%@@1 % File name : dn14.itx %-------------------------------------------- % Text title : Dnyaneshvari or Bhavarthadipika Chapter 14 % Author : Sant Dnyaneshwar % Language : Marathi, Sanskrit % Subject : philosophy/hinduism/religion % Description/comments : % Transliterated by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Proofread by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Latest update : June 20, 2005 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions: % i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % http://sanskrit.gde.to/ % http://sanskritdocuments.org % http://sanskrit.bhaarat.com See the document project %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % @@2 % % Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dnyaneshvari or Bhavarthadipika Chapter 14 ..}## \itxtitle{.. j~nAneshvarI bhAvArthadIpikA adhyAya 14 ..}##\endtitles ## %Start of 14@ || AUM shrI paramAtmane namaH || adhyAya chaudAvA | guNatrayavibhaagayogaH | jaya jaya AchAryA| samastasuravaryA| praj~nAprabhAtasUryA| sukhodayA || 1|| jaya jaya sarva visAMvayA| so~haMbhAvasuhAvayA| nAnA loka helAvayA| samudrA tUM || 2|| A{i}keM gA ArtabaMdhU| niraMtarakAruNyasiMdhU| vishadavidyAvadhU\-| vallabhA jI || 3|| tU jayAMprati lapasI| tayA vishva heM dAvisI| prakaTa taiM karisI| AghaveMchi tUM || 4|| kIM puDhilAchI dR^iShTi chorije| hA dR^iShTibaMdhu niphaje| parI navala lAghava tujheM| jeM ApaNapeM choreM || 5|| jI tUMchi tUM sarvAM yayA| mA koNA bodhu koNA mAyA| aisiyA ApeMApa lAghaviyA| namo tuja || 6|| jANoM jagIM Apa voleM| teM tujhiyA bolA surasa jAleM| tujheni xamatva AleM| pR^ithviyesI || 7|| ravichaMdrAdi shuktI| udo karitI trijagatIM| teM tujhiyA dIptI| teja tejAM || 8|| chaLavaLije aniLeM| teM daivikeni jI nijabaLeM| nabha tujamAjIM kheLe| lapIthapI || 9|| kiMbahunA mAyA asosa| j~nAna jI tujheni DoLasa| aso vAnaNeM sAyAsa| shrutIsi he || 10|| veda vAnUni taMvachi chAMga| jaMva na dise tujheM AMga| maga AmhAM tayA mUga| eke pAMtI || 11|| jI ekArNavAche ThA{I}M| pAhatAM theMbAchA pADu nAhIM| mA mahAnadI kA{I}| jANijatI || 12|| kAM uadayaliyA bhAsvatu| chaMdra jaisA khadyotu| AmhAM shruti tuja AMtu| to pADu ase || 13|| ANi dujayA thAMvo moDe| jetha pareshIM vaikharI buDe| to tUM mA koNeM toMDeM| vAnAvAsI || 14|| yAlAgIM AtAM| stuti sAMDUni nivAMtA| charaNIM Thevije mAthA| heMchi bhaleM || 15|| tarI tU jaisA AhAsi taisiyA| namo jI shrIgururAyA| maja graMthodyamu phaLAvayA| vevhArA ho{I}M || 16|| AtAM kR^ipAbhAMDavala soDIM| bharIM mati mAjhI potaDI| karIM j~nAnapadya joDI| thorA mAteM || 17|| maga mI saMsarena teNeM| karIna saMtAMsI karNabhUShaNeM| levavIna sulaxaNeM| vivekAchIM || 18|| jI gItArthanidhAna| kADhU mAjheM mana| suyIM snehAMjana| ApaleM tUM || 19|| he vAksR^iShTi eke veLe| dekhatu mAjhe buddhIche DoLe| taisA udaijo jo nirmaLeM| kAruNyabiMbeM || 20|| mAjhI praj~nAvelI velhALa| kAvyeM hoya saphaLa| to vasaMtu hoya snehALa\-| shiromaNI || 21|| prameya mahApUreM| he matigaMgA ye thoreM| taisA variSha udAreM| diThIvenI || 22|| agA vishvaikadhAmA| tujhA prasAda chaMdramA| karUM maja pUrNimA| sphUrtIchI jI || 23|| jI avalokiliyA mAteM| unmeShasAgarIM bhariteM| vosaMDela sphUrtIteM| rasavR^ittIcheM || 24|| taMva saMtoShoni shrIgururAjeM| mhaNitaleM vinativyAjeM| mAMDileM dekhoni dujeM| stavanamiSheM || 25|| heM aso AtAM vAMjaTA| to j~nAnArtha karUni gomaTA| graMthu dAvIM utkaMThA| bhaMgo nedIM || 26|| ho kAM jI svAmI| heMchi pAhata hotoM mI| je shrImukheM mhaNA tumhI| graMthu sAMga || 27|| sahajeM durvechA Diru| AMgeMchi taMva amaru| varI AlA pUru| pIyUShAchA || 28|| tarI AtAM yeNeM prasAdeM| vinyAseM vidagdheM| mULashAstrapadeM| vAkhANIna || 29|| parI jIvA AMtulIkaDe| jaisI saMdehAchI DoNI buDe| nA shravaNIM tarI chADe| vADhI dise || 30|| taisI bolI sAchArI| avataro mAjhI mAdhurI| mAle mAgUni gharIM| gurukR^ipechyA || 31|| tarI mAgAM trayodashIM| adhyAyIM goThI aisI| shrIkR^iShNa arjuneMsI| chAvaLale || 32|| je xetraxetraj~nayogeM| ho{I}je yeNeM jageM| AtmA guNasaMgeM| saMsAriyA || 33|| ANi hAchi prakR^itigatu| sukhaduHkha bhogIM hetu| athavA guNAtItu| kevaLu hA || 34|| tarI kaisA pAM asaMgA saMgu| koNa to xetraxetraj~nAyogu| sukhaduHkhAdi bhogu| kevIM tayA \? || 35|| guNa te kaise kitI| bAMdhatI kavaNe rItI| nAtarI guNAtItIM| chinheM kA{I} \? || 36|| evaM iyA AghaveyA| arthA rUpa karAvayA| viSho etha chaudAviyA| adhyAyAsI || 37|| tarI to AtAM aisA| prastuta pariyesA| abhiprAyo vishveshA| vaikuMThAchA || 38|| to mhaNe gA arjunA| avadhAnAchI sarva senA| meLa{U}ni iyA j~nAnA| jhoMbAveM ho \! || 39|| AmhIM mAgAM tuja bahutIM| dAvileM heM upapattI| tarI AjhunI pratItI\-| kushIM na nighe || 40|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## para.n bhUyaH pravakShyAmi j~nAnAnA.m.h j~nAnamuttamam.h | \indent ##\hspace{1in}## yad{}j~nAtvA munayaH sarve parA.n siddhimito gatAH || 1||\newline%@ mhaNauni gA puDhatI| sAMgijaila tujapratI| para mhaNa mhaNauni shrutIM| DAhArileM jeM || 41|| eRhavIM j~nAna heM ApuleM| parI para aiseni jAleM| je AvaDoni ghetaleM| bhavasvargAdika || 42|| agA yAchi kAraNeM| heM uttama sarvAMparI mI mhaNeM| je vanhi heM tR^iNeM| yereM j~nAneM || 43|| jiyeM bhavasvargAteM jANatI| yAgachi chAMga mhaNatI| pArakhI phuDI AthI| bhedIM jayA || 44|| tiyeM AghavIMchi j~nAneM| kelIM yeNeM svapneM| jaishA vAtormI gaganeM| giLijatI aMtIM || 45|| kAM uditeM rashmirAjeM| lopilIM chaMdrAdi tejeM| nAnA praLayAMbumAjeM| nadI nada || 46|| taiseM yeNeM pAhaleyA| j~nAnajAta jAya layA| mhaNauniyAM dhanaMjayA| uttama