%@@1 % File name : mbh13.itx %-------------------------------------------- % Text title : 13 mahAbhArate anushAsanaparva.n % Author : Veda Vyasa % Language : sanskrit % Subject : religion % Description/comments : Access available at Prof John Smith's site % http://bombay.indology.info/mahabharata/statement.html % Transliterated by : Prof. Tokunaga % Proofread by : Team at Bhandarkar Oriental Research Institute (BORI), Tokunaga % Latest update : September 16, 2013 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions : i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.3 % Site access : http://sanskritdocuments.org/ %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. %@@1 %-------------------------------------------------------- \engtitle{.. 13 Mahabharata - Anushasanaparva ..}## \itxtitle{.. 13 mahAbhArate anushAsanaparvam ..}##\endtitles ## दानधर्मपर्व मृत्युगौतम्यादिसंवादः 1 \medskip युधिष्ठिर उवाच॥ शमो बहुविधाकारः सूक्ष्म उक्तः पितामह । न च मे हृदये शान्तिरस्ति कृत्वेदमीदृशम् ॥ 1॥ अस्मिन्नर्थे बहुविधा शान्तिरुक्ता त्वयानघ । स्वकृते का नु शान्तिः स्याच्छमाद्बहुविधादपि ॥ 2॥ शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च । शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन् ॥ 3॥ रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् । त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम् ॥ 4॥ अतः कष्टतरं किं नु मत्कृते यत्पितामहः । इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे ॥ 5॥ तथैवान्ये नृपतयः सहपुत्राः सबान्धवाः ॥ 5॥ वयं हि धार्तराष्ट्राश्च कालमन्युवशानुगाः । कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप ॥ 6॥ अहं तव ह्यन्तकरः सुहृद्वधकरस्तथा । न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ ॥ 7॥ भीष्म उवाच॥ परतन्त्रं कथं हेतुमात्मानमनुपश्यसि । कर्मण्यस्मिन्महाभाग सूक्ष्मं ह्येतदतीन्द्रियम् ॥ 8॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः ॥ 9॥ गौतमी नाम कौन्तेय स्थविरा शमसंयुता । सर्पेण दष्टं स्वं पुत्रमपश्यद्गतचेतनम् ॥ 10॥ अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः । लुब्धकोऽर्जुनको नाम गौतम्याः समुपानयत् ॥ 11॥ तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः । ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना ॥ 12॥ अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोऽपि वा । न ह्ययं बालहा पापश्चिरं जीवितुमर्हति ॥ 13॥ गौतम्युवाच॥ विसृजैनमबुद्धिस्त्वं न वध्योऽर्जुनक त्वया । को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन् ॥ 14॥ प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः । मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके ॥ 15॥ न चामृत्युर्भविता वै hate.asmi;nko वात्ययः स्यादहतेऽस्मिञ्जनस्य । अस्योत्सर्गे प्राणयुक्तस्य janto;rmRRityorlokaM को नु गच्छेदनन्तम् ॥ 16॥ लुब्धक उवाच॥ जानाम्येवं नेह गुणागुणज्ञाः; सर्वे नियुक्ता गुरवो वै भवन्ति । स्वस्थस्यैते तूपदेशा भवन्ति; तस्मात्क्षुद्रं सर्पमेनं हनिष्ये ॥ 17॥ समीप्सन्तः कालयोगं त्यजन्ति; सद्यः शुचं त्वर्थविदस्त्यजन्ति । श्रेयः क्षयः शोचतां नित्यशो हि; तस्मात्त्याज्यं जहि शोकं हतेऽस्मिन् ॥ 18॥ गौतम्युवाच॥ न चैवार्तिर्विद्यतेऽस्मद्विधानां; धर्मारामः सततं सज्जनो हि । नित्यायस्तो बालजनो न चास्ति; धर्मो ह्येष प्रभवाम्यस्य नाहम् ॥ 19॥ न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातना । मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः ॥ 20॥ लुब्धक उवाच॥ हत्वा लाभः श्रेय एवाव्ययं syA;tsadyo लाभो बलवद्भिः प्रशस्तः । कालाल्लाभो यस्तु सद्यो भवेत; हते श्रेयः कुत्सिते त्वीदृशे स्यात् ॥ 21॥ गौतम्युवाच॥ कार्थप्राप्तिर्गृह्य शत्रुं निहत्य; का वा शान्तिः प्राप्य शत्रुं नमुक्त्वा । कस्मात्सौम्य भुजगे न क्षमेयं; मोक्षं वा किं कारणं नास्य कुर्याम् ॥ 22॥ लुब्धक उवाच॥ अस्मादेकस्माद्बहवो रक्षितव्या; नैको बहुभ्यो गौतमि रक्षितव्यः । कृतागसं धर्मविदस्त्यजन्ति; सरीसृपं पापमिमं जहि त्वम् ॥ 23॥ गौतम्युवाच॥ नास्मिन्हते पन्नगे पुत्रको मे; सम्प्राप्स्यते लुब्धक जीवितं वै । गुणं चान्यं नास्य वधे प्रपश्ये; तस्मात्सर्पं लुब्धक मुञ्च जीवम् ॥ 24॥ लुब्धक उवाच॥ वृत्रं हत्वा देवराट्श्रेष्ठभाग्वै; यज्ञं हत्वा भागमवाप चैव । शूली देवो देववृत्तं कुरु त्वं; क्षिप्रं सर्पं जहि मा भूद्विशङ्का ॥ 25॥ भीष्म उवाच॥ असकृत्प्रोच्यमानापि गौतमी भुजगं प्रति । लुब्धकेन महाभागा पापे नैवाकरोन्मतिम् ॥ 26॥ ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः । उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः ॥ 27॥ को न्वर्जुनक दोषोऽत्र विद्यते मम बालिश । अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत् ॥ 28॥ तस्यायं वचनाद्दष्टो न कोपेन न काम्यया । तस्य तत्किल्बिषं लुब्ध विद्यते यदि किल्बिषम् ॥ 29॥ लुब्धक उवाच॥ यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम् । कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्बिषी ॥ 30॥ मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा । कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग ॥ 31॥ किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग । आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजङ्गम ॥ 32॥ सर्प उवाच॥ सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा । तथाहमपि तस्मान्मे नैष हेतुर्मतस्तव ॥ 33॥ अथ वा मतमेतत्ते तेऽप्यन्योन्यप्रयोजकाः । कार्यकारणसंदेहो भवत्यन्योन्यचोदनात् ॥ 34॥ एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी । किल्बिषं समवाये स्यान्मन्यसे यदि किल्बिषम् ॥ 35॥ लुब्धक उवाच॥ कारणं यदि न स्याद्वै न कर्ता स्यास्त्वमप्युत । विनाशे कारणं त्वं च तस्माद्वध्योऽसि मे मतः ॥ 36॥ असत्यपि कृते कार्ये नेह पन्नग लिप्यते । तस्मान्नात्रैव हेतुः स्याद्वध्यः किं बहु भाषसे ॥ 37॥ सर्प उवाच॥ कार्याभावे क्रिया न स्यात्सत्यसत्यपि कारणे । तस्मात्त्वमस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः ॥ 38॥ यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः । अन्यः प्रयोगे स्यादत्र किल्बिषी जन्तुनाशने ॥ 39॥ लुब्धक उवाच॥ वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत् । भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम ॥ 40॥ सर्प उवाच॥ यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः । न फलं प्राप्नुवन्त्यत्र परलोके तथा ह्यहम् ॥ 41॥ भीष्म उवाच॥ तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते । आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम् ॥ 42॥ कालेनाहं प्रणुदितः पन्नग त्वामचूचुदम् । विनाशहेतुर्नास्य त्वमहं वा प्राणिनः शिशोः ॥ 43॥ यथा वायुर्जलधरान्विकर्षति ततस्ततः । तद्वज्जलदवत्सर्प कालस्याहं वशानुगः ॥ 44॥ सात्त्विका राजसाश्चैव तामसा ये च केचन । भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु ॥ 45॥ जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि । सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत् ॥ 46॥ प्रवृत्तयश्च या लोके तथैव च निवृत्तयः । तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम् ॥ 47॥ आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः । अग्निः खं पृथिवी मित्र ओषध्यो वसवस्तथा ॥ 48॥ सरितः सागराश्चैव भावाभावौ च पन्नग । सर्वे कालेन सृज्यन्ते ह्रियन्ते च तथा पुनः ॥ 49॥ एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे । अथ चैवङ्गते दोषो मयि त्वमपि दोषवान् ॥ 50॥ सर्प उवाच॥ निर्दोषं दोषवन्तं वा न त्वा मृत्यो ब्रवीम्यहम् । त्वयाहं चोदित इति ब्रवीम्येतावदेव तु ॥ 51॥ यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते । दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम् ॥ 52॥ निर्मोक्षस्त्वस्य दोषस्य मया कार्यो यथा तथा । मृत्यो विदोषः स्यामेव यथा तन्मे प्रयोजनम् ॥ 53॥ भीष्म उवाच॥ सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम् । नानागसं मां पाशेन सन्तापयितुमर्हसि ॥ 54॥ लुब्धक उवाच॥ मृत्योः श्रुतं मे वचनं तव चैव भुजङ्गम । नैव तावद्विदोषत्वं भवति त्वयि पन्नग ॥ 55॥ मृत्युस्त्वं चैव हेतुर्हि जन्तोरस्य विनाशने । उभयं कारणं मन्ये न कारणमकारणम् ॥ 56॥ धिङ्मृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम् । त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम् ॥ 57॥ मृत्युरुवाच॥ विवशौ कालवशगावावां तद्दिष्टकारिणौ । नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि ॥ 58॥ लुब्धक उवाच॥ युवामुभौ कालवशौ यदि वै मृत्युपन्नगौ । हर्षक्रोधौ कथं स्यातामेतदिच्छामि वेदितुम् ॥ 59॥ मृत्युरुवाच॥ याः काश्चिदिह चेष्टाः स्युः सर्वाः कालप्रचोदिताः । पूर्वमेवैतदुक्तं हि मया लुब्धक कालतः ॥ 60॥ तस्मादुभौ कालवशावावां तद्दिष्टकारिणौ । नावां दोषेण गन्तव्यौ त्वया लुब्धक कर्हिचित् ॥ 61॥ भीष्म उवाच॥ अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये । अब्रवीत्पन्नगं मृत्युं लुब्धमर्जुनकं च तम् ॥ 62॥ काल उवाच॥ नैवाहं नाप्ययं मृत्युर्नायं लुब्धक पन्नगः । किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः ॥ 63॥ अकरोद्यदयं कर्म तन्नोऽर्जुनक चोदकम् । प्रणाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा ॥ 64॥ यदनेन कृतं कर्म तेनायं निधनं गतः । विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् ॥ 65॥ कर्मदायादवाँल्लोकः कर्मसम्बन्धलक्षणः । कर्माणि चोदयन्तीह यथान्योन्यं तथा वयम् ॥ 66॥ यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति । एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥ 67॥ यथा छायातपौ नित्यं सुसम्बद्धौ निरन्तरम् । तथा कर्म च कर्ता च सम्बद्धावात्मकर्मभिः ॥ 68॥ एवं नाहं न वै मृत्युर्न सर्पो न तथा भवान् । न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम् ॥ 69॥ तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप । स्वकर्मप्रत्ययाँल्लोकान्मत्वार्जुनकमब्रवीत् ॥ 70॥ नैव कालो न भुजगो न मृत्युरिह कारणम् । स्वकर्मभिरयं बालः कालेन निधनं गतः ॥ 71॥ मया च तत्कृतं कर्म येनायं मे मृतः सुतः । यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम् ॥ 72॥ भीष्म उवाच॥ ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः । अभूद्विरोषोऽर्जुनको विशोका चैव गौतमी ॥ 73॥ एतच्छ्रुत्वा शमं गच्छ मा भूश्चिन्तापरो नृप । स्वकर्मप्रत्ययाँल्लोकांस्त्रीन्विद्धि मनुजर्षभ ॥ 74॥ न तु त्वया कृतं पार्थ नापि दुर्योधनेन वै । कालेन तत्कृतं विद्धि विहता येन पार्थिवाः ॥ 75॥ वैशम्पायन उवाच॥ इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः । युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित् ॥ 76॥ \hrule \medskip सुदर्शनोपाख्यानम् 2 \medskip युधिष्ठिर उवाच॥ पितामह महाप्राज्ञ सर्वशास्त्रविशारद । श्रुतं मे महदाख्यानमिदं मतिमतां वर ॥ 1॥ भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप । कथ्यमानं त्वया किञ्चित्तन्मे व्याख्यातुमर्हसि ॥ 2॥ केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः । इत्येतत्सर्वमाचक्ष्व तत्त्वेन मम पार्थिव ॥ 3॥ भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः ॥ 4॥ मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतः । तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः ॥ 5॥ दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत । माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः ॥ 6॥ दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः । सत्ये तपसि दाने च यस्य नित्यं रतं मनः ॥ 7॥ मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः । धनुर्वेदे च वेदे च निरतो योऽभवत्सदा ॥ 8॥ मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवः । महाभागो महातेजा महासत्त्वो महाबलः ॥ 9॥ पुत्रो द्युतिमतस्त्वासीत्सुवीरो नाम पार्थिवः । धर्मात्मा कोशवांश्चापि देवराज इवापरः ॥ 10॥ सुवीरस्य तु पुत्रोऽभूत्सर्वसङ्ग्रामदुर्जयः । दुर्जयेत्यभिविख्यातः सर्वशास्त्रविशारदः ॥ 11॥ दुर्जयस्येन्द्रवपुषः पुत्रोऽग्निसदृशद्युतिः । दुर्योधनो नाम महान्राजासीद्राजसत्तम ॥ 12॥ तस्येन्द्रसमवीर्यस्य सङ्ग्रामेष्वनिवर्तिनः । विषयश्च प्रभावश्च तुल्यमेवाभ्यवर्तत ॥ 13॥ रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः । नगरं विषयश्चास्य प्रतिपूर्णं तदाभवत् ॥ 14॥ न तस्य विषये चाभूत्कृपणो नापि दुर्गतः । व्याधितो वा कृशो वापि तस्मिन्नाभून्नरः क्वचित् ॥ 15॥ सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः । धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकत्थनः ॥ 16॥ यज्वा वदान्यो मेधावी ब्रह्मण्यः सत्यसङ्गरः । न चावमन्ता दाता च वेदवेदाङ्गपारगः ॥ 17॥ तं नर्मदा देवनदी पुण्या शीतजला शिवा । चकमे पुरुषश्रेष्ठं स्वेन भावेन भारत ॥ 18॥ तस्य जज्ञे तदा नद्यां कन्या राजीवलोचना । नाम्ना सुदर्शना राजन्रूपेण च सुदर्शना ॥ 19॥ तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर । दुर्योधनसुता यादृगभवद्वरवर्णिनी ॥ 20॥ तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम् । भूत्वा च ब्राह्मणः साक्षाद्वरयामास तं नृपम् ॥ 21॥ दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः । न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम् ॥ 22॥ ततोऽस्य वितते यज्ञे नष्टोऽभूद्धव्यवाहनः । ततो दुर्योधनो राजा वाक्यमाहर्त्विजस्तदा ॥ 23॥ दुष्कृतं मम किं नु स्याद्भवतां वा द्विजर्षभाः । येन नाशं जगामाग्निः कृतं कुपुरुषेष्विव ॥ 24॥ न ह्यल्पं दुष्कृतं नोऽस्ति येनाग्निर्नाशमागतः । भवतां वाथ वा मह्यं तत्त्वेनैतद्विमृश्यताम् ॥ 25॥ एतद्राज्ञो वचः श्रुत्वा विप्रास्ते भरतर्षभ । नियता वाग्यताश्चैव पावकं शरणं ययुः ॥ 26॥ तान्दर्शयामास तदा भगवान्हव्यवाहनः । स्वं रूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः ॥ 27॥ ततो महात्मा तानाह दहनो ब्राह्मणर्षभान् । वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति ॥ 28॥ ततस्ते काल्यमुत्थाय तस्मै राज्ञे न्यवेदयन् । ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना ॥ 29॥ ततः स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम् । अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान् ॥ 30॥ प्रायाचत नृपः शुल्कं भगवन्तं विभावसुम् । नित्यं सांनिध्यमिह ते चित्रभानो भवेदिति ॥ 31॥ तमाह भगवानग्निरेवमस्त्विति पार्थिवम् ॥ 31॥ ततः सांनिध्यमध्यापि माहिष्मत्यां विभावसोः । दृष्टं हि सहदेवेन दिशो विजयता तदा ॥ 32॥ ततस्तां समलङ्कृत्य कन्यामहतवाससम् । ददौ दुर्योधनो राजा पावकाय महात्मने ॥ 33॥ प्रतिजग्राह चाग्निस्तां राजपुत्रीं सुदर्शनाम् । विधिना वेददृष्टेन वसोर्धारामिवाध्वरे ॥ 34॥ तस्या रूपेण शीलेन कुलेन वपुषा श्रिया । अभवत्प्रीतिमानग्निर्गर्भं तस्यां समादधे ॥ 35॥ तस्यां समभवत्पुत्रो नाम्नाग्नेयः सुदर्शनः । शिशुरेवाध्यगात्सर्वं स च ब्रह्म सनातनम् ॥ 36॥ अथौघवान्नाम नृपो नृगस्यासीत्पितामहः । तस्याप्योघवती कन्या पुत्रश्चौघरथोऽभवत् ॥ 37॥ तामोघवान्ददौ तस्मै स्वयमोघवतीं सुताम् । सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम् ॥ 38॥ स गृहस्थाश्रमरतस्तया सह सुदर्शनः । कुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः ॥ 39॥ गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो । प्रतिज्ञामकरोद्धीमान्दीप्ततेजा विशां पते ॥ 40॥ तामथौघवतीं राजन्स पावकसुतोऽब्रवीत् । अतिथेः प्रतिकूलं ते न कर्तव्यं कथञ्चन ॥ 41॥ येन येन च तुष्येत नित्यमेव त्वयातिथिः । अप्यात्मनः प्रदानेन न ते कार्या विचारणा ॥ 42॥ एतद्व्रतं मम सदा हृदि सम्परिवर्तते । गृहस्थानां हि सुश्रोणि नातिथेर्विद्यते परम् ॥ 43॥ प्रमाणं यदि वामोरु वचस्ते मम शोभने । इदं वचनमव्यग्रा हृदि त्वं धारयेः सदा ॥ 44॥ निष्क्रान्ते मयि कल्याणि तथा संनिहितेऽनघे । नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव ॥ 45॥ तमब्रवीदोघवती यता मूर्ध्नि कृताञ्जलिः । न मे त्वद्वचनात्किञ्चिदकर्तव्यं कथञ्चन ॥ 46॥ जिगीषमाणं तु गृहे तदा मृत्युः सुदर्शनम् । पृष्ठतोऽन्वगमद्राजन्रन्ध्रान्वेषी तदा सदा ॥ 47॥ इध्मार्थं तु गते तस्मिन्नग्निपुत्रे सुदर्शने । अतिथिर्ब्राह्मणः श्रीमांस्तामाहौघवतीं तदा ॥ 48॥ आतिथ्यं दत्तमिच्छामि त्वयाद्य वरवर्णिनि । प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसंमतः ॥ 49॥ इत्युक्ता तेन विप्रेण राजपुत्री यशस्विनी । विधिना प्रतिजग्राह वेदोक्तेन विशां पते ॥ 50॥ आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये । प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते ॥ 51॥ तामब्रवीत्ततो विप्रो राजपुत्रीं सुदर्शनाम् । त्वया ममार्थः कल्याणि निर्विशङ्के तदाचर ॥ 52॥ यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसंमतः । प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम् ॥ 53॥ तथा सञ्छन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया । नान्यमात्मप्रदानात्स तस्या वव्रे वरं द्विजः ॥ 54॥ सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः । तथेति लज्जमाना सा तमुवाच द्विजर्षभम् ॥ 55॥ ततो रहः स विप्रर्षिः सा चैवोपविवेश ह । संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः ॥ 56॥ अथेध्मान्समुपादाय स पावकिरुपागमत् । मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः ॥ 57॥ ततस्त्वाश्रममागम्य स पावकसुतस्तदा । तामाजुहावौघवतीं क्वासि यातेति चासकृत् ॥ 58॥ तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा । कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती ॥ 59॥ उच्छिष्टास्मीति मन्वाना लज्जिता भर्तुरेव च । तूष्णीम्भूताभवत्साध्वी न चोवाचाथ किञ्चन ॥ 60॥ अथ तां पुनरेवेदं प्रोवाच स सुदर्शनः । क्व सा साध्वी क्व सा याता गरीयः किमतो मम ॥ 61॥ पतिव्रता सत्यशीला नित्यं चैवार्जवे रता । कथं न प्रत्युदेत्यद्य स्मयमाना यथा पुरा ॥ 62॥ उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम् । अतिथिं विद्धि सम्प्राप्तं पावके ब्राह्मणं च माम् ॥ 63॥ अनया छन्द्यमानोऽहं भार्यया तव सत्तम । तैस्तैरतिथिसत्कारैरार्जवेऽस्या दृढं मनः ॥ 64॥ अनेन विधिना सेयं मामर्चति शुभानना । अनुरूपं यदत्राद्य तद्भवान्वक्तुमर्हति ॥ 65॥ कूटमुद्गरहस्तस्तु मृत्युस्तं वै समन्वयात् । हीनप्रतिज्ञमत्रैनं वधिष्यामीति चिन्तयन् ॥ 66॥ सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा । त्यक्तेर्ष्यस्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदम् ॥ 67॥ सुरतं तेऽस्तु विप्राग्र्य प्रीतिर्हि परमा मम । गृहस्थस्य हि धर्मोऽग्र्यः सम्प्राप्तातिथिपूजनम् ॥ 68॥ अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति । नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः ॥ 69॥ प्राणा हि मम दाराश्च यच्चान्यद्विद्यते वसु । अतिथिभ्यो मया देयमिति मे व्रतमाहितम् ॥ 70॥ निःसंदिग्धं मया वाक्यमेतत्ते समुदाहृतम् । तेनाहं विप्र सत्येन स्वयमात्मानमालभे ॥ 71॥ पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् । बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश ॥ 72॥ नित्यमेते हि पश्यन्ति देहिनां देहसंश्रिताः । सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर ॥ 73॥ यथैषा नानृता वाणी मयाद्य समुदाहृता । तेन सत्येन मां देवाः पालयन्तु दहन्तु वा ॥ 74॥ ततो नादः समभवद्दिक्षु सर्वासु भारत । असकृत्सत्यमित्येव नैतन्मिथ्येति सर्वशः ॥ 75॥ उटजात्तु ततस्तस्मान्निश्चक्राम स वै द्विजः । वपुषा खं च भूमिं च व्याप्य वायुरिवोद्यतः ॥ 76॥ स्वरेण विप्रः शैक्षेण त्रीँल्लोकाननुनादयन् । उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः ॥ 77॥ धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ । प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि ॥ 78॥ विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति । रन्ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः ॥ 79॥ न चास्ति शक्तिस्त्रैलोक्ये कस्यचित्पुरुषोत्तम । पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत ॥ 80॥ रक्षिता त्वद्गुणैरेषा पतिव्रतगुणैस्तथा । अधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत् ॥ 81॥ एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी । पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति ॥ 82॥ अर्धेनौघवती नाम त्वामर्धेनानुयास्यति । शरीरेण महाभागा योगो ह्यस्या वशे स्थितः ॥ 83॥ अनया सह लोकांश्च गन्तासि तपसार्जितान् । यत्र नावृत्तिमभ्येति शाश्वतांस्तान्सनातनान् ॥ 84॥ अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे । निर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम् ॥ 85॥ पञ्च भूतान्यतिक्रान्तः स्ववीर्याच्च मनोभवः । गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ ॥ 86॥ स्नेहो रागश्च तन्द्री च मोहो द्रोहश्च केवलः । तव शुश्रूषया राजन्राजपुत्र्या विनिर्जिताः ॥ 87॥ भीष्म उवाच॥ शुक्लानां तु सहस्रेण वाजिनां रथमुत्तमम् । युक्तं प्रगृह्य भगवान्व्यवसायो जगाम तम् ॥ 88॥ मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च । बुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च ॥ 89॥ तस्माद्गृहाश्रमस्थस्य नान्यद्दैवतमस्ति वै । ऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय ॥ 90॥ अतिथिः पूजितो यस्य ध्यायते मनसा शुभम् । न तत्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः ॥ 91॥ पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत् । स दत्त्वा सुकृतं तस्य क्षपयेत ह्यनर्चितः ॥ 92॥ एतत्ते कथितं पुत्र मयाख्यानमनुत्तमम् । यथा हि विजितो मृत्युर्गृहस्थेन पुराभवत् ॥ 93॥ धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम् । बुभूषताभिमन्तव्यं सर्वदुश्चरितापहम् ॥ 94॥ य इदं कथयेद्विद्वानहन्यहनि भारत । सुदर्शनस्य चरितं पुण्याँल्लोकानवाप्नुयात् ॥ 95॥ \hrule \medskip विश्वामित्रोपाख्यानम् 3 \medskip युधिष्ठिर उवाच॥ ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैर्नराधिप । कथं प्राप्तं महाराज क्षत्रियेण महात्मना ॥ 1॥ विश्वामित्रेण धर्मात्मन्ब्राह्मणत्वं नरर्षभ । श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह ॥ 2॥ तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः । हतं पुत्रशतं सद्यस्तपसा प्रपितामह ॥ 3॥ यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः । मन्युनाविष्टदेहेन सृष्टाः कालान्तकोपमाः ॥ 4॥ महान्कुशिकवंशश्च ब्रह्मर्षिशतसङ्कुलः । स्थापितो नरलोकेऽस्मिन्विद्वान्ब्राह्मणसंस्तुतः ॥ 5॥ ऋचीकस्यात्मजश्चैव शुनःशेपो महातपाः । विमोक्षितो महासत्रात्पशुतामभ्युपागतः ॥ 6॥ हरिश्चन्द्रक्रतौ देवांस्तोषयित्वात्मतेजसा । पुत्रतामनुसम्प्राप्तो विश्वामित्रस्य धीमतः ॥ 7॥ नाभिवादयते ज्येष्ठं देवरातं नराधिप । पुत्राः पञ्चशताश्चापि शप्ताः श्वपचतां गताः ॥ 8॥ त्रिशङ्कुर्बन्धुसन्त्यक्त इक्ष्वाकुः प्रीतिपूर्वकम् । अवाक्षिरा दिवं नीतो दक्षिणामाश्रितो दिशम् ॥ 9॥ विश्वामित्रस्य विपुला नदी राजर्षिसेविता । कौशिकीति शिवा पुण्या ब्रह्मर्षिगणसेविता ॥ 10॥ तपोविघ्नकरी चैव पञ्चचूडा सुसंमता । रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता ॥ 11॥ तथैवास्य भयाद्बद्ध्वा वसिष्ठः सलिले पुरा । आत्मानं मज्जयामास विपाशः पुनरुत्थितः ॥ 12॥ तदाप्रभृति पुण्या हि विपाशाभून्महानदी । विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः ॥ 13॥ वाग्भिश्च भगवान्येन देवसेनाग्रगः प्रभुः । स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममोचयत् ॥ 14॥ ध्रुवस्यउत्तानपादस्य ब्रह्मर्षीणां तथैव च । मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम् ॥ 15॥ तस्यैतानि च कर्माणि तथान्यानि च कौरव । क्षत्रियस्येत्यतो जातमिदं कौतूहलं मम ॥ 16॥ किमेतदिति तत्त्वेन प्रब्रूहि भरतर्षभ । देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत् ॥ 17॥ एतत्तत्त्वेन मे राजन्सर्वमाख्यातुमर्हसि । मतङ्गस्य यथातत्त्वं तथैवैतद्ब्रवीहि मे ॥ 18॥ स्थाने मतङ्गो ब्राह्मण्यं नालभद्भरतर्षभ । चण्डालयोनौ जातो हि कथं ब्राह्मण्यमाप्नुयात् ॥ 19॥ \hrule \medskip 4 \medskip भीष्म उवाच॥ श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा । ब्राह्मणत्वं गतस्तात ब्रह्मर्षित्वं तथैव च ॥ 1॥ भरतस्यान्वये चैवाजमीढो नाम पार्थिवः । बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः ॥ 2॥ तस्य पुत्रो महानासीज्जह्नुर्नाम नरेश्वरः । दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः ॥ 3॥ तस्यात्मजस्तुल्यगुणः सिन्धुद्वीपो महायशाः । सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः ॥ 4॥ वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः । कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः ॥ 5॥ कुशिकस्यात्मजः श्रीमान्गाधिर्नाम जनेश्वरः । अपुत्रः स महाबाहुर्वनवासमुदावसत् ॥ 6॥ कन्या जज्ञे सुता तस्य वने निवसतः सतः । नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि ॥ 7॥ तां वव्रे भार्गवः श्रीमांश्च्यवनस्यात्मजः प्रभुः । ऋचीक इति विख्यातो विपुले तपसि स्थितः ॥ 8॥ स तां न प्रददौ तस्मै ऋचीकाय महात्मने । दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः ॥ 9॥ प्रत्याख्याय पुनर्यान्तमब्रवीद्राजसत्तमः । शुल्कं प्रदीयतां मह्यं ततो वेत्स्यसि मे सुताम् ॥ 10॥ ऋचीक उवाच॥ किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमहं नृप । दुहितुर्ब्रूह्यसंसक्तो मात्राभूत्ते विचारणा ॥ 11॥ गाधिरुवाच॥ चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम् । एकतः श्यामकर्णानां सहस्रं देहि भार्गव ॥ 12॥ भीष्म उवाच॥ ततः स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः । अब्रवीद्वरुणं देवमादित्यं पतिमम्भसाम् ॥ 13॥ एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् । सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम ॥ 14॥ तथेति वरुणो देव आदित्यो भृगुसत्तमम् । उवाच यत्र ते छन्दस्तत्रोत्थास्यन्ति वाजिनः ॥ 15॥ ध्यातमात्रे ऋचीकेन हयानां चन्द्रवर्चसाम् । गङ्गाजलात्समुत्तस्थौ सहस्रं विपुलौजसाम् ॥ 16॥ अदूरे कन्यकुब्जस्य गङ्गायास्तीरमुत्तमम् । अश्वतीर्थं तदद्यापि मानवाः परिचक्षते ॥ 17॥ तत्तदा गाधये तात सहस्रं वाजिनां शुभम् । ऋचीकः प्रददौ प्रीतः शुल्कार्थं जपतां वरः ॥ 18॥ ततः स विस्मितो राजा गाधिः शापभयेन च । ददौ तां समलङ्कृत्य कन्यां भृगुसुताय वै ॥ 19॥ जग्राह पाणिं विधिना तस्य ब्रह्मर्षिसत्तमः । सा च तं पतिमासाद्य परं हर्षमवाप ह ॥ 20॥ स तुतोष च विप्रर्षिस्तस्या वृत्तेन भारत । छन्दयामास चैवैनां वरेण वरवर्णिनीम् ॥ 21॥ मात्रे तत्सर्वमाचख्यौ सा कन्या राजसत्तमम् । अथ तामब्रवीन्माता सुतां किञ्चिदवाङ्मुखीम् ॥ 22॥ ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति । अपत्यस्य प्रदानेन समर्थः स महातपाः ॥ 23॥ ततः सा त्वरितं गत्वा तत्सर्वं प्रत्यवेदयत् । मातुश्चिकीर्षितं राजन्नृचीकस्तामथाब्रवीत् ॥ 24॥ गुणवन्तमपत्यं वै त्वं च सा जनयिष्यथः । जनन्यास्तव कल्याणि मा भूद्वै प्रणयोऽन्यथा ॥ 25॥ तव चैव गुणश्लाघी पुत्र उत्पत्स्यते शुभे । अस्मद्वंशकरः श्रीमांस्तव भ्राता च वंशकृत् ॥ 26॥ ऋतुस्नाता च साश्वत्थं त्वं च वृक्षमुदुम्बरम् । परिष्वजेथाः कल्याणि तत इष्टमवाप्स्यथः ॥ 27॥ चरुद्वयमिदं चैव मन्त्रपूतं शुचिस्मिते । त्वं च सा चोपयुञ्जीथां ततः पुत्राववाप्स्यथः ॥ 28॥ ततः सत्यवती हृष्टा मातरं प्रत्यभाषत । यदृचीकेन कथितं तच्चाचख्यौ चरुद्वयम् ॥ 29॥ तामुवाच ततो माता सुतां सत्यवतीं तदा । पुत्रि मूर्ध्ना प्रपन्नायाः कुरुष्व वचनं मम ॥ 30॥ भर्त्रा य एष दत्तस्ते चरुर्मन्त्रपुरस्कृतः । एतं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च ॥ 31॥ व्यत्यासं वृक्षयोश्चापि करवाव शुचिस्मिते । यदि प्रमाणं वचनं मम मातुरनिन्दिते ॥ 32॥ व्यक्तं भगवता चात्र कृतमेवं भविष्यति । ततो मे त्वच्चरौ भावः पादपे च सुमध्यमे ॥ 33॥ कथं विशिष्टो भ्राता ते भवेदित्येव चिन्तय ॥ 33॥ तथा च कृतवत्यौ ते माता सत्यवती च सा । अथ गर्भावनुप्राप्ते उभे ते वै युधिष्ठिर ॥ 34॥ दृष्ट्वा गर्भमनुप्राप्तां भार्यां स च महानृषिः । उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः ॥ 35॥ व्यत्यासेनोपयुक्तस्ते चरुर्व्यक्तं भविष्यति । व्यत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे ॥ 36॥ मया हि विश्वं यद्ब्रह्म त्वच्चरौ संनिवेशितम् । क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम् ॥ 37॥ त्रिलोकविख्यातगुणं त्वं विप्रं जनयिष्यसि । सा च क्षत्रं विशिष्टं वै तत एतत्कृतं मया ॥ 38॥ व्यत्यासस्तु कृतो यस्मात्त्वया मात्रा तथैव च । तस्मात्सा ब्राह्मणश्रेष्ठं माता ते जनयिष्यति ॥ 