श्रीदक्षिणामूर्तिध्यानम्

श्रीदक्षिणामूर्तिध्यानम्

वटस्याधः कञ्चित्करकमलचिन्मुद्रमचलं निटालाक्षं सूक्ष्मं पुनिवरगणासेव्यचरणम् । चिदानन्दाकारं मदनहरमापूर्णममलं सदा ध्यायेदन्तः परमशिवमाचार्यवपुषम् ॥ १॥ कैलासशिखरे रम्ये कमनीयमणिप्रभे । वटद्रुमतटे नित्यं निवसन्तं जगद्गुरुम् ॥ २॥ दक्षिणामूर्तिमीशानं दधतं मौनमुत्तमम् । व्यालम्बितजटाकोटिघटितार्धकलाधरम् ॥ ३॥ फालभूतिलकीभूतरुचिराम्भोजलोचनम् । कारुण्यरसपूरैकपूरिताक्षियुगाम्बुजम् ॥ ४॥ शुक्तिकाकारसङ्काशकर्णद्वन्द्वपुटोज्ज्वलम् । मणिदर्पणदर्पघ्नकपोलफलकप्रभम् ॥ ५॥ नवचम्पकपुष्पाभनासादण्डाविराजितम् । दरहासलसन्मुग्धमुखोन्निद्रसरोरुहम् ॥ ६॥ दाडिगीवीजसन्दोहसन्देहदरदावलिम् । बिम्बसम्भ्रमधिकारिमधुराधरमञ्जुलम् ॥ ७॥ ग्रीवोदारश्रियोदस्तकम्बुसौभाग्यसन्ततिम् । श्रितकल्पलतीभूतभुजवल्लीचतुष्टयम् ॥ ८॥ विद्यामुद्राक्षमालैकलसत्पाणियुगाम्बुजम् । वीणापुस्तोज्ज्वलोद्दामकरद्वन्द्वसरोरुहम् ॥ ९॥ विगढजन्नुविभ्राजिविपुलोत्तुङ्गवक्षसम् । आवर्तनाभिसुभगं त्रिवलीललितोदरम् ॥ १०॥ विशङ्कटकटिश्रोणिकरभोरुद्वयोज्ज्वलम् । चारुजानुयुगं वल्गुजङ्घायुगलरञ्जितम् ॥ ११॥ गूढगुल्फारुणनखव्रातदीधितिशोभितम् । दशाङ्गुलीदलोदारपदद्वन्द्वसरोरुहम् ॥ १२॥ दक्षिणोरूपरिन्यस्तसव्यपादाम्बुसम्भवम् । अपसव्यपदाम्भोजभञ्जितापस्मरं परम् ॥ १३॥ योगपट्टाभिरामं तं योगिवृन्दनिषेवितम् । पाटीरकुन्दचन्द्राभपाण्डराङ्गैकभासुरम् ॥ १४॥ चन्दनागरुकर्पूरचर्चितावयवोज्ज्वलम् । मन्दारचम्पकाशोकमल्लिकादामभूषितम् ॥ १५॥ तटिद्वलयसङ्काशमणिकुण्डलमण्डितम् । कटकाङ्गदकेयूरहारग्रैवेयकोज्ज्वलम् ॥ १६॥ प्रत्युप्तदिव्यमाणिक्यप्रस्फुरन्मेखलावृतम् । कलनिस्वनमञ्जीरपदकङ्कणरञ्जितम् ॥ १७॥ त्रैलोक्याद्भुतसौन्दर्यपरिपाकमनोहरम् । कन्दर्पकोटिलावण्यगर्वनिर्वापणाकृतिम् ॥ १८॥ कञ्जासनमहेन्द्रादिकलिताङ्घ्रिसरोरुहम् । देवकिन्नरगन्धर्वसंस्तुतोदारवैभवम् ॥ १९॥ सकृत्प्रपन्नलोकौघसरोरुहदिवाकरम् । संसाराशीविषालीमृतसञ्जीवनौषधम् ॥ २०॥ परमाद्वैतविज्ञानमहोदधिसुधाकरम् । अज्ञानध्वान्तसन्तानमार्तण्डोदारमण्डलम् ॥ २१॥ अनन्तभवकान्तारदहनोग्रदवानलम् । मोहानललसज्जालाजालकीलालसागरम् ॥ २२॥ संसारसौरसन्तापसन्तप्तोदारभूरुहम् । पञ्चाक्षरदलोल्लासिप्रणवाम्बुजषट्पदम् ॥ २३॥ षट्त्रिंशत्तत्त्वसोपानस्वात्मप्रासादभूपतिम् । दक्षाध्वरविभेत्तारं शिक्षितान्धकदुःस्थितिम् ॥ २४॥ दारितान्तकदौरात्म्यं दलितासुरसन्ततिम् । लीलाविजितकन्दर्पं हालाहलधरं हरम् ॥ २५॥ पालिताखिलभक्तौघं वेलातीतगुणार्णवम् । भृङ्गावलीकालकण्ठं मङ्गलाधारमद्भुतम् ॥ २६॥ गङ्गाधरं वृषारूढं सङ्गीतरसशेवधिम् । भस्मोद्धूलितसर्वाङ्गं भवरोगभिषग्वरम् ॥ २७॥ भवानीभावनागम्यं भक्तचित्तापहारिणम् । नासाञ्चलहिताब्जाक्षं नागाभरणभूषितम् ॥ २८॥ वसानं चर्म वैयाघ्रं वैराग्यभरमन्थरम् । वीणानादानुसन्धानविकसद्वदनाम्बुजम् ॥ २९॥ विश्वातीतसुखाम्भोजविलसद्भ्रमराप्रियम् । संसारसर्पसन्दष्टजनजाङ्गलिकोत्तमम् ॥ ३०॥ महादेवं महात्मानं महायोगीश्वरेश्वरम् । शाश्वतैश्वर्यसम्पूर्णं शङ्करं लोकशङ्करम् ॥ ३१॥ कारणं जगतामेकमनेकाकारभासुरम् । कालत्रयापरिच्छेद्यं कारकग्रामवर्जितम् ॥ ३२॥ निःसीमपरमानन्दनिजधामनि संस्थितम् । निगमान्तैकसंसिद्धशुद्धविद्यैकगोचरम् ॥ ३३॥ अविद्याकार्यनिर्मुक्तमवाङ्मनसगोचरम् । अद्वयानन्दविज्ञानघनं परमपावनम् ॥ ३४॥ आदिमध्यान्तरहितमपोहितगुणत्रयम् । अवेद्यं जगतां हृद्यमान्तरान्तरमव्ययम् ॥ ३५॥ निरवद्यं निराभासं निष्क्रियं निरुपप्लवम् । निर्विकल्पं निरातङ्कं निःसङ्गं निःसमीहितम् ॥ ३६॥ निस्त्रैगुण्यफलं किञ्चिन्निर्वाणसुखसागरम् । निर्द्वन्द्वानन्दसन्दोहमसन्देहमनूपमम् ॥ ३७॥ निर्गुणं निष्कलं नित्यं निर्विकारं निरञ्जनम् । नीरागं निरुपासङ्गं निरहङ्कारमक्षरम् ॥ ३८॥ निष्प्रपञ्चं निरालम्बं निराकारं निराश्रयम् । अवबोधरसैकात्म्यं ध्यायेदादिमदेशिकम् ॥ ३९॥ इति श्रीदक्षिणामूर्तिध्यानं परमपावनम् । पुत्रपौत्रायुरारोग्यमहासम्पत्प्रदायकम् ॥ ४०॥ चतुःषष्टिकलाविद्याप्रदं पापप्रणाशनम् । अणिमादिमहासिद्धिविधानचतुरं शुभम् ॥ ४१॥ क्षयगुल्मप्रमेहादिव्याधीनामेकभेषजम् । भक्तिज्ञानविरक्तीनां निदानं मुक्तिसाधनम् ॥ ४२॥ यः पठेच्छृणुयाद्वापि नित्यं भक्तिसमन्वितः । स यथोक्तफलान्यादौ लब्ध्वा मुक्तो भवेद्ध्रुवम् ॥ ४३॥ ब्रह्मादिदेववन्द्याय सर्वलोकाश्रयाय ते । दक्षिणामूर्तिरूपाय शङ्कराय नमो नमः ॥ ४४॥ शरणं तरुणेन्दुशेखरः शरणं मे गिरिराजकन्यका । शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतम् ॥ ४५॥ इति श्रीसदाशिवेन्द्रसरस्वत्या विरचितं श्रीदक्षिणामूर्तिध्यानं सम्पूर्णम् । ॥ हरिः ॐ ॥ Proofread by Sunder Hattangadi
% Text title            : dakShiNAmUrtidhyAnam
% File name             : dakShiNAmUrtidhyAnam.itx
% itxtitle              : dakShiNAmUrtidhyAnam (sadAshivendravirachitam)
% engtitle              : dakShiNAmUrtidhyAnam
% Category              : shiva, major_works, sadAshivabrahmendra, dhyAnam
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Sadashivendra Sarasvati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Indexextra            : (Scan)
% Latest update         : December 2, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org