heM || 47|| anAdi je muktatA| ApulI ase paMDusutA| to moxu hAtAM yetA| hoya jeNeM || 48|| jayAchiyA pratItI| vichAravIrIM samastIM| nedijechi saMsR^itI| mAthAM udha{}UM || 49|| maneM mana ghAlUni mAgeM| vishrAMti jAliyA AMgeM| te dehIM dehAjoge| hotIchi nA || 50|| maga teM dehAcheM beLeM| volAMDUni ekechi veLe| saMvatukI kAMTALeM| mAjheM jAleM || 51|| \indent ##\hspace{1in}## ida.n j~nAnamupAshritya mama sAdharmyamAgatAH | \indent ##\hspace{1in}## sarge.api nopajAyante pralaye na vyathanti cha || 2||\newline%@ je mAjhiyA nityatA| teNeM nitya te paMDusutA| paripUrNa pUrNatA| mAjhiyAchI || 52|| mI jaisA anaMtAnaMdu| jaisAchi satyasiMdhu| taisechi te bhedu| urechi nA || 53|| jeM mI jevaDheM jaiseM| teMchi te jAle taiseM| ghaTabhaMgIM ghaTAkAsheM| AkAsha jevIM || 54|| nAtarIM dIpamULakIM| dIpashikhA anekIM| mInaliyA avalokIM| hoya jaiseM || 55|| arjunA tayAparI| saralI dvaitAchI vArI| nAMde nAmArtha ekAhArIM| mItUMviNa || 56|| yeNeMchi paiM kAraNeM| jaiM pahileM sR^iShTIcheM juMpaNeM| teMhI tayA hoNeM| paDechinA || 57|| sR^iShTIchiye sarvAdI| jayAM dehAchI nAhIM bAMdhI| te kaicheM praLayAvadhI| nimatIla pAM \? || 58|| mhaNauni janmaxayAM\-| atIta te dhanaMjayA| mI jAleM j~nAnA iyA| anusaronI || 59|| aisI j~nAnAchI vADhI| vAnilI deveM AvaDI| tevIMchi pArthAhI goDI| lAvAvayA || 60|| taMva tayA jAleM Ana| sarvAMgIM nighAle kAna| saNa{I} avadhAna| AtalA pAM || 61|| AtAM devAchiyA aiseM| jAkaLIjata ase voraseM| jeM nirUpaNa AkAsheM| veMTALenA || 62|| maga mhaNe gA praj~nAkAMtA| ujavalI Aji vak{}tR^itvatA| je bolAyevaDhA shrotA| joDalAsI || 63|| tari eku mI anekIM| goMvije dehapAshakIM| triguNIM lubdhakIM| kavaNeparI || 64|| kaisA xetrayogeM| viyeM iyeM jageM| teM parisa sAMgeM| kavaNeparI || 65|| paiM xetra yeNeM vyAjeM| yAlAgIM heM bolije| je matsaMgabIjeM| bhUtIM pike || 66|| \indent ##\hspace{1in}## mama yonirmahad{}brahma tasmingarbha.n dadhAmahamyam.h | \indent ##\hspace{1in}## sa.nbhavaH sarvabhUtAnA.n tato bhavati bhArata || 3||\newline%@ eRhavIM tarI mahad{}brahma| yAlAgIM heM aiseM nAma| je mahadAdivishrAma| shAlikA heM || 67|| vikArAM bahuvasa thorI| arjunA heMchi karI| mhaNauni avadhArIM| mahad{}brahma || 68|| avyaktavAdamatIM| avyakta aisI vadaMtI| sAMkhyAchiyA pratItI| prakR^iti hechi || 69|| vedAMtIM iyeteM mAyA| aiseM mhaNije prAj~narAyA| aso kitI boloM vAyAM| aj~nAna heM || 70|| ApalA ApaNapeyAM| visaru jo dhanaMjayA| teMchi rUpa yayA| aj~nAnAsI || 71|| ANikahI eka ase| jeM vichArAveLe na dise| vAtIM pAhatAM jaiseM| aMdhAreM kAM || 72|| hAlaviliyA jAya| nishchaLIM tarI hoya| dudhIM jaisI sAya| dudhAchI te || 73|| paiM jAgaru nA svapna| nA svarUpa avasthAna| te suShupti kAM ghana| jaisI hoya || 74|| kAM na viyatAM vAyUteM| vAMjheM AkAsha riteM| tayA aiseM niruteM| aj~nAna gA || 75|| paila khAMbu kAM purukhu| aisA nishchayo nAhIM eku| parI kAya neNoM Aloku| disata ase || 76|| tevIM vastu jaisI ase| taisI kIra na dise| parI kAMhIM anAriseM| dekhijenA || 77|| nA rAtI nA teja| te saMdhi jevIM sAMja| tevIM viruddha nA nija| j~nAna AthI || 78|| aisI koNhI ekI dishA| tiye vAdu aj~nAna aisA| tayA guMDaliyA prakAshA| xetraj~nu nAma || 79|| aj~nAna thoriye ANije| ApaNapeM tarI neNije| teM rUpa jANije| xetraj~nAcheM || 80|| hAchi ubhaya yogu| bujheM bApA chAMgu| sattechA naisargu| svabhAvo hA || 81|| AtAM aj~nAnAsArikheM| vastu ApaNapAMchi dekhe| parI rUpeM anekeM| neNoM koNeM || 82|| jaisA raMku bhramalA| mhaNe jA re mI rAvo AlA| kAM mUrchChitu gelA| svargalokAM || 83|| tevIM lachakaliyA diThI| maga dekhaNeM jeM jeM uThI| tayA nAma sR^iShTI| mIchi viyeM paiM gA || 84|| jaiseM kAM svapnamohA| to ekAkI dekhe bahuvA| tochi pADu AtmayA| smaraNeMvINa ase || 85|| heMchi AnIbhrAMtI| prameya upalavUM puDhatI| parI tUM pratItI| yAchi ghe pAM || 86|| tarI mAjhI he gR^ihiNI| anAdi taruNI| anirvAchyaguNI| avidyA he || 87|| iye nAhIM heMchi rUpa| ThANeM heM ati umapa| heM nidritAM samIpa| chetAM durI || 88|| paiM mAjhenichi AMgeM| pahuDhalyA he jAge| ANi sattAsaMbhogeM| gurviNI hoya || 89|| mahad{}brahma{}udarIM| prakR^itIM AThai vikArIM| garbhAchI karI| pelovelI || 90|| ubhayasaMgu pahileM| buddhitattveM prasavaleM| buddhitattva bhAraileM| hoya mana || 91|| taruNI mamatA manAchI| te ahaMkAra tattva rachI| teNeM mahAbhUtAMchI| abhivyakti hoya || 92|| ANi viShayeMdriyAM gausI| svabhAveM taMva bhUtAMsI| mhaNauni yetI sarisIM| tiyeMhI rUpA || 93|| jAleni vikAraxobheM| pAThIM triguNAcheM ubheM| tevhAM ye vAsanAgarbheM| ThAyeMThAvoM || 94|| rukhAchA AvAMkA| jaisI bIjakaNikA| jIvIM bAMdheM udakA| bheTatakheMvo || 95|| taisI mAjheni saMgeM| avidyA nAnA jageM| Ara ghevoM lAge| ANiyAchI || 96|| maga garbhagoLA tayA| kaiseM rUpa taiM ye AyA| teM pariyeseM rAyA| sujanAMchiyA || 97|| paiM maNija svedaja| udbhija jAraja| umaTatI sahaja| avayava heM || 98|| vyomavAyuvasheM| vADhaleni garbharaseM| maNiju usase| avayava to || 99|| poTIM sUni tamarajeM| AgaLikAM toya tejeM| uThitAM niphaje| svedaju gA || 100|| ApapR^ithvI utkaTeM| ANi tamomAtreM nikR^iShTeM| sthAvaru umaTe| udbhiju hA || 101|| pAMchAM pAMchahI virajIM| hotI manabuddhyAdi sAjIM| hIM hetu jArajIM| aiseM jANa || 102|| aise chArI he saraLa| karacharaNataLa| mahAprakR^iti sthULa| teMchi shira || 103|| pravR^itti pelaleM poTa| nivR^itti te pAThI nITa| sura yonI AMgeM ATha| UrdhvAchIM || 104|| kaMThu ulhAsatA svargu| mR^ityuloku madhyabhAgu| adhodeshu chAMgu| nitaMbu to || 105|| aiseM lekarUM eka| prasavalI heM dekha| jayAcheM tinhI loka| bALaseM gA || 106|| chauRyAMyashIM laxa yonI| tiyeM kAMDAM