39॥ क्षत्रियं तूग्रकर्माणं त्वं भद्रे जनयिष्यसि । न हि ते तत्कृतं साधु मातृस्नेहेन भामिनि ॥ 40॥ सा श्रुत्वा शोकसन्तप्ता पपात वरवर्णिनी । भूमौ सत्यवती राजंश्छिन्नेव रुचिरा लता ॥ 41॥ प्रतिलभ्य च सा सञ्ज्ञां शिरसा प्रणिपत्य च । उवाच भार्या भर्तारं गाधेयी ब्राह्मणर्षभम् ॥ 42॥ प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदां वर । प्रसादं कुरु विप्रर्षे न मे स्यात्क्षत्रियः सुतः ॥ 43॥ कामं ममोग्रकर्मा वै पौत्रो भवितुमर्हति । न तु मे स्यात्सुतो ब्रह्मन्नेष मे दीयतां वरः ॥ 44॥ एवमस्त्विति होवाच स्वां भार्यां सुमहातपाः । ततः सा जनयामास जमदग्निं सुतं शुभम् ॥ 45॥ विश्वामित्रं चाजनयद्गाधेर्भार्या यशस्विनी । ऋषेः प्रभावाद्राजेन्द्र ब्रह्मर्षिं ब्रह्मवादिनम् ॥ 46॥ ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः । क्षत्रियः सोऽप्यथ तथा ब्रह्मवंशस्य कारकः ॥ 47॥ तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः । तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च ॥ 48॥ मधुच्छन्दश्च भगवान्देवरातश्च वीर्यवान् । अक्षीणश्च शकुन्तश्च बभ्रुः कालपथस्तथा ॥ 49॥ याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः । उलूको यमदूतश्च तथर्षिः सैन्धवायनः ॥ 50॥ कर्णजङ्घश्च भगवान्गालवश्च महानृषिः । ऋषिर्वज्रस्तथाख्यातः शालङ्कायन एव च ॥ 51॥ लालाट्यो नारदश्चैव तथा कूर्चमुखः स्मृतः । वादुलिर्मुसलश्चैव रक्षोग्रीवस्तथैव च ॥ 52॥ अङ्घ्रिको नैकभृच्चैव शिलायूपः सितः शुचिः । चक्रको मारुतन्तव्यो वातघ्नोऽथाश्वलायनः ॥ 53॥ श्यामायनोऽथ गार्ग्यश्च जाबालिः सुश्रुतस्तथा । कारीषिरथ संश्रुत्यः परपौरवतन्तवः ॥ 54॥ महानृषिश्च कपिलस्तथर्षिस्तारकायनः । तथैव चोपगहनस्तथर्षिश्चार्जुनायनः ॥ 55॥ मार्गमित्रिर्हिरण्याक्षो जङ्घारिर्बभ्रुवाहनः । सूतिर्विभूतिः सूतश्च सुरङ्गश्च तथैव हि ॥ 56॥ आराद्धिर्नामयश्चैव चाम्पेयोज्जयनौ तथा । नवतन्तुर्बकनखः शयोनरतिरेव च ॥ 57॥ शयोरुहश्चारुमत्स्यः शिरीषी चाथ गार्दभिः । उज्जयोनिरदापेक्षी नारदी च महानृषिः ॥ 58॥ विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः ॥ 58॥ तन्नैष क्षत्रियो राजन्विश्वामित्रो महातपाः । ऋचीकेनाहितं ब्रह्म परमेतद्युधिष्ठिर ॥ 59॥ एतत्ते सर्वमाख्यातं तत्त्वेन भरतर्षभ । विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः ॥ 60॥ यत्र यत्र च संदेहो भूयस्ते राजसत्तम । तत्र तत्र च मां ब्रूहि च्छेत्तास्मि तव संशयान् ॥ 61॥ \hrule \medskip शुक्रवासवसंवादः 5 \medskip युधिष्ठिर उवाच॥ आनृशंसस्य धर्मस्य गुणान्भक्तजनस्य च । श्रोतुमिच्छामि कार्त्स्न्येन तन्मे ब्रूहि पितामह ॥ 1॥ भीष्म उवाच॥ विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः । सविषं काण्डमादाय मृगयामास वै मृगम् ॥ 2॥ तत्र चामिषलुब्धेन लुब्धकेन महावने । अविदूरे मृगं दृष्ट्वा बाणः प्रतिसमाहितः ॥ 3॥ तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा । महान्वनतरुर्विद्धो मृगं तत्र जिघांसता ॥ 4॥ स तीक्ष्णविषदिग्धेन शरेणातिबलात्कृतः । उत्सृज्य फलपत्राणि पादपः शोषमागतः ॥ 5॥ तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः । न जहाति शुको वासं तस्य भक्त्या वनस्पतेः ॥ 6॥ निष्प्रचारो निराहारो ग्लानः शिथिलवागपि । कृतज्ञः सह वृक्षेण धर्मात्मा स व्यशुष्यत ॥ 7॥ तमुदारं महासत्त्वमतिमानुषचेष्टितम् । समदुःखसुखं ज्ञात्वा विस्मितः पाकशासनः ॥ 8॥ ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः । तिर्यग्योनावसम्भाव्यमानृशंस्यं समास्थितः ॥ 9॥ अथ वा नात्र चित्रं हीत्यभवद्वासवस्य तु । प्राणिनामिह सर्वेषां सर्वं सर्वत्र दृश्यते ॥ 10॥ ततो ब्राह्मणवेषेण मानुषं रूपमास्थितः । अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह ॥ 11॥ शुक भोः पक्षिणां श्रेष्ठ दाक्षेयी सुप्रजास्त्वया । पृच्छे त्वा शुष्कमेतं वै कस्मान्न त्यजसि द्रुमम् ॥ 12॥ अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम् । स्वागतं देवराजाय विज्ञातस्तपसा मया ॥ 13॥ ततो दशशताक्षेण साधु साध्विति भाषितम् । अहो विज्ञानमित्येवं तपसा पूजितस्ततः ॥ 14॥ तमेवं शुभकर्माणं शुकं परमधार्मिकम् । विजानन्नपि तां प्राप्तिं पप्रच्छ बलसूदनः ॥ 15॥ निष्पत्रमफलं शुष्कमशरण्यं पतत्रिणाम् । किमर्थं सेवसे वृक्षं यदा महदिदं वनम् ॥ 16॥ अन्येऽपि बहवो वृक्षाः पत्रसञ्छन्नकोटराः । शुभाः पर्याप्तसञ्चारा विद्यन्तेऽस्मिन्महावने ॥ 17॥ गतायुषमसामर्थ्यं क्षीणसारं हतश्रियम् । विमृश्य प्रज्ञया धीर जहीमं ह्यस्थिरं द्रुमम् ॥ 18॥ तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम् । सुदीर्घमभिनिःश्वस्य दीनो वाक्यमुवाच ह ॥ 19॥ अनतिक्रमणीयानि दैवतानि शचीपते । यत्राभवस्तत्र भवस्तन्निबोध सुराधिप ॥ 20॥ अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युतः । बालभावे च सङ्गुप्तः शत्रुभिश्च न धर्षितः ॥ 21॥ किमनुक्रोशवैफल्यमुत्पादयसि मेऽनघ । आनृशंस्येऽनुरक्तस्य भक्तस्यानुगतस्य च ॥ 22॥ अनुक्रोशो हि साधूनां सुमहद्धर्मलक्षणम् । अनुक्रोशश्च साधूनां सदा प्रीतिं प्रयच्छति ॥ 23॥ त्वमेव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयान् । अतस्त्वं देव देवानामाधिपत्ये प्रतिष्ठितः ॥ 24॥ नार्हसि त्वं सहस्राक्ष त्याजयित्वेह भक्तितः । समर्थमुपजीव्येमं त्यजेयं कथमद्य वै ॥ 25॥ तस्य वाक्येन सौम्येन हर्षितः पाकशासनः । शुकं प्रोवाच धर्मज्ञमानृशंस्येन तोषितः ॥ 26॥ वरं वृणीष्वेति तदा स च वव्रे वरं शुकः । आनृशंस्यपरो नित्यं तस्य वृक्षस्य सम्भवम् ॥ 27॥ विदित्वा च दृढां शक्रस्तां शुके शीलसम्पदम् । प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान् ॥ 28॥ ततः फलानि पत्राणि शाखाश्चापि मनोरमाः । शुकस्य दृढभक्तित्वाच्छ्रीमत्त्वं चाप स द्रुमः ॥ 29॥ शुकश्च कर्मणा तेन आनृशंस्यकृतेन ह । आयुषोऽन्ते महाराज प्राप शक्रसलोकताम् ॥ 30॥ एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः । सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः ॥ 31॥ \hrule \medskip दैवपुरुषकारबलाबलम् 6 \medskip युधिष्ठिर उवाच॥ पितामह महाप्राज्ञ सर्वशास्त्रविशारद । दैवे पुरुषकारे च किं स्विच्छ्रेष्ठतरं भवेत् ॥ 1॥ भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर ॥ 2॥ दैवमानुषयोः किं स्वित्कर्मणोः श्रेष्ठमित्युत । पुरा वसिष्ठो भगवान्पितामहमपृच्छत ॥ 3॥ ततः पद्मोद्भवो राजन्देवदेवः पितामहः । उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम् ॥ 4॥ नाबीजं जायते किञ्चिन्न बीजेन विना फलम् । बीजाद्बीजं प्रभवति बीजादेव फलं स्मृतम् ॥ 5॥ यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः । सुकृते दुष्कृते वापि तादृशं लभते फलम् ॥ 6॥ यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम् । तथा पुरुषकारेण विना दैवं न सिध्यति ॥ 7॥ क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम् । क्षेत्रबीजसमायोगात्ततः सस्यं समृध्यते ॥ 8॥ कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः । प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च ॥ 9॥ शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा । कृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित् ॥ 10॥ कृती सर्वत्र लभते प्रतिष्ठां भाग्यविक्षतः । अकृती लभते भ्रष्टः क्षते क्षारावसेचनम् ॥ 11॥ तपसा रूपसौभाग्यं रत्नानि विविधानि च । प्राप्यते कर्मणा सर्वं न दैवादकृतात्मना ॥ 12॥ तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता । सर्वं पुरुषकारेण कृतेनेहोपपद्यते ॥ 13॥ ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताः । सर्वे पुरुषकारेण मानुष्याद्देवतां गताः ॥ 14॥ अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम् । श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः ॥ 15॥ शौचेन लभते विप्रः क्षत्रियो विक्रमेण च । वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम् ॥ 16॥ नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम् । नाकर्मशीलं नाशूरं तथा नैवातपस्विनम् ॥ 17॥ येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः । स एष भगवान्विष्णुः समुद्रे तप्यते तपः ॥ 18॥ स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत् । लोको दैवं समालम्ब्य उदासीनो भवेन्न तु ॥ 19॥ अकृत्वा मानुषं कर्म यो दैवमनुवर्तते । वृथा श्राम्यति सम्प्राप्य पतिं क्लीबमिवाङ्गना ॥ 20॥ न तथा मानुषे लोके भयमस्ति शुभाशुभे । यथा त्रिदशलोके हि भयमल्पेन जायते ॥ 21॥ कृतः पुरुषकारस्तु दैवमेवानुवर्तते । न दैवमकृते किञ्चित्कस्यचिद्दातुमर्हति ॥ 22॥ यदा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि । कथं कर्म विना दैवं स्थास्यते स्थापयिष्यति ॥ 23॥ न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित् । व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया ॥ 24॥ ऋषीणां देवतानां च सदा भवति विग्रहः । कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते ॥ 25॥ कथं चास्य समुत्पत्तिर्यथा दैवं प्रवर्तते । एवं त्रिदशलोकेऽपि प्राप्यन्ते बहवश्छलाः ॥ 26॥ आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः । आत्मैव चात्मनः साक्षी कृतस्याप्यकृतस्य च ॥ 27॥ कृतं च विकृतं किञ्चित्कृते कर्मणि सिध्यति । सुकृते दुष्कृतं कर्म न यथार्थं प्रपद्यते ॥ 28॥ देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते । पुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति ॥ 29॥ पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ । पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः ॥ 30॥ पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा । ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः ॥ 31॥ अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपः । महर्षिशापात्सौदासः पुरुषादत्वमागतः ॥ 32॥ अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ । न गच्छतः स्वर्गलोकं सुकृतेनेह कर्मणा ॥ 33॥ वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः । मिथ्याभिधानेनैकेन रसातलतलं गतः ॥ 34॥ बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैः । विष्णोः पुरुषकारेण पातालशयनः कृतः ॥ 35॥ शक्रस्योदस्य चरणं प्रस्थितो जनमेजयः । द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः ॥ 36॥ अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन च । वैशम्पायनविप्रर्षिः किं दैवेन निवारितः ॥ 37॥ गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे । पुरा नृगश्च राजर्षिः कृकलासत्वमागतः ॥ 38॥ धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः । प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे ॥ 39॥ पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः । पुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात् ॥ 40॥ तपोनियमसंयुक्ता मुनयः संशितव्रताः । किं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा ॥ 41॥ पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम् । लोभमोहसमापन्नं न दैवं त्रायते नरम् ॥ 42॥ यथाग्निः पवनोद्धूतः सूक्ष्मोऽपि भवते महान् । तथा कर्मसमायुक्तं दैवं साधु विवर्धते ॥ 43॥ यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छति । तथा कर्मक्षयाद्दैवं प्रम्लानिमुपगच्छति ॥ 44॥ विपुलमपि धनौघं प्राप्य भोगान्स्त्रियो वा; पुरुष इह न शक्तः कर्महीनोऽपि भोक्तुम् । सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं; व्ययगुणमपि साधुं कर्मणा संश्रयन्ते ॥ 45॥ भवति मनुजलोकाद्देवलोको विशिष्टो; बहुतरसुसमृद्ध्या मानुषाणां गृहाणि । पितृवनभवनाभं दृश्यते चामराणां; न च फलति विकर्मा जीवलोकेन दैवम् ॥ 46॥ व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वं; गुरुमिव कृतमग्र्यं कर्म संयाति दैवम् । अनुपहतमदीनं कामकारेण दैवं; नयति पुरुषकारः सञ्चितस्तत्र तत्र ॥ 47॥ एतत्ते सर्वमाख्यातं मया वै मुनिसत्तम । फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः ॥ 48॥ अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा । विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात् ॥ 49॥ \hrule \medskip कर्मफलवर्णनम् 7 \medskip युधिष्ठिर उवाच॥ कर्मणां मे समस्तानां शुभानां भरतर्षभ । फलानि महतां श्रेष्ठ प्रब्रूहि परिपृच्छतः ॥ 1॥ भीष्म उवाच॥ रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर । या गतिः प्राप्यते येन प्रेत्यभावे चिरेप्सिता ॥ 2॥ येन येन शरीरेण यद्यत्कर्म करोति यः । तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ॥ 3॥ यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् । तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि ॥ 4॥ न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैरिह । ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च ॥ 5॥ चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम् । अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ॥ 6॥ यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते । श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ॥ 7॥ स्थण्डिले शयमानानां गृहाणि शयनानि च । चीरवल्कलसंवीते वासांस्याभरणानि च ॥ 8॥ वाहनासनयानानि योगात्मनि तपोधने । अग्नीनुपशयानस्य राजपौरुषमुच्यते ॥ 9॥ रसानां प्रतिसंहारे सौभाग्यमनुगच्छति । आमिषप्रतिसंहारे पशून्पुत्रांश्च विन्दति ॥ 10॥ अवाक्षिरास्तु यो लम्बेदुदवासं च यो वसेत् । सततं चैकशायी यः स लभेतेप्सितां गतिम् ॥ 11॥ पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम् । दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः ॥ 12॥ वीरासनं वीरशय्यां वीरस्थानमुपासतः । अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा ॥ 13॥ धनं लभेत दानेन मौनेनाज्ञां विशां पते । उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम् ॥ 14॥ रूपमैश्वर्यमारोग्यमहिंसाफलमश्नुते । फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां तथा ॥ 15॥ प्रायोपवेशनाद्राज्यं सर्वत्र सुखमुच्यते । स्वर्गं सत्येन लभते दीक्षया कुलमुत्तमम् ॥ 16॥ गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः । स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत् ॥ 17॥ सलिलाशी भवेद्यश्च सदाग्निः संस्कृतो द्विजः । मरुं साधयतो राज्यं नाकपृष्ठमनाशके ॥ 18॥ उपवासं च दीक्षां च अभिषेकं च पार्थिव । कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥ 19॥ अधीत्य सर्ववेदान्वै सद्यो दुःखात्प्रमुच्यते । मानसं हि चरन्धर्मं स्वर्गलोकमवाप्नुयात् ॥ 20॥ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ 21॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । एवं पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ 22॥ अचोद्यमानानि यथा पुष्पाणि च फलानि च । स्वकालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥ 23॥ जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । चक्षुःश्रोत्रे च जीर्येते तृष्णैका तु न जीर्यते ॥ 24॥ येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः । प्रीणाति मातरं येन पृथिवी तेन पूजिता ॥ 25॥ येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम् ॥ 25॥ सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः । अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ 26॥ वैशम्पायन उवाच॥ भीष्मस्य तद्वचः श्रुत्वा विस्मिताः कुरुपुङ्गवाः । आसन्प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा ॥ 27॥ यन्मन्त्रे भवति वृथा प्रयुज्यमाने; यत्सोमे भवति वृथाभिषूयमाणे । यच्चाग्नौ भवति वृथाभिहूयमाने; तत्सर्वं भवति वृथाभिधीयमाने ॥ 28॥ इत्येतदृषिणा प्रोक्तमुक्तवानस्मि यद्विभो । शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि ॥ 29॥ \hrule \medskip पूज्यवर्णनम् 8 \medskip युधिष्ठिर उवाच॥ के पूज्याः के नमस्कार्याः कान्नमस्यसि भारत । एतन्मे सर्वमाचक्ष्व येषां स्पृहयसे नृप ॥ 1॥ उत्तमापद्गतस्यापि यत्र ते वर्तते मनः । मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत ॥ 2॥ भीष्म उवाच॥ स्पृहयामि द्विजातीनां येषां ब्रह्म परं धनम् । येषां स्वप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनः ॥ 3॥ येषां वृद्धाश्च बालाश्च पितृपैतामहीं धुरम् । उद्वहन्ति न सीदन्ति तेषां वै स्पृहयाम्यहम् ॥ 4॥ विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम् । श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम् ॥ 5॥ संसत्सु वदतां येषां हंसानामिव सङ्घशः । मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः ॥ 6॥ सम्यगुच्चारिता वाचः श्रूयन्ते हि युधिष्ठिर । शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः ॥ 7॥ ये चापि तेषां श्रोतारः सदा सदसि संमताः । विज्ञानगुणसम्पन्नास्तेषां च स्पृहयाम्यहम् ॥ 8॥ सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च । ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर ॥ 9॥ ये चापि सततं राजंस्तेषां च स्पृहयाम्यहम् ॥ 9॥ शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितम् । शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर ॥ 10॥ तेषां सङ्ख्यायमानानां दानशूरो विशिष्यते ॥ 10॥ धन्यः स्यां यद्यहं भूयः सौम्य ब्राह्मणकोऽपि वा । कुले जातो धर्मगतिस्तपोविद्यापरायणः ॥ 11॥ न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन । त्वत्तश्च मे प्रियतरा ब्राह्मणा भरतर्षभ ॥ 12॥ यथा मम प्रियतरास्त्वत्तो विप्राः कुरूद्वह । तेन सत्येन गच्छेयं लोकान्यत्र स शन्तनुः ॥ 13॥ न मे पिता प्रियतरो ब्राह्मणेभ्यस्तथाभवत् । न मे पितुः पिता वापि ये चान्येऽपि सुहृज्जनाः ॥ 14॥ न हि मे वृजिनं किञ्चिद्विद्यते ब्राह्मणेष्विह । अणु वा यदि वा स्थूलं विदितं साधुकर्मभिः ॥ 15॥ कर्मणा मनसा वापि वाचा वापि परन्तप । यन्मे कृतं ब्राह्मणेषु तेनाद्य न तपाम्यहम् ॥ 16॥ ब्रह्मण्य इति मामाहुस्तया वाचास्मि तोषितः । एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् ॥ 17॥ पश्यामि लोकानमलाञ्छुचीन्ब्राह्मणयायिनः । तेषु मे तात गन्तव्यमह्नाय च चिराय च ॥ 18॥ यथा पत्याश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर । स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः ॥ 19॥ क्षत्रियः शतवर्षी च दशवर्षी च ब्राह्मणः । पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणः पिता ॥ 20॥ नारी तु पत्यभावे वै देवरं कुरुते पतिम् । पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम् ॥ 21॥ पुत्रवच्च ततो रक्ष्या उपास्या गुरुवच्च ते । अग्निवच्चोपचर्या वै ब्राह्मणाः कुरुसत्तम ॥ 22॥ ऋजून्सतः सत्यशीलान्सर्वभूतहिते रतान् । आशीविषानिव क्रुद्धान्द्विजानुपचरेत्सदा ॥ 23॥ तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर । उभे चैते परित्याज्ये तेजश्चैव तपस्तथा ॥ 24॥ व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते । हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः ॥ 25॥ भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात् । कुर्यादुभयतःशेषं दत्तशेषं न शेषयेत् ॥ 26॥ दण्डपाणिर्यथा गोषु पालो नित्यं स्थिरो भवेत् । ब्राह्मणान्ब्रह्म च तथा क्षत्रियः परिपालयेत् ॥ 27॥ पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः । गृहे चैषामवेक्षेथाः कच्चिदस्तीह जीवनम् ॥ 28॥ \hrule \medskip सृगालवानरसंवादः 9 \medskip युधिष्ठिर उवाच॥ ब्राह्मणानां तु ये लोके प्रतिश्रुत्य पितामह । न प्रयच्छन्ति मोहात्ते के भवन्ति महामते ॥ 1॥ एतन्मे तत्त्वतो ब्रूहि धर्मं धर्मभृतां वर । प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः ॥ 2॥ भीष्म उवाच॥ यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु । आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम् ॥ 3॥ यां रात्रिं जायते पापो यां च रात्रिं विनश्यति । एतस्मिन्नन्तरे यद्यत्सुकृतं तस्य भारत ॥ 4॥ यच्च तस्य हुतं किञ्चित्सर्वं तस्योपहन्यते ॥ 4॥ अत्रैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः । निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया ॥ 5॥ अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः । अश्वानां श्यामकर्णानां सहस्रेण स मुच्यते ॥ 6॥ अत्रैवोदाहरन्तीममितिहासं पुरातनम् । सृगालस्य च संवादं वानरस्य च भारत ॥ 7॥ तौ सखायौ पुरा ह्यास्तां मानुषत्वे परन्तप । अन्यां योनिं समापन्नौ सार्गालीं वानरीं तथा ॥ 8॥ ततः परासून्खादन्तं सृगालं वानरोऽब्रवीत् । श्मशानमध्ये सम्प्रेक्ष्य पूर्वजातिमनुस्मरन् ॥ 9॥ किं त्वया पापकं कर्म कृतं पूर्वं सुदारुणम् । यस्त्वं श्मशाने मृतकान्पूतिकानत्सि कुत्सितान् ॥ 10॥ एवमुक्तः प्रत्युवाच सृगालो वानरं तदा । ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाकृतम् ॥ 11॥ तत्कृते पापिकां योनिमापन्नोऽस्मि प्लवङ्गम । तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः ॥ 12॥ इत्येतद्ब्रुवतो राजन्ब्राह्मणस्य मया श्रुतम् । कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम् ॥ 13॥ श्रुतं चापि मया भूयः कृष्णस्यापि विशां पते । कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव ॥ 14॥ एवमेव च मां नित्यं ब्राह्मणाः संदिशन्ति वै । प्रतिश्रुत्य भवेद्देयं नाशा कार्या हि ब्राह्मणैः ॥ 15॥ ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते । सुसमिद्धो यथा दीप्तः पावकस्तद्विधः स्मृतः ॥ 16॥ यं निरीक्षेत सङ्क्रुद्ध आशया पूर्वजातया । प्रदहेत हि तं राजन्कक्षमक्षय्यभुग्यथा ॥ 17॥ स एव हि यदा तुष्टो वचसा प्रतिनन्दति । भवत्यगदसङ्काशो विषये तस्य भारत ॥ 18॥ पुत्रान्पौत्रान्पशूंश्चैव बान्धवान्सचिवांस्तथा । पुरं जनपदं चैव शान्तिरिष्टेव पुष्यति ॥ 19॥ एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते । सहस्रकिरणस्येव सवितुर्धरणीतले ॥ 20॥ तस्माद्दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर । यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम ॥ 21॥ ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः । शक्यं प्राप्तुं विशेषेण दानं हि महती क्रिया ॥ 22॥ इतो दत्तेन जीवन्ति देवताः पितरस्तथा । तस्माद्दानानि देयानि ब्राह्मणेभ्यो विजानता ॥ 23॥ महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते । वेलायां न तु कस्याञ्चिद्गच्छेद्विप्रो ह्यपूजितः ॥ 24॥ \hrule \medskip नीचस्योपदेशनिषेधः 10 \medskip युधिष्ठिर उवाच॥ मित्रसौहृदभावेन उपदेशं करोति यः । जात्यावरस्य राजर्षे दोषस्तस्य भवेन्न वा ॥ 1॥ एतदिच्छामि तत्त्वेन व्याख्यातुं वै पितामह । सूक्ष्मा गतिर्हि धर्मस्य यत्र मुह्यन्ति मानवाः ॥ 2॥ भीष्म उवाच॥ अत्र ते वर्तयिष्यामि शृणु राजन्यथागमम् । ऋषीणां वदतां पूर्वं श्रुतमासीद्यथा मया ॥ 3॥ उपदेशो न कर्तव्यो जातिहीनस्य कस्यचित् । उपदेशे महान्दोष उपाध्यायस्य भाष्यते ॥ 4॥ निदर्शनमिदं राजञ्शृणु मे भरतर्षभ । दुरुक्तवचने राजन्यथा पूर्वं युधिष्ठिर ॥ 5॥ ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे ॥ 5॥ तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम् । बहुगुल्मलताकीर्णं मृगद्विजनिषेवितम् ॥ 6॥ सिद्धचारणसङ्घुष्टं रम्यं पुष्पितकाननम् । व्रतिभिर्बहुभिः कीर्णं तापसैरुपशोभितम् ॥ 7॥ ब्राह्मणैश्च महाभागैः सूर्यज्वलनसंनिभैः । नियमव्रतसम्पन्नैः समाकीर्णं तपस्विभिः ॥ 8॥ दीक्षितैर्भरतश्रेष्ठ यताहारैः कृतात्मभिः ॥ 8॥ वेदाध्ययनघोषैश्च नादितं भरतर्षभ । वालखिल्यैश्च बहुभिर्यतिभिश्च निषेवितम् ॥ 9॥ तत्र कश्चित्समुत्साहं कृत्वा शूद्रो दयान्वितः । आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ॥ 10॥ तांस्तु दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः । वहतो विविधा दीक्षाः सम्प्रहृष्यत भारत ॥ 11॥ अथास्य बुद्धिरभवत्तपस्ये भरतर्षभ । ततोऽब्रवीत्कुलपतिं पादौ सङ्गृह्य भारत ॥ 12॥ भवत्प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ । तन्मां त्वं भगवन्वक्तुं प्रव्राजयितुमर्हसि ॥ 13॥ वर्णावरोऽहं भगवञ्शूद्रो जात्यास्मि सत्तम । शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे ॥ 14॥ कुलपतिरुवाच॥ न शक्यमिह शूद्रेण लिङ्गमाश्रित्य वर्तितुम् । आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव ॥ 15॥ भीष्म उवाच॥ एवमुक्तस्तु मुनिना स शूद्रोऽचिन्तयन्नृप । कथमत्र मया कार्यं श्रद्धा धर्मे परा च मे ॥ 16॥ विज्ञातमेवं भवतु करिष्ये प्रियमात्मनः ॥ 16॥ गत्वाश्रमपदाद्दूरमुटजं कृतवांस्तु सः । तत्र वेदिं च भूमिं च देवतायतनानि च ॥ 17॥ निवेश्य भरतश्रेष्ठ नियमस्थोऽभवत्सुखम् ॥ 17॥ अभिषेकांश्च नियमान्देवतायतनेषु च । बलिं च कृत्वा हुत्वा च देवतां चाप्यपूजयत् ॥ 18॥ सङ्कल्पनियमोपेतः फलाहारो जितेन्द्रियः । नित्यं संनिहिताभिश्च ओषधीभिः फलैस्तथा ॥ 19॥ अतिथीन्पूजयामास यथावत्समुपागतान् । एवं हि सुमहान्कालो व्यत्यक्रामत्स तस्य वै ॥ 20॥ अथास्य मुनिरागच्छत्सङ्गत्या वै तमाश्रमम् । सम्पूज्य स्वागतेनर्षिं विधिवत्पर्यतोषयत् ॥ 21॥ अनुकूलाः कथाः कृत्वा यथावत्पर्यपृच्छत । ऋषिः परमतेजस्वी धर्मात्मा संयतेन्द्रियः ॥ 22॥ एवं स बहुशस्तस्य शूद्रस्य भरतर्षभ । सोऽगच्छदाश्रममृषिः शूद्रं द्रष्टुं नरर्षभ ॥ 23॥ अथ तं तापसं शूद्रः सोऽब्रवीद्भरतर्षभ । पितृकार्यं करिष्यामि तत्र मेऽनुग्रहं कुरु ॥ 24॥ बाढमित्येव तं विप्र उवाच भरतर्षभ । शुचिर्भूत्वा स शूद्रस्तु तस्यर्षेः पाद्यमानयत् ॥ 25॥ अथ दर्भांश्च वन्याश्च ओषधीर्भरतर्षभ । पवित्रमासनं चैव बृसीं च समुपानयत् ॥ 26॥ अथ दक्षिणमावृत्य बृसीं परमशीर्षिकाम् । कृतामन्यायतो दृष्ट्वा ततस्तमृषिरब्रवीत् ॥ 27॥ कुरुष्वैतां पूर्वशीर्षां भव चोदङ्मुखः शुचिः । स च तत्कृतवाञ्शूद्रः सर्वं यदृषिरब्रवीत् ॥ 28॥ यथोपदिष्टं मेधावी दर्भादींस्तान्यथातथम् । हव्यकव्यविधिं कृत्स्नमुक्तं तेन तपस्विना ॥ 29॥ ऋषिणा पितृकार्ये च स च धर्मपथे स्थितः । पितृकार्ये कृते चापि विसृष्टः स जगाम ह ॥ 30॥ अथ दीर्घस्य कालस्य स तप्यञ्शूद्रतापसः । वने पञ्चत्वमगमत्सुकृतेन च तेन वै ॥ 31॥ अजायत महाराजराजवंशे महाद्युतिः ॥ 31॥ तथैव स ऋषिस्तात कालधर्ममवाप्य ह । पुरोहितकुले विप्र आजातो भरतर्षभ ॥ 32॥ एवं तौ तत्र सम्भूतावुभौ शूद्रमुनी तदा । क्रमेण वर्धितौ चापि विद्यासु कुशलावुभौ ॥ 33॥ अथर्ववेदे वेदे च बभूवर्षिः सुनिश्चितः । कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं गतः ॥ 34॥ सख्ये चापि परा प्रीतिस्तयोश्चापि व्यवर्धत ॥ 34॥ पितर्युपरते चापि कृतशौचः स भारत । अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः ॥ 35॥ अभिषिक्तेन स ऋषिरभिषिक्तः पुरोहितः ॥ 35॥ स तं पुरोधाय सुखमवसद्भरतर्षभ । राज्यं शशास धर्मेण प्रजाश्च परिपालयन् ॥ 36॥ पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत् । उत्स्मयन्प्राहसच्चापि दृष्ट्वा राजा पुरोहितम् ॥ 37॥ एवं स बहुशो राजन्पुरोधसमुपाहसत् ॥ 37॥ लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम् । उत्स्मयन्तं च सततं दृष्ट्वासौ मन्युमानभूत् ॥ 38॥ अथ शून्ये पुरोधास्तु सह राज्ञा समागतः । कथाभिरनुकूलाभी राजानमभिरामयत् ॥ 39॥ ततोऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ । वरमिच्छाम्यहं त्वेकं त्वया दत्तं महाद्युते ॥ 40॥ राजोवाच॥ वराणां ते शतं दद्यां किमुतैकं द्विजोत्तम । स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव ॥ 41॥ पुरोहित उवाच॥ एकं वै वरमिच्छामि यदि तुष्टोऽसि पार्थिव । यद्ददासि महाराज सत्यं तद्वद मानृतम् ॥ 42॥ भीष्म उवाच॥ बाढमित्येव तं राजा प्रत्युवाच युधिष्ठिर । यदि ज्ञास्यामि वक्ष्यामि अजानन्न तु संवदे ॥ 43॥ पुरोहित उवाच॥ पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत् । शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य माम् ॥ 44॥ सव्रीडं वै भवति हि मनो मे हसता त्वया । कामया शापितो राजन्नान्यथा वक्तुमर्हसि ॥ 45॥ भाव्यं हि कारणेनात्र न ते हास्यमकारणम् । कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे ॥ 46॥ राजोवाच॥ एवमुक्ते त्वया विप्र यदवाच्यं भवेदपि । अवश्यमेव वक्तव्यं शृणुष्वैकमना द्विज ॥ 47॥ पूर्वदेहे यथा वृत्तं तन्निबोध द्विजोत्तम । जातिं स्मराम्यहं ब्रह्मन्नवधानेन मे शृणु ॥ 48॥ शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः । ऋषिरुग्रतपास्त्वं च तदाभूर्द्विजसत्तम ॥ 49॥ प्रीयता हि तदा ब्रह्मन्ममानुग्रहबुद्धिना । पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ ॥ 50॥ बृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम ॥ 50॥ एतेन कर्मदोषेण पुरोधास्त्वमजायथाः । अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम् ॥ 51॥ मत्कृते ह्युपदेशेन त्वया प्राप्तमिदं फलम् ॥ 51॥ एतस्मात्कारणाद्ब्रह्मन्प्रहसे त्वां द्विजोत्तम । न त्वां परिभवन्ब्रह्मन्प्रहसामि गुरुर्भवान् ॥ 52॥ विपर्ययेण मे मन्युस्तेन सन्तप्यते मनः । जातिं स्मराम्यहं तुभ्यमतस्त्वां प्रहसामि वै ॥ 53॥ एवं तवोग्रं हि तप उपदेशेन नाशितम् । पुरोहितत्वमुत्सृज्य यतस्व त्वं पुनर्भवे ॥ 54॥ इतस्त्वमधमामन्यां मा योनिं प्राप्स्यसे द्विज । गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम ॥ 