संस्कृत गीत- रामायणम् s Menu
      • Devanagari
      • Roman
      • Gujarati
      • Tamil
      • Telugu
      • Punjabi
      • Bengali
      • Kannada
      • Oriya
      • Malayalam

      || गीतरामायणम् ||

      || श्रीगीतरामायणस्य समवृत्तः संस्कृतानुवादः ||
      मराठीभाषायाः कविश्रेष्ठैः
      श्री. ग. दि. माडगूळकरमहोदयैः विरचितस्य
      श्रीगीतरामायणस्य समवृत्तः संस्कृतानुवादः |

      अनुवादकर्ता
      प्रा. सीताराम भा. दातार

      Enter


      Click to see this page in various language scripts
      Devanagari | Roman | Gujarati | Tamil | Telugu | Punjabi | Bengali | Kannada | Oriya | Malayalam

      Download a PDF file of the Sanskrit Geeta Ramayana by Prof Datar in Devanagari


              संस्कृत गीत- रामायणम् अनुक्रमणिका |
              गीत गीतशीर्षकम् क्रमाङ्क
            • १ श्रूयते श्रीरामेण स्वयम्
            • २ अयोध्या मनुरचितं नगरम्
            • ३ किमेवं दलतीदं मानसम् ?
            • ४ कुतोऽसि खिन्ना, संहर मुग्धे,
            • ५ क्षितिपते, स्वीकुरु क्षीरमिदम्
            • ६ रामोऽजनि भाग्यवशात्
            • ७ श्यामरामचन्द्रो मेऽयम्
            • ८ ज्येष्ठं ते हे नृपते देहि मे सुतम्
            • ९ नाशय त्राटिकां राम, शीघ्रम् !
            • १० एहि राम सत्वरम्
            • ११ अद्य वै शापविमुक्ताऽभवम्
            • १२ शृणुत स्वयंवराख्यानम्
            • १३ शंसाम तोषं कथम्
            • १४ मा लङ्घय वचनम्
            • १५ राम, मा याहि वनं घोरम्
            • १६ रामादपरः कुरुते कोऽत्र शासनम् ?
            • १७ यत्र हि रामस्तत्र हि सीता
            • १८ तिष्ठ सुमन्त्रक, स्थापय च रथम्
            • १९ जय गङ्गे जय जह्नुसुते,
            • २० रच्यतामत्र लक्ष्मण उटजम्
            • २१ सोऽब्रवीदन्ते मामेवम्
            • २२ दशदिशं तिमिरमयं जातम्
            • २३ माता न वैरिणी त्वम्
            • २४ प्रेषयस्व जानकीमाश्रयाय गह्वरम्
            • २५ दैवजानि दुःखानीति न दोषो नराणाम्
            • २६ देहि बन्धो, पादुके ते
            • २७ कोऽसि रे युवराजः कथय मे
            • २८ विरूपितेयं शूर्पणखा
            • २९ आनीय देहि मे
            • ३० माऽतिथे, तिष्ठ वृथा द्वारे
            • ३१ क्व भवेत् सीता रामजीवितम् ?
            • ३२ अनुज रे तदीयपदयुगमिदम्
            • ३३ सोऽहरज्जानकीं नूनम्
            • ३४ रघुपते, शबरी धन्याऽहम्
            • ३५ सुग्रीव एकमित्रं रामस्य
            • ३६ वालिवधो न च खलनाशोऽयम्
            • ३७ स एको वीरः श्रीहनुमान्
            • ३८ इयमसौ श्रीरामस्वामिनी
            • ३९ रामकीर्तिरस्म्यहम्
            • ४० मुद्रिका तदीया नूनमभिज्ञातेयम्
            • ४१ हनुमता दग्धा लङ्केयम्
            • ४२ सेतु रचयध्वं सागरे
            • ४३ रघुपते, वदसि न किमपि कथम् ?
            • ४४ सुग्रीव, सखे, साहसमेवम्
            • ४५ गच्छाङ्गद रावणाय कथय सत्वरम्
            • ४६ सङ्गरं रामरावणीयम्
            • ४७ अद्य विपदि श्रीलङ्का सर्वदा स्थिता
            • ४८ निष्फला बाणा अद्य कथम् ?
            • ४९ हे सुराः, राघवलीलेयम्
            • ५० लीनते, चारुते, सीते
            • ५१ स्वामिनी सदा मे
            • ५२ त्रिवारजयकारं राघव,
            • ५३ यच्छतु वरमेकं प्रभुर्मे
            • ५४ हे नाथ, दोहदं परिपूरय मे
            • ५५ वद यामि लक्ष्मण,
            • ५६ रामाख्यानं गायतमेवम्

      BACK TO TOP


      Transliterated and proofread by : Sunder Hattangadi

      Questions, comments? Write to sanskrit@cheerful.com .

      Main sites pages on sanskritdocuments.org
      Main sanskritdocuments.org page