perAM sAMdaNI| vADhe pratidinIM| bALaka heM || 107|| nAnA deha avayavIM| nAmAchIM leNIM levavI| mohastanyeM vADhavI| nitya naveM || 108|| sR^iShTI vegavegaLIyA| tiyA karAMghrIM AMgoLiyAM| bhinnAbhimAna sUdaliyA| mudiyA tetheM || 109|| heM ekalauteM charAchara| avichArita suMdara| prasavoni thora| thorAvalI || 110|| pai brahmA prAtaHkALu| viShNu to mAdhyAnha veLu| sadAshiva sAyaMkALu| bALA yayA || 111|| mahApraLayaseje| khiLoni nivAMta nije| viShamaj~nAneM umajeM| kalpodayIM || 112|| arjunA iyAparI| mithyAdR^iShTIchyA gharIM| yugAnuvR^ittIchIM karI| choja pA{u}leM || 113|| saMkalpu jayAchA iShTu| ahaMkAru to vinaTu| aisiyA hoya shevaTu| j~nAneM yayA || 114|| AtAM aso he bahu bolI| aiseM vishva mAyA vyAlI| tetha sAhya jAlI| mAjhI sattA || 115|| \indent ##\hspace{1in}## sarvayoniShu kaunteya mUrtayaH sa.nbhavanti yAH | \indent ##\hspace{1in}## tAsA.n brahma mahadyoniraha.n bIjapradaH pitA || 4||\newline%@ yAkAraNeM mI pitA| mahad{}brahma he mAtA| apatya paMDusutA| jagaDaMbaru || 116|| AtAM sharIreM bahuteM| dekhoni na bhedeM ho chitteM| je manabuddhyAdi bhUteM| ekeMchi yetheM || 117|| hAM gA ekAchi dehIM| kAya anAriseM avayava nAhIM \?| tevIM vichitra vishva pAhIM| ekachi heM || 118|| paiM uMchA nIchA DAhALiyA| viShamA vegaLAliyA| yekAchi jevIM jAliyA| bIjAchiyA || 119|| ANi saMbaMdhu tohI aisA| mR^ittike ghaTu leMku jaisA| kAM paTatva kApusA| nAtU hoya || 120|| nAnA kalloLaparaMparA| saMtatI jaisI sAgarA| AmhAM ANi charAcharA| saMbaMdhu taisA || 121|| mhaNauni vanhi ANi jvALa| donhI vanhIchi kevaLa| tevIM mI gA sakaLa| saMbaMdhu vAvo || 122|| jAleni jageM mI jhAMkeM| tarI jagatveM koNa phAMke \?| kiLevarI mANikeM| lopije kA{I} \? || 123|| aLaMkArAteM AleM| tarI sonepaNa kA{i} geleM \?| kIM kamaLa phAMkaleM| kamaLatvA muke \? || 124|| sAMga pAM dhanaMjayA| avayavIM avayaviyA| AchChAdije kIM tayA| teMchi rUpa \? || 125|| kIM virUDhaliyA joMdhaLA| kaNisAchA nirvALA| veMchalA kIM AgaLA| disatase || 126|| mhaNauni jaga parauteM| sArUni pAhije mAteM| taisA novheM ukhiteM| AghaveM mIchi || 127|| hA tUM sAchokArA| nishchayAchA kharA| gAMThIM bAMdha vIrA| jIvAchiye || 128|| AtAM miyAM maja dAvilA| sharIrIM vegaLAlA| guNIM mIchi bAMdhalA| aisA AvaDeM || 129|| jaiseM svapnIM ApaNa| uThUniyAM AtmamaraNa| bhogije gA jANa| kapidhvajA || 130|| kAM kavaLAteM DoLe| prakAshUni pivaLeM| dekhatI teMhI kaLe| tayAMsIchi || 131|| nAnA sUryaprakAsheM| prakaTI taiM abhra bhAse| to lopalA heMhI dise| sUryeMchi kIM || 132|| paiM ApaNapeni jAliyA| ChAyA gA ApuliyA| bihoni bihAliyA| Ana Ahe \? || 133|| taisIM iyeM nAnA deheM| dA{U}ni mI nAnA hoyeM| tetha aisA jo baMdhu Ahe| teMhI dekheM || 134|| baMdhu kAM na baMdhije| heM jANaNeM maja mAjheM| neNaNeni upaje| Apaleni || 135|| tarI koNeM guNeM kaisA| majachi mI baMdhu aisA| AvaDe teM pariyesA| arjunadevA || 136|| guNa te kitI kiMdharma| kAyi yayAM rUpanAma| keM jAleM heM varma| avadhArIM pAM || 137|| \indent ##\hspace{1in}## sattva.n rajastama iti guNAH prakR^itisa.nbhavAH | \indent ##\hspace{1in}## nibadhnanti mahAbAho dehe dehinamavyayam.h || 5||\newline%@ tarI sattvarajatama| tighAMsi heM nAma| ANi prakR^iti janma\-| bhUmikA yayAM || 138|| yetha sattva teM uttama| raja teM madhyama| tihIMmAjIM tama| sAviyAdhAreM || 139|| heM ekechi vR^ittIchyA ThAyIM| triguNatva AvaDe pAhIM| vayasAtraya dehIM| yekIM jevIM || 140|| kAM mInaleni kIDeM| jaMva jaMva tUka vADhe| taMva taMva soneM hIna paDe| pAMchikA kasIM || 141|| paiM sAvadhapaNa jaiseM| vAhavileM ALaseM| suShupti baise| ghaNAvoni || 142|| taisI aj~nAnAMgIkAreM| nigAlI vR^itti vikhure| te sattvarajadvAreM| tamahI hoya || 143|| arjunA gA jANa| yayAM nAma guNa| AtAM dAkha{U}M khUNa| bAMdhitI te || 144|| tarI xetraj~nadashe| AtmA moTakA paise| heM deha mI aiseM| muhUrta karI || 145|| AjanmamaraNAMtIM| dehadharmIM samastIM| mamatvAchI sUtI| ghe nA jaMva || 146|| jaisI mInAchyA toMDIM| paDenA jaMva uMDI| taMva gaLa AsuDI| jaLapAradhI || 147|| \indent ##\hspace{1in}## tatra sattva.n nirmalatvAt.h prakAshakamanAmayam.h | \indent ##\hspace{1in}## sukhasa.ngena badhnAti j~nAnasa.ngena chAnagha || 6||\newline%@ tevIM sattveM lubdhakeM| sukhaj~nAnAchIM pAshakeM| voDhijatI maga khuDake| mR^igu jaisA || 148|| maga j~nAneM chaDaphaDI| jANiveche khurakhoDI| svayaM sukha heM dhADI| hAtIMcheM gA || 149|| tevhAM vidyAmAneM tokhe| lAbhamAtreM harikhe| mI saMtuShTa heMhI dekhe| shlAghoM lAge || 150|| mhaNe bhAgya nA mAjheM \?| Aji sukhiyeM nAhIM dujeM| vikArAShTakeM phuMje| sAttvikAcheni || 151|| ANi yeNeMhI na sare| lAMkaNa lAge dusareM| jeM vidvattecheM bhare| bhUta AMgIM || 152|| ApaNachi j~nAnasvarUpa Ahe| teM geleM heM duHkha na vAhe| kIM viShayaj~nAneM hoye| gaganAyevaDhA || 153|| rAvo jaisA svapnIM| raMkapaNeM righe dhAnIM| to doM dANAM mAnI| iMdru nA mI || 154|| taiseM gA dehAtItA| jAleyA dehavaMtA| hoM lAge paMDusutA| bAhyaj~nAneM || 155|| pravR^ittishAstra bujhe| yaj~navidyA umaje| kiMbahunA sujhe| svargavarI || 156|| ANi mhaNe Aji Ana| mIvAMchUni nAhIM saj~nAna| chAturyachaMdrA gagana| chitta mAjheM || 157|| aiseM sattva sukhaj~nAnIM| jIvAsi lAvUni kAnI| bailAchI karI vAnI| pAMguLAchiyA || 158|| AtAM hAchi sharIrIM| rajeM jiyAparI| bAMdhije teM avadhArIM| sAMgijaila || 159|| \indent ##\hspace{1in}## rajo rAgAtmaka.n viddhi tR^iShNAsa.ngasamudbhavam.h | \indent ##\hspace{1in}## tannibadhnAti kaunteya karmasa.ngena dehinam.h || 7||\newline%@ heM raja yAchi kAraNeM| jIvAteM raMja{}UM jANe| heM abhilAkhAcheM taruNeM| sadAchi gA || 160|| heM jIvIM moTakeM rige| ANi kAmAchyA madIM lAge| maga vArayA vaLaghe| tR^iShNechiyA || 161|| ghR^iteM AMbukhUni AgiyALeM| vajrAgnIcheM sAdukaleM| AtAM bahu theMkuleM| Ahe tetha \? || 162|| taisI khavaLeM chADa| hoya duHkhAsakaTa goDa| iMdrashrIhi sAMkaDa| gamoM lAge || 163|| taisI tR^iShNA vADhinaliyA| meruhI hAtA AliyA| taRhI mhaNe ekhAdiyA| dAruNA vaLagho || 164|| jIvitAchi kuroMDI| vovALUM lAge kavaDI| mAnI tR^iNAchiye joDI| kR^itakR^ityatA || 165|| Aji asateM veMchijela| parI pAhe kAya kIjela| aisA pAMgIM vaDIla| vyavasAya mAMDI || 166|| mhaNe svargA hana jAveM| tarI kAya tetheM khAveM| iyAlAgIM dhAMveM| yAga karUM || 167|| vratApAThIM vrateM| AchareM iShTApUrteM| kAmyAvAMchUni hAteM| shivaNeM nAhIM || 168|| paiM grIShmAMtIMchA vArA| visAMvo neNeM vIrA| taisA na mhaNe vyApArA| rAtradivasa || 169|| kAya chaMchaLu mAsA \?