55॥ भीष्म उवाच॥ ततो विसृष्टो राज्ञा तु विप्रो दानान्यनेकशः । ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश्च सर्वशः ॥ 56॥ कृच्छ्राणि चीर्त्वा च ततो यथोक्तानि द्विजोत्तमः । तीर्थानि चाभिगत्वा वै दानानि विविधानि च ॥ 57॥ दत्त्वा गाश्चैव विप्राणां पूतात्मा सोऽभवद्द्विजः । तमेव चाश्रमं गत्वा चचार विपुलं तपः ॥ 58॥ ततः सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम । संमतश्चाभवत्तेषामाश्रमेऽऽश्रमवासिनाम् ॥ 59॥ एवं प्राप्तो महत्कृच्छ्रमृषिः स नृपसत्तम । ब्राह्मणेन न वक्तव्यं तस्माद्वर्णावरे जने ॥ 60॥ वर्जयेदुपदेशं च सदैव ब्राह्मणो नृप । उपदेशं हि कुर्वाणो द्विजः कृच्छ्रमवाप्नुयात् ॥ 61॥ एषितव्यं सदा वाचा नृपेण द्विजसत्तमात् । न प्रवक्तव्यमिह हि किञ्चिद्वर्णावरे जने ॥ 62॥ ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः । एतेषु कथयन्राजन्ब्राह्मणो न प्रदुष्यति ॥ 63॥ तस्मात्सद्भिर्न वक्तव्यं कस्यचित्किञ्चिदग्रतः । सूक्ष्मा गतिर्हि धर्मस्य दुर्ज्ञेया ह्यकृतात्मभिः ॥ 64॥ तस्मान्मौनानि मुनयो दीक्षां कुर्वन्ति चादृताः । दुरुक्तस्य भयाद्राजन्नानुभाषन्ति किञ्चन ॥ 65॥ धार्मिका गुणसम्पन्नाः सत्यार्जवपरायणाः । दुरुक्तवाचाभिहताः प्राप्नुवन्तीह दुष्कृतम् ॥ 66॥ उपदेशो न कर्तव्यः कदाचिदपि कस्यचित् । उपदेशाद्धि तत्पापं ब्राह्मणः समवाप्नुयात् ॥ 67॥ विमृश्य तस्मात्प्राज्ञेन वक्तव्यं धर्ममिच्छता । सत्यानृतेन हि कृत उपदेशो हिनस्ति वै ॥ 68॥ वक्तव्यमिह पृष्टेन विनिश्चित्य विपर्ययम् । स चोपदेशः कर्तव्यो येन धर्ममवाप्नुयात् ॥ 69॥ एतत्ते सर्वमाख्यातमुपदेशे कृते सति । महान्क्लेशो हि भवति तस्मान्नोपदिशेत्क्वचित् ॥ 70॥ \hrule \medskip श्रियो निवासस्थानानि 11 \medskip युधिष्ठिर उवाच॥ कीदृशे पुरुषे तात स्त्रीषु वा भरतर्षभ । श्रीः पद्मा वसते नित्यं तन्मे ब्रूहि पितामह ॥ 1॥ भीष्म उवाच॥ अत्र ते वर्तयिष्यामि यथादृष्टं यथाश्रुतम् । रुक्मिणी देवकीपुत्रसंनिधौ पर्यपृच्छत ॥ 2॥ नारायणस्याङ्कगतां ज्वलन्तीं; दृष्ट्वा श्रियं पद्मसमानवक्त्राम् । कौतूहलाद्विस्मितचारुनेत्रा; पप्रच्छ माता मकरध्वजस्य ॥ 3॥ कानीह भूतान्युपसेवसे त्वं; सन्तिष्ठती कानि न सेवसे त्वम् । तानि त्रिलोकेश्वरभूतकान्ते; तत्त्वेन मे ब्रूहि महर्षिकन्ये ॥ 4॥ एवं तदा श्रीरभिभाष्यमाणा; देव्या समक्षं गरुडध्वजस्य । उवाच वाक्यं मधुराभिधानं; मनोहरं चन्द्रमुखी प्रसन्ना ॥ 5॥ वसामि सत्ये सुभगे प्रगल्भे; दक्षे नरे कर्मणि वर्तमाने । नाकर्मशीले पुरुषे वसामि; न नास्तिके साङ्करिके कृतघ्ने ॥ 6॥ न भिन्नवृत्ते न नृशंसवृत्ते; न चापि चौरे न गुरुष्वसूये ॥ 6॥ ये चाल्पतेजोबलसत्त्वसारा; हृष्यन्ति कुप्यन्ति च यत्र तत्र । न देवि तिष्ठामि तथाविधेषु; नरेषु संसुप्तमनोरथेषु ॥ 7॥ यश्चात्मनि प्रार्थयते न किं chi;dyashcha स्वभावोपहतान्तरात्मा । तेष्वल्पसन्तोषरतेषु नित्यं; नरेषु नाहं निवसामि देवि ॥ 8॥ वसामि धर्मशीलेषु धर्मज्ञेषु महात्मसु । वृद्धसेविषु दान्तेषु सत्त्वज्ञेषु महात्मसु ॥ 9॥ स्त्रीषु क्षान्तासु दान्तासु देवद्विजपरासु च । वसामि सत्यशीलासु स्वभावनिरतासु च ॥ 10॥ प्रकीर्णभाण्डामनवेक्ष्यकारिणीं; सदा च भर्तुः प्रतिकूलवादिनीम् । परस्य veshmAbhiratAmalajjA;meva.nvidhAM स्त्रीं परिवर्जयामि ॥ 11॥ लोलामचोक्षामवलेहिनीं च; व्यपेतधैर्यां कलहप्रियां च । निद्राभिभूतां सततं shayAnA;meva.nvidhAM स्त्रीं परिवर्जयामि ॥ 12॥ सत्यासु नित्यं प्रियदर्शनासु; सौभाग्ययुक्तासु गुणान्वितासु । वसामि नारीषु पतिव्रतासु; कल्याणशीलासु विभूषितासु ॥ 13॥ यानेषु कन्यासु विभूषणेषु; यज्ञेषु मेघेषु च वृष्टिमत्सु । वसामि फुल्लासु च पद्मिनीषु; नक्षत्रवीथीषु च शारदीषु ॥ 14॥ शैलेषु गोष्ठेषु तथा वनेषु; सरःसु फुल्लोत्पलपङ्कजेषु । नदीषु हंसस्वननादितासु; क्रौञ्चावघुष्टस्वरशोभितासु ॥ 15॥ विस्तीर्णकूलह्रदशोभितासु; तपस्विसिद्धद्विजसेवितासु । वसामि नित्यं सुबहूदकासु; सिंहैर्गजैश्चाकुलितोदकासु ॥ 16॥ मत्ते गजे गोवृषभे नरेन्द्रे; सिंहासने सत्पुरुषे च नित्यम् ॥ 16॥ यस्मिन्गृहे हूयते हव्यवाहो; गोब्राह्मणश्चार्च्यते देवताश्च । काले च पुष्पैर्बलयः क्रियन्ते; तस्मिन्गृहे नित्यमुपैमि वासम् ॥ 17॥ स्वाध्यायनित्येषु द्विजेषु नित्यं; क्षत्रे च धर्माभिरते सदैव । वैश्ये च कृष्याभिरते वसामि; शूद्रे च शुश्रूषणनित्ययुक्ते ॥ 18॥ नारायणे त्वेकमना वसामि; सर्वेण भावेन शरीरभूता । तस्मिन्हि धर्मः सुमहान्निविष्टो; ब्रह्मण्यता चात्र तथा प्रियत्वम् ॥ 19॥ नाहं शरीरेण वसामि देवि; नैवं मया शक्यमिहाभिधातुम् । यस्मिंस्तु भावेन वसामि पुंसि; स वर्धते धर्मयशोर्थकामैः ॥ 20॥ \hrule \medskip भङ्गाश्वनोपाख्यानम् 12 \medskip युधिष्ठिर उवाच॥ स्त्रीपुंसयोः सम्प्रयोगे स्पर्शः कस्याधिको भवेत् । एतन्मे संशयं राजन्यथावद्वक्तुमर्हसि ॥ 1॥ भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । भङ्गाश्वनेन शक्रस्य यथा वैरमभूत्पुरा ॥ 2॥ पुरा भङ्गाश्वनो नाम राजर्षिरतिधार्मिकः । अपुत्रः स नरव्याघ्र पुत्रार्थं यज्ञमाहरत् ॥ 3॥ अग्निष्टुं नाम राजर्षिरिन्द्रद्विष्टं महाबलः । प्रायश्चित्तेषु मर्त्यानां पुत्रकामस्य चेष्यते ॥ 4॥ इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः । अन्तरं तस्य राजर्षेरन्विच्छन्नियतात्मनः ॥ 5॥ कस्यचित्त्वथ कालस्य मृगयामटतो नृप । इदमन्तरमित्येव शक्रो नृपममोहयत् ॥ 6॥ एकाश्वेन च राजर्षिर्भ्रान्त इन्द्रेण मोहितः । न दिशोऽविन्दत नृपः क्षुत्पिपासार्दितस्तदा ॥ 7॥ इतश्चेतश्च वै धावञ्श्रमतृष्णार्दितो नृपः । सरोऽपश्यत्सुरुचिरं पूर्णं परमवारिणा ॥ 8॥ सोऽवगाह्य सरस्तात पाययामास वाजिनम् ॥ 8॥ अथ पीतोदकं सोऽश्वं वृक्षे बद्ध्वा नृपोत्तमः । अवगाह्य ततः स्नातो राजा स्त्रीत्वमवाप ह ॥ 9॥ आत्मानं स्त्रीकृतं दृष्ट्वा व्रीडितो नृपसत्तमः । चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः ॥ 10॥ आरोहिष्ये कथं त्वश्वं कथं यास्यामि वै पुरम् । अग्निष्टुं नाम इष्टं मे पुत्राणां शतमौरसम् ॥ 11॥ जातं महाबलानां वै तान्प्रवक्ष्यामि किं त्वहम् । दारेषु चास्मदीयेषु पौरजानपदेषु च ॥ 12॥ मृदुत्वं च तनुत्वं च विक्लवत्वं तथैव च । स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः ॥ 13॥ व्यायामः कर्कशत्वं च वीर्यं च पुरुषे गुणाः ॥ 13॥ पौरुषं विप्रनष्टं मे स्त्रीत्वं केनापि मेऽभवत् । स्त्रीभावात्कथमश्वं तु पुनरारोढुमुत्सहे ॥ 14॥ महता त्वथ खेदेन आरुह्याश्वं नराधिपः । पुनरायात्पुरं तात स्त्रीभूतो नृपसत्तम ॥ 15॥ पुत्रा दाराश्च भृत्याश्च पौरजानपदाश्च ते । किं न्विदं त्विति विज्ञाय विस्मयं परमं गताः ॥ 16॥ अथोवाच स राजर्षिः स्त्रीभूतो वदतां वरः । मृगयामस्मि निर्यातो बलैः परिवृतो दृढम् ॥ 17॥ उद्भ्रान्तः प्राविशं घोरामटवीं दैवमोहितः ॥ 17॥ अटव्यां च सुघोरायां तृष्णार्तो नष्टचेतनः । सरः सुरुचिरप्रख्यमपश्यं पक्षिभिर्वृतम् ॥ 18॥ तत्रावगाढः स्त्रीभूतो व्यक्तं दैवान्न संशयः । अतृप्त इव पुत्राणां दाराणां च धनस्य च ॥ 19॥ उवाच पुत्रांश्च ततः स्त्रीभूतः पार्थिवोत्तमः । सम्प्रीत्या भुज्यतां राज्यं वनं यास्यामि पुत्रकाः ॥ 20॥ अभिषिच्य स पुत्राणां शतं राजा वनं गतः ॥ 20॥ तामाश्रमे स्त्रियं तात तापसोऽभ्यवपद्यत । तापसेनास्य पुत्राणामाश्रमेऽप्यभवच्छतम् ॥ 21॥ अथ सा तान्सुतान्गृह्य पूर्वपुत्रानभाषत । पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः ॥ 22॥ एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः । सहिता भ्रातरस्तेऽथ राज्यं बुभुजिरे तदा ॥ 23॥ तान्दृष्ट्वा भ्रातृभावेन भुञ्जानान्राज्यमुत्तमम् । चिन्तयामास देवेन्द्रो मन्युनाभिपरिप्लुतः ॥ 24॥ उपकारोऽस्य राजर्षेः कृतो नापकृतं मया ॥ 24॥ ततो ब्राह्मणरूपेण देवराजः शतक्रतुः । भेदयामास तान्गत्वा नगरं वै नृपात्मजान् ॥ 25॥ भ्रातॄणां नास्ति सौभ्रात्रं येऽप्येकस्य पितुः सुताः । राज्यहेतोर्विवदिताः कश्यपस्य सुरासुराः ॥ 26॥ यूयं भङ्गाश्वनापत्यास्तापसस्येतरे सुताः । कश्यपस्य सुराश्चैव असुराश्च सुतास्तथा ॥ 27॥ युष्माकं पैतृकं राज्यं भुज्यते तापसात्मजैः ॥ 27॥ इन्द्रेण भेदितास्ते तु युद्धेऽन्योन्यमपातयन् । तच्छ्रुत्वा तापसी चापि सन्तप्ता प्ररुरोद ह ॥ 28॥ ब्राह्मणच्छद्मनाभ्येत्य तामिन्द्रोऽथान्वपृच्छत । केन दुःखेन सन्तप्ता रोदिषि त्वं वरानने ॥ 29॥ ब्राह्मणं तु ततो दृष्ट्वा सा स्त्री करुणमब्रवीत् । पुत्राणां द्वे शते ब्रह्मन्कालेन विनिपातिते ॥ 30॥ अहं राजाभवं विप्र तत्र पुत्रशतं मया । समुत्पन्नं सुरूपाणां विक्रान्तानां द्विजोत्तम ॥ 31॥ कदाचिन्मृगयां यात उद्भ्रान्तो गहने वने । अवगाढश्च सरसि स्त्रीभूतो ब्राह्मणोत्तम ॥ 32॥ पुत्रान्राज्ये प्रतिष्ठाप्य वनमस्मि ततो गतः ॥ 32॥ स्त्रियाश्च मे पुत्रशतं तापसेन महात्मना । आश्रमे जनितं ब्रह्मन्नीतास्ते नगरं मया ॥ 33॥ तेषां च वैरमुत्पन्नं कालयोगेन वै द्विज । एतच्छोचामि विप्रेन्द्र दैवेनाभिपरिप्लुता ॥ 34॥ इन्द्रस्तां दुःखितां दृष्ट्वा अब्रवीत्परुषं वचः । पुरा सुदुःसहं भद्रे मम दुःखं त्वया कृतम् ॥ 35॥ इन्द्रद्विष्टेन यजता मामनादृत्य दुर्मते । इन्द्रोऽहमस्मि दुर्बुद्धे वैरं ते यातितं मया ॥ 36॥ इन्द्रं तु दृष्ट्वा राजर्षिः पादयोः शिरसा गतः । प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः ॥ 37॥ इष्टस्त्रिदशशार्दूल तत्र मे क्षन्तुमर्हसि ॥ 37॥ प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ । पुत्रा वै कतमे राजञ्जीवन्तु तव शंस मे ॥ 38॥ स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ येऽभवन् ॥ 38॥ तापसी तु ततः शक्रमुवाच प्रयताञ्जलिः । स्त्रीभूतस्य हि ये जातास्ते मे जीवन्तु वासव ॥ 39॥ इन्द्रस्तु विस्मितो हृष्टः स्त्रियं पप्रच्छ तां पुनः । पुरुषोत्पादिता ये ते कथं द्वेष्याः सुतास्तव ॥ 40॥ स्त्रीभूतस्य हि ये जाताः स्नेहस्तेभ्योऽधिकः कथम् । कारणं श्रोतुमिच्छामि तन्मे वक्तुमिहार्हसि ॥ 41॥ स्त्र्युवाच॥ स्त्रियास्त्वभ्यधिकः स्नेहो न तथा पुरुषस्य वै । तस्मात्ते शक्र जीवन्तु ये जाताः स्त्रीकृतस्य वै ॥ 42॥ भीष्म उवाच॥ एवमुक्ते ततस्त्विन्द्रः प्रीतो वाक्यमुवाच ह । सर्व एवेह जीवन्तु पुत्रास्ते सत्यवादिनि ॥ 43॥ वरं च वृणु राजेन्द्र यं त्वमिच्छसि सुव्रत । पुरुषत्वमथ स्त्रीत्वं मत्तो यदभिकाङ्क्षसि ॥ 44॥ स्त्र्युवाच॥ स्त्रीत्वमेव वृणे शक्र प्रसन्ने त्वयि वासव । एवमुक्तस्तु देवेन्द्रस्तां स्त्रियं प्रत्युवाच ह । पुरुषत्वं कथं त्यक्त्वा स्त्रीत्वं रोचयसे विभो ॥ 46॥ एवमुक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः । स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा ॥ 47॥ एतस्मात्कारणाच्छक्र स्त्रीत्वमेव वृणोम्यहम् ॥ 47॥ रमे चैवाधिकं स्त्रीत्वे सत्यं वै देवसत्तम । स्त्रीभावेन हि तुष्टोऽस्मि गम्यतां त्रिदशाधिप ॥ 48॥ एवमस्त्विति चोक्त्वा तामापृच्छ्य त्रिदिवं गतः । एवं स्त्रिया महाराज अधिका प्रीतिरुच्यते ॥ 49॥ \hrule \medskip शुभाशुभकर्मफलम् 13 \medskip युधिष्ठिर उवाच॥ किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना । कथं वै लोकयात्रां तु किंशीलश्च समाचरेत् ॥ 1॥ भीष्म उवाच॥ कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम् । मनसा त्रिविधं चैव दश कर्मपथांस्त्यजेत् ॥ 2॥ प्राणातिपातं स्तैन्यं च परदारमथापि च । त्रीणि पापानि कायेन सर्वतः परिवर्जयेत् ॥ 3॥ असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा । चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत् ॥ 4॥ अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम् । कर्मणां फलमस्तीति त्रिविधं मनसा चरेत् ॥ 5॥ तस्माद्वाक्कायमनसा नाचरेदशुभं नरः । शुभाशुभान्याचरन्हि तस्य तस्याश्नुते फलम् ॥ 6॥ \hrule \medskip उपमन्यूपाख्यानम् शिवस्तवः 14 \medskip युधिष्ठिर उवाच॥ पितामहेशाय विभो नामान्याचक्ष्व शम्भवे । बभ्रवे विश्वमायाय महाभाग्यं च तत्त्वतः ॥ 1॥ भीष्म उवाच॥ सुरासुरगुरो देव विष्णो त्वं वक्तुमर्हसि । शिवाय विश्वरूपाय यन्मां पृच्छद्युधिष्ठिरः ॥ 2॥ नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मयोनिना । निवेदितं ब्रह्मलोके ब्रह्मणो यत्पुराभवत् ॥ 3॥ द्वैपायनप्रभृतयस्तथैवेमे तपोधनाः । ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस्तव ॥ 4॥ ध्रुवाय नन्दिने होत्रे गोप्त्रे विश्वसृजेऽग्नये । महाभाग्यं विभो ब्रूहि मुण्डिनेऽथ कपर्दिने ॥ 5॥ वासुदेव उवाच॥ न गतिः कर्मणां शक्या वेत्तुमीशस्य तत्त्वतः । हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः । न विदुर्यस्य निधनमादिं वा सूक्ष्मदर्शिनः ॥ 7॥ स कथं नरमात्रेण शक्यो ज्ञातुं सतां गतिः ॥ 7॥ तस्याहमसुरघ्नस्य कांश्चिद्भगवतो गुणान् । भवतां कीर्तयिष्यामि व्रतेशाय यथातथम् ॥ 8॥ वैशम्पायन उवाच॥ एवमुक्त्वा तु भगवान्गुणांस्तस्य महात्मनः । उपस्पृश्य शुचिर्भूत्वा कथयामास धीमतः ॥ 9॥ वासुदेव उवाच॥ शुश्रूषध्वं ब्राह्मणेन्द्रास्त्वं च तात युधिष्ठिर । त्वं चापगेय नामानि निशामय जगत्पतेः ॥ 10॥ यदवाप्तं च मे पूर्वं साम्बहेतोः सुदुष्करम् । यथा च भगवान्दृष्टो मया पूर्वं समाधिना ॥ 11॥ शम्बरे निहते पूर्वं रौक्मिणेयेन धीमता । अतीते द्वादशे वर्षे जाम्बवत्यब्रवीद्धि माम् ॥ 12॥ प्रद्युम्नचारुदेष्णादीन्रुक्मिण्या वीक्ष्य पुत्रकान् । पुत्रार्थिनी मामुपेत्य वाक्यमाह युधिष्ठिर ॥ 13॥ शूरं बलवतां श्रेष्ठं कान्तरूपमकल्मषम् । आत्मतुल्यं मम सुतं प्रयच्छाच्युत माचिरम् ॥ 14॥ न हि तेऽप्राप्यमस्तीह त्रिषु लोकेषु किञ्चन । लोकान्सृजेस्त्वमपरानिच्छन्यदुकुलोद्वह ॥ 15॥ त्वया द्वादश वर्षाणि वायुभूतेन शुष्यता । आराध्य पशुभर्तारं रुक्मिण्या जनिताः सुताः ॥ 16॥ चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः । चारुश्रवाश्चारुयशाः प्रद्युम्नः शम्भुरेव च ॥ 17॥ यथा ते जनिताः पुत्रा रुक्मिण्याश्चारुविक्रमाः । तथा ममापि तनयं प्रयच्छ बलशालिनम् ॥ 18॥ इत्येवं चोदितो देव्या तामवोचं सुमध्यमाम् । अनुजानीहि मां राज्ञि करिष्ये वचनं तव ॥ 19॥ सा च मामब्रवीद्गच्छ विजयाय शिवाय च ॥ 19॥ ब्रह्मा शिवः काश्यपश्च नद्यो देवा मनोनुगाः । क्षेत्रौषध्यो यज्ञवाहाच्छन्दांस्यृषिगणा धरा ॥ 20॥ समुद्रा दक्षिणा स्तोभा ऋक्षाणि पितरो ग्रहाः । देवपत्न्यो देवकन्या देवमातर एव च ॥ 21॥ मन्वन्तराणि गावश्च चन्द्रमाः सविता हरिः । सावित्री ब्रह्मविद्या च ऋतवो वत्सराः क्षपाः ॥ 22॥ क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः । रक्षन्तु सर्वत्र गतं त्वां यादव सुखावहम् ॥ 23॥ अरिष्टं गच्छ पन्थानमप्रमत्तो भवानघ ॥ 23॥ एवं कृतस्वस्त्ययनस्तयाहं; तामभ्यनुज्ञाय कपीन्द्रपुत्रीम् । पितुः समीपे नरसत्तमस्य; मातुश्च राज्ञश्च तथाहुकस्य ॥ 24॥ तमर्थमावेद्य यदब्रवीन्मां; विद्याधरेन्द्रस्य सुता भृशार्ता । तानभ्यनुज्ञाय tadAtiduHkhA;dgadaM तथैवातिबलं च रामम् ॥ 25॥ प्राप्यानुज्ञां गुरुजनादहं तार्क्ष्यमचिन्तयम् । सोऽवहद्धिमवन्तं मां प्राप्य चैनं व्यसर्जयम् ॥ 26॥ तत्राहमद्भुतान्भावानपश्यं गिरिसत्तमे । क्षेत्रं च तपसां श्रेष्ठं पश्याम्याश्रममुत्तमम् ॥ 27॥ दिव्यं वैयाघ्रपद्यस्य उपमन्योर्महात्मनः । पूजितं देवगन्धर्वैर्ब्राह्म्या लक्ष्म्या समन्वितम् ॥ 28॥ धवककुभकदम्बनारिकेलैः; कुरबककेतकजम्बुपाटलाभिः । वटवरुणकवत्सनाभबिल्वैः; सरलकपित्थप्रियालसालतालैः ॥ 29॥ बदरीकुन्दपुन्नागैरशोकाम्रातिमुक्तकैः । भल्लातकैर्मधूकैश्च चम्पकैः पनसैस्तथा ॥ 30॥ वन्यैर्बहुविधैर्वृक्षैः फलपुष्पप्रदैर्युतम् । पुष्पगुल्मलताकीर्णं कदलीषण्डशोभितम् ॥ 31॥ नानाशकुनिसम्भोज्यैः फलैर्वृक्षैरलङ्कृतम् । यथास्थानविनिक्षिप्तैर्भूषितं वनराजिभिः ॥ 32॥ रुरुवारणशार्दूलसिंहद्वीपिसमाकुलम् । कुरङ्गबर्हिणाकीर्णं मार्जारभुजगावृतम् ॥ 33॥ पूगैश्च मृगजातीनां महिषर्क्षनिषेवितम् ॥ 33॥ नानापुष्परजोमिश्रो गजदानाधिवासितः । दिव्यस्त्रीगीतबहुलो मारुतोऽत्र सुखो ववौ ॥ 34॥ धारानिनादैर्विहगप्रणादैः; शुभैस्तथा बृंहितैः कुञ्जराणाम् । गीतैस्तथा किंनराणामुदारैः; शुभैः स्वनैः सामगानां च वीर ॥ 35॥ अचिन्त्यं मनसाप्यन्यैः सरोभिः समलङ्कृतम् । विशालैश्चाग्निशरणैर्भूषितं कुशसंवृतम् ॥ 36॥ विभूषितं पुण्यपवित्रतोयया; सदा च जुष्टं नृप जह्नुकन्यया । महात्मभिर्धर्मभृतां variShThai;rmaharShibhirbhUShitamagnikalpaiH || 37|| वाय्वाहारैरम्बुपैर्जप्यनित्यैः; सम्प्रक्षालैर्यतिभिर्ध्याननित्यैः । धूमाशनैरूष्मपैः क्षीरपैश्च; विभूषितं ब्राह्मणेन्द्रैः समन्तात् ॥ 38॥ गोचारिणोऽथाश्मकुट्टा दन्तोलूखलिनस्तथा । मरीचिपाः फेनपाश्च तथैव मृगचारिणः ॥ 39॥ सुदुःखान्नियमांस्तांस्तान्वहतः सुतपोन्वितान् । पश्यन्नुत्फुल्लनयनः प्रवेष्टुमुपचक्रमे ॥ 40॥ सुपूजितं देवगणैर्महात्मभिः; शिवादिभिर्भारत पुण्यकर्मभिः । रराज तच्चाश्रममण्डलं सदा; दिवीव राजन्रविमण्डलं यथा ॥ 41॥ क्रीडन्ति सर्पैर्नकुला मृगैर्व्याघ्राश्च मित्रवत् । प्रभावाद्दीप्ततपसः संनिकर्षगुणान्विताः ॥ 42॥ तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरमे । सेविते द्विजशार्दूलैर्वेदवेदाङ्गपारगैः ॥ 43॥ नानानियमविख्यातैरृषिभिश्च महात्मभिः । प्रविशन्नेव चापश्यं जटाचीरधरं प्रभुम् ॥ 44॥ तेजसा तपसा चैव दीप्यमानं यथानलम् । शिष्यमध्यगतं शान्तं युवानं ब्राह्मणर्षभम् ॥ 45॥ शिरसा वन्दमानं मामुपमन्युरभाषत ॥ 45॥ स्वागतं पुण्डरीकाक्ष सफलानि तपांसि नः । यत्पूज्यः पूजयसि नो द्रष्टव्यो द्रष्टुमिच्छसि ॥ 46॥ तमहं प्राञ्जलिर्भूत्वा मृगपक्षिष्वथाग्निषु । धर्मे च शिष्यवर्गे च समपृच्छमनामयम् ॥ 47॥ ततो मां भगवानाह साम्ना परमवल्गुना । लप्स्यसे तनयं कृष्ण आत्मतुल्यमसंशयम् ॥ 48॥ तपः सुमहदास्थाय तोषयेशानमीश्वरम् । इह देवः सपत्नीकः समाक्रीडत्यधोक्षज ॥ 49॥ इहैव देवताश्रेष्ठं देवाः सर्षिगणाः पुरा । तपसा ब्रह्मचर्येण सत्येन च दमेन च ॥ 50॥ तोषयित्वा शुभान्कामान्प्राप्नुवंस्ते जनार्दन ॥ 50॥ तेजसां तपसां चैव निधिः स भगवानिह । शुभाशुभान्वितान्भावान्विसृजन्सङ्क्षिपन्नपि ॥ 51॥ आस्ते देव्या सहाचिन्त्यो यं प्रार्थयसि शत्रुहन् ॥ 51॥ हिरण्यकशिपुर्योऽभूद्दानवो मेरुकम्पनः । तेन सर्वामरैश्वर्यं शर्वात्प्राप्तं समार्बुदम् ॥ 52॥ तस्यैव पुत्रप्रवरो मन्दरो नाम विश्रुतः । महादेववराच्छक्रं वर्षार्बुदमयोधयत् ॥ 53॥ विष्णोश्चक्रं च तद्घोरं वज्रमाखण्डलस्य च । शीर्णं पुराभवत्तात ग्रहस्याङ्गेषु केशव ॥ 54॥ अर्द्यमानाश्च विबुधा ग्रहेण सुबलीयसा । शिवदत्तवराञ्जघ्नुरसुरेन्द्रान्सुरा भृशम् ॥ 55॥ तुष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरतामदात् । शतं वर्षसहस्राणां सर्वलोकेश्वरोऽभवत् ॥ 56॥ ममैवानुचरो नित्यं भवितासीति चाब्रवीत् ॥ 56॥ तथा पुत्रसहस्राणामयुतं च ददौ प्रभुः । कुशद्वीपं च स ददौ राज्येन भगवानजः ॥ 57॥ तथा शतमुखो नाम धात्रा सृष्टो महासुरः । येन वर्षशतं साग्रमात्ममांसैर्हुतोऽनलः ॥ 58॥ तं प्राह भगवांस्तुष्टः किं करोमीति शङ्करः ॥ 58॥ तं वै शतमुखः प्राह योगो भवतु मेऽद्भुतः । बलं च दैवतश्रेष्ठ शाश्वतं सम्प्रयच्छ मे ॥ 59॥ स्वायम्भुवः क्रतुश्चापि पुत्रार्थमभवत्पुरा । आविश्य योगेनात्मानं त्रीणि वर्षशतान्यपि ॥ 60॥ तस्य देवोऽददत्पुत्रान्सहस्रं क्रतुसंमितान् । योगेश्वरं देवगीतं वेत्थ कृष्ण न संशयः ॥ 61॥ वालखिल्या मघवता अवज्ञाताः पुरा किल । तैः क्रुद्धैर्भगवान्रुद्रस्तपसा तोषितो ह्यभूत् ॥ 62॥ तांश्चापि दैवतश्रेष्ठः प्राह प्रीतो जगत्पतिः । सुपर्णं सोमहर्तारं तपसोत्पादयिष्यथ ॥ 63॥ महादेवस्य रोषाच्च आपो नष्टाः पुराभवन् । ताश्च सप्तकपालेन देवैरन्याः प्रवर्तिताः ॥ 64॥ अत्रेर्भार्यापि भर्तारं सन्त्यज्य ब्रह्मवादिनी । नाहं तस्य मुनेर्भूयो वशगा स्यां कथञ्चन ॥ 65॥ इत्युक्त्वा सा महादेवमगच्छच्छरणं किल ॥ 65॥ निराहारा भयादत्रेस्त्रीणि वर्षशतान्यपि । अशेत मुसलेष्वेव प्रसादार्थं भवस्य सा ॥ 66॥ तामब्रवीद्धसन्देवो भविता वै सुतस्तव । वंशे तवैव नाम्ना तु ख्यातिं यास्यति चेप्सिताम् ॥ 67॥ शाकल्यः संशितात्मा वै नव वर्षशतान्यपि । आराधयामास भवं मनोयज्ञेन केशव ॥ 68॥ तं चाह भगवांस्तुष्टो ग्रन्थकारो भविष्यसि । वत्साक्षया च ते कीर्तिस्त्रैलोक्ये वै भविष्यति ॥ 69॥ अक्षयं च कुलं तेऽस्तु महर्षिभिरलङ्कृतम् ॥ 69॥ सावर्णिश्चापि विख्यात ऋषिरासीत्कृते युगे । इह तेन तपस्तप्तं षष्टिं वर्षशतान्यथ ॥ 70॥ तमाह भगवान्रुद्रः साक्षात्तुष्टोऽस्मि तेऽनघ । ग्रन्थकृल्लोकविख्यातो भवितास्यजरामरः ॥ 71॥ मयापि च यथा दृष्टो देवदेवः पुरा विभुः । साक्षात्पशुपतिस्तात तच्चापि शृणु माधव ॥ 72॥ यदर्थं च महादेवः प्रयतेन मया पुरा । आराधितो महातेजास्तच्चापि शृणु विस्तरम् ॥ 73॥ यदवाप्तं च मे पूर्वं देवदेवान्महेश्वरात् । तत्सर्वमखिलेनाद्य कथयिष्यामि तेऽनघ ॥ 74॥ पुरा कृतयुगे तात ऋषिरासीन्महायशाः । व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः ॥ 75॥ तस्याहमभवं पुत्रो धौम्यश्चापि ममानुजः ॥ 75॥ कस्यचित्त्वथ कालस्य धौम्येन सह माधव । आगच्छमाश्रमं क्रीडन्मुनीनां भावितात्मनाम् ॥ 76॥ तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी । लक्षितं च मया क्षीरं स्वादुतो ह्यमृतोपमम् ॥ 77॥ ततः पिष्टं समालोड्य तोयेन सह माधव । आवयोः क्षीरमित्येव पानार्थमुपनीयते ॥ 78॥ अथ गव्यं पयस्तात कदाचित्प्राशितं मया । ततः पिष्टरसं तात न मे प्रीतिमुदावहत् ॥ 79॥ ततोऽहमब्रुवं बाल्याज्जननीमात्मनस्तदा । क्षीरोदनसमायुक्तं भोजनं च प्रयच्छ मे ॥ 80॥ ततो मामब्रवीन्माता दुःखशोकसमन्विता । पुत्रस्नेहात्परिष्वज्य मूर्ध्नि चाघ्राय माधव ॥ 81॥ कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनाम् । वने निवसतां नित्यं कन्दमूलफलाशिनाम् ॥ 82॥ अप्रसाद्य विरूपाक्षं वरदं स्थाणुमव्ययम् । कुतः क्षीरोदनं वत्स सुखानि वसनानि च ॥ 83॥ तं प्रपद्य सदा वत्स सर्वभावेन शङ्करम् । तत्प्रसादाच्च कामेभ्यः फलं प्राप्स्यसि पुत्रक ॥ 84॥ जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन् । मम भक्तिर्महादेवे नैष्ठिकी समपद्यत ॥ 85॥ ततोऽहं तप आस्थाय तोषयामास शङ्करम् । दिव्यं वर्षसहस्रं तु पादाङ्गुष्ठाग्रविष्ठितः ॥ 86॥ एकं वर्षशतं चैव फलाहारस्तदाभवम् । द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः ॥ 87॥ शतानि सप्त चैवाहं वायुभक्षस्तदाभवम् ॥ 87॥ ततः प्रीतो महादेवः सर्वलोकेश्वरः प्रभुः । शक्ररूपं स कृत्वा तु सर्वैर्देवगणैर्वृतः ॥ 88॥ सहस्राक्षस्तदा भूत्वा वज्रपाणिर्महायशाः ॥ 88॥ सुधावदातं रक्ताक्षं स्तब्धकर्णं मदोत्कटम् । आवेष्टितकरं रौद्रं चतुर्दंष्ट्रं महागजम् ॥ 89॥ समास्थितश्च भगवान्दीप्यमानः स्वतेजसा । आजगाम किरीटी तु हारकेयूरभूषितः ॥ 90॥ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । सेव्यमानोऽप्सरोभिश्च दिव्यगन्धर्वनादितः ॥ 91॥ ततो मामाह देवेन्द्रः प्रीतस्तेऽहं द्विजोत्तम । वरं वृणीष्व मत्तस्त्वं यत्ते मनसि वर्तते ॥ 92॥ शक्रस्य तु वचः श्रुत्वा नाहं प्रीतमनाभवम् । अब्रुवं च तदा कृष्ण देवराजमिदं वचः ॥ 93॥ नाहं त्वत्तो वरं काङ्क्षे नान्यस्मादपि दैवतात् । महादेवादृते सौम्य सत्यमेतद्ब्रवीमि ते ॥ 94॥ पशुपतिवचनाद्भवामि सद्यः; कृमिरथ वा तरुरप्यनेकशाखः । अपशुपतिवरप्रसादजा मे; त्रिभुवनराज्यविभूतिरप्यनिष्टा ॥ 95॥ अपि कीटः पतङ्गो वा भवेयं शङ्कराज्ञया । न तु शक्र त्वया दत्तं त्रैलोक्यमपि कामये ॥ 96॥ yAvachChashA~NkashakalAmalabaddhamauli;rna प्रीयते पशुपतिर्भगवान्ममेशः । tAvajjarAmaraNajanmashatAbhighAtai;rduHkhAni देहविहितानि समुद्वहामि ॥ 97॥ दिवसकरशशाङ्कवह्निदीप्तं; त्रिभुवनसारमपारमाद्यमेकम् । अजरममरमप्रसाद्य रुद्रं; जगति पुमानिह को लभेत शान्तिम् ॥ 98॥ शक्र उवाच॥ कः पुनस्तव हेतुर्वै ईशे कारणकारणे । येन देवादृतेऽन्यस्मात्प्रसादं नाभिकाङ्क्षसि ॥ 99॥ उपमन्युरुवाच॥ हेतुभिर्वा किमन्यैस्ते ईशः कारणकारणम् । न शुश्रुम यदन्यस्य लिङ्गमभ्यर्च्यते सुरैः ॥ 100॥ कस्यान्यस्य सुरैः सर्वैर्लिङ्गं मुक्त्वा महेश्वरम् । अर्च्यतेऽर्चितपूर्वं वा ब्रूहि यद्यस्ति ते श्रुतिः ॥ 101॥ यस्य ब्रह्मा च विष्णुश्च त्वं चापि सह दैवतैः । अर्चयध्वं सदा लिङ्गं तस्माच्छ्रेष्ठतमो हि सः ॥ 102॥ तस्माद्वरमहं काङ्क्षे निधनं वापि कौशिक । गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन ॥ 103॥ काममेष वरो मेऽस्तु शापो वापि महेश्वरात् । न चान्यां देवतां काङ्क्षे सर्वकामफलान्यपि ॥ 104॥ एवमुक्त्वा तु देवेन्द्रं दुःखादाकुलितेन्द्रियः । न प्रसीदति मे रुद्रः किमेतदिति चिन्तयन् ॥ 105॥ अथापश्यं क्षणेनैव तमेवैरावतं पुनः ॥ 105॥ हंसकुन्देन्दुसदृशं मृणालकुमुदप्रभम् । वृषरूपधरं साक्षात्क्षीरोदमिव सागरम् ॥ 106॥ कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम् । जाम्बूनदेन दाम्ना च सर्वतः समलङ्कृतम् ॥ 107॥ रक्ताक्षं सुमहानासं सुकर्णं सुकटीतटम् । सुपार्श्वं विपुलस्कन्धं सुरूपं चारुदर्शनम् ॥ 108॥ ककुदं तस्य चाभाति स्कन्धमापूर्य विष्ठितम् । तुषारगिरिकूटाभं सिताभ्रशिखरोपमम् ॥ 109॥ तमास्थितश्च भगवान्देवदेवः सहोमया । अशोभत महादेवः पौर्णमास्यामिवोडुराट् ॥ 110॥ तस्य तेजोभवो वह्निः समेघः स्तनयित्नुमान् । सहस्रमिव सूर्याणां सर्वमावृत्य तिष्ठति ॥ 111॥ ईश्वरः सुमहातेजाः संवर्तक इवानलः । युगान्ते सर्वभूतानि दिधक्षुरिव चोद्यतः ॥ 112॥ तेजसा तु तदा व्याप्ते दुर्निरीक्ष्ये समन्ततः । पुनरुद्विग्नहृदयः किमेतदिति चिन्तयम् ॥ 113॥ मुहूर्तमिव तत्तेजो व्याप्य सर्वा दिशो दश । प्रशान्तं च क्षणेनैव देवदेवस्य मायया ॥ 114॥ अथापश्यं स्थितं स्थाणुं भगवन्तं महेश्वरम् । सौरभेयगतं सौम्यं विधूममिव पावकम् ॥ 115॥ सहितं चारुसर्वाङ्ग्या पार्वत्या परमेश्वरम् ॥ 115॥ नीलकण्ठं महात्मानमसक्तं तेजसां निधिम् । अष्टादशभुजं स्थाणुं सर्वाभरणभूषितम् ॥ 116॥ शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम् । शुक्लध्वजमनाधृष्यं शुक्लयज्ञोपवीतिनम् ॥ 117॥ गायद्भिर्नृत्यमानैश्च उत्पतद्भिरितस्ततः । वृतं पारिषदैर्दिव्यैरात्मतुल्यपराक्रमैः ॥ 118॥ बालेन्दुमुकुटं पाण्डुं शरच्चन्द्रमिवोदितम् । त्रिभिर्नेत्रैः कृतोद्द्योतं त्रिभिः सूर्यैरिवोदितैः ॥ 119॥ अशोभत च देवस्य माला गात्रे सितप्रभे । जातरूपमयैः पद्मैर्ग्रथिता रत्नभूषिता ॥ 120॥ मूर्तिमन्ति तथास्त्राणि सर्वतेजोमयानि च । मया दृष्टानि गोविन्द भवस्यामिततेजसः ॥ 121॥ इन्द्रायुधसहस्राभं धनुस्तस्य महात्मनः । पिनाकमिति विख्यातं स च वै पन्नगो महान् ॥ 122॥ सप्तशीर्षो महाकायस्तीक्ष्णदंष्ट्रो विषोल्बणः । ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः ॥ 123॥ शरश्च सूर्यसङ्काशः कालानलसमद्युतिः । यत्तदस्त्रं महाघोरं दिव्यं पाशुपतं महत् ॥ 124॥ अद्वितीयमनिर्देश्यं सर्वभूतभयावहम् । सस्फुलिङ्गं महाकायं विसृजन्तमिवानलम् ॥ 125॥ एकपादं महादंष्ट्रं सहस्रशिरसोदरम् । सहस्रभुजजिह्वाक्षमुद्गिरन्तमिवानलम् ॥ 126॥ ब्राह्मान्नारायणादैन्द्रादाग्नेयादपि वारुणात् । यद्विशिष्टं महाबाहो सर्वशस्त्रविघातनम् ॥ 127॥ येन तत्त्रिपुरं दग्ध्वा क्षणाद्भस्मीकृतं पुरा । शरेणैकेन गोविन्द महादेवेन लीलया ॥ 128॥ निर्ददाह जगत्कृत्स्नं त्रैलोक्यं सचराचरम् । महेश्वरभुजोत्सृष्टं निमेषार्धान्न संशयः ॥ 129॥ नावध्यो यस्य लोकेऽस्मिन्ब्रह्मविष्णुसुरेष्वपि । तदहं दृष्टवांस्तात आश्चर्याद्भुतमुत्तमम् ॥ 130॥ गुह्यमस्त्रं परं चापि तत्तुल्याधिकमेव वा । यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः ॥ 131॥ दारयेद्यन्महीं कृत्स्नां शोषयेद्वा महोदधिम् । संहरेद्वा जगत्कृत्स्नं विसृष्टं शूलपाणिना ॥ 132॥ यौवनाश्वो हतो येन मान्धाता सबलः पुरा । चक्रवर्ती महातेजास्त्रिलोकविजयी नृपः ॥ 133॥ महाबलो महावीर्यः शक्रतुल्यपराक्रमः । करस्थेनैव गोविन्द लवणस्येह रक्षसः ॥ 134॥ तच्छूलमतितीक्ष्णाग्रं सुभीमं लोमहर्षणम् । त्रिशिखां भ्रुकुटीं कृत्वा तर्जमानमिव स्थितम् ॥ 135॥ विधूमं सार्चिषं कृष्णं कालसूर्यमिवोदितम् । सर्पहस्तमनिर्देश्यं पाशहस्तमिवान्तकम् ॥ 136॥ दृष्टवानस्मि गोविन्द तदस्त्रं रुद्रसंनिधौ ॥ 136॥ परशुस्तीक्ष्णधारश्च दत्तो रामस्य यः पुरा । महादेवेन तुष्टेन क्षत्रियाणां क्षयङ्करः ॥ 137॥ कार्तवीर्यो हतो येन चक्रवर्ती महामृधे ॥ 137॥ त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता । जामदग्न्येन गोविन्द रामेणाक्लिष्टकर्मणा ॥ 138॥ दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्रवेष्टितः । अभवच्छूलिनोऽभ्याशे दीप्तवह्निशिखोपमः ॥ 139॥ असङ्ख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः । प्राधान्यतो मयैतानि कीर्तितानि तवानघ ॥ 140॥ सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः । दिव्यं विमानमास्थाय हंसयुक्तं मनोजवम् ॥ 141॥ वामपार्श्वगतश्चैव तथा नारायणः स्थितः । वैनतेयं समास्थाय शङ्खचक्रगदाधरः ॥ 142॥ स्कन्दो मयूरमास्थाय स्थितो देव्याः समीपतः । शक्तिं कण्ठे समादाय द्वितीय इव पावकः ॥ 143॥ पुरस्ताच्चैव देवस्य नन्दिं पश्याम्यवस्थितम् । शूलं विष्टभ्य तिष्ठन्तं द्वितीयमिव शङ्करम् ॥ 144॥ स्वायम्भुवाद्या मनवो भृग्वाद्या ऋषयस्तथा । शक्राद्या देवताश्चैव सर्व एव समभ्ययुः ॥ 145॥ तेऽभिवाद्य महात्मानं परिवार्य समन्ततः । अस्तुवन्विविधैः स्तोत्रैर्महादेवं सुरास्तदा ॥ 146॥ ब्रह्मा भवं तदा स्तुन्वन्रथन्तरमुदीरयन् । ज्येष्ठसाम्ना च देवेशं जगौ नारायणस्तदा ॥ 147॥ गृणञ्शक्रः परं ब्रह्म शतरुद्रीयमुत्तमम् ॥ 147॥ ब्रह्मा नारायणश्चैव देवराजश्च कौशिकः । अशोभन्त महात्मानस्त्रयस्त्रय इवाग्नयः ॥ 148॥ तेषां मध्यगतो देवो रराज भगवाञ्शिवः । शरद्घनविनिर्मुक्तः परिविष्ट इवांशुमान् ॥ 149॥ ततोऽहमस्तुवं देवं स्तवेनानेन सुव्रतम् ॥ 