपर सीतारामो नाम त्वत्प्रियकारी । लक्ष्मीवास त्वज्जनहृद्यो जीयादस्यां भुवि शतमब्दान् ॥ 19॥ सुरगणकीर्तनगोचरपावनमङ्गलनामसहस्र विभो फणिपतिशेषमहीधरशृङ्गविभूषणसुन्दरमन्दिर भोः । कमलगृहामृदुपाणिसरोरुहसंवहनासहपादयुग त्वमिह हरे विहरस्व चिरं विनमज्जनताशुभदायितया ॥ 20॥ शेषभूमिधरशृङ्गविहारि श्रीनिवासभगवत्परितुष्ट्यै । स्तोत्रमेतदुदगीयत भक्त्या राघवेण कविना सरलेन ॥ इति सरलकविराघवसूरिगीतं दक्षिणशेषाचलेश श्रीनिवासभगवत्स्तोत्रं सम्पूर्णम् । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}