| kAminIkaTAxu jaisA| lavalAho taisA| vijUhI nAhIM || 170|| tetuleni gA vegeM| svargasaMsArapAMgeM| AgImAjIM rige| kriyAMchiye || 171|| aisA dehIM dehAvegaLA| le tR^iShNechiyA sAMkhaLA| khaTATopu vAhe gaLAM| vyApArAchA || 172|| heM rajoguNAcheM dAruNa| dehIM dehiyAsI baMdhana| parisa AtAM viMdANa| tamAcheM teM || 173|| \indent ##\hspace{1in}## tamastvaj~nAnaja.n viddhi mohana.n sarvadehinAm.h | \indent ##\hspace{1in}## pramAdAlasyanidrAbhistannibadhnAti bhArata || 8||\newline%@ vyavahArAchehi DoLe| maMda jeNeM paDaLeM| moharAtrIcheM kALeM| mehuDeM jeM || 174|| aj~nAnAcheM jiyAleM| jayA ekA lAgaleM| jeNeM vishva bhulaleM| nAchata ase || 175|| avivekamahAmaMtra| jeM mauDhyamadyAcheM pAtra| heM aso mohanAstra| jIvAMsi jeM || 176|| pArthA teM gA tama| rachUni aiseM varma| chaukhurI dehAtma\-| mAniyAteM || 177|| heM ekachi kIra sharIrIM| mAjoM lAge charAcharIM| ANi tetha dusarI| goThI nAhIM || 178|| sarveMdriyA jADya| manAmAjIM mauDhya| mAlhAtI je dArDhya| AlasyAcheMM || 179|| AMgeM AMga moDAmoDI| kAryajAtI anAvaDI| nusatI paravaDI| jAMbhayAMchI || 180|| ughaDiyAchI diThI| dekhaNeM nAhIM kirITI| nALavitAMchi uThI| vo mhaNauni || 181|| paDaliye dhoMDI| neNe kAnI muraDI| tayAchi parI murakuMDI| ukalUM neNeM || 182|| pR^ithvI pAtALIM jAMvo| kAM AkAshahI varI yevo| parI uThaNeM hA bhAvo| upajoM neNeM || 183|| uchitAnuchita AghaveM| jhAMsuratA nAThave jIveM| jethIMchA tetha loLAveM| aisI medhA || 184|| ubha{}Uni karataLeM| paDighAye kapoLeM| pAyAcheM shiriyALeM| mAMDUM lAge || 185|| ANi nidreviShayIM chAMgu| jIvIM Athi lAgu| jhoMpIM jAtAM svargu| vAvo mhaNe || 186|| brahmAyu ho{I}je| mA nijaleyAchi asije| heM vAMchUni dujeM| vyasana nAhIM || 187|| kAM vATeM jAtAM vogheM| kalhAtAMhI DoLA lAge| amR^itahI parI neghe| jarI nIda AlI || 188|| tevIMchi AkroshabaLeM| vyApAre koNe eke veLe| nigAleM tarI AMdhaLeM| roSheM jaiseM || 189|| kedhavAM kaise rAhATAveM| koNesIM kAya bolAveM| heM ThAkateM kIM nAgaveM| heMhI neNeM || 190|| vaNavA miyAM AghavA| pAMkheM pusoni gheyAvA| pataMgu pAM hAMvA| ghAlI jevIM || 191|| taisA vaLaghe sAhasA| akaraNIMcha dhiMvasA| kiMbahunA aisA| pramAdu ruche || 192|| evaM nidrAlasyapramAdIM| tama iyA tribaMdhIM| bAMdhe nirupAdhI| chokhaTAteM || 193|| jaisA vanhI kAShThIM bhare| taiM dise kAShThAkAreM| vyoma ghaTeM Avare| teM ghaTAkAsha || 194|| nAnA sarovara bharaleM| taiM chaMdratva tetheM biMbaleM| taiseM guNAbhAsIM bAMdhaleM| Atmatva game || 195|| \indent ##\hspace{1in}## sattva.n sukhe sa.njayati rajaH karmaNi bhArata | \indent ##\hspace{1in}## j~nAnamAvR^itya tu tamaH pramAde sa.njayatyuta || 9||\newline%@ \indent ##\hspace{1in}## rajastamashchAbhibhUya sattva.n bhavati bhArata | \indent ##\hspace{1in}## rajaH sattva.n tamashchaiva tamaH sattva.n rajastathA || 10||\newline%@ paiM harUni kaphavAta| jaiM dehI ATope pitta| taiM karI saMtapta| deha jevIM || 196|| kAM variSha Atapa jaiseM| jiNauni shItachi dise| tevhAM hoya hiMva aiseM| AkAsha heM || 197|| nAnA svapna jAgR^itI| lopUni ye suShuptI| taiM xaNu eka chittavR^ittI| techi hoya || 198|| taisIM rajatameM hAravI| jaiM sattva mAju miravI| taiM jIvAkaravIM mhaNavI| sukhiyA nA mI \? || 199|| taiseMchi sattva raja| lopUni tamAcheM bhoja| vaLagheM taiM sahaja| pramAdIM hoya || 200|| tayAchi gA paripAThIM| sattva tamAteM poTIM| ghAlUni jevhAM uThI| rajoguNa || 201|| tevhAM karmAvAMchUni kAMhIM| Ana gomaTeM nAhIM| aiseM mAnI dehIM| deharAju || 202|| triguNa vR^iddhi nirUpaNa| tIM shlokIM sAMgitaleM jANa| AtAM sattvAdi vR^iddhilaxaNa| sAdara pariyesIM || 203|| \indent ##\hspace{1in}## sarvadvAreShu dehe.asmin prakAsha upajAyate | \indent ##\hspace{1in}## j~nAna.n yadA tadA vidyAdvivR^iddha.n sattvamityuta || 11||\newline%@ \indent ##\hspace{1in}## lobhaH pravR^ittirArambhaH karmaNAmashamaH spR^ihA | \indent ##\hspace{1in}## rajasyetAni jAyante vivR^iddhe bharatarShabha || 12||\newline%@ \indent ##\hspace{1in}## aprakAsho.apravR^ittishcha pramAdo moha eva cha | \indent ##\hspace{1in}## tamasyetAni jAyante vivR^iddhe kurunandana || 13||\newline%@ \indent ##\hspace{1in}## yadA sattve pravR^iddhe tu pralaya.n yAti dehabhR^it.h | \indent ##\hspace{1in}## tadottamavidA.n lokAnamalAn pratipadyate || 14||\newline%@ \indent ##\hspace{1in}## rajasi pralaya.n gatvA karmasa.ngiShu jAyate | \indent ##\hspace{1in}## tathA pralInastamasi mUDhayoniShu jAyate || 15||\newline%@ paiM rajatamavijayeM| sattva gA dehIM iyeM| vADhatAM chinheM tiyeM| aisIM hotI || 20204|| je praj~nA AMtulIkaDe| na samAtI bAherI vosaMDeM| vasaMtIM padmakhaMDeM| dR^itI jaisI || 205|| sarveMdriyAMchyA AMgaNIM| viveka karI rAbaNI| sAchachi karacharaNIM| hotI DoLe || 206|| rAjahaMsApuDheM| chAMchUcheM AgaraDeM| toDI jevIM jhagaDe| xIranIrAche || 207|| tevIM doShAdoShavivekIM| iMdriyeMchi hotI pArakhIM| niyamu bA re pAyikI| voLage taiM || 208|| nA{i}kaNeM teM kAnachi vALI| na pahANeM teM diThIchi gALI| avAchya teM TALI| jIbhachi gA || 209|| vAtI puDhAM jaiseM| paLoM lAge kALavaseM| niShiddha iMdriyAM taiseM| samora nohe || 210|| dhArAdharakALeM| mahAnadI uchaMbaLe| taisI buddhi paghaLe| shAstrajAtIM || 211|| agA punavechyA divashIM| chaMdraprabhA dhAMveM AkAshIM| j~nAnIM vR^itti taisI| phAMke saiMgha || 212|| vAsanA ekavaTe| pravR^itti vohaTe| mAnasa viTe| viShayAMvarI || 213|| evaM sattva vADhe| taiM heM chinha phuDeM| ANi nidhanahI ghaDe| tevhAMchi jarI || 214|| kAM pAhAleni suyANeM| jAlayA paraguNeM| paDiyaMteM pAhuNeM| svargauniyAM || 215|| tarI jaisIchi gharIMchI saMpattI| ANi taisIchi audAryadhairyavR^ittI| mA paratrA ANi kIrtI| kAM nohAveM \? || 216|| maga gomaTeyA tayA| jAvaLI ase dhanaMjayA| tevIM sattvIM jANe dehA| keM Athi gA \? || 217|| je svaguNIM udb{}haTa| ghe{}Uni sattva chokhaTa| nige sAMDUni kopaTa| bhogaxama heM || 218|| avachaTeM aisA jo jAye| to sattvAchAchi navA hoye| kiMbahunA janma lAhe| j~nAniyAMmAjIM || 219|| sAMga pAM dhanurdharA| rAvo rAyapaNeM DoMgarA| geliyA apurA| hoya kA{I} \? || 220|| nAtarI yethiMchA divA| neliyA sejiyA gAMvA| to tetheM tarI pAMDavA| dIpachi kIM || 221|| taisI te sattvashuddhI| AgaLI j~nAneMsI vR^iddhI| taraMgAvoM lAgeM buddhI| vivekAvarI || 222|| paiM mahadAdi paripAThIM| vichArUni shevaTIM| vichArAsakaTa poTIM| jironi jAya || 223|| ChattisAM sadatisAveM| chovisAM paMchavisAveM| tinhI nuroni svabhAveM| chaturtha jeM || 224|| aiseM sarva jeM sarvottama| jAleM ase jayA sugama| tayAsaveM nirupama| lAhe deha || 225|| iyAchi parI dekha| tamasattva adhomukha| baisoni jaiM AgaLIka| dharI raja || 226|| ApaliyA kAryAchA| dhumADa gAMvIM dehAchA| mAjavI taiM chinhAMchA| udayo aisA || 227|| pAMjaralI vAhuTaLI| karI vegaLa veMTALI| taisI viShayIM saraLI| iMdriyAM hoya || 228|| paradArAdi paDe| parI viruddha aiseM nAvaDe| maga sheLiyecheni toMDeM| saiMgha chArI || 229|| hA ThAyavarI lobhu| karI svairatvAchA rAbu| veMTALitAM alAbhu| teM teM ure || 230|| ANi ADa paDaliyA| udyamajAtI bhalatiyA| pravR^ittI dhanaMjayA| hAtu na kADhI || 231|| tevIMchi ekhAdA prAsAdu| kAM karAvA ashvamedhu| aisA achATa ChaMdu| ghe{}Uni uThI || 232|| nagareMchi rachAvIM| jaLAshayeM nirmAvIM| mahAvaneM lAvAvIM| nAnAvidheM || 233|| aisaisAM aphATIM karmIM| samAraMbhu upakramIM| ANi dR^iShTAdR^iShTa kAmIM| pure na mhaNe || 234|| sAgaruhI sAMDIM paDe| AgI na lAhe tIna kavaDe| aiseM abhilaShIM joDe| durbharatva || 235|| spR^ihA manA puDhAM puDhAM| AshechA ghe davaDA| vishva ghApe chADA| pAyAMtaLIM || 236|| ityAdi vADhatAM rajIM| iyeM chinheM hotIM sAjIM| ANi aishA samAjIM| veMche jarI deha || 237|| tarI AghavAchi ihIM| parivAralA AnI dehIM| rige parI yonihI| mAnuShIchi || 238|| suravADeMsiM bhikArI| vaso pAM rAjamaMdirIM| tarI kAya avadhArIM| rAvo ho{I}la \? || 239|| baila tetheM karabADeM| heM na chuke gA phuDeM| ne{I}jo kAM vaRhADeM| samarthAchenI || 240|| mhaNauni vyApArA hAtIM| usaMtu dihA nA rAtI| taisayAchiye pAMtI| juMpije to || 241|| karmajaDAchyA ThAyIM| kiMbahunA hoya dehIM| jo rajovR^ittIchyA DohIM| buDoni nime || 242|| maga taisAchi puDhatI| rajasattvavR^ittI| giLUni ye unnatI| tamoguNa || 243|| taiMchi jiyeM liMgeM| dehIMchIM sabAhya sAMgeM| tiyeM parisa chAMgeM| shrotrabaLeM || 244|| tarI hoya aiseM mana| jaiseM ravichaMdrahIna| rAtrIMcheM kAM gagana| aMvasechiye || 245|| taiseM aMtara asosa| hoya sphUrtihIna udvasa| vichArAchI bhASha| hArape taiM || 246|| buddhi mechavenA dhoMDIM| hA ThAyavarI mavALeM sAMDI| AThavo deshadhaDI| jAlA dise || 247|| avivekAcheni mAjeM| sabAhya sharIra gAje| ekaleni ghepe dIje| mauDhya tetha || 248|| AchArabhaMgAchIM hADeM| rupatIM iMdriyAMpuDheM| mare jarI teNeMkaDe| kriyA jAya || 249|| paiM ANikahI eka dise| je duShkR^itIM chitta ulhAse| AMdhArI dekhaNeM jaiseM| DuDuLAcheM || 250|| taiseM niShiddhAcheni nAMveM| bhalateMhI bhare hAve| tiyeviShayIM dhAMve| ghetI karaNeM || 251|| madirA na ghetAM Dule| sannipAteMvINa baraLe| niShpremeMchi bhule| piseM jaiseM || 252|| chitta tarI geleM Ahe| parI unmanI te nohe| aiseM mAlhAtije moheM| mAjireni || 253|| kiMbahunA aisaisIM| iyeM chinheM tama poShIM| jaiM vADhe AyitIsI| ApuliyA || 254|| ANi heMchi hoya prasaMgeM| maraNAcheM jarI paDe khAgeM| tarI tetuleni nige| tameMsIM to || 255|| rA{I} rA{I}paNa bIjIM| sAMThavUniyAM aMga tyajI| maga virUDhe taiM dujI| goThI Ahe \? || 256|| paiM ho{U}ni dIpakalikA| yeru AgI vijho kAM| kAM jetha lAge tetha asakA| tochi Ahe || 257|| mhaNauni tamAchiye lotheM| bAMdhoniyAM saMkalpAteM| deha jAya taiM mAgauteM| tamAchechi hoya || 258|| AtAM kAya yeNeM bahuve| jo tamovR^iddhi mR^ityu lAhe| to pashu kAM paxI hoye| jhADa kAM kR^imI || 259|| \indent ##\hspace{1in}## karmaNaH sukR^itasyAhuH sAttvika.n nirmala.n phalam.h | \indent ##\hspace{1in}## rajasastu phala.n duHkhamaj~nAna.n tamasaH phalam.h || 16||\newline%@ yeNeMchi paiM kAraNeM| jeM nipaje sattvaguNeM| teM sukR^ita aiseM mhaNe| shrauta samo || 260|| mhaNauni tayA nirmaLA| sukhaj~nAnI saraLA| apUrva ye phaLA| sAttvika teM || 261|| maga rAjasA jiyA kriyA| tayA iMdrAvaNI phaLaliyA| jeM sukheM chitArUniyAM| phaLatI duHkheM || 262|| kAM niMboLiyecheM pika| vari goDa AMta vikha| taiseM teM rAjasa dekha| kriyAphaLa || 263|| tAmasa karma jitukeM| aj~nAnaphaLeMchi pike| viShAMkura vikheM| jiyAparI || 264|| \indent ##\hspace{1in}## sattvAtsa.njAyate j~nAna.n rajaso lobha eva cha | \indent ##\hspace{1in}## pramAdamohau tamaso bhavato.aj~nAnameva cha || 17||\newline%@ mhaNauni bA re arjunA| yetha sattvachi hetu j~nAnA| jaisA kAM dinamAnA| sUrya hA paiM || 265|| ANi taiseMchi heM jANa| lobhAsi raja kAraNa| ApuleM vismaraNa| advaitA jevIM || 266|| moha aj~nAna pramAdA| yayAM maiLeyA doShavR^iMdA| puDhatI puDhatI prabuddhA| tamachi mULa || 267|| aiseM vichArAchyA DoLAM| tinhI guNa he vegaLavegaLAM| dAvile jaisA AMvaLA| taLahAtIMchA || 268|| taMva rajatameM donhIM| dekhilIM prauDha patanIM| sattvAvAMchUni nANIM| j~nAnAkaDe || 269|| mhaNauni sAttvika vR^ittI| eka jAle gA janmavratI| sarvatyAgeM chaturthI| bhakti jaisI || 270|| \indent ##\hspace{1in}## Urdhva gachchhanti sattvasthA madhye tiShThanti rAjasAH | \indent ##\hspace{1in}## jaghanyaguNavR^ittisthA adho gachchhanti tAmasAH || 18||\newline%@ taiseM sattvAcheni naTanAcheM| asaNeM jANeM jayAMcheM| te tanutyAgIM svargIMche| rAya hotI || 271|| iyAchi parI rajeM| jihIM kAM jIje marije| tihIM manuShya ho{I}je| mR^ityulokIM || 272|| tetha sukhaduHkhAcheM khichaTeM| jevijeM ekechi tATeM| jetha iye maraNavATe| paDileM nuThI || 273|| ANi tayAchi sthiti tamIM| je vADhoni nimatI bhogaxamIM| te ghetI narakabhUmI| mULapatra || 274|| evaM vastUchiyA sattA| triguNAsI paMDusutA| dAvilI sakAraNatA| AghavIchi || 275|| paiM vastu vastutveM asikeM| teM ApaNapeM guNAsArikheM| dekhoni kAryavishekheM| anukare gA || 276|| jaiseM kAM svapnIMcheni rAjeM| jaiM parachakra dekhije| taiM hArI jaita ho{I}je| ApaNapAMchi || 277|| taise madhyordhva adha| he je guNavR^ittibheda| te dR^iShTIvAMchUni shuddha| vastuchi ase || 278|| \indent ##\hspace{1in}## nAnya.n guNebhyaH kartAra.n yadA draShTA.anupashyati | \indent ##\hspace{1in}## guNebhyashcha para.n vetti madbhAva.n so.adhigachchhati || 19||\newline%@ parI he vAhaNI aso| tarI tuja Ana na diso| pariseM teM sAMgatasoM| mAgIla goThI || 279|| tarI aiseM jANije| sAmarthyeM tinhI sahajeM| hotI dehavyAjeM| guNachi he || 280|| iMdhanAcheni AkAreM| agni jaisA avatare| kAM AMgave taruvareM| bhUmirasu || 281|| nAnA dahiMyAcheni miseM| pariName dUdhachi jaiseM| kAM mUrta hoya UMseM| goDI jevIM || 282|| taiseM he svAMtaHkaraNa| dehachi hotI triguNa| mhaNauni baMdhAsi kAraNa| ghaDe kIra || 283|| parI choja heM dhanurdharA| je evaDhA hA guMphirA| moxAchA saMsArA| uNA nohe || 284|| triguNa ApulAleni dharmeM| dehIMche mAghuta sA{u}meM| chALitAMhI na khomeM| guNAtItatA || 285|| aisI mukti ase sahaja| te AtAM parisa{}UM tuja| je tUM j~nAnAMbuja\-| dvirephu kIM || 286|| ANi guNIM guNAjogeM| chaitanya nohe mAgeM| boliloM teM khAgeM| tevIMchi heM || 287|| tarI pArthA jaiM aiseM| bodhaleni jIveM dise| svapna kAM jaiseM| che{i}lenI || 288|| nAtarI ApaNa jaLIM| biMbaloM tIronI nyAhaLI| chaLaNa hotAM kalloLIM| anekadhA || 289|| kAM naTaleni lAghaveM| naTu jaisA na jhakave| taiseM guNajAta dekhAveM| na honiyAM || 290|| paiM R^itutraya AkAsheM| dharUniyAMhI jaiseM| nedijechi yevoM voseM| vegaLepaNA || 291|| taiseM guNIM guNAparauteM| jeM ApaNapeM ase AyiteM| tiye ahaM baise ahaMteM| mULakechiye || 292|| taiM tethUni maga pAhatAM| mhaNe sAxI mI akartA| he guNachi kriyAjAtAM| niyojita || 293|| sattvarajatamAMchA| bhedIM pasaru karmAchA| hota ase to guNAMchA| vikAru hA || 294|| yayAmAjIM mI aisA| vanIM kAM vasaMtu jaisA| vanalaxmIvilAsA| hetubhUta || 295|| kAM tArAMgaNIM lopAveM| sUryakAMtIM uddIpAveM| kamaLIM vikAsAveM| jAveM tameM || 296|| ye koNAchIM kAjeM kahIM| savitiyA jaisI nAhIM| taisA akartA mI dehIM| sattArUpa || 297|| mI dA{U}ni guNa dekhe| guNatA he miyAM pokhe| yayAcheni niHshekheM| ure teM mI || 298|| aiseni vivekeM jayA| udo hoya dhanaMjayA| ye guNAtItatva tayA| arthapaMtheM || 299|| \indent ##\hspace{1in}## guNAnetAnatItya trIndehI dehasamudbhavAn | \indent ##\hspace{1in}## janmamR^ityujarAduHkhairvimuk{}to.amR^itamashnute || 20||\newline%@ AtAM nirguNa ase ANika| teM to jANeM achuka| je j~nAneM keleM TIka| tayAchivarI || 300|| kiMbahunA paMDusutA| aisI to mAjhI sattA| pAve jaisI saritA| siMdhutva gA || 301|| naLikevarUni uThilA| jaisA shuka shAkhe baisalA| taisA mULa ahaMteM veDhilA| to mI mhaNauni || 302|| agA aj~nAnAchiyA nidA| jo ghorata hotA badabadA| to svasvarUpIM prabuddhA| che{i}lA kIM || 303|| paiM buddhibhedAchA ArisA| tayA hAtoni paDilA vIreshA| mhaNauni pratimukhAbhAsA| mukalA to || 304|| dehAbhimAnAchA vArA| AtAM vAjo ThelA vIrA| taiM aikya vIchisAgarAM| jIveshAM heM || 305|| mhaNauni mad{}bhAveMsI| prApti pAvije teNeMsarisI| varShAMtIM AkAshIM| ghanajAta jevIM || 306|| tevIM mI ho{U}ni nirutA| maga dehIMchi ye asatAM| nAgave dehasaMbhUtAM| guNAMsi to || 307|| jaisA bhiMgAcheni ghareM| dIpaprakAshu nAvare| kAM na vijhechi sAgareM| vaDavAnaLu || 308|| taisA AlA gelA guNAMchA| bodhu na maiLe tayAchA| to dehIM jaisA vyomIMchA| chaMdra jaLIM || 309|| tinhI guNa ApulAliye prauDhI| dehIM nAchavitI bAgaDIM| to pAhoMhI na dhADI| ahaMteteM || 310|| hA ThAyavarI| nehaToni ThelA aMtarIM| AtAM kAya varte sharIrIM| heMhIM neNe || 311|| sAMDuni AMgIMchI khoLI| sarpa rigAliyA pAtALIM| te tvachA koNa sAMbhALI| taiseM jAleM || 312|| kAM saurabhya jIrNu jaisA| Amodu miLoni jAya AkAshA| mAghArA kamaLakoshA| nayechi to || 313|| paiM svarUpasamaraseM| aikya gA jAleM taiseM| tetha kiM dharma heM kaiseM| neNeM deha || 314|| mhaNauni janmajarAmaraNa| ityAdi je sAhI guNa| te dehIMchi Thele kAraNa| nAhIM tayA || 315|| ghaTAchiyA khApariyA| ghaTabhaMgIM pheDiliyA| mahadAkAsha apaisayA| jAleMchi ase || 316|| taisI dehabuddhI jAye| jaiM ApaNapAM AThau hoya| taiM Ana kAMhIM