149॥ नमो देवाधिदेवाय महादेवाय वै नमः । शक्राय शक्ररूपाय शक्रवेषधराय च ॥ 150॥ नमस्ते वज्रहस्ताय पिङ्गलायारुणाय च । पिनाकपाणये नित्यं खड्गशूलधराय च ॥ 151॥ नमस्ते कृष्णवासाय कृष्णकुञ्चितमूर्धजे । कृष्णाजिनोत्तरीयाय कृष्णाष्टमिरताय च ॥ 152॥ शुक्लवर्णाय शुक्लाय शुक्लाम्बरधराय च । शुक्लभस्मावलिप्ताय शुक्लकर्मरताय च ॥ 153॥ त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः । आत्मा च सर्वभूतानां साङ्ख्ये पुरुष उच्यसे ॥ 154॥ ऋषभस्त्वं पवित्राणां योगिनां निष्कलः शिवः । आश्रमाणां गृहस्थस्त्वमीश्वराणां महेश्वरः ॥ 155॥ कुबेरः सर्वयक्षाणां क्रतूनां विष्णुरुच्यसे ॥ 155॥ पर्वतानां महामेरुर्नक्षत्राणां च चन्द्रमाः । वसिष्ठस्त्वमृषीणां च ग्रहाणां सूर्य उच्यसे ॥ 156॥ आरण्यानां पशूनां च सिंहस्त्वं परमेश्वरः । ग्राम्याणां गोवृषश्चासि भगवाँल्लोकपूजितः ॥ 157॥ आदित्यानां भवान्विष्णुर्वसूनां चैव पावकः । पक्षिणां वैनतेयश्च अनन्तो भुजगेषु च ॥ 158॥ सामवेदश्च वेदानां यजुषां शतरुद्रियम् । सनत्कुमारो योगीनां साङ्ख्यानां कपिलो ह्यसि ॥ 159॥ शक्रोऽसि मरुतां देव पितॄणां धर्मराडसि । ब्रह्मलोकश्च लोकानां गतीनां मोक्ष उच्यसे ॥ 160॥ क्षीरोदः सागराणां च शैलानां हिमवान्गिरिः । वर्णानां ब्राह्मणश्चासि विप्राणां दीक्षितो द्विजः ॥ 161॥ आदिस्त्वमसि लोकानां संहर्ता काल एव च ॥ 161॥ यच्चान्यदपि लोकेषु सत्त्वं तेजोधिकं स्मृतम् । तत्सर्वं भगवानेव इति मे निश्चिता मतिः ॥ 162॥ नमस्ते भगवन्देव नमस्ते भक्तवत्सल । योगेश्वर नमस्तेऽस्तु नमस्ते विश्वसम्भव ॥ 163॥ प्रसीद मम भक्तस्य दीनस्य कृपणस्य च । अनैश्वर्येण युक्तस्य गतिर्भव सनातन ॥ 164॥ यं चापराधं कृतवानज्ञानात्परमेश्वर । मद्भक्त इति देवेश तत्सर्वं क्षन्तुमर्हसि ॥ 165॥ मोहितश्चास्मि देवेश तुभ्यं रूपविपर्ययात् । तेन नार्घ्यं मया दत्तं पाद्यं चापि सुरेश्वर ॥ 166॥ एवं स्तुत्वाहमीशानं पाद्यमर्घ्यं च भक्तितः । कृताञ्जलिपुटो भूत्वा सर्वं तस्मै न्यवेदयम् ॥ 167॥ ततः शीताम्बुसंयुक्ता दिव्यगन्धसमन्विता । पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि ॥ 168॥ दुन्दुभिश्च ततो दिव्यस्ताडितो देवकिङ्करैः । ववौ च मारुतः पुण्यः शुचिगन्धः सुखावहः ॥ 169॥ ततः प्रीतो महादेवः सपत्नीको वृषध्वजः । अब्रवीत्त्रिदशांस्तत्र हर्षयन्निव मां तदा ॥ 170॥ पश्यध्वं त्रिदशाः सर्वे उपमन्योर्महात्मनः । मयि भक्तिं परां दिव्यामेकभावादवस्थिताम् ॥ 171॥ एवमुक्तास्ततः कृष्ण सुरास्ते शूलपाणिना । ऊचुः प्राञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम् ॥ 172॥ भगवन्देवदेवेश लोकनाथ जगत्पते । लभतां सर्वकामेभ्यः फलं त्वत्तो द्विजोत्तमः ॥ 173॥ एवमुक्तस्ततः शर्वः सुरैर्ब्रह्मादिभिस्तथा । आह मां भगवानीशः प्रहसन्निव शङ्करः ॥ 174॥ वत्सोपमन्यो प्रीतोऽस्मि पश्य मां मुनिपुङ्गव । दृढभक्तोऽसि विप्रर्षे मया जिज्ञासितो ह्यसि ॥ 175॥ अनया चैव भक्त्या ते अत्यर्थं प्रीतिमानहम् । तस्मात्सर्वान्ददाम्यद्य कामांस्तव यथेप्शितान् ॥ 176॥ एवमुक्तस्य चैवाथ महादेवेन मे विभो । हर्षादश्रूण्यवर्तन्त लोमहर्षश्च जायते ॥ 177॥ अब्रुवं च तदा देवं हर्षगद्गदया गिरा । जानुभ्यामवनिं गत्वा प्रणम्य च पुनः पुनः ॥ 178॥ अद्य जातो ह्यहं देव अद्य मे सफलं तपः । यन्मे साक्षान्महादेवः प्रसन्नस्तिष्ठतेऽग्रतः ॥ 179॥ यं न पश्यन्ति चाराध्य देवा ह्यमितविक्रमम् । तमहं दृष्टवान्देवं कोऽन्यो धन्यतरो मया ॥ 180॥ एवं ध्यायन्ति विद्वांसः परं तत्त्वं सनातनम् । षड्विंशकमिति ख्यातं यत्परात्परमक्षरम् ॥ 181॥ स एष भगवान्देवः सर्वतत्त्वादिरव्ययः । सर्वतत्त्वविधानज्ञः प्रधानपुरुषेश्वरः ॥ 182॥ योऽसृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसम्भवम् । वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः ॥ 183॥ युगान्ते चैव सम्प्राप्ते रुद्रमङ्गात्सृजत्प्रभुः ॥ 183॥ स रुद्रः संहरन्कृत्स्नं जगत्स्थावरजङ्गमम् । कालो भूत्वा महातेजाः संवर्तक इवानलः ॥ 184॥ एष देवो महादेवो जगत्सृष्ट्वा चराचरम् । कल्पान्ते चैव सर्वेषां स्मृतिमाक्षिप्य तिष्ठति ॥ 185॥ सर्वगः सर्वभूतात्मा सर्वभूतभवोद्भवः । आस्ते सर्वगतो नित्यमदृश्यः सर्वदैवतैः ॥ 186॥ यदि देयो वरो मह्यं यदि तुष्टश्च मे प्रभुः । भक्तिर्भवतु मे नित्यं शाश्वती त्वयि शङ्कर ॥ 187॥ अतीतानागतं चैव वर्तमानं च यद्विभो । जानीयामिति मे बुद्धिस्त्वत्प्रसादात्सुरोत्तम ॥ 188॥ क्षीरोदनं च भुञ्जीयामक्षयं सह बान्धवैः । आश्रमे च सदा मह्यं सांनिध्यं परमस्तु ते ॥ 189॥ एवमुक्तः स मां प्राह भगवाँल्लोकपूजितः । महेश्वरो महातेजाश्चराचरगुरुः प्रभुः ॥ 190॥ अजरश्चामरश्चैव भव दुःखविवर्जितः । शीलवान्गुणसम्पन्नः सर्वज्ञः प्रियदर्शनः ॥ 191॥ अक्षयं यौवनं तेऽस्तु तेजश्चैवानलोपमम् । क्षीरोदः सागरश्चैव यत्र यत्रेच्छसे मुने ॥ 192॥ तत्र ते भविता कामं सांनिध्यं पयसो निधेः । क्षीरोदनं च भुङ्क्ष्व त्वममृतेन समन्वितम् ॥ 193॥ बन्धुभिः सहितः कल्पं ततो मामुपयास्यसि । सांनिध्यमाश्रमे नित्यं करिष्यामि द्विजोत्तम ॥ 194॥ तिष्ठ वत्स यथाकामं नोत्कण्ठां कर्तुमर्हसि । स्मृतः स्मृतश्च ते विप्र सदा दास्यामि दर्शनम् ॥ 195॥ एवमुक्त्वा स भगवान्सूर्यकोटिसमप्रभः । ममेशानो वरं दत्त्वा तत्रैवान्तरधीयत ॥ 196॥ एवं दृष्टो मया कृष्ण देवदेवः समाधिना । तदवाप्तं च मे सर्वं यदुक्तं तेन धीमता ॥ 197॥ प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धान्व्यवस्थितान् । ऋषीन्विद्याधरान्यक्षान्गन्धर्वाप्सरसस्तथा ॥ 198॥ पश्य वृक्षान्मनोरम्यान्सदा पुष्पफलान्वितान् । सर्वर्तुकुसुमैर्युक्तान्स्निग्धपत्रान्सुशाखिनः ॥ 199॥ सर्वमेतन्महाबाहो दिव्यभावसमन्वितम् ॥ 199॥ \hrule \medskip 15 \medskip उपमन्युरुवाच॥ एतान्सहस्रशश्चान्यान्समनुध्यातवान्हरः । कस्मात्प्रसादं भगवान्न कुर्यात्तव माधव ॥ 1॥ त्वादृशेन हि देवानां श्लाघनीयः समागमः । ब्रह्मण्येनानृशंसेन श्रद्दधानेन चाप्युत ॥ 2॥ जप्यं च ते प्रदास्यामि येन द्रक्ष्यसि शङ्करम् ॥ 2॥ कृष्ण उवाच॥ अब्रुवं तमहं ब्रह्मंस्त्वत्प्रसादान्महामुने । द्रक्ष्ये दितिजसङ्घानां मर्दनं त्रिदशेश्वरम् ॥ 3॥ दिनेऽष्टमे च विप्रेण दीक्षितोऽहं यथाविधि । दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली तथा ॥ 4॥ मासमेकं फलाहारो द्वितीयं सलिलाशनः । तृतीयं च चतुर्थं च पञ्चमं चानिलाशनः ॥ 5॥ एकपादेन तिष्ठंश्च ऊर्ध्वबाहुरतन्द्रितः । तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत ॥ 6॥ तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन । इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम् ॥ 7॥ नीलशैलचयप्रख्यं बलाकाभूषितं घनम् ॥ 7॥ तमास्थितश्च भगवान्देव्या सह महाद्युतिः । तपसा तेजसा कान्त्या दीप्तया सह भार्यया ॥ 8॥ रराज भगवांस्तत्र देव्या सह महेश्वरः । सोमेन सहितः सूर्यो यथा मेघस्थितस्तथा ॥ 9॥ संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः । अपश्यं देवसङ्घानां गतिमार्तिहरं हरम् ॥ 10॥ किरीटिनं गदिनं शूलपाणिं; व्याघ्राजिनं जटिलं दण्डपाणिम् । पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं; शुभाङ्गदं व्यालयज्ञोपवीतम् ॥ 11॥ दिव्यां मालामुरसानेकवर्णां; समुद्वहन्तं गुल्फदेशावलम्बाम् । चन्द्रं यथा परिविष्टं ससन्ध्यं; वर्षात्यये तद्वदपश्यमेनम् ॥ 12॥ प्रमथानां गणैश्चैव समन्तात्परिवारितम् । शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम् ॥ 13॥ एकादश तथा चैनं रुद्राणां वृषवाहनम् । अस्तुवन्नियतात्मानः कर्मभिः शुभकर्मिणम् ॥ 14॥ आदित्या वसवः साध्या विश्वेदेवास्तथाश्विनौ । विश्वाभिः स्तुतिभिर्देवं विश्वदेवं समस्तुवन् ॥ 15॥ शतक्रतुश्च भगवान्विष्णुश्चादितिनन्दनौ । ब्रह्मा रथन्तरं साम ईरयन्ति भवान्तिके ॥ 16॥ योगीश्वराः सुबहवो योगदं पितरं गुरुम् । ब्रह्मर्षयश्च ससुतास्तथा देवर्षयश्च वै ॥ 17॥ पृथिवी चान्तरिक्षं च नक्षत्राणि ग्रहास्तथा । मासार्धमासा ऋतवो रात्र्यः संवत्सराः क्षणाः ॥ 18॥ मुहूर्ताश्च निमेषाश्च तथैव युगपर्ययाः । दिव्या राजन्नमस्यन्ति विद्याः सर्वा दिशस्तथा ॥ 19॥ सनत्कुमारो वेदाश्च इतिहासास्तथैव च । मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ॥ 20॥ मनवः सप्तसोमश्च अथर्वा सबृहस्पतिः । भृगुर्दक्षः कश्यपश्च वसिष्ठः काश्य एव च ॥ 21॥ छन्दांसि दीक्षा यज्ञाश्च दक्षिणाः पावको हविः । यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर ॥ 22॥ प्रजानां पतयः सर्वे सरितः पन्नगा नगाः । देवानां मातरः सर्वा देवपत्न्यः सकन्यकाः ॥ 23॥ सहस्राणि मुनीनां च अयुतान्यर्बुदानि च । नमस्यन्ति प्रभुं शान्तं पर्वताः सागरा दिशः ॥ 24॥ गन्धर्वाप्सरसश्चैव गीतवादित्रकोविदाः । दिव्यतानेन गायन्तः स्तुवन्ति भवमद्भुतम् ॥ 25॥ विद्याधरा दानवाश्च गुह्यका राक्षसास्तथा ॥ 25॥ सर्वाणि चैव भूतानि स्थावराणि चराणि च । नमस्यन्ति महाराज वाङ्मनःकर्मभिर्विभुम् ॥ 26॥ पुरस्ताद्विष्ठितः शर्वो ममासीत्त्रिदशेश्वरः ॥ 26॥ पुरस्ताद्विष्ठितं दृष्ट्वा ममेशानं च भारत । सप्रजापतिशक्रान्तं जगन्मामभ्युदैक्षत ॥ 27॥ ईक्षितुं च महादेवं न मे शक्तिरभूत्तदा । ततो मामब्रवीद्देवः पश्य कृष्ण वदस्व च ॥ 28॥ शिरसा वन्दिते देवे देवी प्रीता उमाभवत् । ततोऽहमस्तुवं स्थाणुं स्तुतं ब्रह्मादिभिः सुरैः ॥ 29॥ नमोऽस्तु ते शाश्वत सर्वयोने; ब्रह्माधिपं त्वामृषयो वदन्ति । तपश्च सत्त्वं च रजस्तमश्च; त्वामेव सत्यं च वदन्ति सन्तः ॥ 30॥ त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः । धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः ॥ 31॥ त्वत्तो जातानि भूतानि स्थावराणि चराणि च । त्वमादिः सर्वभूतानां संहारश्च त्वमेव हि ॥ 32॥ ये चेन्द्रियार्थाश्च मनश्च कृत्स्नं; ये वायवः सप्त तथैव चाग्निः । ये वा दिविस्था देवताश्चापि पुंसां; तस्मात्परं त्वामृषयो वदन्ति ॥ 33॥ वेदा यज्ञाश्च सोमश्च दक्षिणा पावको हविः । यज्ञोपगं च यत्किञ्चिद्भगवांस्तदसंशयम् ॥ 34॥ इष्टं दत्तमधीतं च व्रतानि नियमाश्च ये । ह्रीः कीर्तिः श्रीर्द्युतिस्तुष्टिः सिद्धिश्चैव त्वदर्पणा ॥ 35॥ कामः क्रोधो भयं लोभो मदः स्तम्भोऽथ मत्सरः । आधयो व्याधयश्चैव भगवंस्तनयास्तव ॥ 36॥ कृतिर्विकारः प्रलयः प्रधानं प्रभवोऽव्ययः । मनसः परमा योनिः स्वभावश्चापि शाश्वतः ॥ 37॥ अव्यक्तः पावन विभो सहस्रांशो हिरण्मयः ॥ 37॥ आदिर्गुणानां सर्वेषां भवान्वै जीवनाश्रयः । महानात्मा मतिर्ब्रह्मा विश्वः शम्भुः स्वयम्भुवः ॥ 38॥ बुद्धिः प्रज्ञोपलब्धिश्च संवित्ख्यातिर्धृतिः स्मृतिः । पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यसे ॥ 39॥ त्वां बुद्ध्वा ब्राह्मणो विद्वान्न प्रमोहं निगच्छति । हृदयं सर्वभूतानां क्षेत्रज्ञस्त्वमृषिष्टुतः ॥ 40॥ सर्वतःपाणिपादस्त्वं सर्वतोक्षिशिरोमुखः । सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठसि ॥ 41॥ फलं त्वमसि तिग्मांशो निमेषादिषु कर्मसु । त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि संस्थितः ॥ 42॥ अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥ 42॥ त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये । ध्यानिनो नित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः ॥ 43॥ यस्त्वां ध्रुवं वेदयते गुहाशयं; प्रभुं पुराणं पुरुषं विश्वरूपम् । हिरण्मयं बुद्धिमतां परां गतिं; स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ॥ 44॥ विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः । प्रधानविधियोगस्थस्त्वामेव विशते बुधः ॥ 45॥ एवमुक्ते मया पार्थ भवे चार्तिविनाशने । चराचरं जगत्सर्वं सिंहनादमथाकरोत् ॥ 46॥ सविप्रसङ्घाश्च सुरासुराश्च; नागाः पिशाचाः पितरो वयांसि । रक्षोगणा भूतगणाश्च सर्वे; महर्षयश्चैव तथा प्रणेमुः ॥ 47॥ मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम् । राशयो निपतन्ति स्म वायुश्च सुसुखो ववौ ॥ 48॥ निरीक्ष्य भगवान्देवीमुमां मां च जगद्धितः । शतक्रतुं चाभिवीक्ष्य स्वयं मामाह शङ्करः ॥ 49॥ विद्मः कृष्ण परां भक्तिमस्मासु तव शत्रुहन् । क्रियतामात्मनः श्रेयः प्रीतिर्हि परमा त्वयि ॥ 50॥ वृणीष्वाष्टौ वरान्कृष्ण दातास्मि तव सत्तम । ब्रूहि यादवशार्दूल यानिच्छसि सुदुर्लभान् ॥ 51॥ \hrule \medskip 16 \medskip कृष्ण उवाच॥ मूर्ध्ना निपत्य नियतस्तेजःसंनिचये ततः । परमं हर्षमागम्य भगवन्तमथाब्रुवम् ॥ 1॥ धर्मे दृढत्वं युधि शत्रुघातं; यशस्तथाग्र्यं परमं बलं च । योगप्रियत्वं तव संनिकर्षं; वृणे सुतानां च शतं शतानि ॥ 2॥ एवमस्त्विति तद्वाक्यं मयोक्तः प्राह शङ्करः । ततो मां जगतो माता धरणी सर्वपावनी । उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः ॥ 4॥ दत्तो भगवता पुत्रः साम्बो नाम तवानघ । मत्तोऽप्यष्टौ वरानिष्टान्गृहाण त्वं ददामि ते ॥ 5॥ प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन ॥ 5॥ द्विजेष्वकोपं पितृतः प्रसादं; शतं सुतानामुपभोगं परं च । कुले प्रीतिं मातृतश्च प्रसादं; शमप्राप्तिं प्रवृणे चापि दाक्ष्यम् ॥ 6॥ देव्युवाच॥ एवं भविष्यत्यमरप्रभाव; नाहं मृषा जातु वदे कदाचित् । भार्यासहस्राणि च षोडशैव; तासु प्रियत्वं च तथाक्षयत्वम् ॥ 7॥ प्रीतिं चाग्र्यां बान्धवानां sakAshA;ddadAmi ते वपुषः काम्यतां च । भोक्ष्यन्ते वै सप्ततिर्वै शतानि; गृहे तुभ्यमतिथीनां च नित्यम् ॥ 8॥ वासुदेव उवाच॥ एवं दत्त्वा वरान्देवो मम देवी च भारत । अन्तर्हितः क्षणे तस्मिन्सगणो भीमपूर्वज ॥ 9॥ एतदत्यद्भुतं सर्वं ब्राह्मणायातितेजसे । उपमन्यवे मया कृत्स्नमाख्यातं कौरवोत्तम ॥ 10॥ नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत । नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे ॥ 11॥ नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः ॥ 11॥ ऋषिरासीत्कृते तात तण्डिरित्येव विश्रुतः । दश वर्षसहस्राणि तेन देवः समाधिना ॥ 12॥ आराधितोऽभूद्भक्तेन तस्योदर्कं निशामय ॥ 12॥ स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम् । पवित्राणां पवित्रस्त्वं गतिर्गतिमतां वर ॥ 13॥ अत्युग्रं तेजसां तेजस्तपसां परमं तपः ॥ 13॥ विश्वावसुहिरण्याक्षपुरुहूतनमस्कृत । भूरिकल्याणद विभो पुरुसत्य नमोऽस्तु ते ॥ 14॥ जातीमरणभीरूणां यतीनां यततां विभो । निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय ॥ 15॥ ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः । न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम् ॥ 16॥ त्वत्तः प्रवर्तते कालस्त्वयि कालश्च लीयते । कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि ॥ 17॥ तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः । अधिपौरुषमध्यात्ममधिभूताधिदैवतम् ॥ 18॥ अधिलोक्याधिविज्ञानमधियज्ञस्त्वमेव हि ॥ 18॥ त्वां विदित्वात्मदेहस्थं दुर्विदं दैवतैरपि । विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम् ॥ 19॥ अनिच्छतस्तव विभो जन्ममृत्युरनेकतः । द्वारं त्वं स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च ॥ 20॥ त्वमेव मोक्षः स्वर्गश्च कामः क्रोधस्त्वमेव हि । सत्त्वं रजस्तमश्चैव अधश्चोर्ध्वं त्वमेव हि ॥ 21॥ ब्रह्मा विष्णुश्च रुद्रश्च स्कन्देन्द्रौ सविता यमः । वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः ॥ 22॥ भूर्वायुर्ज्योतिरापश्च वाग्बुद्धिस्त्वं मतिर्मनः । कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च ॥ 23॥ इन्द्रियाणीन्द्रियार्थाश्च तत्परं प्रकृतेर्ध्रुवम् । विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि ॥ 24॥ यच्चैतत्परमं ब्रह्म यच्च तत्परमं पदम् । या गतिः साङ्ख्ययोगानां स भवान्नात्र संशयः ॥ 25॥ नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम् । यां गतिं प्राप्नुवन्तीह ज्ञाननिर्मलबुद्धयः ॥ 26॥ अहो मूढाः स्म सुचिरमिमं कालमचेतसः । यन्न विद्मः परं देवं शाश्वतं यं विदुर्बुधाः ॥ 27॥ सोऽयमासादितः साक्षाद्बहुभिर्जन्मभिर्मया । भक्तानुग्रहकृद्देवो यं ज्ञात्वामृतमश्नुते ॥ 28॥ देवासुरमनुष्याणां यच्च गुह्यं सनातनम् । गुहायां निहितं ब्रह्म दुर्विज्ञेयं सुरैरपि ॥ 29॥ स एष भगवान्देवः सर्वकृत्सर्वतोमुखः । सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता ॥ 30॥ प्राणकृत्प्राणभृत्प्राणी प्राणदः प्राणिनां गतिः । देहकृद्देहभृद्देही देहभुग्देहिनां गतिः ॥ 31॥ अध्यात्मगतिनिष्ठानां ध्यानिनामात्मवेदिनाम् । अपुनर्मारकामानां या गतिः सोऽयमीश्वरः ॥ 32॥ अयं च सर्वभूतानां शुभाशुभगतिप्रदः । अयं च जन्ममरणे विदध्यात्सर्वजन्तुषु ॥ 33॥ अयं च सिद्धिकामानामृषीणां सिद्धिदः प्रभुः । अयं च मोक्षकामानां द्विजानां मोक्षदः प्रभुः ॥ 34॥ भूराद्यान्सर्वभुवनानुत्पाद्य सदिवौकसः । विभर्ति देवस्तनुभिरष्टाभिश्च ददाति च ॥ 35॥ अतः प्रवर्तते सर्वमस्मिन्सर्वं प्रतिष्ठितम् । अस्मिंश्च प्रलयं याति अयमेकः सनातनः ॥ 36॥ अयं स सत्यकामानां सत्यलोकः परः सताम् । अपवर्गश्च मुक्तानां कैवल्यं चात्मवादिनाम् ॥ 37॥ अयं ब्रह्मादिभिः सिद्धैर्गुहायां गोपितः प्रभुः । देवासुरमनुष्याणां न प्रकाशो भवेदिति ॥ 38॥ तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम् । मोहिताः खल्वनेनैव हृच्छयेन प्रवेशिताः ॥ 39॥ ये चैनं सम्प्रपद्यन्ते भक्तियोगेन भारत । तेषामेवात्मनात्मानं दर्शयत्येष हृच्छयः ॥ 40॥ यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते । यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते ॥ 41॥ यं लब्ध्वा परमं लाभं मन्यते नाधिकं पुनः । प्राणसूक्ष्मां परां प्राप्तिमागच्छत्यक्षयावहाम् ॥ 42॥ यं साङ्ख्या गुणतत्त्वज्ञाः साङ्ख्यशास्त्रविशारदाः । सूक्ष्मज्ञानरताः पूर्वं ज्ञात्वा मुच्यन्ति बन्धनैः ॥ 43॥ यं च वेदविदो वेद्यं वेदान्तेषु प्रतिष्ठितम् । प्राणायामपरा नित्यं यं विशन्ति जपन्ति च ॥ 44॥ अयं स देवयानानामादित्यो द्वारमुच्यते । अयं च पितृयानानां चन्द्रमा द्वारमुच्यते ॥ 45॥ एष कालगतिश्चित्रा संवत्सरयुगादिषु । भावाभावौ तदात्वे च अयने दक्षिणोत्तरे ॥ 46॥ एवं प्रजापतिः पूर्वमाराध्य बहुभिः स्तवैः । वरयामास पुत्रत्वे नीललोहितसञ्ज्ञितम् ॥ 47॥ ऋग्भिर्यमनुशंसन्ति तन्त्रे कर्मणि बह्वृचः । यजुर्भिर्यं त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे ॥ 48॥ सामभिर्यं च गायन्ति सामगाः शुद्धबुद्धयः । यज्ञस्य परमा योनिः पतिश्चायं परः स्मृतः ॥ 49॥ रात्र्यहःश्रोत्रनयनः पक्षमासशिरोभुजः । ऋतुवीर्यस्तपोधैर्यो ह्यब्दगुह्योरुपादवान् ॥ 50॥ मृत्युर्यमो हुताशश्च कालः संहारवेगवान् । कालस्य परमा योनिः कालश्चायं सनातनः ॥ 51॥ चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना । ध्रुवः सप्तर्षयश्चैव भुवनाः सप्त एव च ॥ 52॥ प्रधानं महदव्यक्तं विशेषान्तं सवैकृतम् । ब्रह्मादि स्तम्बपर्यन्तं भूतादि सदसच्च यत् ॥ 53॥ अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यत्परम् । अस्य देवस्य यद्भागं कृत्स्नं सम्परिवर्तते ॥ 54॥ एतत्परममानन्दं यत्तच्छाश्वतमेव च । एषा गतिर्विरक्तानामेष भावः परः सताम् ॥ 55॥ एतत्पदमनुद्विग्नमेतद्ब्रह्म सनातनम् । शास्त्रवेदाङ्गविदुषामेतद्ध्यानं परं पदम् ॥ 56॥ इयं सा परमा काष्ठा इयं सा परमा कला । इयं सा परमा सिद्धिरियं सा परमा गतिः ॥ 57॥ इयं सा परमा शान्तिरियं सा निर्वृतिः परा । यं प्राप्य कृतकृत्याः स्म इत्यमन्यन्त वेधसः ॥ 58॥ इयं तुष्टिरियं सिद्धिरियं श्रुतिरियं स्मृतिः । अध्यात्मगतिनिष्ठानां विदुषां प्राप्तिरव्यया ॥ 59॥ यजतां यज्ञकामानां यज्ञैर्विपुलदक्षिणैः । या गतिर्दैवतैर्दिव्या सा गतिस्त्वं सनातन ॥ 60॥ जप्यहोमव्रतैः कृच्छ्रैर्नियमैर्देहपातनैः । तप्यतां या गतिर्देव वैराजे सा गतिर्भवान् ॥ 61॥ कर्मन्यासकृतानां च विरक्तानां ततस्ततः । या गतिर्ब्रह्मभवने सा गतिस्त्वं सनातन ॥ 62॥ अपुनर्मारकामानां वैराग्ये वर्ततां परे । विकृतीनां लयानां च सा गतिस्त्वं सनातन ॥ 63॥ ज्ञानविज्ञाननिष्ठानां निरुपाख्या निरञ्जना । कैवल्या या गतिर्देव परमा सा गतिर्भवान् ॥ 64॥ वेदशास्त्रपुराणोक्ताः पञ्चैता गतयः स्मृताः । त्वत्प्रसादाद्धि लभ्यन्ते न लभ्यन्तेऽन्यथा विभो ॥ 65॥ इति तण्डिस्तपोयोगात्तुष्टावेशानमव्ययम् । जगौ च परमं ब्रह्म यत्पुरा लोककृज्जगौ ॥ 66॥ ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः । न विदुस्त्वामिति ततस्तुष्टः प्रोवाच तं शिवः ॥ 67॥ अक्षयश्चाव्ययश्चैव भविता दुःखवर्जितः । यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥ 68॥ ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव । मत्प्रसादाद्द्विजश्रेष्ठ भविष्यति न संशयः ॥ 69॥ कं वा कामं ददाम्यद्य ब्रूहि यद्वत्स काङ्क्षसे । प्राञ्जलिः स उवाचेदं त्वयि भक्तिर्दृढास्तु मे ॥ 70॥ एवं दत्त्वा वरं देवो वन्द्यमानः सुरर्षिभिः । स्तूयमानश्च विबुधैस्तत्रैवान्तरधीयत ॥ 71॥ अन्तर्हिते भगवति सानुगे यादवेश्वर । ऋषिराश्रममागम्य ममैतत्प्रोक्तवानिह ॥ 72॥ यानि च प्रथितान्यादौ तण्डिराख्यातवान्मम । नामानि मानवश्रेष्ठ तानि त्वं शृणु सिद्धये ॥ 73॥ दश नामसहस्राणि वेदेष्वाह पितामहः । शर्वस्य शास्त्रेषु तथा दश नामशतानि वै ॥ 74॥ गुह्यानीमानि नामानि तण्डिर्भगवतोऽच्युत । देवप्रसादाद्देवेश पुरा प्राह महात्मने ॥ 75॥ \hrule \medskip शिवसहस्रनाम 17 \medskip वासुदेव उवाच॥ ततः स प्रयतो भूत्वा मम तात युधिष्ठिर । प्राञ्जलिः प्राह विप्रर्षिर्नामसंहारमादितः ॥ 1॥ उपमन्युरुवाच॥ ब्रह्मप्रोक्तैरृषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः । सर्वलोकेषु विख्यातैः स्थाणुं स्तोष्यामि नामभिः ॥ 2॥ महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः । ऋषिणा तण्डिना भक्त्या कृतैर्देवकृतात्मना ॥ 3॥ यथोक्तैर्लोकविख्यातैर्मुनिभिस्तत्त्वदर्शिभिः । प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् ॥ 4॥ श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः ॥ 4॥ यत्तद्रहस्यं परमं ब्रह्मप्रोक्तं सनातनम् । वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम ॥ 5॥ परत्वेन भवं देवं भक्तस्त्वं परमेश्वरम् । तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् ॥ 6॥ न शक्यं विस्तरात्कृत्स्नं वक्तुं शर्वस्य केनचित् । युक्तेनापि विभूतीनामपि वर्षशतैरपि ॥ 7॥ यस्यादिर्मध्यमन्तश्च सुरैरपि न गम्यते । कस्तस्य शक्नुयाद्वक्तुं गुणान्कार्त्स्न्येन माधव ॥ 8॥ किं तु देवस्य महतः सङ्क्षिप्तार्थपदाक्षरम् । शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य चैव हि ॥ 9॥ अप्राप्येह ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः । यदा तेनाभ्यनुज्ञातः स्तुवत्येव सदा भवम् ॥ 10॥ अनादिनिधनस्याहं सर्वयोनेर्महात्मनः । नाम्नां कञ्चित्समुद्देशं वक्ष्ये ह्यव्यक्तयोनिनः ॥ 11॥ वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः । शृणु नामसमुद्देशं यदुक्तं पद्मयोनिना ॥ 12॥ दश नामसहस्राणि यान्याह प्रपितामहः । तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् ॥ 13॥ गिरेः सारं यथा हेम पुष्पात्सारं यथा मधु । घृतात्सारं यथा मण्डस्तथैतत्सारमुद्धृतम् ॥ 14॥ सर्वपाप्मापहमिदं चतुर्वेदसमन्वितम् । प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना ॥ 15॥ शान्तिकं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ॥ 15॥ इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च । नाश्रद्दधानरूपाय नास्तिकायाजितात्मने ॥ 16॥ यश्चाभ्यसूयते देवं भूतात्मानं पिनाकिनम् । स कृष्ण नरकं याति सह पूर्वैः सहानुगैः ॥ 17॥ इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम् । इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् ॥ 18॥ इदं ज्ञात्वान्तकालेऽपि गच्छेद्धि परमां गतिम् ॥ 18॥ पवित्रं मङ्गलं पुण्यं कल्याणमिदमुत्तमम् । निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् ॥ 19॥ इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः । सर्वस्तवानां दिव्यानां राजत्वे समकल्पयत् ॥ 20॥ तदाप्रभृति चैवायमीश्वरस्य महात्मनः । स्तवराजेति विख्यातो जगत्यमरपूजितः ॥ 21॥ ब्रह्मलोकादयं चैव स्तवराजोऽवतारितः ॥ 21॥ यस्मात्तण्डिः पुरा प्राह तेन तण्डिकृतोऽभवत् । स्वर्गाच्चैवात्र भूलोकं तण्डिना ह्यवतारितः ॥ 22॥ सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् । निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् ॥ 23॥ ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् । तेजसामपि यत्तेजस्तपसामपि यत्तपः ॥ 24॥ शान्तीनामपि या शान्तिर्द्युतीनामपि या द्युतिः । दान्तानामपि यो दान्तो धीमतामपि या च धीः ॥ 25॥ देवानामपि यो देवो मुनीनामपि यो मुनिः । यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः ॥ 26॥ रुद्राणामपि यो रुद्रः प्रभुः प्रभवतामपि । योगिनामपि यो योगी कारणानां च कारणम् ॥ 27॥ यतो लोकाः सम्भवन्ति न भवन्ति यतः पुनः । सर्वभूतात्मभूतस्य हरस्यामिततेजसः ॥ 28॥ अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु । यच्छ्रुत्वा मनुजश्रेष्ठ सर्वान्कामानवाप्स्यसि ॥ 29॥ स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः । सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ 30॥ जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः । हरिश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ 31॥ प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः । श्मशानचारी भगवान्खचरो गोचरोऽर्दनः ॥ 32॥ अभिवाद्यो महाकर्मा तपस्वी भूतभावनः । उन्मत्तवेशप्रच्छन्नः सर्वलोकप्रजापतिः ॥ 33॥ महारूपो महाकायः सर्वरूपो महायशाः । महात्मा सर्वभूतश्च विरूपो वामनो मनुः ॥ 34॥ लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः । पवित्रश्च महांश्चैव नियमो नियमाश्रयः ॥ 35॥ सर्वकर्मा स्वयम्भूश्च आदिरादिकरो निधिः । सहस्राक्षो विरूपाक्षः सोमो नक्षत्रसाधकः ॥ 36॥ चन्द्रसूर्यगतिः केतुर्ग्रहो ग्रहपतिर्वरः । अद्रिरद्र्यालयः कर्ता मृगबाणार्पणोऽनघः ॥ 37॥ महातपा घोरतपा अदीनो दीनसाधकः । संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ 38॥ योगी योज्यो महाबीजो महारेता महातपाः । सुवर्णरेताः सर्वज्ञः सुबीजो वृषवाहनः ॥ 39॥ दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः । विश्वरूपः स्वयंश्रेष्ठो बलवीरो बलो गणः ॥ 40॥ गणकर्ता गणपतिर्दिग्वासाः काम्य एव च । पवित्रं परमं मन्त्रः सर्वभावकरो हरः ॥ 41॥ कमण्डलुधरो धन्वी बाणहस्तः कपालवान् । अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥ 42॥ स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः । उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥ 43॥ दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च । सृगालरूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः ॥ 44॥ अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि । ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्तलः ॥ 45॥ त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्विभुः । अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः ॥ 46॥ गजहा दैत्यहा लोको लोकधाता गुणाकरः । सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ 47॥ कालयोगी महानादः सर्ववासश्चतुष्पथः । निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ 48॥ बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः । नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः ॥ 49॥ घोरो महातपाः पाशो नित्यो गिरिचरो नभः । सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः ॥ 50॥ अमर्षणो मर्षणात्मा यज्ञहा कामनाशनः । दक्षयज्ञापहारी च सुसहो मध्यमस्तथा ॥ 51॥ तेजोपहारी बलहा मुदितोऽर्थो जितो वरः । गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥ 52॥ न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः । तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥ 53॥ विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः । हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ 54॥ उग्रतेजा महातेजा जयो विजयकालवित् । ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च ॥ 55॥ शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली । वैणवी पणवी ताली कालः कालकटङ्कटः ॥ 56॥ नक्षत्रविग्रहविधिर्गुणवृद्धिर्लयोऽगमः । प्रजापतिर्दिशाबाहुर्विभागः सर्वतोमुखः ॥ 57॥ विमोचनः सुरगणो हिरण्यकवचोद्भवः । मेढ्रजो बलचारी च महाचारी स्तुतस्तथा ॥ 58॥ सर्वतूर्यनिनादी च सर्ववाद्यपरिग्रहः । व्यालरूपो बिलावासी हेममाली तरङ्गवित् ॥ 59॥ त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः । बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ॥ 60॥ साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः । प्रस्कन्दनो विभागश्च अतुल्यो यज्ञभागवित् ॥ 61॥ सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः । हेमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ॥ 62॥ लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः । सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ 63॥ मुख्योऽमुख्यश्च देहश्च देहर्द्धिः सर्वकामदः । सर्वकालप्रसादश्च सुबलो बलरूपधृक् ॥ 64॥ आकाशनिधिरूपश्च निपाती उरगः खगः । raudrarUpoM.ashurAdityo वसुरश्मिः सुवर्चसी ॥ 65॥ वसुवेगो महावेगो मनोवेगो निशाचरः । सर्वावासी श्रियावासी उपदेशकरो हरः ॥ 66॥ मुनिरात्मपतिर्लोके सम्भोज्यश्च सहस्रदः । पक्षी च पक्षिरूपी च अतिदीप्तो विशां पतिः ॥ 