Ahe| teMvAMchunI \? || 317|| yeNeM thora bodhalepaNeM| tayAsi gA dehIM asaNeM| mhaNUni to mI mhaNeM| guNAtIta || 318|| yayA devAchiyA bolA| pArthu ati sukhAvalA| megheM saMbokhilA| moru jaisA || 319|| \indent ##\hspace{1in}## arjuna uvAcha | \indent ##\hspace{1in}## kairli.ngaistrInguNAtnetAnatIto bhavati prabho | \indent ##\hspace{1in}## kimAchAraH katha.nchaitA.nstrInguNAnativartate || 21||\newline%@ teNeM toSheM vIra puse| jI koNhI chinhIM to dise| jayAmAjIM vase| aisA bodhu || 320|| to nirguNa kAya Achare| kaiseni guNa nistare| heM sAMgijo mAhereM| kR^ipecheni || 321|| yayA arjunAchiyA prashnA| to ShaDguNAMchA rANA| parihAru AkarNA| bolatu ase || 322|| mhaNe pArthA tujhI navA{I}| heM yetuleMchi pusasI kA{I}| teM nAmachi tayA pAhIM| satya laTikeM || 323|| guNAtIta jayA nAMveM| to guNAdhIna tarI navhe| nA hoya tarI nAMgave| guNAM yayA || 324|| parI adhIna kAM nAMgaveM| heMchi kaiseni jANAveM| guNAMchiye ravarave\-| mAjIM asatAM || 325|| hA saMdeha jarI vAhasI| tarI sukheM pusoM lAhasI| parisa AtAM tayAsI| rUpa karUM || 326|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## prakAsha.n cha pravR^itti.n cha mohameva cha pANDava | \indent ##\hspace{1in}## na dveShTi sa.npravR^ittAni na nivR^ittAni kA.nkShati || 22||\newline%@ tarI rajAcheni mAjeM| dehIM karmAcheM ANojeM| pravR^itti jaiM ghe{I}je| veMTALuni || 327|| taiM mIchi kAM karmaTha| aisA na ye shrImATha| daridraliye buddhI vITa| tohI nAhIM || 328|| athavA sattveMchi adhikeM| jaiM sarveMdriyIM j~nAna phAMke| taiM suvidyatA tokheM| ubhajehI nA || 329|| kAM vADhinnaleni tameM| na giLijechi mohabhrameM| taiM aj~nAnatveM na shrame| gheNeMhI nAhIM || 330|| paiM mohAchyA avasarIM| j~nAnAchI chADa na dharI| j~nAneM karmeM nAdarI| hotAM na duHkhI || 331|| sAyaMpratarmadhyAnhA| yA tinhI kALAMchI gaNanA| nAhIM jevIM tapanA| taisA ase || 332|| tayA vegaLAchi kAya prakAsheM| j~nAnitva yAveM aseM| kAyi jaLArNava pA{u}seM| sAjA hoya \? || 333|| nA pravartaleni karmeM| karmaThatva tayAM kAM game| sAMgeM himavaMtu himeM| kAMpe kAyI \? || 334|| nAtarI moha AliyA| kA{I} pAM j~nAnA mukijaila tayA| ho mA AgIteM unhALeyA| jALavata ase \? || 335|| \indent ##\hspace{1in}## udAsInavadAsIno guNairyo na vichAlyate | \indent ##\hspace{1in}## guNA vartanta ityeva yo~vatiShThati ne~N{}gate || 23||\newline%@ taise guNAguNakArya heM| AghaveMchi ApaNa Ahe| mhaNauni ekekA nohe| taDAtoDI || 336|| yevaDhe gA pratItI| to dehA AlAse vastI| vATe jAtAM guMtI\-| mAjIM jaisA || 337|| to jiNatA nA haravI| taisA guNa navhe nA karavI| jaisI kAM shroNavI| saMgrAmIMchI || 338|| kAM sharIrA{AM}tIla prANu| gharIM AtithyAchA brAhmaNu| nAnA chohaTAMchA sthANu| udAsu jaisA || 339|| ANi guNAchA yAvAjAvA| DhaLe chaLe nA pAMDavA| mR^igajaLAchA helAvA| meru jaisA || 340|| heM bahuta kAyi bolije| vyoma vAreni na vachije| kAM sUrya nA giLije| aMdhakAreM \? || 341|| svapna kAM gA jiyAparI| jagatayAteM na siMtarI| guNIM taisA avadhArIM| na baMdhije to || 342|| guNAMsi kIra nAtuDe| parI durUni jaiM pAhe koDeM| taiM guNadoSha sAyikhaDeM| sabhyu jaisA || 343|| satkarmeM sAttvikIM| raja teM rajoviShayakIM| tama mohAdikIM| vartata ase || 344|| parisa tayAchiyA gA sattA| hotI guNakriyA samastA| heM phuDeM jANe savitA| laukikA jevIM || 345|| samudrachi bharatI| somakAMtachi dravatI| kumudeM vikAsatI| chaMdru to ugA || 346|| kAM vArAchi vAje vijhe| gaganeM nishchaLa asije| taisA guNAchiye gajabaje| DolenA jo || 347|| arjunA yeNeM laxaNeM| to guNAtItu jANaNeM| parisa AtAM AcharaNeM| tayAchIM jIM || 348|| \indent ##\hspace{1in}## samaduHkhasukhaH svasthaH samaloShTAshmakA~nchanaH | \indent ##\hspace{1in}## tulyapriyApriyodhIrastulyanindAtmasa.nstutiH || 24||\newline%@ tarI vastrAsi pAThIM poTIM| nAhIM sutAvAMchUni kirITI| aiseM suye diThI| charAchara madrUpeM || 349|| mhaNauni sukhaduHkhAsariseM| kAMTALeM Achare aiseM| ripubhaktAM jaiseM| harIcheM deNeM || 350|| eRhavIM tarI sahajeM| sukhaduHkha taiMchi sevije| dehajaLIM ho{I}je| mAsoLI jaiM || 351|| AtAM teM taMva teNeM sAMDileM| Ahe svasvarUpeMsIchi mAMDileM| sasyAMtIM nivaDileM| bIja jaiseM || 352|| kAM vogha sAMDUni gAMga| righoni samudrAcheM AMga| nistaralI lagabaga| khaLALAchI || 353|| tevIM ApaNapAMchi jayA| vastI jAlI gA dhanaMjayA| tayA dehIM apaisayA| sukha taiseM duHkha || 354|| rAtri taiseM pAhaleM| heM dhAraNA jevIM eka jAleM| AtmArAma dehIM AtaleM| dvaMdva taiseM || 355|| paiM nidritAcheni AMgeMshIM| sApu taishI urvashI| tevIM svarUpasthA sarishIM| dehIM dvaMdveM || 356|| mhaNauni tayAchyA ThAyIM| sheNA sonayA visheSha nAhIM| rat{}nA guMDeyA kAMhIM| neNije bhedu || 357|| gharA yevoM pAM svarga| kAM varipaDo vAgha| parI AtmabuddhIsi bhaMga| kadA navhe || 358|| nivaTaleM na upavaDe| jaLInaleM na virUDhe| sAmyabuddhI na moDe| tayAparI || 359|| hA brahmA aiseni stavijo| kAM nIcha mhaNauni niMdijo| parI neNeM jaLoM vijhoM| rAkhoMDI jaisI || 360|| taisI niMdA ANi stutI| naye koNhechi vyaktI| nAhIM aMdhAreM kAM vAtI| sUryA gharIM || 361|| \indent ##\hspace{1in}## mAnApamAnayostulyastulyo mitrAripakShayoH | \indent ##\hspace{1in}## sarvArambhaparityAgI guNAtItaH sa uchyate || 25||\newline%@ Ishvara mhaNauni pUjilA| kAM choru mhaNauni gAMjilA| vR^iShagajIM veDhilA| kelA rAvo || 362|| kAM suhR^ida pAsIM Ale| athavA vairI varapaDe jAle| parI neNeM rAtI pAhAleM| teja jevIM || 363|| sAhIM R^itu yetAM AkAsheM| liMpijechi nA jaiseM| tevIM vaishamya mAnaseM| jANijenA || 364|| ANIkahI eku pAhIM| AchAru tayAchyA ThAyIM| tarI vyApArAsi nAhIM| jAleM dise || 365|| sarvAMraMbhA uTakaleM| pravR^ittIcheM tetha mAvaLale| jaLatI gA karmaphaLeM| te to AgI || 366|| dR^iShTAdR^iShTAcheni nAMveM| bhAvochi jIvIM nugaveM| sevI jeM kAM svabhAveM| paiTheM hoye || 367|| sukhe nA shiNe| pAShANu kAM jeNeM mAneM| taisI sAMDImAMDI maneM| varjilI ase || 368|| AtAM kitI hA vistAru| jANeM aisA AchAru| jayAteM tochi sAchAru| guNAtItu || 369|| guNAMteM atikramaNeM| ghaDe upAyeM jeNeM| to AtAM A{I}ka mhaNe| shrIkR^iShNanAthu || 370|| \indent ##\hspace{1in}## mA.n cha yo.avyabhichAreNa bhaktiyogena sevate | \indent ##\hspace{1in}## sa guNAnsamatItyaitAn brahmabhUyAya kalpate || 26||\newline%@ tarI vyabhichArarahita chitteM| bhaktiyogeM mAteM| sevI to guNAteM| jAkaLUM shake || 371|| tarI koNa mI kaisI bhaktI| avyabhichArA kAya vyaktI| he AghavIchi nirutI| hoAvI lAge || 372|| tarI pArthA pariyesA| mI taMva yetha aisA| rat{}nIM kiLAvo jaisA| rat{}nachi kIM to || 373|| kAM dravapaNachi nIra| avakAshachi aMbara| goDI techi sAkhara| Ana nAhIM || 374|| vanhi techi jvALa| daLAchi nAMva kamaLa| rUkha teMchi DALa\-| phaLAdika || 375|| agA hima jeM AkarShaleM| teMchi himavaMta jevIM jAleM| nAnA dUdha murAleM| teMchi dahIM || 376|| taiseM vishva yeNeM nAMveM| heM mIchi paiM AghaveM| ghe{I}M chaMdrabiMba solAveM| na lage jevIM || 377|| ghR^itAcheM thijaleMpaNa| na moDitAM ghR^itachi jANa| kAM nATitAM kAMkaNa| soneMchi teM || 378|| na ukalitAM paTu| taMtuchi ase spaShTu| na viravitAM ghaTu| mR^ittikA jevIM || 379|| mhaNauni vishvapaNa jAveM| maga taiM mAteM gheyAveM| taisA navhe AghaveM| sakaTachi mI || 380|| aiseni mAteM jANije| te avyabhichArI bhakti mhaNije| yetha bhedu kAMhIM dekhije| tarI vyabhichAru to || 381|| yAkAraNeM bhedAteM| sAMDUni abhedeM chitteM| ApaNa sakaTa mAteM| jANAveM gA || 382|| pArthA sonayAchI TikA| sonayAsI lAgalI dekhA| taiseM ApaNapeM ANikA| mAnAveM nA || 383|| tejAchA tejauni nighAlA| parI tejIMchi ase lAgalA| tayA rashmI aisA bhalA| bodhu hoAvA || 384|| paiM paramANu bhUtaLIM| himakaNu himAchaLIM| majamAjIM nyAhALIM| ahaM taiseM || 385|| ho kAM taraMgu lahAnu| parI siMdhUsI nAhIM bhinnu| taisA IshvarIM mI Anu| nohechi gA || 386|| aiseni bA samaraseM| dR^iShTi je ulhAse| te bhakti paiM aise| AmhI mhaNoM || 387|| ANi j~nAnAcheM chAMgAveM| iyechi dR^iShTi nAMveM| yogAcheMhI AghaveM| sarvasva heM || 388|| siMdhU ANi jaLadharA\-| mAjIM lAgalI akhaMDa dhArA| taisI vR^itti vIrA| pravarte te || 389|| kAM kuhesIM AkAshA| toMDIM sAMdA nAhIM taisA| to paramapuruShIM taisA| ekavaTe gA || 390|| pratibiMbauni biMbavarI| prabhechI jaisI ujarI| te so.ahaMvR^ittI avadhArIM| taisI hoya || 391|| aiseni maga paraspareM| te so.ahaMvR^itti jaiM avatare| taiM tiyehi sakaTa sare| apaisayA || 392|| jaisA saiMdhavAchA ravA| siMdhUmAjIM pAMDavA| virAleyA viravAvA| heMhI ThAke || 393|| nAtarI jALUni tR^iNa| vanhihI vijhe ApaNa| taiseM bhedu nAshUni jANa| j~nAnahI nure || 394|| mAjheM pailapaNa jAye| bhakta heM ailapaNa ThAye| anAdi aikya jeM Ahe| teMchi nivaDe || 395|| AtAM guNAteM to kirITI| jiNe yA navhatI goShTI| je ekapaNAhI miThI| paDoM saralI || 396|| kiMbahunA aisI dashA| teM brahmatva gA sudaMshA| heM to pAveM jo aisA| mAteM bhaje || 397|| puDhatIM ihIM liMgIM| bhaktu jo mAjhA jagIM| he brahmatA tayAlAgIM| pativratA || 398|| jaiseM gaMgecheni vogheM| DaLamaLita jaLa jeM nighe| siMdhupada tayAjogeM| Ana nAhIM || 399|| taisA j~nAnAchiyA diThI| jo mAteM sevI kirITI| to hoya brahmatechyA mukuTIM| chUDArat{}na || 400|| yayA brahmatvAsIchi pArthA| sAyujya aisI vyavasthA| yAchi nAMveM chauthA| puruShArtha gA || 401|| parI mAjheM ArAdhana| brahmatvIM hoya sopAna| etha mI hana sAdhana| gamena ho || 402|| tarI jhaNIM aiseM| tujhyA chittIM paiseM| paiM brahma Ana nase| mIvAMchUni || 403|| \indent ##\hspace{1in}## brahmaNo hi pratiShThAhamamR^itasyAvyayasya cha | \indent ##\hspace{1in}## shAshvatasya cha dharmasya sukhasyaikAntikasya cha || 27||\newline%@ \indent ##\hspace{1in}## AUM tatsaditi shrImadbhagavadgItAsUpaniShatsu brahmavidyAyA.n yogashAstre \indent ##\hspace{1in}## shrIkR^iShNArjunasa.nvAde guNatrayavibhAgayogonAma chaturdasho.adhyAyaH || 14a ||\newline%@ agA brahma yA nAMvA| abhiprAyo mI pAMDavA| mIchi bolije AghavA| shabdIM ihIM || 404|| paiM maMDaLa ANi chaMdramA| donhI navhatI suvarmA| taisA maja ANi brahmA| bhedu nAhIM || 405|| agA nitya jeM niShkaMpa| anAvR^ita dharmarUpa| sukha jeM umapa| advitIya || 406|| viveku ApaleM kAma| sArUni ThAkI jeM dhAma| niShkarShAcheM niHsIma| kiMbahunA mI || 407|| aiseseM ho avadhArA| to ananyAchA soyarA| sAMgatase vIrA| pArthAsI || 408|| yetha dhR^itarAShTra mhaNe| saMjayA heM tUteM koNeM| pusaleniviNa vAyANeM| kAM bolasI \? || 409|| mAjhI avasarI te pheDI| vijayAchI sAMgeM guDhI| yeru jIvIM mhaNe sAMDIM| goThI yiyA || 410|| saMjayo vismayo mAnasIM| AhA karUni rasarasI| mhaNe kaiseM pAM deveMsI| dvaMdva yayA \? || 411|| tarI to kR^ipALu tuShTo| yayA viveku hA ghoMTo| mohAchA phiTo| mahArogu || 412|| saMjayo aiseM chiMtitAM| saMvAdu to sAMbhALitAM| harikhAchA yetu chittA| mahApUru || 413|| mhaNauni AtAM yeNeM| utsAhAcheni avataraNeM| shrIkR^iShNAcheM bolaNeM| sAMgijaila || 414|| tayA axarA{A}MtIla bhAvo| pAvavIna mI tumachA ThAvo| A{i}kA mhaNe j~nAnadevo| nivR^ittIchA || 415|| iti shrIj~nAnadevavirachitAyAM bhAvArthadIpikAyAM guNatrayavibhAgayogonAma chaturdasho.adhyAyaH || %End of 14@ \bigskip\hrule\medskip ## {\rm \Large Encoded and proofread by Chhaya Deo, Sharad Deo, and Vishwas Bhide. Assisted by Sunder Hattangadi, Joshi, and Shree Devi Kumar.} \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}