67॥ उन्मादो मदनाकारो अर्थार्थकररोमशः । वामदेवश्च वामश्च प्राग्दक्षिण्यश्च वामनः ॥ 68॥ सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः । भिक्षुश्च भिक्षुरूपश्च विषाणी मृदुरव्ययः ॥ 69॥ महासेनो विशाखश्च षष्टिभागो गवां पतिः । वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च ॥ 70॥ ऋतुरृतुकरः कालो मधुर्मधुकरोऽचलः । वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः ॥ 71॥ ब्रह्मचारी लोकचारी सर्वचारी सुचारवित् । ईशान ईश्वरः कालो निशाचारी पिनाकधृक् ॥ 72॥ नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः । भगस्याक्षिनिहन्ता च कालो ब्रह्मविदां वरः ॥ 73॥ चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च । लिङ्गाध्यक्षः सुराध्यक्षो लोकाध्यक्षो युगावहः ॥ 74॥ बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः । इतिहासकरः कल्पो गौतमोऽथ जलेश्वरः ॥ 75॥ दम्भो ह्यदम्भो वैदम्भो वश्यो वश्यकरः कविः । लोककर्ता पशुपतिर्महाकर्ता महौषधिः ॥ 76॥ अक्षरं परमं ब्रह्म बलवाञ्शक्र एव च । नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः ॥ 77॥ बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजित् । वेदकारः सूत्रकारो विद्वान्समरमर्दनः ॥ 78॥ महामेघनिवासी च महाघोरो वशीकरः । अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ 79॥ वृषणः शङ्करो नित्यो वर्चस्वी धूमकेतनः । नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ॥ 80॥ स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः । उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा ॥ 81॥ कृष्णवर्णः सुवर्णश्च इन्द्रियः सर्वदेहिनाम् । महापादो महाहस्तो महाकायो महायशाः ॥ 82॥ महामूर्धा महामात्रो महानेत्रो दिगालयः । महादन्तो महाकर्णो महामेढ्रो महाहनुः ॥ 83॥ महानासो महाकम्बुर्महाग्रीवः श्मशानधृक् । महावक्षा महोरस्को अन्तरात्मा मृगालयः ॥ 84॥ लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः । महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥ 85॥ महानखो महारोमा महाकेशो महाजटः । असपत्नः प्रसादश्च प्रत्ययो गिरिसाधनः ॥ 86॥ स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः । वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥ 87॥ मण्डली मेरुधामा च देवदानवदर्पहा । अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥ 88॥ यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा । अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ 89॥ उपहारप्रियः शर्वः कनकः काञ्चनः स्थिरः । नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः ॥ 90॥ द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः । नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ 91॥ सगणो गणकारश्च भूतभावनसारथिः । भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ 92॥ अगणश्चैव लोपश्च महात्मा सर्वपूजितः । शङ्कुस्त्रिशङ्कुः सम्पन्नः शुचिर्भूतनिषेवितः ॥ 93॥ आश्रमस्थः कपोतस्थो विश्वकर्मा पतिर्वरः । शाखो विशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चयः ॥ 94॥ कपिलोऽकपिलः शूर आयुश्चैव परोऽपरः । गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुसारथिः ॥ 95॥ परश्वधायुधो देव अर्थकारी सुबान्धवः । तुम्बवीणी महाकोप ऊर्ध्वरेता जलेशयः ॥ 96॥ उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः । सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ 97॥ बन्धनो बन्धकर्ता च सुबन्धनविमोचनः । स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः ॥ 98॥ बाहुस्त्वनिन्दितः शर्वः शङ्करः शङ्करोऽधनः । अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ 99॥ अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा । अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ 100॥ धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा । धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ 101॥ प्रभावः सर्वगो वायुरर्यमा सविता रविः । उदग्रश्च विधाता च मान्धाता भूतभावनः ॥ 102॥ रतितीर्थश्च वाग्मी च सर्वकामगुणावहः । पद्मगर्भो महागर्भश्चन्द्रवक्त्रो मनोरमः ॥ 103॥ बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी । कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः ॥ 104॥ सर्वाशयो दर्भशायी सर्वेषां प्राणिनां पतिः । देवदेवमुखोऽसक्तः सदसत्सर्वरत्नवित् ॥ 105॥ कैलासशिखरावासी हिमवद्गिरिसंश्रयः । कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ 106॥ वणिजो वर्धनो वृक्षो नकुलश्चन्दनश्छदः । सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥ 107॥ सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः । सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥ 108॥ प्रभावात्मा जगत्कालस्तालो लोकहितस्तरुः । सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥ 109॥ भूतालयो भूतपतिरहोरात्रमनिन्दितः । वाहिता सर्वभूतानां निलयश्च विभुर्भवः ॥ 110॥ अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः । धृतिमान्मतिमान्दक्षः सत्कृतश्च युगाधिपः ॥ 111॥ गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः । हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् ॥ 112॥ प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः । गन्धारश्च सुरालश्च तपःकर्मरतिर्धनुः ॥ 113॥ महागीतो महानृत्तो ह्यप्सरोगणसेवितः । महाकेतुर्धनुर्धातुर्नैकसानुचरश्चलः ॥ 114॥ आवेदनीय आवेशः सर्वगन्धसुखावहः । तोरणस्तारणो वायुः परिधावति चैकतः ॥ 115॥ संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः । नित्य आत्मसहायश्च देवासुरपतिः पतिः ॥ 116॥ युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः । आषाढश्च सुषाढश्च ध्रुवो हरिहणो हरः ॥ 117॥ वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः । शिरोहारी विमर्षश्च सर्वलक्षणभूषितः ॥ 118॥ अक्षश्च रथयोगी च सर्वयोगी महाबलः । समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ॥ 119॥ निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः । रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् ॥ 120॥ मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः । आरोहणो निरोहश्च शैलहारी महातपाः ॥ 121॥ सेनाकल्पो महाकल्पो युगायुगकरो हरिः । युगरूपो महारूपः पवनो गहनो नगः ॥ 122॥ न्यायनिर्वापणः पादः पण्डितो ह्यचलोपमः । बहुमालो महामालः सुमालो बहुलोचनः ॥ 123॥ विस्तारो लवणः कूपः कुसुमः सफलोदयः । वृषभो वृषभाङ्काङ्गो मणिबिल्वो जटाधरः ॥ 124॥ इन्दुर्विसर्गः सुमुखः सुरः सर्वायुधः सहः । निवेदनः सुधाजातः सुगन्धारो महाधनुः ॥ 125॥ गन्धमाली च भगवानुत्थानः सर्वकर्मणाम् । मन्थानो बहुलो बाहुः सकलः सर्वलोचनः ॥ 126॥ तरस्ताली करस्ताली ऊर्ध्वसंहननो वहः । छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महान् ॥ 127॥ मुण्डो विरूपो विकृतो दण्डिमुण्डो विकुर्वणः । हर्यक्षः ककुभो वज्री दीप्तजिह्वः सहस्रपात् ॥ 128॥ सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः । सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ॥ 129॥ पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः । ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृक् ॥ 130॥ पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः । गभस्तिर्ब्रह्मकृद्ब्रह्मा ब्रह्मविद्ब्राह्मणो गतिः ॥ 131॥ अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः । ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ॥ 132॥ चन्दनी पद्ममालाग्र्यः सुरभ्युत्तरणो नरः । कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृक् ॥ 133॥ उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः । वरो वराहो वरदो वरेशः सुमहास्वनः ॥ 134॥ महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः । प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृक् ॥ 135॥ सर्वपार्श्वसुतस्तार्क्ष्यो धर्मसाधारणो वरः । चराचरात्मा सूक्ष्मात्मा सुवृषो गोवृषेश्वरः ॥ 136॥ साध्यर्षिर्वसुरादित्यो विवस्वान्सविता मृडः । व्यासः सर्वस्य सङ्क्षेपो विस्तरः पर्ययो नयः ॥ 137॥ ऋतुः संवत्सरो मासः पक्षः सङ्ख्यासमापनः । कला काष्ठा लवो मात्रा मुहूर्तोऽहः क्षपाः क्षणाः ॥ 138॥ विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः । सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ॥ 139॥ स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् । निर्वाणं ह्लादनं चैव ब्रह्मलोकः परा गतिः ॥ 140॥ देवासुरविनिर्माता देवासुरपरायणः । देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥ 141॥ देवासुरमहामात्रो देवासुरगणाश्रयः । देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ॥ 142॥ देवातिदेवो देवर्षिर्देवासुरवरप्रदः । देवासुरेश्वरो देवो देवासुरमहेश्वरः ॥ 143॥ सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसम्भवः । उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोम्बरः ॥ 144॥ ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः । विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ॥ 145॥ प्रयुक्तः शोभनो वज्र ईशानः प्रभुरव्ययः । गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः ॥ 146॥ शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः । अभिरामः सुरगणो विरामः सर्वसाधनः ॥ 147॥ ललाटाक्षो विश्वदेहो हरिणो ब्रह्मवर्चसः । स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः ॥ 148॥ सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः । व्रताधिपः परं ब्रह्म मुक्तानां परमा गतिः ॥ 149॥ विमुक्तो मुक्ततेजाश्च श्रीमाञ्श्रीवर्धनो जगत् । यथाप्रधानं भगवानिति भक्त्या स्तुतो मया ॥ 150॥ यं न ब्रह्मादयो देवा विदुर्यं न महर्षयः । तं स्तव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् ॥ 151॥ भक्तिमेव पुरस्कृत्य मया यज्ञपतिर्वसुः । ततोऽभ्यनुज्ञां प्राप्यैव स्तुतो मतिमतां वरः ॥ 152॥ शिवमेभिः स्तुवन्देवं नामभिः पुष्टिवर्धनैः । नित्ययुक्तः शुचिर्भूत्वा प्राप्नोत्यात्मानमात्मना ॥ 153॥ एतद्धि परमं ब्रह्म स्वयं गीतं स्वयम्भुवा । ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ॥ 154॥ स्तूयमानो महादेवः प्रीयते चात्मनामभिः । भक्तानुकम्पी भगवानात्मसंस्थान्करोति तान् ॥ 155॥ तथैव च मनुष्येषु ये मनुष्याः प्रधानतः । आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः ॥ 156॥ जाग्रतश्च स्वपन्तश्च व्रजन्तः पथि संस्थिताः । स्तुवन्ति स्तूयमानाश्च तुष्यन्ति च रमन्ति च ॥ 157॥ जन्मकोटिसहस्रेषु नानासंसारयोनिषु ॥ 157॥ जन्तोर्विशुद्धपापस्य भवे भक्तिः प्रजायते । उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ॥ 158॥ कारणं भावितं तस्य सर्वमुक्तस्य सर्वतः । एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते ॥ 159॥ निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी । तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् ॥ 160॥ यया यान्ति परां सिद्धिं तद्भावगतचेतसः ॥ 160॥ ये सर्वभावोपगताः परत्वेनाभवन्नराः । प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत् ॥ 161॥ एवमन्ये न कुर्वन्ति देवाः संसारमोचनम् । मनुष्याणां महादेवादन्यत्रापि तपोबलात् ॥ 162॥ इति तेनेन्द्रकल्पेन भगवान्सदसत्पतिः । कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुद्धबुद्धिना ॥ 163॥ स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् । ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे ॥ 164॥ मृत्युः प्रोवाच रुद्राणां रुद्रेभ्यस्तण्डिमागमत् । महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि ॥ 165॥ तण्डिः प्रोवाच शुक्राय गौतमायाह भार्गवः । वैवस्वताय मनवे गौतमः प्राह माधव ॥ 166॥ नारायणाय साध्याय मनुरिष्टाय धीमते । यमाय प्राह भगवान्साध्यो नारायणोऽच्युतः ॥ 167॥ नाचिकेताय भगवानाह वैवस्वतो यमः । मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ॥ 168॥ मार्कण्डेयान्मया प्राप्तं नियमेन जनार्दन । तवाप्यहममित्रघ्न स्तवं दद्म्यद्य विश्रुतम् ॥ 169॥ स्वर्ग्यमारोग्यमायुष्यं धन्यं बल्यं तथैव च ॥ 169॥ न तस्य विघ्नं कुर्वन्ति दानवा यक्षराक्षसाः । पिशाचा यातुधानाश्च गुह्यका भुजगा अपि ॥ 170॥ यः पठेत शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः । अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥ 171॥ \hrule \medskip शिवस्तुतिमाहात्म्यम् 18 \medskip वैशम्पायन उवाच॥ महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः । पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः ॥ 1॥ पुरा पुत्र मया मेरौ तप्यता परमं तपः । पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः ॥ 2॥ लब्धवानस्मि तान्कामानहं वै पाण्डुनन्दन । तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि ॥ 3॥ चतुःशीर्षस्ततः प्राह शक्रस्य दयितः सखा । आलम्बायन इत्येव विश्रुतः करुणात्मकः ॥ 4॥ मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः । अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम् ॥ 5॥ अजराणामदुःखानां शतवर्षसहस्रिणाम् । लब्धं पुत्रशतं शर्वात्पुरा पाण्डुनृपात्मज ॥ 6॥ वाल्मीकिश्चापि भगवान्युधिष्ठिरमभाषत । विवादे साम्नि मुनिभिर्ब्रह्मघ्नो वै भवानिति ॥ 7॥ उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत ॥ 7॥ सोऽहमीशानमनघमस्तौषं शरणं गतः । मुक्तश्चास्म्यवशः पापात्ततो दुःखविनाशनः ॥ 8॥ आह मां त्रिपुरघ्नो वै यशस्तेऽग्र्यं भविष्यति ॥ 8॥ जामदग्न्यश्च कौन्तेयमाह धर्मभृतां वरः । ऋषिमध्ये स्थितस्तात तपन्निव विभावसुः ॥ 9॥ पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज । शुचिर्भूत्वा महादेवं गतवाञ्शरणं नृप ॥ 10॥ नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः । परशुं च ददौ देवो दिव्यान्यस्त्राणि चैव मे ॥ 11॥ पापं न भविता तेऽद्य अजेयश्च भविष्यसि । न ते प्रभविता मृत्युर्यशस्वी च भविष्यसि ॥ 12॥ आह मां भगवानेवं शिखण्डी शिवविग्रहः । यदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः ॥ 13॥ असितो देवलश्चैव प्राह पाण्डुसुतं नृपम् । शापाच्छक्रस्य कौन्तेय चितो धर्मोऽनशन्मम ॥ 14॥ तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददद्भवः ॥ 14॥ ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा । प्राहाजमीढं भगवान्बृहस्पतिसमद्युतिः ॥ 15॥ वसिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः । शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्रिके ॥ 16॥ वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया ॥ 16॥ रथन्तरं द्विजश्रेष्ठ न सम्यगिति वर्तते । समीक्षस्व पुनर्बुद्ध्या हर्षं त्यक्त्वा द्विजोत्तम ॥ 17॥ अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते ॥ 17॥ एवमुक्त्वा महाक्रोधात्प्राह रुष्टः पुनर्वचः । प्रज्ञया रहितो दुःखी नित्यं भीतो वनेचरः ॥ 18॥ दश वर्षसहस्राणि दशाष्टौ च शतानि च ॥ 18॥ नष्टपानीययवसे मृगैरन्यैश्च वर्जिते । अयज्ञीयद्रुमे देशे रुरुसिंहनिषेविते ॥ 19॥ भविता त्वं मृगः क्रूरो महादुःखसमन्वितः ॥ 19॥ तस्य वाक्यस्य निधने पार्थ जातो ह्यहं मृगः । ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः ॥ 20॥ अजरश्चामरश्चैव भविता दुःखवर्जितः । साम्यं समस्तु ते सौख्यं युवयोर्वर्धतां क्रतुः ॥ 21॥ अनुग्रहानेवमेष करोति भगवान्विभुः । परं धाता विधाता च सुखदुःखे च सर्वदा ॥ 22॥ अचिन्त्य एष भगवान्कर्मणा मनसा गिरा । न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः ॥ 23॥ जैगीषव्य उवाच॥ ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा । यत्नेनाल्पेन बलिना वाराणस्यां युधिष्ठिर ॥ 24॥ गार्ग्य उवाच॥ चतुःषष्ट्यङ्गमददात्कालज्ञानं ममाद्भुतम् । सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव ॥ 25॥ तुल्यं मम सहस्रं तु सुतानां ब्रह्मवादिनाम् । आयुश्चैव सपुत्रस्य संवत्सरशतायुतम् ॥ 26॥ पराशर उवाच॥ प्रसाद्याहं पुरा शर्वं मनसाचिन्तयं नृप । महातपा महातेजा महायोगी महायशाः ॥ 27॥ वेदव्यासः श्रियावासो ब्रह्मण्यः करुणात्मकः ॥ 27॥ अपि नामेप्सितः पुत्रो मम स्याद्वै महेश्वरात् । इति मत्वा हृदि मतं प्राह मां सुरसत्तमः ॥ 28॥ मयि सम्भवतस्तस्य फलात्कृष्णो भविष्यति । सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति ॥ 29॥ वेदानां च स वै व्यस्ता कुरुवंशकरस्तथा । इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः ॥ 30॥ भविष्यति महेन्द्रस्य दयितः स महामुनिः । अजरश्चामरश्चैव पराशर सुतस्तव ॥ 31॥ एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत । युधिष्ठिर महायोगी वीर्यवानक्षयोऽव्ययः ॥ 32॥ माण्डव्य उवाच॥ अचौरश्चौरशङ्कायां शूले भिन्नो ह्यहं यदा । तत्रस्थेन स्तुतो देवः प्राह मां वै महेश्वरः ॥ 33॥ मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम् । रुजा शूलकृता चैव न ते विप्र भविष्यति ॥ 34॥ आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यसि ॥ 34॥ पादाच्चतुर्थात्सम्भूत आत्मा यस्मान्मुने तव । त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु ॥ 35॥ तीर्थाभिषेकं सफलं त्वमविघ्नेन चाप्स्यसि । स्वर्गं चैवाक्षयं विप्र विदधामि तवोर्जितम् ॥ 36॥ एवमुक्त्वा तु भगवान्वरेण्यो वृषवाहनः । महेश्वरो महाराज कृत्तिवासा महाद्युतिः ॥ 37॥ सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत ॥ 37॥ गालव उवाच॥ विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः । अब्रवीन्मां ततो माता दुःखिता रुदती भृशम् ॥ 38॥ कौशिकेनाभ्यनुज्ञातं पुत्रं वेदविभूषितम् । न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ ॥ 39॥ श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने । नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम् ॥ 40॥ पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः । भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये ॥ 41॥ अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर । अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम् ॥ 42॥ उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाद्गुरून् । तान्विसृज्य च मां प्राह पिता सास्राविलेक्षणः ॥ 43॥ प्रणमन्तं परिष्वज्य मूर्ध्नि चाघ्राय पाण्डव । दिष्ट्या दृष्टोऽसि मे पुत्र कृतविद्य इहागतः ॥ 44॥ वैशम्पायन उवाच॥ एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः । प्रोक्तानि मुनिभिः श्रुत्वा विस्मयामास पाण्डवः ॥ 45॥ ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतां वरः । युधिष्ठिरं धर्मनित्यं पुरुहूतमिवेश्वरः ॥ 46॥ आदित्यचन्द्रावनिलानलौ च; द्यौर्भूमिरापो वसवोऽथ विश्वे । धातार्यमा शुक्रबृहस्पती च; रुद्राः ससाध्या वरुणो वित्तगोपः ॥ 47॥ ब्रह्मा शक्रो मारुतो ब्रह्म सत्यं; वेदा यज्ञा दक्षिणा वेदवाहाः । सोमो यष्टा यच्च हव्यं हविश्च; रक्षा दीक्षा नियमा ये च केचित् ॥ 48॥ स्वाहा वषड्ब्राह्मणाः सौरभेया; धर्मं चक्रं कालचक्रं चरं च । यशो दमो बुद्धिमती स्थितिश्च; शुभाशुभं मुनयश्चैव सप्त ॥ 49॥ अग्र्या बुद्धिर्मनसा दर्शने च; स्पर्शे सिद्धिः कर्मणां या च सिद्धिः । गणा देवानामूष्मपाः सोमपाश्च; लेखाः सुयामास्तुषिता ब्रह्मकायाः ॥ 50॥ आभास्वरा गन्धपा दृष्टिपाश्च; वाचा विरुद्धाश्च मनोविरुद्धाः । शुद्धाश्च निर्वाणरताश्च देवाः; स्पर्शाशना दर्शपा आज्यपाश्च ॥ 51॥ चिन्तागता ये च देवेषु मुख्या; ये चाप्यन्ये देवताश्चाजमीढ । सुपर्णगन्धर्वपिशाचदानवा; यक्षास्तथा पन्नगाश्चारणाश्च ॥ 52॥ सूक्ष्मं स्थूलं मृदु यच्चाप्यसूक्ष्मं; सुखं दुःखं सुखदुःखान्तरं च । साङ्ख्यं योगं यत्पराणां परं च; शर्वाज्जातं विद्धि यत्कीर्तितं मे ॥ 53॥ तत्सम्भूता भूतकृतो वरेण्याः; सर्वे देवा भुवनस्यास्य गोपाः । आविश्येमां धरणीं ye.abhyarakSha;npurAtanIM तस्य देवस्य सृष्टिम् ॥ 54॥ विचिन्वन्तं मनसा तोष्टुवीमि; किञ्चित्तत्त्वं प्राणहेतोर्नतोऽस्मि । ददातु देवः स varAniheShTA;nabhiShTuto नः प्रभुरव्ययः सदा ॥ 55॥ इमं स्तवं संनियम्येन्द्रियाणि; शुचिर्भूत्वा यः पुरुषः पठेत । अभग्नयोगो नियतोऽब्दमेकं; स प्राप्नुयादश्वमेधे फलं यत् ॥ 56॥ वेदान्कृत्स्नान्ब्राह्मणः प्राप्नुयाच्च; जयेद्राजा पृथिवीं चापि कृत्स्नाम् । वैश्यो लाभं प्राप्नुयान्नैपुणं च; शूद्रो गतिं प्रेत्य तथा सुखं च ॥ 57॥ स्तवराजमिमं कृत्वा रुद्राय दधिरे मनः । सर्वदोषापहं पुण्यं पवित्रं च यशस्विनम् ॥ 58॥ यावन्त्यस्य शरीरेषु रोमकूपाणि भारत । तावद्वर्षसहस्राणि स्वर्गे वसति मानवः ॥ 59॥ \hrule \medskip अष्टावक्रदिक्संवादः 19 \medskip युधिष्ठिर उवाच॥ यदिदं सहधर्मेति प्रोच्यते भरतर्षभ । पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम् ॥ 1॥ आर्ष एष भवेद्धर्मः प्राजापत्योऽथ वासुरः । यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः ॥ 2॥ संदेहः सुमहानेष विरुद्ध इति मे मतिः । इह यः सहधर्मो वै प्रेत्यायं विहितः क्व नु ॥ 3॥ स्वर्गे मृतानां भवति सहधर्मः पितामह । पूर्वमेकस्तु म्रियते क्व चैकस्तिष्ठते वद ॥ 4॥ नानाकर्मफलोपेता नानाकर्मनिवासिनः । नानानिरयनिष्ठान्ता मानुषा बहवो यदा ॥ 5॥ अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति । यदानृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः ॥ 6॥ अनृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते । धर्मोऽयं पौर्विकी सञ्ज्ञा उपचारः क्रियाविधिः ॥ 7॥ गह्वरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम् । निःसंदेहमिदं सर्वं पितामह यथा श्रुतिः ॥ 8॥ यदेतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम् । निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे ॥ 9॥ भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । अष्टावक्रस्य संवादं दिशया सह भारत ॥ 10॥ निवेष्टुकामस्तु पुरा अष्टावक्रो महातपाः । ऋषेरथ वदान्यस्य कन्यां वव्रे महात्मनः ॥ 11॥ सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि । गुणप्रबर्हां शीलेन साध्वीं चारित्रशोभनाम् ॥ 12॥ सा तस्य दृष्ट्वैव मनो जहार शुभलोचना । वनराजी यथा चित्रा वसन्ते कुसुमाचिता ॥ 13॥ ऋषिस्तमाह देया मे सुता तुभ्यं शृणुष्व मे । गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः ॥ 14॥ अष्टावक्र उवाच॥ किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान् । तथेदानीं मया कार्यं यथा वक्ष्यति मां भवान् ॥ 15॥ वदान्य उवाच॥ धनदं समतिक्रम्य हिमवन्तं तथैव च । रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम् ॥ 16॥ प्रहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः । दिव्याङ्गरागैः पैशाचैर्वन्यैर्नानाविधैस्तथा ॥ 17॥ पाणितालसतालैश्च शम्यातालैः समैस्तथा । सम्प्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते ॥ 18॥ इष्टं किल गिरौ स्थानं तद्दिव्यमनुशुश्रुम । नित्यं संनिहितो देवस्तथा पारिषदाः शुभाः ॥ 19॥ तत्र देव्या तपस्तप्तं शङ्करार्थं सुदुश्चरम् । अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः ॥ 20॥ तत्र कूपो महान्पार्श्वे देवस्योत्तरतस्तथा । ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः ॥ 21॥ सर्वे देवमुपासन्ते रूपिणः किल तत्र ह । तदतिक्रम्य भवनं त्वया यातव्यमेव हि ॥ 22॥ ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसंनिभम् । रमणीयं मनोग्राहि तत्र द्रक्ष्यसि वै स्त्रियम् ॥ 23॥ तपस्विनीं महाभागां वृद्धां दीक्षामनुष्ठिताम् । द्रष्टव्या सा त्वया तत्र सम्पूज्या चैव यत्नतः ॥ 24॥ तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि । यद्येष समयः सत्यः साध्यतां तत्र गम्यताम् ॥ 25॥ \hrule \medskip 20 \medskip अष्टावक्र उवाच॥ तथास्तु साधयिष्यामि तत्र यास्याम्यसंशयम् । यत्र त्वं वदसे साधो भवान्भवतु सत्यवाक् ॥ 1॥ भीष्म उवाच॥ ततोऽगच्छत्स भगवानुत्तरामुत्तमां दिशम् । हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम् ॥ 2॥ स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम् । अभ्यगच्छन्नदीं पुण्यां बाहुदां धर्मदायिनीम् ॥ 3॥ अशोके विमले तीर्थे स्नात्वा तर्प्य च देवताः । तत्र वासाय शयने कौश्ये सुखमुवास ह ॥ 4॥ ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः । स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैव विधानतः ॥ 5॥ रुद्राणीकूपमासाद्य ह्रदे तत्र समाश्वसत् । विश्रान्तश्च समुत्थाय कैलासमभितो ययौ ॥ 6॥ सोऽपश्यत्काञ्चनद्वारं दीप्यमानमिव श्रिया । मन्दाकिनीं च नलिनीं धनदस्य महात्मनः ॥ 7॥ अथ ते राक्षसाः सर्वे येऽभिरक्षन्ति पद्मिनीम् । प्रत्युत्थिता भगवन्तं मणिभद्रपुरोगमाः ॥ 8॥ स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान् । निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत् ॥ 9॥ ते राक्षसास्तदा राजन्भगवन्तमथाब्रुवन् । असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम् ॥ 10॥ विदितो भगवानस्य कार्यमागमने च यत् । पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा ॥ 11॥ ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम् । विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत् ॥ 12॥ सुखं प्राप्तो भवान्कच्चित्किं वा मत्तश्चिकीर्षसि । ब्रूहि सर्वं करिष्यामि यन्मां त्वं वक्ष्यसि द्विज ॥ 13॥ भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम । सत्कृतः कृतकार्यश्च भवान्यास्यत्यविघ्नतः ॥ 14॥ प्राविशद्भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम् । आसनं स्वं ददौ चैव पाद्यमर्घ्यं तथैव च ॥ 15॥ अथोपविष्टयोस्तत्र मणिभद्रपुरोगमाः । निषेदुस्तत्र कौबेरा यक्षगन्धर्वराक्षसाः ॥ 16॥ ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत् । भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः ॥ 17॥ आतिथ्यं परमं कार्यं शुश्रूषा भवतस्तथा । संवर्ततामित्युवाच मुनिर्मधुरया गिरा ॥ 18॥ अथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा । अलम्बुसा घृताची च चित्रा चित्राङ्गदा रुचिः ॥ 19॥ मनोहरा सुकेशी च सुमुखी हासिनी प्रभा । विद्युता प्रशमा दान्ता विद्योता रतिरेव च ॥ 20॥ एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः । अवादयंश्च गन्धर्वा वाद्यानि विविधानि च ॥ 21॥ अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपावसत् । दिव्यं संवत्सरं तत्र रमन्वै सुमहातपाः ॥ 22॥ ततो वैश्रवणो राजा भगवन्तमुवाच ह । साग्रः संवत्सरो यातस्तव विप्रेह पश्यतः ॥ 23॥ हार्योऽयं विषयो ब्रह्मन्गान्धर्वो नाम नामतः । छन्दतो वर्ततां विप्र यथा वदति वा भवान् ॥ 24॥ अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम् । सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि ॥ 25॥ अथ वैश्रवणं प्रीतो भगवान्प्रत्यभाषत । अर्चितोऽस्मि यथान्यायं गमिष्यामि धनेश्वर ॥ 26॥ प्रीतोऽस्मि सदृशं चैव तव सर्वं धनाधिप । तव प्रसादाद्भगवन्महर्षेश्च महात्मनः ॥ 27॥ नियोगादद्य यास्यामि वृद्धिमानृद्धिमान्भव ॥ 27॥ अथ निष्क्रम्य भगवान्प्रययावुत्तरामुखः । कैलासं मन्दरं हैमं सर्वाननुचचार ह ॥ 28॥ तानतीत्य महाशैलान्कैरातं स्थानमुत्तमम् । प्रदक्षिणं ततश्चक्रे प्रयतः शिरसा नमन् ॥ 29॥ धरणीमवतीर्याथ पूतात्मासौ तदाभवत् ॥ 29॥ स तं प्रदक्षिणं कृत्वा त्रिः शैलं चोत्तरामुखः । समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः ॥ 30॥ ततोऽपरं वनोद्देशं रमणीयमपश्यत । सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितम् ॥ 31॥ रमणीयैर्वनोद्देशैस्तत्र तत्र विभूषितम् ॥ 31॥ तत्राश्रमपदं दिव्यं ददर्श भगवानथ । शैलांश्च विविधाकारान्काञ्चनान्रत्नभूषितान् ॥ 32॥ मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च ॥ 32॥ अन्यान्यपि सुरम्याणि ददर्श सुबहून्यथ । भृशं तस्य मनो रेमे महर्षेर्भावितात्मनः ॥ 33॥ स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम् । ददर्शाद्भुतसङ्काशं धनदस्य गृहाद्वरम् ॥ 34॥ महान्तो यत्र विविधाः प्रासादाः पर्वतोपमाः । विमानानि च रम्याणि रत्नानि विविधानि च ॥ 35॥ मन्दारपुष्पैः सङ्कीर्णा तथा मन्दाकिनी नदी । स्वयम्प्रभाश्च मणयो वज्रैर्भूमिश्च भूषिता ॥ 36॥ नानाविधैश्च भवनैर्विचित्रमणितोरणैः । मुक्ताजालपरिक्षिप्तैर्मणिरत्नविभूषितैः ॥ 37॥ मनोदृष्टिहरै रम्यैः सर्वतः संवृतं शुभैः ॥ 37॥ ऋषिः समन्ततोऽपश्यत्तत्र तत्र मनोरमम् । ततोऽभवत्तस्य चिन्ता क्व मे वासो भवेदिति ॥ 38॥ अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत् । अतिथिं मामनुप्राप्तमनुजानन्तु येऽत्र वै ॥ 39॥ अथ कन्यापरिवृता गृहात्तस्माद्विनिःसृताः । नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः ॥ 40॥ यां यामपश्यत्कन्यां स सा सा तस्य मनोऽहरत् । नाशक्नुवद्धारयितुं मनोऽथास्यावसीदति ॥ 41॥ ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः । अथ तं प्रमदाः प्राहुर्भगवान्प्रविशत्विति ॥ 42॥ स च तासां सुरूपाणां तस्यैव भवनस्य च । कौतूहलसमाविष्टः प्रविवेश गृहं द्विजः ॥ 43॥ तत्रापश्यज्जरायुक्तामरजोम्बरधारिणीम् । वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम् ॥ 44॥ स्वस्तीति चाथ तेनोक्ता सा स्त्री प्रत्यवदत्तदा । प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह ॥ 45॥ अष्टावक्र उवाच॥ सर्वाः स्वानालयान्यान्तु एका मामुपतिष्ठतु । सुप्रज्ञाता सुप्रशान्ता शेषा गच्छन्तु च्छन्दतः ॥ 46॥ ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषिं तदा । निराक्रामन्गृहात्तस्मात्सा वृद्धाथ व्यतिष्ठत ॥ 47॥ अथ तां संविशन्प्राह शयने भास्वरे तदा । त्वयापि सुप्यतां भद्रे रजनी ह्यतिवर्तते ॥ 48॥ संलापात्तेन विप्रेण तथा सा तत्र भाषिता । द्वितीये शयने दिव्ये संविवेश महाप्रभे ॥ 49॥ अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा । व्यपदिश्य महर्षेर्वै शयनं चाध्यरोहत ॥ 50॥ स्वागतं स्वागतेनास्तु भगवांस्तामभाषत । सोपागूहद्भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ ॥ 51॥ निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा । दुःखिता प्रेक्ष्य सञ्जल्पमकार्षीदृषिणा सह ॥ 52॥ ब्रह्मन्न कामकारोऽस्ति स्त्रीणां पुरुषतो धृतिः । कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम् ॥ 53॥ प्रहृष्टो भव विप्रर्षे समागच्छ मया सह । उपगूह च मां विप्र कामार्ताहं भृशं त्वयि ॥ 54॥ एतद्धि तव धर्मात्मंस्तपसः पूज्यते फलम् । प्रार्थितं दर्शनादेव भजमानां भजस्व माम् ॥ 55॥ सद्म चेदं वनं चेदं यच्चान्यदपि पश्यसि । प्रभुत्वं तव सर्वत्र मयि चैव न संशयः ॥ 56॥ सर्वान्कामान्विधास्यामि रमस्व सहितो मया । रमणीये वने विप्र सर्वकामफलप्रदे ॥ 57॥ त्वद्वशाहं भविष्यामि रंस्यसे च मया सह । सर्वान्कामानुपाश्नानो ये दिव्या ये च मानुषाः ॥ 58॥ नातः परं हि नारीणां कार्यं किञ्चन विद्यते । यथा पुरुषसंसर्गः परमेतद्धि नः फलम् ॥ 59॥ आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः । न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ॥ 60॥ अष्टावक्र उवाच॥ परदारानहं भद्रे न गच्छेयं कथञ्चन । दूषितं धर्मशास्त्रेषु परदाराभिमर्शनम् ॥ 61॥ भद्रे निवेष्टुकामं मां विद्धि सत्येन वै शपे । विषयेष्वनभिज्ञोऽहं धर्मार्थं किल सन्ततिः ॥ 62॥ एवं लोकान्गमिष्यामि पुत्रैरिति न संशयः । भद्रे धर्मं विजानीष्व ज्ञात्वा चोपरमस्व ह ॥ 63॥ स्त्र्युवाच॥ नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज । प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः ॥ 64॥ सहस्रैका यता नारी प्राप्नोतीह कदाचन । तथा शतसहस्रेषु यदि काचित्पतिव्रता ॥ 65॥ नैता जानन्ति पितरं न कुलं न च मातरम् । न भ्रातॄन्न च भर्तारं न पुत्रान्न च देवरान् ॥ 66॥ लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः । दोषांश्च मन्दान्मन्दासु प्रजापतिरभाषत ॥ 67॥ भीष्म उवाच॥ ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत । आस्यतां रुचिरं छन्दः किं वा कार्यं ब्रवीहि मे ॥ 68॥ सा स्त्री प्रोवाच भगवन्द्रक्ष्यसे देशकालतः । वस तावन्महाप्राज्ञ कृतकृत्यो गमिष्यसि ॥ 69॥ ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर । वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः ॥ 70॥ अथर्षिरभिसम्प्रेक्ष्य स्त्रियं तां जरयान्विताम् । चिन्तां परमिकां भेजे सन्तप्त इव चाभवत् ॥ 71॥ यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा । नारमत्तत्र तत्रास्य दृष्टी रूपपराजिता ॥ 72॥ देवतेयं गृहस्यास्य शापान्नूनं विरूपिता । अस्याश्च कारणं वेत्तुं न युक्तं सहसा मया ॥ 73॥ इति चिन्ताविषक्तस्य तमर्थं ज्ञातुमिच्छतः । व्यगमत्तदहःशेषं मनसा व्याकुलेन तु ॥ 74॥ अथ सा स्त्री तदोवाच भगवन्पश्य वै रवेः । रूपं सन्ध्याभ्रसंयुक्तं किमुपस्थाप्यतां तव ॥ 75॥ स उवाच तदा तां स्त्रीं स्नानोदकमिहानय । उपासिष्ये ततः सन्ध्यां वाग्यतो नियतेन्द्रियः ॥ 76॥ \hrule \medskip 21 \medskip भीष्म उवाच॥ अथ सा स्त्री तमुक्त्वा तु विप्रमेवं भवत्विति । तैलं दिव्यमुपादाय स्नानशाटीमुपानयत् ॥ 1॥ अनुज्ञाता च मुनिना सा स्त्री तेन महात्मना । अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षयत् ॥ 2॥ शनैश्चोत्सादितस्तत्र स्नानशालामुपागमत् । भद्रासनं ततश्चित्रं ऋषिरन्वाविशन्नवम् ॥ 3॥ अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा । स्नापयामास शनकैस्तमृषिं सुखहस्तवत् ॥ 4॥ दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा ॥ 4॥ स तेन सुसुखोष्णेन तस्या हस्तसुखेन च । व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः ॥ 5॥ तत उत्थाय स मुनिस्तदा परमविस्मितः । पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि ॥ 6॥ तस्य बुद्धिरियं किं नु मोहस्तत्त्वमिदं भवेत् । अथोपास्य सहस्रांशुं किं करोमीत्युवाच ताम् ॥ 7॥ सा चामृतरसप्रख्यमृषेरन्नमुपाहरत् । तस्य स्वादुतयान्नस्य न प्रभूतं चकार सः ॥ 8॥ व्यगमच्चाप्यहःशेषं ततः सन्ध्यागमत्पुनः ॥ 8॥ अथ स्त्री भगवन्तं सा सुप्यतामित्यचोदयत् । तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते ॥ 9॥ अष्टावक्र उवाच॥ न भद्रे परदारेषु मनो मे सम्प्रसज्जति । उत्तिष्ठ भद्रे भद्रं ते स्वप वै विरमस्व च ॥ 10॥ भीष्म उवाच॥ सा तदा तेन विप्रेण तथा धृत्या निवर्तिता । स्वतन्त्रास्मीत्युवाचैनं न धर्मच्छलमस्ति ते ॥ 11॥ अष्टावक्र उवाच॥ नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः । प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति ॥ 12॥ स्त्र्युवाच॥ बाधते मैथुनं विप्र मम भक्तिं च पश्य वै । अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि ॥ 13॥ अष्टावक्र उवाच॥ हरन्ति दोषजातानि नरं जातं यथेच्छकम् । प्रभवामि सदा धृत्या भद्रे स्वं शयनं व्रज ॥ 14॥ स्त्र्युवाच॥ शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि । भूमौ निपतमानायाः शरणं भव मेऽनघ ॥ 15॥ यदि वा दोषजातं त्वं परदारेषु पश्यसि । आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज ॥ 16॥ न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम् । स्वतन्त्रां मां विजानीहि योऽधर्मः सोऽस्तु वै मयि ॥ 17॥ अष्टावक्र उवाच॥ स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै । नास्ति लोके हि काचित्स्त्री या वै स्वातन्त्र्यमर्हति ॥ 18॥ पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्राश्च स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ॥ 19॥ स्त्र्युवाच॥ कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः । कुरु मा विमतिं विप्र श्रद्धां विजहि मा मम ॥ 20॥ अष्टावक्र उवाच॥ यथा मम तथा तुभ्यं यथा तव तथा मम । जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं नु किं भवेत् ॥ 21॥ आश्चर्यं परमं हीदं किं नु श्रेयो हि मे भवेत् । दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता ॥ 22॥ किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः । कन्यारूपमिहाद्यैव किमिहात्रोत्तरं भवेत् ॥ 23॥ यथा परं शक्तिधृतेर्न व्युत्थास्ये कथञ्चन । न रोचये हि व्युत्थानं धृत्यैवं साधयाम्यहम् ॥ 24॥ \hrule \medskip 22 \medskip युधिष्ठिर उवाच॥ न बिभेति कथं सा स्त्री शापस्य परमद्युतेः । कथं निवृत्तो भगवांस्तद्भवान्प्रब्रवीतु मे ॥ 1॥ भीष्म उवाच॥ अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम् । न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया ॥ 2॥ स्त्र्युवाच॥ द्यावापृथिवीमात्रैषा काम्या ब्राह्मणसत्तम । शृणुष्वावहितः सर्वं यदिदं सत्यविक्रम ॥ 3॥ उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते । अव्युत्थानेन ते लोका जिताः सत्यपराक्रम ॥ 4॥ जिज्ञासेयं प्रयुक्ता मे स्थिरीकर्तुं तवानघ । स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः ॥ 5॥ तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः । स त्वं येन च कार्येण सम्प्राप्तो भगवानिह ॥ 6॥ प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभ । तवोपदेशं कर्तुं वै तच्च सर्वं कृतं मया ॥ 7॥ क्षेमी गमिष्यसि गृहाञ्श्रमश्च न भविष्यति । कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति ॥ 8॥ काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तरम् । अनतिक्रमणीयैषा कृत्स्नैर्लोकैस्त्रिभिः सदा ॥ 9॥ गच्छस्व सुकृतं कृत्वा किं वान्यच्छ्रोतुमिच्छसि । यावद्ब्रवीमि विप्रर्षे अष्टावक्र यथातथम् ॥ 10॥ ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ । तस्य संमाननार्थं मे त्वयि वाक्यं प्रभाषितम् ॥ 11॥ श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः । अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत् ॥ 12॥ गृहमागम्य विश्रान्तः स्वजनं प्रतिपूज्य च । अभ्यगच्छत तं विप्रं न्यायतः कुरुनन्दन ॥ 13॥ पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम् । प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना ॥ 14॥ भवताहमनुज्ञातः प्रस्थितो गन्धमादनम् । तस्य चोत्तरतो देशे दृष्टं तद्दैवतं महत् ॥ 15॥ तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः । श्रावितश्चापि तद्वाक्यं गृहमभ्यागतः प्रभो ॥ 16॥ तमुवाच ततो विप्रः प्रतिगृह्णीष्व मे सुताम् । नक्षत्रतिथिसंयोगे पात्रं हि परमं भवान् ॥ 17॥ भीष्म उवाच॥ अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो । कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा ॥ 18॥ कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम् । उवास मुदितस्तत्र आश्रमे स्वे गतज्वरः ॥ 19॥ \hrule \medskip पात्रपरीक्षा 23 \medskip युधिष्ठिर उवाच॥ किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनम् । ब्राह्मणं लिङ्गिनं चैव ब्राह्मणं वाप्यलिङ्गिनम् ॥ 1॥ भीष्म उवाच॥ स्ववृत्तिमभिपन्नाय लिङ्गिने वेतराय वा । देयमाहुर्महाराज उभावेतौ तपस्विनौ ॥ 2॥ युधिष्ठिर उवाच॥ श्रद्धया परया पूतो यः प्रयच्छेद्द्विजातये । हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह ॥ 3॥ भीष्म उवाच॥ श्रद्धापूतो नरस्तात दुर्दान्तोऽपि न संशयः । पूतो भवति सर्वत्र किं पुनस्त्वं महीपते ॥ 4॥ युधिष्ठिर उवाच॥ न ब्राह्मणं परीक्षेत दैवेषु सततं नरः । कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः ॥ 5॥ भीष्म उवाच॥ न ब्राह्मणः साधयते हव्यं दैवात्प्रसिध्यति । देवप्रसादादिज्यन्ते यजमाना न संशयः ॥ 6॥ ब्राह्मणा भरतश्रेष्ठ सततं ब्रह्मवादिनः । मार्कण्डेयः पुरा प्राह इह लोकेषु बुद्धिमान् ॥ 7॥ युधिष्ठिर उवाच॥ अपूर्वोऽप्यथ वा विद्वान्सम्बन्धी वाथ यो भवेत् । तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः ॥ 8॥ भीष्म उवाच॥ कुलीनः कर्मकृद्वैद्यस्तथा चाप्यानृशंस्यवान् । ह्रीमानृजुः सत्यवादी पात्रं पूर्वे च ते त्रयः ॥ 9॥ तत्रेदं शृणु मे पार्थ चतुर्णां तेजसां मतम् । पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि ॥ 10॥ पृथिव्युवाच॥ यथा महार्णवे क्षिप्तः क्षिप्रं लोष्टो विनश्यति । तथा दुश्चरितं सर्वं त्रय्यावृत्त्या विनश्यति ॥ 11॥ काश्यप उवाच॥ सर्वे च वेदाः सह षड्भिरङ्गैः; साङ्ख्यं पुराणं च कुले च जन्म । नैतानि सर्वाणि गतिर्भवन्ति; शीलव्यपेतस्य नरस्य राजन् ॥ 12॥ अग्निरुवाच॥ अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् । ब्रह्मन्स तेनाचरते ब्रह्महत्यां; लोकास्तस्य ह्यन्तवन्तो भवन्ति ॥ 13॥ मार्कण्डेय उवाच॥ अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । नाभिजानामि यद्यस्य सत्यस्यार्धमवाप्नुयात् ॥ 14॥ भीष्म उवाच॥ इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः । पृथिवी काश्यपोऽग्निश्च प्रकृष्टायुश्च भार्गवः ॥ 15॥ युधिष्ठिर उवाच॥ यदिदं ब्राह्मणा लोके व्रतिनो भुञ्जते हविः । भुक्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत् ॥ 16॥ भीष्म उवाच॥ आदिष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः । भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते ॥ 17॥ युधिष्ठिर उवाच॥ अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः । किं निश्चितं भवेत्तत्र तन्मे ब्रूहि पितामह ॥ 18॥ भीष्म उवाच॥ अहिंसा सत्यमक्रोध आनृशंस्यं दमस्तथा । आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् ॥ 19॥ ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम् । अनाचरन्तस्तद्धर्मं सङ्करे निरताः प्रभो ॥ 20॥ तेभ्यो रत्नं हिरण्यं वा गामश्वान्वा ददाति यः । दश वर्षाणि विष्ठां स भुङ्क्ते निरयमाश्रितः ॥ 21॥ मेदानां पुल्कसानां च तथैवान्तावसायिनाम् । कृतं कर्माकृतं चापि रागमोहेन जल्पताम् ॥ 22॥ वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे । ददतीह न राजेन्द्र ते लोकान्भुञ्जतेऽशुभान् ॥ 23॥ युधिष्ठिर उवाच॥ किं परं ब्रह्मचर्यस्य किं परं धर्मलक्षणम् । किं च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह ॥ 24॥ भीष्म उवाच॥ ब्रह्मचर्यं परं तात मधुमांसस्य वर्जनम् । मर्यादायां स्थितो धर्मः शमः शौचस्य लक्षणम् ॥ 25॥ युधिष्ठिर उवाच॥ कस्मिन्काले चरेद्धर्मं कस्मिन्कालेऽर्थमाचरेत् । कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह ॥ 26॥ भीष्म उवाच॥ काल्यमर्थं निषेवेत ततो धर्ममनन्तरम् । पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम् ॥ 27॥ ब्राह्मणांश्चाभिमन्येत गुरूंश्चाप्यभिपूजयेत् । सर्वभूतानुलोमश्च मृदुशीलः प्रियंवदः ॥ 28॥ अधिकारे यदनृतं राजगामि च पैशुनम् । गुरोश्चालीककरणं समं तद्ब्रह्महत्यया ॥ 29॥ प्रहरेन्न नरेन्द्रेषु न गां हन्यात्तथैव च । भ्रूणहत्यासमं चैतदुभयं यो निषेवते ॥ 30॥ नाग्निं परित्यजेज्जातु न च वेदान्परित्यजेत् । न च ब्राह्मणमाक्रोशेत्समं तद्ब्रह्महत्यया ॥ 31॥ युधिष्ठिर उवाच॥ कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम् । कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह ॥ 32॥ भीष्म उवाच॥ अक्रोधना धर्मपराः सत्यनित्या दमे रताः । तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ॥ 33॥ अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः । सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम् ॥ 34॥ अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः । स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम् ॥ 35॥ साङ्गांश्च चतुरो वेदान्योऽधीयीत द्विजर्षभः । षड्भ्यो निवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः ॥ 36॥ ये त्वेवङ्गुणजातीयास्तेभ्यो दत्तं महाफलम् । सहस्रगुणमाप्नोति गुणार्हाय प्रदायकः ॥ 37॥ प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः । तारयेत कुलं कृत्स्नमेकोऽपीह द्विजर्षभः ॥ 38॥ गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत् । द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति ॥ 39॥ तारयेत कुलं कृत्स्नमेकोऽपीह द्विजोत्तमः । किमङ्ग पुनरेकं वै तस्मात्पात्रं समाचरेत् ॥ 40॥ निशम्य च गुणोपेतं ब्राह्मणं साधुसंमतम् । दूरादानाययेत्कृत्ये सर्वतश्चाभिपूजयेत् ॥ 41॥ \hrule \medskip दैवपित्र्यदानफलम् 24 \medskip युधिष्ठिर उवाच॥ श्राद्धकाले च दैवे च धर्मे चापि पितामह । इच्छामीह त्वयाख्यातं विहितं यत्सुरर्षिभिः ॥ 1॥ भीष्म उवाच॥ दैवं पूर्वाह्णिके कुर्यादपराह्णे तु पैतृकम् । मङ्गलाचारसम्पन्नः कृतशौचः प्रयत्नवान् ॥ 2॥ मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तितः । कालहीनं तु यद्दानं तं भागं रक्षसां विदुः ॥ 3॥ लङ्घितं चावलीढं च कलिपूर्वं च यत्कृतम् । रजस्वलाभिर्दृष्टं च तं भागं रक्षसां विदुः ॥ 4॥ अवघुष्टं च यद्भुक्तमव्रतेन च भारत । परामृष्टं शुना चैव तं भागं रक्षसां विदुः ॥ 5॥ केशकीटावपतितं क्षुतं श्वभिरवेक्षितम् । रुदितं चावधूतं च तं भागं रक्षसां विदुः ॥ 6॥ निरोङ्कारेण यद्भुक्तं सशस्त्रेण च भारत । दुरात्मना च यद्भुक्तं तं भागं रक्षसां विदुः ॥ 7॥ परोच्छिष्टं च यद्भुक्तं परिभुक्तं च यद्भवेत् । दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः ॥ 8॥ गर्हितं निन्दितं चैव परिविष्टं समन्युना । दैवं वाप्यथ वा पैत्र्यं तं भागं रक्षसां विदुः ॥ 9॥ मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते । त्रिभिर्वर्णैर्नरश्रेष्ठ तं भागं रक्षसां विदुः ॥ 10॥ आज्याहुतिं विना चैव यत्किञ्चित्परिविष्यते । दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः ॥ 11॥ ये भागा रक्षसां प्रोक्तास्त उक्ता भरतर्षभ । अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु ॥ 12॥ यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च । दैवे वाप्यथ वा पित्र्ये राजन्नार्हन्ति केतनम् ॥ 13॥ श्वित्री कुष्ठी च क्लीबश्च तथा यक्ष्महतश्च यः । अपस्मारी च यश्चान्धो राजन्नार्हन्ति सत्कृतिम् ॥ 14॥ चिकित्सका देवलका वृथानियमधारिणः । सोमविक्रयिणश्चैव श्राद्धे नार्हन्ति केतनम् ॥ 15॥ गायना नर्तकाश्चैव प्लवका वादकास्तथा । कथका योधकाश्चैव राजन्नार्हन्ति केतनम् ॥ 16॥ होतारो वृषलानां च वृषलाध्यापकास्तथा । तथा वृषलशिष्याश्च राजन्नार्हन्ति केतनम् ॥ 17॥ अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत । नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ ॥ 18॥ अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः । ब्राह्मणः सर्वविद्योऽपि राजन्नार्हति केतनम् ॥ 19॥ अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये । स्तेनाश्च पतिताश्चैव राजन्नार्हन्ति केतनम् ॥ 20॥ अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत । पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम् ॥ 21॥ ऋणकर्ता च यो राजन्यश्च वार्धुषिको द्विजः । प्राणिविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम् ॥ 22॥ स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ । अजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम् ॥ 23॥ श्राद्धे दैवे च निर्दिष्टा ब्राह्मणा भरतर्षभ । दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः ॥ 24॥ चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः । सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः ॥ 25॥ क्षात्रधर्मिणमप्याजौ केतयेत्कुलजं द्विजम् । न त्वेव वणिजं तात श्राद्धेषु परिकल्पयेत् ॥ 26॥ अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत् । अस्तेनश्चातिथिज्ञश्च स राजन्केतनक्षमः ॥ 27॥ सावित्रीं जपते यस्तु त्रिकालं भरतर्षभ । भिक्षावृत्तिः क्रियावांश्च स राजन्केतनक्षमः ॥ 28॥ उदितास्तमितो यश्च तथैवास्तमितोदितः । अहिंस्रश्चाल्पदोषश्च स राजन्केतनक्षमः ॥ 29॥ अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ । ससञ्ज्ञो भैक्ष्यवृत्तिश्च स राजन्केतनक्षमः ॥ 30॥ अव्रती कितवः स्तेनः प्राणिविक्रय्यथो वणिक् । पश्चाच्च पीतवान्सोमं स राजन्केतनक्षमः ॥ 31॥ अर्जयित्वा धनं पूर्वं दारुणैः कृषिकर्मभिः । भवेत्सर्वातिथिः पश्चात्स राजन्केतनक्षमः ॥ 32॥ ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम् । अदेयं पितृदेवेभ्यो यच्च क्लैब्यादुपार्जितम् ॥ 33॥ क्रियमाणेऽपवर्गे तु यो द्विजो भरतर्षभ । न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम् ॥ 34॥ श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा । सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर ॥ 35॥ श्राद्धापवर्गे विप्रस्य स्वधा वै स्वदिता भवेत् । क्षत्रियस्याप्यथो ब्रूयात्प्रीयन्तां पितरस्त्विति ॥ 36॥ अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत । अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत ॥ 37॥ पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते । एतदेव निरोङ्कारं क्षत्रियस्य विधीयते ॥ 38॥ वैश्यस्य चैव वक्तव्यं प्रीयन्तां देवता इति ॥ 38॥ कर्मणामानुपूर्वीं च विधिपूर्वकृतं शृणु । जातकर्मादिकान्सर्वांस्त्रिषु वर्णेषु भारत ॥ 39॥ ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर ॥ 39॥ विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी । बाल्वजीत्येव वैश्यस्य धर्म एष युधिष्ठिर ॥ 40॥ दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु । ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसञ्ज्ञितः ॥ 41॥ चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः ॥ 41॥ नान्यत्र ब्राह्मणोऽश्नीयात्पूर्वं विप्रेण केतितः । यवीयान्पशुहिंसायां तुल्यधर्मो भवेत्स हि ॥ 42॥ अथ राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः । यवीयान्पशुहिंसायां भागार्धं समवाप्नुयात् ॥ 43॥ दैवं वाप्यथ वा पित्र्यं योऽश्नीयाद्ब्राह्मणादिषु । अस्नातो ब्राह्मणो राजंस्तस्याधर्मो गवानृतम् ॥ 44॥ आशौचो ब्राह्मणो राजन्योऽश्नीयाद्ब्राह्मणादिषु । ज्ञानपूर्वमथो लोभात्तस्याधर्मो गवानृतम् ॥ 45॥ अन्नेनान्नं च यो लिप्सेत्कर्मार्थं चैव भारत । आमन्त्रयति राजेन्द्र तस्याधर्मोऽनृतं स्मृतम् ॥ 46॥ अवेदव्रतचारित्रास्त्रिभिर्वर्णैर्युधिष्ठिर । मन्त्रवत्परिविष्यन्ते तेष्वधर्मो गवानृतम् ॥ 47॥ युधिष्ठिर उवाच॥ पित्र्यं वाप्यथ वा दैवं दीयते यत्पितामह । एतदिच्छाम्यहं श्रोतुं दत्तं येषु महाफलम् ॥ 48॥ भीष्म उवाच॥ येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः । उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर ॥ 49॥ चारित्रनियता राजन्ये कृशाः कृशवृत्तयः । अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम् ॥ 50॥ तद्भक्तास्तद्गृहा राजंस्तद्धनास्तदपाश्रयाः । अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम् ॥ 51॥ तस्करेभ्यः परेभ्यो वा ये भयार्ता युधिष्ठिर । अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महाफलम् ॥ 52॥ अकल्ककस्य विप्रस्य भैक्षोत्करकृतात्मनः । बटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम् ॥ 53॥ हृतस्वा हृतदाराश्च ये विप्रा देशसम्प्लवे । अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम् ॥ 54॥ व्रतिनो नियमस्थाश्च ये विप्राः श्रुतसंमताः । तत्समाप्त्यर्थमिच्छन्ति तेषु दत्तं महाफलम् ॥ 55॥ अव्युत्क्रान्ताश्च धर्मेषु पाषण्डसमयेषु च । कृशप्राणाः कृशधनास्तेषु दत्तं महाफलम् ॥ 56॥ कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः । स्पृहयन्ति च भुक्तान्नं तेषु दत्तं महाफलम् ॥ 57॥ तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये । अर्थिनः किञ्चिदिच्छन्ति तेषु दत्तं महाफलम् ॥ 58॥ महाफलविधिर्दाने श्रुतस्ते भरतर्षभ । निरयं येन गच्छन्ति स्वर्गं चैव हि तच्छृणु ॥ 59॥ गुर्वर्थं वाभयार्थं वा वर्जयित्वा युधिष्ठिर । येऽनृतं कथयन्ति स्म ते वै निरयगामिनः ॥ 60॥ परदाराभिहर्तारः परदाराभिमर्शिनः । परदारप्रयोक्तारस्ते वै निरयगामिनः ॥ 61॥ ये परस्वापहर्तारः परस्वानां च नाशकाः । सूचकाश्च परेषां ये ते वै निरयगामिनः ॥ 62॥ प्रपाणां च सभानां च सङ्क्रमाणां च भारत । अगाराणां च भेत्तारो नरा निरयगामिनः ॥ 63॥ अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम् । वञ्चयन्ति नरा ये च ते वै निरयगामिनः ॥ 64॥ वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत । मित्रच्छेदं तथाशायास्ते वै निरयगामिनः ॥ 65॥ सूचकाः सन्धिभेत्तारः परवृत्त्युपजीवकाः । अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः ॥ 66॥ पाषण्डा दूषकाश्चैव समयानां च दूषकाः । ये प्रत्यवसिताश्चैव ते वै निरयगामिनः ॥ 67॥ कृताशं कृतनिर्वेशं कृतभक्तं कृतश्रमम् । भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः ॥ 68॥ पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा । उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः ॥ 69॥ वेदविक्रयिणश्चैव वेदानां चैव दूषकाः । वेदानां लेखकाश्चैव ते वै निरयगामिनः ॥ 70॥ चातुराश्रम्यबाह्याश्च श्रुतिबाह्याश्च ये नराः । विकर्मभिश्च जीवन्ति ते वै निरयगामिनः ॥ 71॥ केशविक्रयिका राजन्विषविक्रयिकाश्च ये । क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः ॥ 72॥ ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर । येऽन्तरं यान्ति कार्येषु ते वै निरयगामिनः ॥ 73॥ शस्त्रविक्रयकाश्चैव कर्तारश्च युधिष्ठिर । शल्यानां धनुषां चैव ते वै निरयगामिनः ॥ 74॥ शल्यैर्वा शङ्कुभिर्वापि श्वभ्रैर्वा भरतर्षभ । ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः ॥ 75॥ उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ । ये त्यजन्त्यसमर्थांस्तांस्ते वै निरयगामिनः ॥ 76॥ अप्राप्तदमकाश्चैव नासानां वेधकास्तथा । बन्धकाश्च पशूनां ये ते वै निरयगामिनः ॥ 77॥ अगोप्तारश्छलद्रव्या बलिषड्भागतत्पराः । समर्थाश्चाप्यदातारस्ते वै निरयगामिनः ॥ 78॥ क्षान्तान्दान्तांस्तथा प्राज्ञान्दीर्घकालं सहोषितान् । त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः ॥ 79॥ बालानामथ वृद्धानां दासानां चैव ये नराः । अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः ॥ 80॥ एते पूर्वर्षिभिर्दृष्टाः प्रोक्ता निरयगामिनः । भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ ॥ 81॥ सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत । हन्ति पुत्रान्पशून्कृत्स्नान्ब्राह्मणातिक्रमः कृतः ॥ 82॥ दानेन तपसा चैव सत्येन च युधिष्ठिर । ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ॥ 83॥ शुश्रूषाभिस्तपोभिश्च श्रुतमादाय भारत । ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः ॥ 84॥ भयात्पापात्तथाबाधाद्दारिद्र्याद्व्याधिधर्षणात् । यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः ॥ 85॥ क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः । मङ्गलाचारयुक्ताश्च ते नराः स्वर्गगामिनः ॥ 86॥ निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च । निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः ॥ 87॥ आश्रमाणां च कर्तारः कुलानां चैव भारत । देशानां नगराणां च ते नराः स्वर्गगामिनः ॥ 88॥ वस्त्राभरणदातारो भक्षपानान्नदास्तथा । कुटुम्बानां च दातारस्ते नराः स्वर्गगामिनः ॥ 89॥ सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये । सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥ 90॥ मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः । भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः ॥ 91॥ आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत । ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ॥ 92॥ अपराद्धेषु सस्नेहा मृदवो मित्रवत्सलाः । आराधनसुखाश्चापि ते नराः स्वर्गगामिनः ॥ 93॥ सहस्रपरिवेष्टारस्तथैव च सहस्रदाः । त्रातारश्च सहस्राणां पुरुषाः स्वर्गगामिनः ॥ 94॥ सुवर्णस्य च दातारो गवां च भरतर्षभ । यानानां वाहनानां च ते नराः स्वर्गगामिनः ॥ 95॥ वैवाहिकानां कन्यानां प्रेष्याणां च युधिष्ठिर । दातारो वाससां चैव ते नराः स्वर्गगामिनः ॥ 96॥ विहारावसथोद्यानकूपारामसभाप्रदाः । वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः ॥ 97॥ निवेशनानां क्षेत्राणां वसतीनां च भारत । दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः ॥ 98॥ रसानामथ बीजानां धान्यानां च युधिष्ठिर । स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः ॥ 99॥ यस्मिन्कस्मिन्कुले जाता बहुपुत्राः शतायुषः । सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः ॥ 100॥ एतदुक्तममुत्रार्थं दैवं पित्र्यं च भारत । धर्माधर्मौ च दानस्य यथा पूर्वर्षिभिः कृतौ ॥ 101॥ \hrule \medskip ब्रह्मघातिस्वरूपम् 25 \medskip युधिष्ठिर उवाच॥ इदं मे तत्त्वतो राजन्वक्तुमर्हसि भारत । अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ॥ 1॥ भीष्म उवाच॥ व्यासमामन्त्र्य राजेन्द्र पुरा यत्पृष्टवानहम् । तत्तेऽहं सम्प्रवक्ष्यामि तदिहैकमनाः शृणु ॥ 2॥ चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने । अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ॥ 3॥ इति पृष्टो महाराज पराशरशरीरजः । अब्रवीन्निपुणो धर्मे निःसंशयमनुत्तमम् ॥ 4॥ ब्राह्मणं स्वयमाहूय भिक्षार्थे कृशवृत्तिनम् । ब्रूयान्नास्तीति यः पश्चात्तं विद्याद्ब्रह्मघातिनम् ॥ 5॥ मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत । वृत्तिं हरति दुर्बुद्धिस्तं विद्याद्ब्रह्मघातिनम् ॥ 6॥ गोकुलस्य तृषार्तस्य जलार्थे वसुधाधिप । उत्पादयति यो विघ्नं तं विद्याद्ब्रह्मघातिनम् ॥ 7॥ यः प्रवृत्तां श्रुतिं सम्यक्षास्त्रं वा मुनिभिः कृतम् । दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम् ॥ 8॥ आत्मजां रूपसम्पन्नां महतीं सदृशे वरे । न प्रयच्छति यः कन्यां तं विद्याद्ब्रह्मघातिनम् ॥ 9॥ अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु । दद्यान्मर्मातिगं शोकं तं विद्याद्ब्रह्मघातिनम् ॥ 10॥ चक्षुषा विप्रहीनस्य पङ्गुलस्य जडस्य वा । हरेत यो वै सर्वस्वं तं विद्याद्ब्रह्मघातिनम् ॥ 11॥ आश्रमे वा वने वा यो ग्रामे वा यदि वा पुरे । अग्निं समुत्सृजेन्मोहात्तं विद्याद्ब्रह्मघातिनम् ॥ 12॥ \hrule \medskip तीर्थप्रशंसा 26 \medskip युधिष्ठिर उवाच॥ तीर्थानां दर्शनं श्रेयः स्नानं च भरतर्षभ । श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः ॥ 1॥ पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ । वक्तुमर्हसि मे तानि श्रोतास्मि नियतः प्रभो ॥ 2॥ भीष्म उवाच॥ इममङ्गिरसा प्रोक्तं तीर्थवंशं महाद्युते । श्रोतुमर्हसि भद्रं ते प्राप्स्यसे धर्ममुत्तमम् ॥ 3॥ तपोवनगतं विप्रमभिगम्य महामुनिम् । पप्रच्छाङ्गिरसं वीर गौतमः संशितव्रतः ॥ 4॥ अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः । तत्सर्वं श्रोतुमिच्छामि तन्मे शंस महामुने ॥ 5॥ उपस्पृश्य फलं किं स्यात्तेषु तीर्थेषु वै मुने । प्रेत्यभावे महाप्राज्ञ तद्यथास्ति तथा वद ॥ 6॥ अङ्गिरा उवाच॥ सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम् । विगाह्य वै निराहारो निर्ममो मुनिवद्भवेत् ॥ 7॥ काश्मीरमण्डले नद्यो याः पतन्ति महानदम् । ता नदीः सिन्धुमासाद्य शीलवान्स्वर्गमाप्नुयात् ॥ 8॥ पुष्करं च प्रभासं च नैमिषं सागरोदकम् । देविकामिन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च ॥ 9॥ विबोध्यते विमानस्थः सोऽप्सरोभिरभिष्टुतः ॥ 9॥ हिरण्यबिन्दुं विक्षोभ्य प्रयतश्चाभिवाद्य तम् । कुशेशयं च देवत्वं पूयते तस्य किल्बिषम् ॥ 10॥ इन्द्रतोयां समासाद्य गन्धमादनसंनिधौ । करतोयां कुरङ्गेषु त्रिरात्रोपोषितो नरः ॥ 11॥ अश्वमेधमवाप्नोति विगाह्य नियतः शुचिः ॥ 11॥ गङ्गाद्वारे कुशावर्ते बिल्वके नेमिपर्वते । तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत् ॥ 12॥ अपां ह्रद उपस्पृश्य वाजपेयफलं लभेत् । ब्रह्मचारी जितक्रोधः सत्यसन्धस्त्वहिंसकः ॥ 13॥ यत्र भागीरथी गङ्गा भजते दिशमुत्तराम् । महेश्वरस्य निष्ठाने यो नरस्त्वभिषिच्यते ॥ 14॥ एकमासं निराहारः स्वयं पश्यति देवताः ॥ 14॥ सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन् । सुधां वै लभते भोक्तुं यो नरो जायते पुनः ॥ 15॥ महाश्रम उपस्पृश्य योऽग्निहोत्रपरः शुचिः । एकमासं निराहारः सिद्धिं मासेन स व्रजेत् ॥ 16॥ महाह्रद उपस्पृश्य भृगुतुङ्गे त्वलोलुपः । त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया ॥ 17॥ कन्याकूप उपस्पृश्य बलाकायां कृतोदकः । देवेषु कीर्तिं लभते यशसा च विराजते ॥ 18॥ देशकाल उपस्पृश्य तथा सुन्दरिकाह्रदे । अश्विभ्यां रूपवर्चस्यं प्रेत्य वै लभते नरः ॥ 19॥ महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा । पक्षमेकं निराहारः स्वर्गमाप्नोति निर्मलः ॥ 20॥ वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा । निवासेऽप्सरसां दिव्ये कामचारी महीयते ॥ 21॥ कालिकाश्रममासाद्य विपाशायां कृतोदकः । ब्रह्मचारी जितक्रोधस्त्रिरात्रान्मुच्यते भवात् ॥ 22॥ आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पयेत्पितॄन् । तोषयित्वा महादेवं निर्मलः स्वर्गमाप्नुयात् ॥ 23॥ महापुर उपस्पृश्य त्रिरात्रोपोषितो नरः । त्रसानां स्थावराणां च द्विपदानां भयं त्यजेत् ॥ 24॥ देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः । देवलोकमवाप्नोति सप्तरात्रोषितः शुचिः ॥ 25॥ कौशन्ते च कुशस्तम्बे द्रोणशर्मपदे तथा । आपःप्रपतने स्नातः सेव्यते सोऽप्सरोगणैः ॥ 26॥ चित्रकूटे जनस्थाने तथा मन्दाकिनीजले । विगाह्य वै निराहारो राजलक्ष्मीं निगच्छति ॥ 27॥ श्यामायास्त्वाश्रमं गत्वा उष्य चैवाभिषिच्य च । त्रींस्त्रिरात्रान्स सन्धाय गन्धर्वनगरे वसेत् ॥ 28॥ रमण्यां च उपस्पृश्य तथा वै गन्धतारिके । एकमासं निराहारस्त्वन्तर्धानफलं लभेत् ॥ 29॥ कौशिकीद्वारमासाद्य वायुभक्षस्त्वलोलुपः । एकविंशतिरात्रेण स्वर्गमारोहते नरः ॥ 30॥ मतङ्गवाप्यां यः स्नायादेकरात्रेण सिध्यति । विगाहति ह्यनालम्बमन्धकं वै सनातनम् ॥ 31॥ नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः । फलं पुरुषमेधस्य लभेन्मासं कृतोदकः ॥ 32॥ गङ्गाह्रद उपस्पृश्य तथा चैवोत्पलावने । अश्वमेधमवाप्नोति तत्र मासं कृतोदकः ॥ 33॥ गङ्गायमुनयोस्तीर्थे तथा कालञ्जरे गिरौ । षष्टिह्रद उपस्पृश्य दानं नान्यद्विशिष्यते ॥ 34॥ दश तीर्थसहस्राणि तिस्रः कोट्यस्तथापराः । समागच्छन्ति माघ्यां तु प्रयागे भरतर्षभ ॥ 35॥ माघमासं प्रयागे तु नियतः संशितव्रतः । स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गमाप्नुयात् ॥ 36॥ मरुद्गण उपस्पृश्य पितॄणामाश्रमे शुचिः । वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन्नरः ॥ 37॥ तथा ब्रह्मशिरो गत्वा भागीरथ्यां कृतोदकः । एकमासं निराहारः सोमलोकमवाप्नुयात् ॥ 38॥ कपोतके नरः स्नात्वा अष्टावक्रे कृतोदकः । द्वादशाहं निराहारो नरमेधफलं लभेत् ॥ 39॥ मुञ्जपृष्ठं गयां चैव निरृतिं देवपर्वतम् । तृतीयां क्रौञ्चपादीं च ब्रह्महत्या विशुध्यति ॥ 40॥ कलश्यां वाप्युपस्पृश्य वेद्यां च बहुशोजलाम् । अग्नेः पुरे नरः स्नात्वा विशालायां कृतोदकः ॥ 41॥ देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते ॥ 41॥ पुरापवर्तनं नन्दां महानन्दां च सेव्य वै । नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः ॥ 42॥ उर्वशीकृत्तिकायोगे गत्वा यः सुसमाहितः । लौहित्ये विधिवत्स्नात्वा पुण्डरीकफलं लभेत् ॥ 43॥ रामह्रद उपस्पृश्य विशालायां कृतोदकः । द्वादशाहं निराहारः कल्मषाद्विप्रमुच्यते ॥ 44॥ महाह्रद उपस्पृश्य शुद्धेन मनसा नरः । एकमासं निराहारो जमदग्निगतिं लभेत् ॥ 45॥ विन्ध्ये सन्ताप्य चात्मानं सत्यसन्धस्त्वहिंसकः । षण्मासं पदमास्थाय मासेनैकेन शुध्यति ॥ 46॥ नर्मदायामुपस्पृश्य तथा सूर्पारकोदके । एकपक्षं निराहारो राजपुत्रो विधीयते ॥ 47॥ जम्बूमार्गे त्रिभिर्मासैः संयतः सुसमाहितः । अहोरात्रेण चैकेन सिद्धिं समधिगच्छति ॥ 48॥ कोकामुखे विगाह्यापो गत्वा चण्डालिकाश्रमम् । शाकभक्षश्चीरवासाः कुमारीर्विन्दते दश ॥ 49॥ वैवस्वतस्य सदनं न स गच्छेत्कदाचन । यस्य कन्याह्रदे वासो देवलोकं स गच्छति ॥ 50॥ प्रभासे त्वेकरात्रेण अमावास्यां समाहितः । सिध्यतेऽत्र महाबाहो यो नरो जायते पुनः ॥ 51॥ उज्जानक उपस्पृश्य आर्ष्टिषेणस्य चाश्रमे । पिङ्गायाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते ॥ 52॥ कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम् । अश्वमेधमवाप्नोति त्रिरात्रोपोषितः शुचिः ॥ 53॥ पिण्डारक उपस्पृश्य एकरात्रोषितो नरः । अग्निष्टोममवाप्नोति प्रभातां शर्वरीं शुचिः ॥ 54॥ तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम् । पुण्डरीकमवाप्नोति प्रभातां शर्वरीं शुचिः ॥ 55॥ मैनाके पर्वते स्नात्वा तथा सन्ध्यामुपास्य च । कामं जित्वा च वै मासं सर्वमेधफलं लभेत् ॥ 56॥ विख्यातो हिमवान्पुण्यः शङ्करश्वशुरो गिरिः । आकरः सर्वरत्नानां सिद्धचारणसेवितः ॥ 57॥ शरीरमुत्सृजेत्तत्र विधिपूर्वमनाशके । अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः ॥ 58॥ अभ्यर्च्य देवतास्तत्र नमस्कृत्य मुनींस्तथा । ततः सिद्धो दिवं गच्छेद्ब्रह्मलोकं सनातनम् ॥ 59॥ कामं क्रोधं च लोभं च यो जित्वा तीर्थमावसेत् । न तेन किञ्चिन्न प्राप्तं तीर्थाभिगमनाद्भवेत् ॥ 60॥ यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च । मनसा तानि गम्यानि सर्वतीर्थसमासतः ॥ 61॥ इदं मेध्यमिदं धन्यमिदं स्वर्ग्यमिदं सुखम् । इदं रहस्यं देवानामाप्लाव्यानां च पावनम् ॥ 62॥ इदं दद्याद्द्विजातीनां साधूनामात्मजस्य वा । सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य वा ॥ 63॥ दत्तवान्गौतमस्येदमङ्गिरा वै महातपाः । गुरुभिः समनुज्ञातः काश्यपेन च धीमता ॥ 64॥ महर्षीणामिदं जप्यं पावनानां तथोत्तमम् । जपंश्चाभ्युत्थितः शश्वन्निर्मलः स्वर्गमाप्नुयात् ॥ 65॥ इदं यश्चापि शृणुयाद्रहस्यं त्वङ्गिरोमतम् । उत्तमे च कुले जन्म लभेज्जातिं च संस्मरेत् ॥ 66॥ \hrule \medskip गङ्गाप्रशंसनम् 27 \medskip वैशम्पायन उवाच॥ बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम् । पराक्रमे शक्रसममादित्यसमतेजसम् ॥ 1॥ गाङ्गेयमर्जुनेनाजौ निहतं भूरिवर्चसम् । भ्रातृभिः सहितोऽन्यैश्च पर्युपास्ते युधिष्ठिरः ॥ 2॥ शयानं वीरशयने कालाकाङ्क्षिणमच्युतम् । आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः ॥ 3॥ अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः । अङ्गिरा गौतमोऽगस्त्यः सुमतिः स्वायुरात्मवान् ॥ 4॥ विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दमः । उशना बृहस्पतिर्व्यासश्च्यवनः काश्यपो ध्रुवः ॥ 5॥ दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः । भरद्वाजश्च रैभ्यश्च यवक्रीतस्त्रितस्तथा ॥ 6॥ स्थूलाक्षः शकलाक्षश्च कण्वो मेधातिथिः कृशः । नारदः पर्वतश्चैव सुधन्वाथैकतो द्वितः ॥ 7॥ नितम्भूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः । जामदग्न्यस्तथा रामः काम्यश्चेत्येवमादयः ॥ 8॥ समागता महात्मानो भीष्मं द्रष्टुं महर्षयः ॥ 8॥ तेषां महात्मनां पूजामागतानां युधिष्ठिरः । भ्रातृभिः सहितश्चक्रे यथावदनुपूर्वशः ॥ 9॥ ते पूजिताः सुखासीनाः कथाश्चक्रुर्महर्षयः । भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः ॥ 10॥ भीष्मस्तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम् । मेने दिविस्थमात्मानं तुष्ट्या परमया युतः ॥ 11॥ ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षयः । अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम् ॥ 12॥ तानृषीन्सुमहाभागानन्तर्धानगतानपि । पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः ॥ 13॥ प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमाः । उपतस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः ॥ 14॥ प्रभावात्तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः । प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः ॥ 15॥ महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते । पाण्डवाः सह भीष्मेण कथाश्चक्रुस्तदाश्रयाः ॥ 16॥ कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः । धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद्युधिष्ठिरः ॥ 17॥ के देशाः के जनपदा आश्रमाः के च पर्वताः । प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यः पितामह ॥ 18॥ भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । शिलोञ्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर ॥ 19॥ इमां कश्चित्परिक्रम्य पृथिवीं शैलभूषिताम् । असकृद्द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः ॥ 20॥ शिलवृत्तेर्गृहं प्राप्तः स तेन विधिनार्चितः । कृतकृत्य उपातिष्ठत्सिद्धं तमतिथिं तदा ॥ 21॥ तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः । चक्रतुर्वेदसम्बद्धास्तच्छेषकृतलक्षणाः ॥ 22॥ शिलवृत्तिः कथान्ते तु सिद्धमामन्त्र्य यत्नतः । प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि ॥ 23॥ शिलवृत्तिरुवाच॥ के देशाः के जनपदाः केऽऽश्रमाः के च पर्वताः । प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यस्तदुच्यताम् ॥ 24॥ सिद्ध उवाच॥ ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः । येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा ॥ 25॥ तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः । गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत् ॥ 26॥ स्पृष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम् । न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीयते ॥ 27॥ सर्वाणि येषां गाङ्गेयैस्तोयैः कृत्यानि देहिनाम् । गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति तेऽचलाः ॥ 28॥ पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः । पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम् ॥ 29॥ स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम् । व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ॥ 30॥ यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति । तावद्वर्षसहस्राणि स्वर्गं प्राप्य महीयते ॥ 31॥ अपहत्य तमस्तीव्रं यथा भात्युदये रविः । तथापहत्य पाप्मानं भाति गङ्गाजलोक्षितः ॥ 32॥ विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा । तद्वद्देशा दिशश्चैव हीना गङ्गाजलैः शुभैः ॥ 33॥ वर्णाश्रमा यथा सर्वे स्वधर्मज्ञानवर्जिताः । क्रतवश्च यथासोमास्तथा गङ्गां विना जगत् ॥ 34॥ यथा हीनं नभोऽर्केण भूः शैलैः खं च वायुना । तथा देशा दिशश्चैव गङ्गाहीना न संशयः ॥ 35॥ त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते । तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः ॥ 36॥ यस्तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम् । गवां निर्हारनिर्मुक्ताद्यावकात्तद्विशिष्यते ॥ 37॥ इन्दुव्रतसहस्रं तु चरेद्यः कायशोधनम् । पिबेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ ॥ 38॥ तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् । मासमेकं तु गङ्गायां समौ स्यातां न वा समौ ॥ 39॥ लम्बेतावाक्षिरा यस्तु युगानामयुतं पुमान् । तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते ॥ 40॥ अग्नौ प्राप्तं प्रधूयेत यथा तूलं द्विजोत्तम । तथा गङ्गावगाढस्य सर्वं पापं प्रधूयते ॥ 41॥ भूतानामिह सर्वेषां दुःखोपहतचेतसाम् । गतिमन्वेषमाणानां न गङ्गासदृशी गतिः ॥ 42॥ भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् । गङ्गाया दर्शनात्तद्वत्सर्वपापैः प्रमुच्यते ॥ 43॥ अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये । तेषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च ॥ 44॥ प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान् । पततो नरके गङ्गा संश्रितान्प्रेत्य तारयेत् ॥ 45॥ ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः । येऽभिगच्छन्ति सततं गङ्गामभिगतां सुरैः ॥ 46॥ विनयाचारहीनाश्च अशिवाश्च नराधमाः । ते भवन्ति शिवा विप्र ये वै गङ्गां समाश्रिताः ॥ 47॥ यथा सुराणाममृतं पितॄणां च यथा स्वधा । सुधा यथा च नागानां तथा गङ्गाजलं नृणाम् ॥ 48॥ उपासते यथा बाला मातरं क्षुधयार्दिताः । श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः ॥ 49॥ स्वायम्भुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते । स्नातानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते ॥ 50॥ यथोपजीविनां धेनुर्देवादीनां धरा स्मृता । तथोपजीविनां गङ्गा सर्वप्राणभृतामिह ॥ 51॥ देवाः सोमार्कसंस्थानि यथा सत्रादिभिर्मखैः । अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः ॥ 52॥ जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितः । मन्यते पुरुषोऽऽत्मानं दिविष्ठमिव शोभितम् ॥ 53॥ जाह्नवीतीरसम्भूतां मृदं मूर्ध्ना बिभर्ति यः । बिभर्ति रूपं सोऽर्कस्य तमोनाशात्सुनिर्मलम् ॥ 54॥ गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा । स्पृशते सोऽपि पाप्मानं सद्य एवापमार्जति ॥ 55॥ व्यसनैरभितप्तस्य नरस्य विनशिष्यतः । गङ्गादर्शनजा प्रीतिर्व्यसनान्यपकर्षति ॥ 56॥ हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम् । पस्पर्ध गङ्गा गन्धर्वान्पुलिनैश्च शिलोच्चयान् ॥ 57॥ हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम् । गङ्गां गोकुलसम्बाधां दृष्ट्वा स्वर्गोऽपि विस्मृतः ॥ 58॥ न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः । अभवद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम् ॥ 59॥ वाङ्मनःकर्मजैर्ग्रस्तः पापैरपि पुमानिह । वीक्ष्य गङ्गां भवेत्पूतस्तत्र मे नास्ति संशयः ॥ 60॥ सप्तावरान्सप्त परान्पितॄंस्तेभ्यश्च ये परे । पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वावगाह्य च ॥ 61॥ श्रुताभिलषिता दृष्टा स्पृष्टा पीतावगाहिता । गङ्गा तारयते नॄणामुभौ वंशौ विशेषतः ॥ 62॥ दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात् । पुनात्यपुण्यान्पुरुषाञ्शतशोऽथ सहस्रशः ॥ 63॥ य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च । स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा ॥ 64॥ न सुतैर्न च वित्तेन कर्मणा न च तत्फलम् । प्राप्नुयात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात् ॥ 65॥ जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च । समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम् ॥ 66॥ भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम् । देवैः सेन्द्रैश्च को गङ्गां नोपसेवेत मानवः ॥ 67॥ वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः । विद्यावद्भिः श्रितां गङ्गां पुमान्को नाम नाश्रयेत् ॥ 68॥ उत्क्रामद्भिश्च यः प्राणैः प्रयतः शिष्टसंमतः । चिन्तयेन्मनसा गङ्गां स गतिं परमां लभेत् ॥ 69॥ न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः । आ देहपतनाद्गङ्गामुपास्ते यः पुमानिह ॥ 70॥ गगनाद्यां महापुण्यां पतन्तीं वै महेश्वरः । दधार शिरसा देवीं तामेव दिवि सेवते ॥ 71॥ अलङ्कृतास्त्रयो लोकाः पथिभिर्विमलैस्त्रिभिः । यस्तु तस्या जलं सेवेत्कृतकृत्यः पुमान्भवेत् ॥ 72॥ दिवि ज्योतिर्यथादित्यः पितॄणां चैव चन्द्रमाः । देवेशश्च यथा नॄणां गङ्गेह सरितां तथा ॥ 73॥ मात्रा पित्रा सुतैर्दारैर्वियुक्तस्य धनेन वा । न भवेद्धि तथा दुःखं यथा गङ्गावियोगजम् ॥ 74॥ नारण्यैर्नेष्टविषयैर्न सुतैर्न धनागमैः । तथा प्रसादो भवति गङ्गां वीक्ष्य यथा नृणाम् ॥ 75॥ पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति । गङ्गां त्रिपथगां दृष्ट्वा तथा दृष्टिः प्रसीदति ॥ 76॥ तद्भावस्तद्गतमनास्तन्निष्ठस्तत्परायणः । गङ्गां योऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत् ॥ 77॥ भूःस्थैः खस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि । गङ्गा विगाह्या सततमेतत्कार्यतमं सताम् ॥ 78॥ त्रिषु लोकेषु पुण्यत्वाद्गङ्गायाः प्रथितं यशः । यत्पुत्रान्सगरस्यैषा भस्माख्याननयद्दिवम् ॥ 79॥ वाय्वीरिताभिः sumahAsvanAbhi;rdrutAbhiratyarthasamuchChritAbhiH | गङ्गोर्मिभिर्भानुमतीभिरिद्धः; सहस्ररश्मिप्रतिमो विभाति ॥ 80॥ पयस्विनीं घृतिनीमत्युदारां; समृद्धिनीं वेगिनीं दुर्विगाह्याम् । गङ्गां गत्वा यैः शरीरं विसृष्टं; गता धीरास्ते विबुधैः समत्वम् ॥ 81॥ अन्धाञ्जडान्द्रव्यहीनांश्च गङ्गा; यशस्विनी बृहती विश्वरूपा । देवैः सेन्द्रैर्मुनिभिर्मानवैश्च; निषेविता सर्वकामैर्युनक्ति ॥ 82॥ ऊर्जावतीं मधुमतीं महापुण्यां त्रिवर्त्मगाम् । त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास्ते दिवं गताः ॥ 83॥ यो वत्स्यति द्रक्ष्यति वापि martya;stasmai प्रयच्छन्ति सुखानि देवाः । तद्भाविताः स्पर्शने दर्शने ya;stasmai देवा गतिमिष्टां दिशन्ति ॥ 84॥ दक्षां पृथ्वीं बृहतीं विप्रकृष्टां; शिवामृतां सुरसां सुप्रसन्नाम् । विभावरीं सर्वभूतप्रतिष्ठां; गङ्गां गता ये त्रिदिवं गतास्ते ॥ 85॥ ख्यातिर्यस्याः खं दिवं गां च नित्यं; पुरा दिशो विदिशश्चावतस्थे । तस्या जलं सेव्य सरिद्वराया; मर्त्याः सर्वे कृतकृत्या भवन्ति ॥ 86॥ इयं गङ्गेति नियतं प्रतिष्ठा; गुहस्य रुक्मस्य च गर्भयोषा । प्रातस्त्रिमार्गा घृतवहा विपाप्मा; गङ्गावतीर्णा वियतो विश्वतोया ॥ 87॥ सुतावनीध्रस्य हरस्य भार्या; दिवो भुवश्चापि कक्ष्यानुरूपा । भव्या पृथिव्या भाविनी भाति rAja;nga~NgA लोकानां पुण्यदा वै त्रयाणाम् ॥ 88॥ मधुप्रवाहा ghRRitarAgoddhRRitAbhi;rmahormibhiH शोभिता ब्राह्मणैश्च । दिवश्च्युता शिरसात्ता भवेन; गङ्गावनीध्रास्त्रिदिवस्य माला ॥ 89॥ योनिर्वरिष्ठा विरजा वितन्वी; शुष्मा इरा वारिवहा यशोदा । विश्वावती चाकृतिरिष्टिरिद्धा; गङ्गोक्षितानां भुवनस्य पन्थाः ॥ 90॥ क्षान्त्या मह्या गोपने धारणे च; दीप्त्या कृशानोस्तपनस्य चैव । तुल्या गङ्गा संमता ब्राह्मणानां; गुहस्य ब्रह्मण्यतया च नित्यम् ॥ 91॥ ऋषिष्टुतां विष्णुपदीं पुराणीं; सुपुण्यतोयां मनसापि लोके । सर्वात्मना जाह्नवीं ये prapannA;ste ब्रह्मणः सदनं सम्प्रयाताः ॥ 92॥ लोकानिमान्नयति या जननीव putrA;nsarvAtmanA सर्वगुणोपपन्ना । स्वस्थानमिष्टमिह brAhmamabhIpsamAnai;rga~NgA सदैवात्मवशैरुपास्या ॥ 93॥ उस्रां जुष्टां मिषतीं vishvatoyA;mirAM वज्रीं रेवतीं भूधराणाम् । शिष्टाश्रयाममृतां ब्रह्मकान्तां; गङ्गां श्रयेदात्मवान्सिद्धिकामः ॥ 94॥ प्रसाद्य devAnsavibhUnsamastA;nbhagIrathastapasogreNa गङ्गाम् । गामानयत्तामभिगम्य shashva;npumAnbhayaM नेह नामुत्र विद्यात् ॥ 95॥ उदाहृतः सर्वथा ते गुणानां; मयैकदेशः प्रसमीक्ष्य बुद्ध्या । शक्तिर्न मे काचिदिहास्ति वक्तुं; गुणान्सर्वान्परिमातुं तथैव ॥ 96॥ मेरोः समुद्रस्य च सर्वरत्नैः; सङ्ख्योपलानामुदकस्य वापि । वक्तुं शक्यं नेह गङ्गाजलानां; गुणाख्यानं परिमातुं तथैव ॥ 97॥ तस्मादिमान्परया shraddhayoktA;nguNAnsarvA~njAhnavIjA.nstathaiva | भजेद्वाचा मनसा कर्मणा च; भक्त्या युक्तः परया श्रद्दधानः ॥ 98॥ लोकानिमांस्त्रीन्यशसा वितत्य; सिद्धिं प्राप्य महतीं तां दुरापाम् । गङ्गाकृतानचिरेणैव lokA;nyatheShTamiShTAnvichariShyasi त्वम् ॥ 99॥ तव मम च गुणैर्महानुभावा; जुषतु मतिं सततं स्वधर्मयुक्तैः । अभिगतजनवत्सला हि गङ्गा; भजति युनक्ति सुखैश्च भक्तिमन्तम् ॥ 100॥ भीष्म उवाच॥ इति परममतिर्गुणाननेका;~nshilarataye त्रिपथानुयोगरूपान् । बहुविधमनुशास्य tathyarUpA;ngaganatalaM द्युतिमान्विवेश सिद्धः ॥ 101॥ शिलवृत्तिस्तु सिद्धस्य वाक्यैः सम्बोधितस्तदा । गङ्गामुपास्य विधिवत्सिद्धिं प्राप्तः सुदुर्लभाम् ॥ 102॥ तस्मात्त्वमपि कौन्तेय भक्त्या परमया युतः । गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम् ॥ 103॥ वैशम्पायन उवाच॥ श्रुत्वेतिहासं भीष्मोक्तं गङ्गायाः स्तवसंयुतम् । युधिष्ठिरः परां प्रीतिमगच्छद्भ्रातृभिः सह ॥ 104॥ इतिहासमिमं पुण्यं शृणुयाद्यः पठेत वा । गङ्गायाः स्तवसंयुक्तं स मुच्येत्सर्वकिल्बिषैः ॥ 105॥ \hrule \medskip मतङ्गोपाख्यानम् 28 \medskip युधिष्ठिर उवाच॥ प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान् । गुणैः समुदितः सर्वैर्वयसा च समन्वितः ॥ 1॥ तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतां वर ॥ 1॥ क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम । ब्राह्मण्यं प्राप्नुयात्केन तन्मे व्याख्यातुमर्हसि ॥ 2॥ तपसा वा सुमहता कर्मणा वा श्रुतेन वा । ब्राह्मण्यमथ चेदिच्छेत्तन्मे ब्रूहि पितामह ॥ 3॥ भीष्म उवाच॥ ब्राह्मण्यं तात दुष्प्रापं वर्णैः क्षत्रादिभिस्त्रिभिः । परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर ॥ 4॥ बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः । पर्याये तात कस्मिंश्चिद्ब्राह्मणो नाम जायते ॥ 5॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर ॥ 6॥ द्विजातेः कस्यचित्तात तुल्यवर्णः सुतः प्रभुः । मतङ्गो नाम नाम्नाभूत्सर्वैः समुदितो गुणैः ॥ 7॥ स यज्ञकारः कौन्तेय पित्रा सृष्टः परन्तप । प्रायाद्गर्दभयुक्तेन रथेनेहाशुगामिना ॥ 8॥ स बालं गर्दभं राजन्वहन्तं मातुरन्तिके । निरविध्यत्प्रतोदेन नासिकायां पुनः पुनः ॥ 9॥ तं तु तीव्रव्रणं दृष्ट्वा गर्दभी पुत्रगृद्धिनी । उवाच मा शुचः पुत्र चण्डालस्त्वाधितिष्ठति ॥ 10॥ ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते । आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति ॥ 11॥ अयं तु पापप्रकृतिर्बाले न कुरुते दयाम् । स्वयोनिं मानयत्येष भावो भावं निगच्छति ॥ 12॥ एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः । अवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत ॥ 13॥ ब्रूहि रासभि कल्याणि माता मे येन दूषिता । कथं मां वेत्सि चण्डालं क्षिप्रं रासभि शंस मे ॥ 14॥ केन जातोऽस्मि चण्डालो ब्राह्मण्यं येन मेऽनशत् । तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः ॥ 15॥ गर्दभ्युवाच॥ ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह । जातस्त्वमसि चण्डालो ब्राह्मण्यं तेन तेऽनशत् ॥ 16॥ एवमुक्तो मतङ्गस्तु प्रत्युपायाद्गृहं प्रति । तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत् ॥ 17॥ मया त्वं यज्ञसंसिद्धौ नियुक्तो गुरुकर्मणि । कस्मात्प्रतिनिवृत्तोऽसि कच्चिन्न कुशलं तव ॥ 18॥ मतङ्ग उवाच॥ अयोनिरग्र्ययोनिर्वा यः स्यात्स कुशली भवेत् । कुशलं तु कुतस्तस्य यस्येयं जननी पितः ॥ 19॥ ब्राह्मण्यां वृषलाज्जातं पितर्वेदयतीह माम् । अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत् ॥ 20॥ एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः । ततो गत्वा महारण्यमतप्यत महत्तपः ॥ 21॥ ततः सन्तापयामास विबुधांस्तपसान्वितः । मतङ्गः सुसुखं प्रेप्सुः स्थानं सुचरितादपि ॥ 22॥ तं तथा तपसा युक्तमुवाच हरिवाहनः । मतङ्ग तप्यसे किं त्वं भोगानुत्सृज्य मानुषान् ॥ 23॥ वरं ददानि ते हन्त वृणीष्व त्वं यदिच्छसि । यच्चाप्यवाप्यमन्यत्ते सर्वं प्रब्रूहि माचिरम् ॥ 24॥ मतङ्ग उवाच॥ ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः । गच्छेयं तदवाप्येह वर एष वृतो मया ॥ 25॥ एतच्छ्रुत्वा तु वचनं तमुवाच पुरंदरः । ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः ॥ 26॥ श्रेष्ठं यत्सर्वभूतेषु तपो यन्नातिवर्तते । तदग्र्यं प्रार्थयानस्त्वमचिराद्विनशिष्यसि ॥ 27॥ देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम् । चण्डालयोनौ जातेन न तत्प्राप्यं कथञ्चन ॥ 28॥ \hrule \medskip इन्द्रमतङ्गसंवादः 29 \medskip भीष्म उवाच॥ एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः । अतिष्ठदेकपादेन वर्षाणां शतमच्युत ॥ 1॥ तमुवाच ततः शक्रः पुनरेव महायशाः । मतङ्ग परमं स्थानं प्रार्थयन्नतिदुर्लभम् ॥ 2॥ मा कृथाः साहसं पुत्र नैष धर्मपथस्तव । अप्राप्यं प्रार्थयानो हि नचिराद्विनशिष्यसि ॥ 3॥ मतङ्ग परमं स्थानं वार्यमाणो मया सकृत् । चिकीर्षस्येव तपसा सर्वथा न भविष्यसि ॥ 4॥ तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति । स जायते पुल्कसो वा चण्डालो वा कदाचन ॥ 5॥ पुंश्चलः पापयोनिर्वा यः कश्चिदिह लक्ष्यते । स तस्यामेव सुचिरं मतङ्ग परिवर्तते ॥ 6॥ ततो दशगुणे काले लभते शूद्रतामपि । शूद्रयोनावपि ततो बहुशः परिवर्तते ॥ 7॥ ततस्त्रिंशद्गुणे काले लभते वैश्यतामपि । वैश्यतायां चिरं कालं तत्रैव परिवर्तते ॥ 8॥ ततः षष्टिगुणे काले राजन्यो नाम जायते । राजन्यत्वे चिरं कालं तत्रैव परिवर्तते ॥ 9॥ ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम् । ब्रह्मबन्धुश्चिरं कालं तत्रैव परिवर्तते ॥ 10॥ ततस्तु द्विशते काले लभते काण्डपृष्ठताम् । काण्डपृष्ठश्चिरं कालं तत्रैव परिवर्तते ॥ 11॥ ततस्तु त्रिशते काले लभते द्विजतामपि । तां च प्राप्य चिरं कालं तत्रैव परिवर्तते ॥ 12॥ ततश्चतुःशते काले श्रोत्रियो नाम जायते । श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते ॥ 13॥ तदैव क्रोधहर्षौ च कामद्वेषौ च पुत्रक । अतिमानातिवादौ तमाविशन्ति द्विजाधमम् ॥ 14॥ तांश्चेज्जयति शत्रून्स तदा प्राप्नोति सद्गतिम् । अथ ते वै जयन्त्येनं तालाग्रादिव पात्यते ॥ 15॥ मतङ्ग सम्प्रधार्यैतद्यदहं त्वामचूचुदम् । वृणीष्व काममन्यं त्वं ब्राह्मण्यं हि सुदुर्लभम् ॥ 16॥ \hrule \medskip 30 \medskip भीष्म उवाच॥ एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः । अतिष्ठत गयां गत्वा सोऽङ्गुष्ठेन शतं समाः ॥ 1॥ सुदुष्करं वहन्योगं कृशो धमनिसन्ततः । त्वगस्थिभूतो धर्मात्मा स पपातेति नः श्रुतम् ॥ 2॥ तं पतन्तमभिद्रुत्य परिजग्राह वासवः । वराणामीश्वरो दाता सर्वभूतहिते रतः ॥ 3॥ शक्र उवाच॥ मतङ्ग ब्राह्मणत्वं ते संवृतं परिपन्थिभिः । पूजयन्सुखमाप्नोति दुःखमाप्नोत्यपूजयन् ॥ 4॥ ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः । ब्राह्मणेभ्योऽनुतृप्यन्ति पितरो देवतास्तथा ॥ 5॥ ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते । ब्राह्मणः कुरुते तद्धि यथा यद्यच्च वाञ्छति ॥ 6॥ बह्वीस्तु संसरन्योनीर्जायमानः पुनः पुनः । पर्याये तात कस्मिंश्चिद्ब्राह्मण्यमिह विन्दति ॥ 7॥ मतङ्ग उवाच॥ किं मां तुदसि दुःखार्तं मृतं मारयसे च माम् । तं तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषते ॥ 8॥ ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैः शतक्रतो । सुदुर्लभं तदावाप्य नानुतिष्ठन्ति मानवाः ॥ 9॥ यः पापेभ्यः पापतमस्तेषामधम एव सः । ब्राह्मण्यं योऽवजानीते धनं लब्ध्वेव दुर्लभम् ॥ 10॥ दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम् । दुरवापमवाप्यैतन्नानुतिष्ठन्ति मानवाः ॥ 11॥ एकारामो ह्यहं शक्र निर्द्वंद्वो निष्परिग्रहः । अहिंसादमदानस्थः कथं नार्हामि विप्रताम् ॥ 12॥ यथाकामविहारी स्यां कामरूपी विहङ्गमः । ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम् ॥ 13॥ यथा ममाक्षया कीर्तिर्भवेच्चापि पुरंदर ॥ 13॥ इन्द्र उवाच॥ छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि । भीष्म उवाच॥ एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीयत । प्राणांस्त्यक्त्वा मतङ्गोऽपि प्राप तत्स्थानमुत्तमम् ॥ 15॥ एवमेतत्परं स्थानं ब्राह्मण्यं नाम भारत । तच्च दुष्प्रापमिह वै महेन्द्रवचनं यथा ॥ 16॥ \hrule \medskip वीतहव्योपाख्यानम् 31 \medskip युधिष्ठिर उवाच॥ श्रुतं मे महदाख्यानमेतत्कुरुकुलोद्वह । सुदुष्प्रापं ब्रवीषि त्वं ब्राह्मण्यं वदतां वर ॥ 1॥ विश्वामित्रेण च पुरा ब्राह्मण्यं प्राप्तमित्युत । श्रूयते वदसे तच्च दुष्प्रापमिति सत्तम ॥ 2॥ वीतहव्यश्च राजर्षिः श्रुतो मे विप्रतां गतः । तदेव तावद्गाङ्गेय श्रोतुमिच्छाम्यहं विभो ॥ 3॥ स केन कर्मणा प्राप्तो ब्राह्मण्यं राजसत्तम । वरेण तपसा वापि तन्मे व्याख्यातुमर्हति ॥ 4॥ भीष्म उवाच॥ शृणु राजन्यथा राजा वीतहव्यो महायशाः । क्षत्रियः सन्पुनः प्राप्तो ब्राह्मण्यं लोकसत्कृतम् ॥ 5॥ मनोर्महात्मनस्तात प्रजाधर्मेण शासतः । बभूव पुत्रो धर्मात्मा शर्यातिरिति विश्रुतः ॥ 6॥ तस्यान्ववाये द्वौ राजन्राजानौ सम्बभूवतुः । हेहयस्तालजङ्घश्च वत्सेषु जयतां वर ॥ 7॥ हेहयस्य तु पुत्राणां दशसु स्त्रीषु भारत । शतं बभूव प्रख्यातं शूराणामनिवर्तिनाम् ॥ 8॥ तुल्यरूपप्रभावाणां विदुषां युद्धशालिनाम् । धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः ॥ 9॥ काशिष्वपि नृपो राजन्दिवोदासपितामहः । हर्यश्व इति विख्यातो बभूव जयतां वरः ॥ 10॥ स वीतहव्यदायादैरागत्य पुरुषर्षभ । गङ्गायमुनयोर्मध्ये सङ्ग्रामे विनिपातितः ॥ 11॥ तं तु हत्वा नरवरं हेहयास्ते महारथाः । प्रतिजग्मुः पुरीं रम्यां वत्सानामकुतोभयाः ॥ 12॥ हर्यश्वस्य तु दायादः काशिराजोऽभ्यषिच्यत । सुदेवो देवसङ्काशः साक्षाद्धर्म इवापरः ॥ 13॥ स पालयन्नेव महीं धर्मात्मा काशिनन्दनः । तैर्वीतहव्यैरागत्य युधि सर्वैर्विनिर्जितः ॥ 14॥ तमप्याजौ विनिर्जित्य प्रतिजग्मुर्यथागतम् । सौदेविस्त्वथ काशीशो दिवोदासोऽभ्यषिच्यत ॥ 15॥ दिवोदासस्तु विज्ञाय वीर्यं तेषां महात्मनाम् । वाराणसीं महातेजा निर्ममे शक्रशासनात् ॥ 16॥ विप्रक्षत्रियसम्बाधां वैश्यशूद्रसमाकुलाम् । नैकद्रव्योच्चयवतीं समृद्धविपणापणाम् ॥ 17॥ गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम । गोमत्या दक्षिणे चैव शक्रस्येवामरावतीम् ॥ 18॥ तत्र तं राजशार्दूलं निवसन्तं महीपतिम् । आगत्य हेहया भूयः पर्यधावन्त भारत ॥ 19॥ स निष्पत्य ददौ युद्धं तेभ्यो राजा महाबलः । देवासुरसमं घोरं दिवोदासो महाद्युतिः ॥ 20॥ स तु युद्धे महाराज दिनानां दशतीर्दश । हतवाहनभूयिष्ठस्ततो दैन्यमुपागमत् ॥ 21॥ हतयोधस्ततो राजन्क्षीणकोशश्च भूमिपः । दिवोदासः पुरीं हित्वा पलायनपरोऽभवत् ॥ 22॥ स त्वाश्रममुपागम्य भरद्वाजस्य धीमतः । जगाम शरणं राजा कृताञ्जलिररिंदम ॥ 23॥ राजोवाच॥ भगवन्वैतहव्यैर्मे युद्धे वंशः प्रणाशितः । अहमेकः परिद्यूनो भवन्तं शरणं गतः ॥ 24॥ शिष्यस्नेहेन भगवन्स मां रक्षितुमर्हसि । निःशेषो हि कृतो वंशो मम तैः पापकर्मभिः ॥ 25॥ तमुवाच महाभागो भरद्वाजः प्रतापवान् । न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम् ॥ 26॥ अहमिष्टिं करोम्यद्य पुत्रार्थं ते विशां पते । वैतहव्यसहस्राणि यथा त्वं प्रसहिष्यसि ॥ 27॥ तत इष्टिं चकारर्षिस्तस्य वै पुत्रकामिकीम् । अथास्य तनयो जज्ञे प्रतर्दन इति श्रुतः ॥ 28॥ स जातमात्रो ववृधे समाः सद्यस्त्रयोदश । वेदं चाधिजगे कृत्स्नं धनुर्वेदं च भारत ॥ 29॥ योगेन च समाविष्टो भरद्वाजेन धीमता । तेजो लौक्यं स सङ्गृह्य तस्मिन्देशे समाविशत् ॥ 30॥ ततः स कवची धन्वी बाणी दीप्त इवानलः । प्रययौ स धनुर्धुन्वन्विवर्षुरिव तोयदः ॥ 31॥ तं दृष्ट्वा परमं हर्षं सुदेवतनयो ययौ । मेने च मनसा दग्धान्वैतहव्यान्स पार्थिवः ॥ 32॥ ततस्तं यौवराज्येन स्थापयित्वा प्रतर्दनम् । कृतकृत्यं तदात्मानं स राजा अभ्यनन्दत ॥ 33॥ ततस्तु वैतहव्यानां वधाय स महीपतिः । पुत्रं प्रस्थापयामास प्रतर्दनमरिंदमम् ॥ 34॥ सरथः स तु सन्तीर्य गङ्गामाशु पराक्रमी । प्रययौ वीतहव्यानां पुरीं परपुरञ्जयः ॥ 35॥ वैतहव्यास्तु संश्रुत्य रथघोषं समुद्धतम् । निर्ययुर्नगराकारै रथैः पररथारुजैः ॥ 36॥ निष्क्रम्य ते नरव्याघ्रा दंशिताश्चित्रयोधिनः । प्रतर्दनं समाजघ्नुः शरवर्षैरुदायुधाः ॥ 37॥ अस्त्रैश्च विविधाकारै रथौघैश्च युधिष्ठिर । अभ्यवर्षन्त राजानं हिमवन्तमिवाम्बुदाः ॥ 38॥ अस्त्रैरस्त्राणि संवार्य तेषां राजा प्रतर्दनः । जघान तान्महातेजा वज्रानलसमैः शरैः ॥ 39॥ कृत्तोत्तमाङ्गास्ते राजन्भल्लैः शतसहस्रशः । अपतन्रुधिरार्द्राङ्गा निकृत्ता इव किंशुकाः ॥ 40॥ हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्वथ । प्राद्रवन्नगरं हित्वा भृगोराश्रममप्युत ॥ 41॥ ययौ भृगुं च शरणं वीतहव्यो नराधिपः । अभयं च ददौ तस्मै राज्ञे राजन्भृगुस्तथा ॥ 42॥ ततो ददावासनं च तस्मै शिष्यो भृगोस्तदा ॥ 42॥ अथानुपदमेवाशु तत्रागच्छत्प्रतर्दनः । स प्राप्य चाश्रमपदं दिवोदासात्मजोऽब्रवीत् ॥ 43॥ भो भोः केऽत्राश्रमे सन्ति भृगोः शिष्या महात्मनः । द्रष्टुमिच्छे मुनिमहं तस्याचक्षत मामिति ॥ 44॥ स तं विदित्वा तु भृगुर्निश्चक्रामाश्रमात्तदा । पूजयामास च ततो विधिना परमेण ह ॥ 45॥ उवाच चैनं राजेन्द्र किं कार्यमिति पार्थिवम् । स चोवाच नृपस्तस्मै यदागमनकारणम् ॥ 46॥ अयं ब्रह्मन्नितो राजा वीतहव्यो विसर्ज्यताम् । अस्य पुत्रैर्हि मे ब्रह्मन्कृत्स्नो वंशः प्रणाशितः ॥ 47॥ उत्सादितश्च विषयः काशीनां रत्नसञ्चयः ॥ 47॥ एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया । अस्येदानीं वधाद्ब्रह्मन्भविष्याम्यनृणः पितुः ॥ 48॥ तमुवाच कृपाविष्टो भृगुर्धर्मभृतां वरः । नेहास्ति क्षत्रियः कश्चित्सर्वे हीमे द्विजातयः ॥ 49॥ एवं तु वचनं श्रुत्वा भृगोस्तथ्यं प्रतर्दनः । पादावुपस्पृश्य शनैः प्रहसन्वाक्यमब्रवीत् ॥ 50॥ एवमप्यस्मि भगवन्कृतकृत्यो न संशयः । यदेष राजा वीर्येण स्वजातिं त्याजितो मया ॥ 51॥ अनुजानीहि मां ब्रह्मन्ध्यायस्व च शिवेन माम् । त्याजितो हि मया जातिमेष राजा भृगूद्वह ॥ 52॥ ततस्तेनाभ्यनुज्ञातो ययौ राजा प्रतर्दनः । यथागतं महाराज मुक्त्वा विषमिवोरगः ॥ 53॥ भृगोर्वचनमात्रेण स च ब्रह्मर्षितां गतः । वीतहव्यो महाराज ब्रह्मवादित्वमेव च ॥ 54॥ तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः । शक्रस्त्वमिति यो दैत्यैर्निगृहीतः किलाभवत् ॥ 55॥ ऋग्वेदे वर्तते चाग्र्या श्रुतिरत्र विशां पते । यत्र गृत्समदो ब्रह्मन्ब्राह्मणैः स महीयते ॥ 56॥ स ब्रह्मचारी विप्रर्षिः श्रीमान्गृत्समदोऽभवत् । पुत्रो गृत्समदस्यापि सुचेता अभवद्द्विजः ॥ 57॥ वर्चाः सुतेजसः पुत्रो विहव्यस्तस्य चात्मजः । विहव्यस्य तु पुत्रस्तु वितत्यस्तस्य चात्मजः ॥ 58॥ वितत्यस्य सुतः सत्यः सन्तः सत्यस्य चात्मजः । श्रवास्तस्य सुतश्चर्षिः श्रवसश्चाभवत्तमः ॥ 59॥ तमसश्च प्रकाशोऽभूत्तनयो द्विजसत्तमः । प्रकाशस्य च वागिन्द्रो बभूव जयतां वरः ॥ 60॥ तस्यात्मजश्च प्रमतिर्वेदवेदाङ्गपारगः । घृताच्यां तस्य पुत्रस्तु रुरुर्नामोदपद्यत ॥ 61॥ प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत । शुनको नाम विप्रर्षिर्यस्य पुत्रोऽथ शौनकः ॥ 62॥ एवं विप्रत्वमगमद्वीतहव्यो नराधिपः । भृगोः प्रसादाद्राजेन्द्र क्षत्रियः क्षत्रियर्षभ ॥ 63॥ तथैव कथितो वंशो मया गार्त्समदस्तव । विस्तरेण महाराज किमन्यदनुपृच्छसि ॥ 64॥ \hrule \medskip पूज्यपुरुषवर्णनम् 32 \medskip युधिष्ठिर उवाच॥ के पूज्याः के नमस्कार्या मानवैर्भरतर्षभ । विस्तरेण तदाचक्ष्व न हि तृप्यामि कथ्यताम् ॥ 1॥ भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । नारदस्य च संवादं वासुदेवस्य चोभयोः ॥ 2॥ नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान् । केशवः परिपप्रच्छ भगवन्कान्नमस्यसि ॥ 3॥ बहुमानः परः केषु भवतो यान्नमस्यसि । शक्यं चेच्छ्रोतुमिच्छामि ब्रूह्येतद्धर्मवित्तम ॥ 4॥ नारद उवाच॥ शृणु गोविन्द यानेतान्पूजयाम्यरिमर्दन । त्वत्तोऽन्यः कः पुमाँल्लोके श्रोतुमेतदिहार्हति ॥ 5॥ वरुणं वायुमादित्यं पर्जन्यं जातवेदसम् । स्थाणुं स्कन्दं तथा लक्ष्मीं विष्णुं ब्रह्माणमेव च ॥ 6॥ वाचस्पतिं चन्द्रमसमपः पृथ्वीं सरस्वतीम् । सततं ये नमस्यन्ति तान्नमस्याम्यहं विभो ॥ 7॥ तपोधनान्वेदविदो नित्यं वेदपरायणान् । महार्हान्वृष्णिशार्दूल सदा सम्पूजयाम्यहम् ॥ 8॥ अभुक्त्वा देवकार्याणि कुर्वते येऽविकत्थनाः । सन्तुष्टाश्च क्षमायुक्तास्तान्नमस्याम्यहं विभो ॥ 9॥ सम्यग्ददति ये चेष्टान्क्षान्ता दान्ता जितेन्द्रियाः । सस्यं धनं क्षितिं गाश्च तान्नमस्यामि यादव ॥ 10॥ ये ते तपसि वर्तन्ते वने मूलफलाशनाः । असञ्चयाः क्रियावन्तस्तान्नमस्यामि यादव ॥ 11॥ ये भृत्यभरणे सक्ताः सततं चातिथिप्रियाः । भुञ्जन्ते देवशेषाणि तान्नमस्यामि यादव ॥ 12॥ ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मवादिनः । याजनाध्यापने युक्ता नित्यं तान्पूजयाम्यहम् ॥ 13॥ प्रसन्नहृदयाश्चैव सर्वसत्त्वेषु नित्यशः । आ पृष्ठतापात्स्वाध्याये युक्तास्तान्पूजयाम्यहम् ॥ 14॥ गुरुप्रसादे स्वाध्याये यतन्ते ये स्थिरव्रताः । शुश्रूषवोऽनसूयन्तस्तान्नमस्यामि यादव ॥ 15॥ सुव्रता मुनयो ये च ब्रह्मण्याः सत्यसङ्गराः । वोढारो हव्यकव्यानां तान्नमस्यामि यादव ॥ 16॥ भैक्ष्यचर्यासु निरताः कृशा गुरुकुलाश्रयाः । निःसुखा निर्धना ये च तान्नमस्यामि यादव ॥ 17॥ निर्ममा निष्प्रतिद्वंद्वा निर्ह्रीका निष्प्रयोजनाः । अहिंसानिरता ये च ये च सत्यव्रता नराः ॥ 18॥ दान्ताः शमपराश्चैव तान्नमस्यामि केशव ॥ 18॥ देवतातिथिपूजायां प्रसक्ता गृहमेधिनः । कपोतवृत्तयो नित्यं तान्नमस्यामि यादव ॥ 19॥ येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते । शिष्टाचारप्रवृत्ताश्च तान्नमस्याम्यहं सदा ॥ 20॥ ब्राह्मणास्त्रिषु लोकेषु ये त्रिवर्गमनुष्ठिताः । अलोलुपाः पुण्यशीलास्तान्नमस्यामि केशव ॥ 21॥ अब्भक्षा वायुभक्षाश्च सुधाभक्षाश्च ये सदा । व्रतैश्च विविधैर्युक्तास्तान्नमस्यामि माधव ॥ 22॥ अयोनीनग्नियोनींश्च ब्रह्मयोनींस्तथैव च । सर्वभूतात्मयोनींश्च तान्नमस्याम्यहं द्विजान् ॥ 23॥ नित्यमेतान्नमस्यामि कृष्ण लोककरानृषीन् । लोकज्येष्ठाञ्ज्ञाननिष्ठांस्तमोघ्नाँल्लोकभास्करान् ॥ 24॥ तस्मात्त्वमपि वार्ष्णेय द्विजान्पूजय नित्यदा । पूजिताः पूजनार्हा हि सुखं दास्यन्ति तेऽनघ ॥ 25॥ अस्मिँल्लोके सदा ह्येते परत्र च सुखप्रदाः । त एते मान्यमाना वै प्रदास्यन्ति सुखं तव ॥ 26॥ ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च । नित्यं सत्ये च निरता दुर्गाण्यतितरन्ति ते ॥ 27॥ नित्यं शमपरा ये च तथा ये चानसूयकाः । नित्यं स्वाध्यायिनो ये च दुर्गाण्यतितरन्ति ते ॥ 28॥ सर्वान्देवान्नमस्यन्ति ये चैकं देवमाश्रिताः । श्रद्दधानाश्च दान्ताश्च दुर्गाण्यतितरन्ति ते ॥ 29॥ तथैव विप्रप्रवरान्नमस्कृत्य यतव्रतान् । भवन्ति ये दानरता दुर्गाण्यतितरन्ति ते ॥ 30॥ अग्नीनाधाय विधिवत्प्रयता धारयन्ति ये । प्राप्ताः सोमाहुतिं चैव दुर्गाण्यतितरन्ति ते ॥ 31॥ मातापित्रोर्गुरुषु च सम्यग्वर्तन्ति ये सदा । यथा त्वं वृष्णिशार्दूलेत्युक्त्वैवं विरराम सः ॥ 32॥ तस्मात्त्वमपि कौन्तेय पितृदेवद्विजातिथीन् । सम्यक्पूजय येन त्वं गतिमिष्टामवाप्स्यसि ॥ 33॥ \hrule \medskip ब्राह्मणप्रशंसा 33 \medskip युधिष्ठिर उवाच॥ किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह । किं कुर्वन्कर्म नृपतिरुभौ लोकौ समश्नुते ॥ 1॥ भीष्म उवाच॥ एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत । ब्राह्मणानामनुष्ठानमत्यन्तं सुखमिच्छता ॥ 2॥ श्रोत्रियान्ब्राह्मणान्वृद्धान्नित्यमेवाभिपूजयेत् ॥ 2॥ पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान् । सान्त्वेन भोगदानेन नमस्कारैस्तथार्चयेत् ॥ 3॥ एतत्कृत्यतमं राज्ञो नित्यमेवेति लक्षयेत् । यथात्मानं यथा पुत्रांस्तथैतान्परिपालयेत् ॥ 4॥ ये चाप्येषां पूज्यतमास्तान्दृढं प्रतिपूजयेत् । तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते ॥ 5॥ ते पूज्यास्ते नमस्कार्यास्ते रक्ष्याः पितरो यथा । तेष्वेव यात्रा लोकस्य भूतानामिव वासवे ॥ 6॥ अभिचारैरुपायैश्च दहेयुरपि तेजसा । निःशेषं कुपिताः कुर्युरुग्राः सत्यपराक्रमाः ॥ 7॥ नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः । कुपिताः समुदीक्षन्ते दावेष्वग्निशिखा इव ॥ 8॥ विद्यन्तेषां साहसिका गुणास्तेषामतीव हि । कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे ॥ 9॥ प्रसह्यकारिणः केचित्कार्पासमृदवोऽपरे । सन्ति चैषामतिशठास्तथान्येऽतितपस्विनः ॥ 10॥ कृषिगोरक्ष्यमप्यन्ये भैक्षमन्येऽप्यनुष्ठिताः । चोराश्चान्येऽनृताश्चान्ये तथान्ये नटनर्तकाः ॥ 11॥ सर्वकर्मसु दृश्यन्ते प्रशान्तेष्वितरेषु च । विविधाचारयुक्ताश्च ब्राह्मणा भरतर्षभ ॥ 12॥ नानाकर्मसु युक्तानां बहुकर्मोपजीविनाम् । धर्मज्ञानां सतां तेषां नित्यमेवानुकीर्तयेत् ॥ 13॥ पितॄणां देवतानां च मनुष्योरगरक्षसाम् । पुरोहिता महाभागा ब्राह्मणा वै नराधिप ॥ 14॥ नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः । नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः ॥ 15॥ अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् । यमिच्छेयुः स राजा स्याद्यं द्विष्युः स पराभवेत् ॥ 16॥ परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः । निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरावराः ॥ 17॥ परिकुप्यन्ति ते राजन्सततं द्विषतां द्विजाः ॥ 17॥ ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते । ब्राह्मणैर्यः पराक्रुष्टः पराभूयात्क्षणाद्धि सः ॥ 18॥ शका यवनकाम्बोजास्तास्ताः क्षत्रियजातयः । वृषलत्वं परिगता ब्राह्मणानामदर्शनात् ॥ 19॥ द्रमिळाश्च कलिङ्गाश्च पुलिन्दाश्चाप्युशीनराः । कौलाः सर्पा माहिषकास्तास्ताः क्षत्रियजातयः ॥ 20॥ वृषलत्वं परिगता ब्राह्मणानामदर्शनात् । श्रेयान्पराजयस्तेभ्यो न जयो जयतां वर ॥ 21॥ यस्तु सर्वमिदं हन्याद्ब्राह्मणं च न तत्समम् । ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः ॥ 22॥ परिवादो द्विजातीनां न श्रोतव्यः कथञ्चन । आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेत वा ॥ 23॥ न स जातो जनिष्यो वा पृथिव्यामिह कश्चन । यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत् ॥ 24॥ दुर्ग्रहो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी । दुर्धरा पृथिवी मूर्ध्ना दुर्जया ब्राह्मणा भुवि ॥ 25॥ \hrule \medskip पृथिवीवासुदेवसंवादः 34 \medskip भीष्म उवाच॥ ब्राह्मणानेव सततं भृशं सम्प्रतिपूजयेत् । एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥ 1॥ एते भोगैरलङ्कारैरन्यैश्चैव किमिच्छकैः । सदा पूज्या नमस्कार्या रक्ष्याश्च पितृवन्नृपैः ॥ 2॥ अतो राष्ट्रस्य शान्तिर्हि भूतानामिव वासवात् ॥ 2॥ जायतां ब्रह्मवर्चस्वी राष्ट्रे वै ब्राह्मणः शुचिः । महारथश्च राजन्य एष्टव्यः शत्रुतापनः ॥ 3॥ ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितव्रतम् । वासयेत गृहे राजन्न तस्मात्परमस्ति वै ॥ 4॥ ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृह्णन्ति देवताः । पितरः सर्वभूतानां नैतेभ्यो विद्यते परम् ॥ 5॥ आदित्यश्चन्द्रमा वायुर्भूमिरापोऽम्बरं दिशः । सर्वे ब्राह्मणमाविश्य सदान्नमुपभुञ्जते ॥ 6॥ न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते । देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः ॥ 7॥ ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा । तथैव देवता राजन्नात्र कार्या विचारणा ॥ 8॥ तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः । न च प्रेत्य विनश्यन्ति गच्छन्ति परमां गतिम् ॥ 9॥ येन येनैव हविषा ब्राह्मणांस्तर्पयेन्नरः । तेन तेनैव प्रीयन्ते पितरो देवतास्तथा ॥ 10॥ ब्राह्मणादेव तद्भूतं प्रभवन्ति यतः प्रजाः । यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति ॥ 11॥ वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च । आगतानागते चोभे ब्राह्मणो द्विपदां वरः ॥ 12॥ ब्राह्मणो भरतश्रेष्ठ स्वधर्मं वेद मेधया ॥ 12॥ ये चैनमनुवर्तन्ते ते न यान्ति पराभवम् । न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम् ॥ 13॥ ये ब्राह्मणमुखात्प्राप्तं प्रतिगृह्णन्ति वै वचः । कृतात्मानो महात्मानस्ते न यान्ति पराभवम् ॥ 14॥ क्षत्रियाणां प्रतपतां तेजसा च बलेन च । ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च ॥ 15॥ भृगवोऽजयंस्तालजङ्घान्नीपानङ्गिरसोऽजयन् । भरद्वाजो वैतहव्यानैलांश्च भरतर्षभ ॥ 16॥ चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः । प्रक्षिप्याथ च कुम्भान्वै पारगामिनमारभेत् ॥ 17॥ यत्किञ्चित्कथ्यते लोके श्रूयते पश्यतेऽपि वा । सर्वं तद्ब्राह्मणेष्वेव गूढोऽग्निरिव दारुषु ॥ 18॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । संवादं वासुदेवस्य पृथ्व्याश्च भरतर्षभ ॥ 19॥ वासुदेव उवाच॥ मातरं सर्वभूतानां पृच्छे त्वा संशयं शुभे । केन स्वित्कर्मणा पापं व्यपोहति नरो गृही ॥ 20॥ पृथिव्युवाच॥ ब्राह्मणानेव सेवेत पवित्रं ह्येतदुत्तमम् । ब्राह्मणान्सेवमानस्य रजः सर्वं प्रणश्यति ॥ 21॥ अतो भूतिरतः कीर्तिरतो बुद्धिः प्रजायते । अपरेषां परेषां च परेभ्यश्चैव ये परे ॥ 22॥ ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते । अथ यो ब्राह्मणाक्रुष्टः पराभवति सोऽचिरात् ॥ 23॥ यथा महार्णवे क्षिप्त आमलोष्टो विनश्यति । तथा दुश्चरितं कर्म पराभावाय कल्पते ॥ 24॥ पश्य चन्द्रे कृतं लक्ष्म समुद्रे लवणोदकम् । तथा भगसहस्रेण महेन्द्रं परिचिह्नितम् ॥ 25॥ तेषामेव प्रभावेन सहस्रनयनो ह्यसौ । शतक्रतुः समभवत्पश्य माधव यादृशम् ॥ 26॥ इच्छन्भूतिं च कीर्तिं च लोकांश्च मधुसूदन । ब्राह्मणानुमते तिष्ठेत्पुरुषः शुचिरात्मवान् ॥ 27॥ इत्येतद्वचनं श्रुत्वा मेदिन्या मधुसूदनः । साधु साध्वित्यथेत्युक्त्वा मेदिनीं प्रत्यपूजयत् ॥ 28॥ एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान् । सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे ॥ 29॥ \hrule \medskip 35 \medskip भीष्म उवाच॥ जन्मनैव महाभागो ब्राह्मणो नाम जायते । नमस्यः सर्वभूतानामतिथिः प्रसृताग्रभुक् ॥ 1॥ सर्वान्नः सुहृदस्तात ब्राह्मणाः सुमनोमुखाः । गीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः ॥ 2॥ सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः । गीर्भिर्दारुणयुक्ताभिरभिहन्युरपूजिताः ॥ 3॥ अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः । सृष्ट्वा द्विजातीन्धाता हि यथापूर्वं समादधत् ॥ 4॥ न वोऽन्यदिह कर्तव्यं किञ्चिदूर्ध्वं यथाविधि । गुप्ता गोपायत ब्रह्म श्रेयो वस्तेन शोभनम् ॥ 5॥ स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यति । प्रमाणं सर्वभूतानां प्रग्रहं च गमिष्यथ ॥ 6॥ न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता । शौद्रं हि कुर्वतः कर्म धर्मः समुपरुध्यते ॥ 7॥ श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी । स्वाध्यायेनैव माहात्म्यं विमलं प्रतिपत्स्यथ ॥ 8॥ हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः । अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्म्यानुकल्पिताः ॥ 9॥ श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया । दमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ ॥ 10॥ यच्चैव मानुषे लोके यच्च देवेषु किञ्चन । सर्वं तत्तपसा साध्यं ज्ञानेन विनयेन च ॥ 11॥ इत्येता ब्रह्मगीतास्ते समाख्याता मयानघ । विप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता ॥ 12॥ भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनः । दुरासदाश्च चण्डाश्च रभसाः क्षिप्रकारिणः ॥ 13॥ सन्त्येषां सिंहसत्त्वाश्च व्याघ्रसत्त्वास्तथापरे । वराहमृगसत्त्वाश्च गजसत्त्वास्तथापरे ॥ 14॥ कर्पासमृदवः केचित्तथान्ये मकरस्पृशः । विभाष्यघातिनः केचित्तथा चक्षुर्हणोऽपरे ॥ 15॥ सन्ति चाशीविषनिभाः सन्ति मन्दास्तथापरे । विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर ॥ 16॥ मेकला द्रमिडाः काशाः पौण्ड्राः कोल्लगिरास्तथा । शौण्डिका दरदा दर्वाश्चौराः शबरबर्बराः ॥ 17॥ किराता यवनाश्चैव तास्ताः क्षत्रियजातयः । वृषलत्वमनुप्राप्ता ब्राह्मणानामदर्शनात् ॥ 18॥ ब्राह्मणानां परिभवादसुराः सलिलेशयाः । ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः ॥ 19॥ अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान्गिरिः । अवार्या सेतुना गङ्गा दुर्जया ब्राह्मणा भुवि ॥ 20॥ न ब्राह्मणविरोधेन शक्या शास्तुं वसुन्धरा । ब्राह्मणा हि महात्मानो देवानामपि देवताः ॥ 21॥ तान्पूजयस्व सततं दानेन परिचर्यया । यदीच्छसि महीं भोक्तुमिमां सागरमेखलाम् ॥ 22॥ प्रतिग्रहेण तेजो हि विप्राणां शाम्यतेऽनघ । प्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वयानघ ॥ 23॥ \hrule \medskip 36 \medskip भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । शक्रशम्बरसंवादं तन्निबोध युधिष्ठिर ॥ 1॥ शक्रो ह्यज्ञातरूपेण जटी भूत्वा रजोरुणः । विरूपं रूपमास्थाय प्रश्नं पप्रच्छ शम्बरम् ॥ 2॥ केन शम्बर वृत्तेन स्वजात्यानधितिष्ठसि । श्रेष्ठं त्वां केन मन्यन्ते तन्मे प्रब्रूहि पृच्छतः ॥ 3॥ शम्बर उवाच॥ नासूयामि सदा विप्रान्ब्रह्माणं च पितामहम् । शास्त्राणि वदतो विप्रान्संमन्यामि यथासुखम् ॥ 4॥ श्रुत्वा च नावजानामि नापराध्यामि कर्हिचित् । अभ्यर्च्याननुपृच्छामि पादौ गृह्णामि धीमताम् ॥ 5॥ ते विश्रब्धाः प्रभाषन्ते संयच्छन्ति च मां सदा । प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि ॥ 6॥ ते मा शास्त्रपथे युक्तं ब्रह्मण्यमनसूयकम् । समासिञ्चन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः ॥ 7॥ यच्च भाषन्ति ते तुष्टास्तत्तद्गृह्णामि मेधया । समाधिमात्मनो नित्यमनुलोममचिन्तयन् ॥ 8॥ सोऽहं वागग्रसृष्टानां रसानामवलेहकः । स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥ 9॥ एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम् । यद्ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते ॥ 10॥ एतत्कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा । युद्धं पिता मे हृष्टात्मा विस्मितः प्रत्यपद्यत ॥ 11॥ दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम् । पर्यपृच्छत्कथमिमे सिद्धा इति निशाकरम् ॥ 12॥ सोम उवाच॥ ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा । भुजवीर्या हि राजानो वागस्त्राश्च द्विजातयः ॥ 13॥ प्रवसन्वाप्यधीयीत बह्वीर्दुर्वसतीर्वसन् । निर्मन्युरपि निर्मानो यतिः स्यात्समदर्शनः ॥ 14॥ अपि चेज्जातिसम्पन्नः सर्वान्वेदान्पितुर्गृहे । श्लाघमान इवाधीयेद्ग्राम्य इत्येव तं विदुः ॥ 15॥ भूमिरेतौ निगिरति सर्पो बिलशयानिव । राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ 16॥ अतिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः । गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥ 17॥ इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात् । ब्राह्मणान्पूजयामास तथैवाहं महाव्रतान् ॥ 18॥ भीष्म उवाच॥ श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम् । द्विजान्सम्पूजयामास महेन्द्रत्वमवाप च ॥ 19॥ \hrule \medskip पात्रपरीक्षा 37 \medskip युधिष्ठिर उवाच॥ अपूर्वं वा भवेत्पात्रमथ वापि चिरोषितम् । दूरादभ्यागतं वापि किं पात्रं स्यात्पितामह ॥ 1॥ भीष्म उवाच॥ क्रिया भवति केषाञ्चिदुपांशुव्रतमुत्तमम् । यो यो याचेत यत्किञ्चित्सर्वं दद्याम इत्युत ॥ 2॥ अपीडयन्भृत्यवर्गमित्येवमनुशुश्रुम । पीडयन्भृत्यवर्गं हि आत्मानमपकर्षति ॥ 3॥ अपूर्वं वापि यत्पात्रं यच्चापि स्याच्चिरोषितम् । दूरादभ्यागतं चापि तत्पात्रं च विदुर्बुधाः ॥ 4॥ युधिष्ठिर उवाच॥ अपीडया च भृत्यानां धर्मस्याहिंसया तथा । पात्रं विद्याम तत्त्वेन यस्मै दत्तं न सन्तपेत् ॥ 5॥ भीष्म उवाच॥ ऋत्विक्पुरोहिताचार्याः शिष्याः सम्बन्धिबान्धवाः । सर्वे पूज्याश्च मान्याश्च श्रुतवृत्तोपसंहिताः ॥ 6॥ अतोऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम् । तस्मान्नित्यं परीक्षेत पुरुषान्प्रणिधाय वै ॥ 7॥ अक्रोधः सत्यवचनमहिंसा दम आर्जवम् । अद्रोहो नातिमानश्च ह्रीस्तितिक्षा तपः शमः ॥ 8॥ यस्मिन्नेतानि दृश्यन्ते न चाकार्याणि भारत । भावतो विनिविष्टानि तत्पात्रं मानमर्हति ॥ 9॥ तथा चिरोषितं चापि सम्प्रत्यागतमेव च । अपूर्वं चैव पूर्वं च तत्पात्रं मानमर्हति ॥ 10॥ अप्रामाण्यं च वेदानां शास्त्राणां चातिलङ्घनम् । सर्वत्र चानवस्थानमेतन्नाशनमात्मनः ॥ 11॥ भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकः । आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ॥ 12॥ हेतुवादान्ब्रुवन्सत्सु विजेताहेतुवादिकः । आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैव हि ॥ 13॥ सर्वाभिशङ्की मूढश्च बालः कटुकवागपि । बोद्धव्यस्तादृशस्तात नरश्वानं हि तं विदुः ॥ 14॥ यथा श्वा भषितुं चैव हन्तुं चैवावसृज्यते । एवं सम्भाषणार्थाय सर्वशास्त्रवधाय च ॥ 15॥ अल्पश्रुताः कुतर्काश्च दृष्टाः स्पृष्टाः कुपण्डिताः ॥ 15॥ श्रुतिस्मृतीतिहासादिपुराणारण्यवेदिनः । अनुरुन्ध्याद्बहुज्ञांश्च सारज्ञांश्चैव पण्डितान् ॥ 16॥ लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि च । एवं नरो वर्तमानः शाश्वतीरेधते समाः ॥ 17॥ ऋणमुन्मुच्य देवानामृषीणां च तथैव च । पितॄणामथ विप्राणामतिथीनां च पञ्चमम् ॥ 18॥ पर्यायेण विशुद्धेन सुनिर्णिक्तेन कर्मणा । एवं गृहस्थः कर्माणि कुर्वन्धर्मान्न हीयते ॥ 19॥ \hrule \medskip स्त्रीस्वभावकथनम् 38 \medskip युधिष्ठिर उवाच॥ स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम । स्त्रियो हि मूलं दोषाणां लघुचित्ताः पितामह ॥ 1॥ भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । नारदस्य च संवादं पुंश्चल्या पञ्चचूडया ॥ 2॥ लोकाननुचरन्धीमान्देवर्षिर्नारदः पुरा । ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम् ॥ 3॥ तां दृष्ट्वा चारुसर्वाङ्गीं पप्रच्छाप्सरसं मुनिः । संशयो हृदि मे कश्चित्तन्मे ब्रूहि सुमध्यमे ॥ 4॥ एवमुक्ता तु सा विप्रं प्रत्युवाचाथ नारदम् । विषये सति वक्ष्यामि समर्थां मन्यसे च माम् ॥ 5॥ नारद उवाच॥ न त्वामविषये भद्रे नियोक्ष्यामि कथञ्चन । स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने ॥ 6॥ भीष्म उवाच॥ एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा । प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः ॥ 7॥ विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः । न मामर्हसि देवर्षे नियोक्तुं प्रश्न ईदृशे ॥ 8॥ तामुवाच स देवर्षिः सत्यं वद सुमध्यमे । मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते ॥ 9॥ इत्युक्ता सा कृतमतिरभवच्चारुहासिनी । स्त्रीदोषाञ्शाश्वतान्सत्यान्भाषितुं सम्प्रचक्रमे ॥ 10॥ पञ्चचूडोवाच॥ कुलीना रूपवत्यश्च नाथवत्यश्च योषितः । मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद ॥ 11॥ न स्त्रीभ्यः किञ्चिदन्यद्वै पापीयस्तरमस्ति वै । स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह ॥ 12॥ समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान् । पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम् ॥ 13॥ असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो । पापीयसो नरान्यद्वै लज्जां त्यक्त्वा भजामहे ॥ 14॥ स्त्रियं हि यः प्रार्थयते संनिकर्षं च गच्छति । ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥ 15॥ अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च । मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥ 16॥ नासां कश्चिदगम्योऽस्ति नासां वयसि संस्थितिः । विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते ॥ 17॥ न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथञ्चन । न ज्ञातिकुलसम्बन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु ॥ 18॥ यौवने वर्तमानानां मृष्टाभरणवाससाम् । नारीणां स्वैरवृत्तानां स्पृहयन्ति कुलस्त्रियः ॥ 19॥ याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः । अपि ताः सम्प्रसज्जन्ते कुब्जान्धजडवामनैः ॥ 20॥ पङ्गुष्वपि च देवर्षे ये चान्ये कुत्सिता नराः । स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने ॥ 21॥ यदि पुंसां गतिर्ब्रह्म कथञ्चिन्नोपपद्यते । अप्यन्योन्यं प्रवर्तन्ते न हि तिष्ठन्ति भर्तृषु ॥ 22॥ अलाभात्पुरुषाणां हि भयात्परिजनस्य च । वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ॥ 23॥ चलस्वभावा दुःसेव्या दुर्ग्राह्या भावतस्तथा । प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा स्त्रियः ॥ 24॥ नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥ 25॥ इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम् । दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियः ॥ 26॥ कामानामपि दातारं कर्तारं मानसान्त्वयोः । रक्षितारं न मृष्यन्ति भर्तारं परमं स्त्रियः ॥ 27॥ न कामभोगान्बहुलान्नालङ्कारार्थसञ्चयान् । तथैव बहु मन्यन्ते यथा रत्यामनुग्रहम् ॥ 28॥ अन्तकः शमनो मृत्युः पातालं वडवामुखम् । क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ॥ 29॥ यतश्च भूतानि महान्ति पञ्च; यतश्च लोका विहिता विधात्रा । यतः पुमांसः प्रमदाश्च nirmitA;stadaiva दोषाः प्रमदासु नारद ॥ 30॥ \hrule \medskip 39 \medskip युधिष्ठिर उवाच॥ इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः । मोहेन परमाविष्टा दैवादिष्टेन पार्थिव ॥ 1॥ स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम् ॥ 1॥ अत्र मे संशयस्तीव्रो हृदि सम्परिवर्तते । कथमासां नराः सङ्गं कुर्वते कुरुनन्दन ॥ 2॥ स्त्रियो वा तेषु रज्यन्ते विरज्यन्तेऽथ वा पुनः ॥ 2॥ इति ताः पुरुषव्याघ्र कथं शक्याः स्म रक्षितुम् । प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि ॥ 3॥ एता हि मयमायाभिर्वञ्चयन्तीह मानवान् । न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः ॥ 4॥ गावो नवतृणानीव गृह्णन्त्येव नवान्नवान् ॥ 4॥ शम्बरस्य च या माया या माया नमुचेरपि । बलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः ॥ 5॥ हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च । अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः ॥ 6॥ उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः । स्त्रीबुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः ॥ 7॥ अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम् । इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ॥ 8॥ स्त्रीणां बुद्ध्युपनिष्कर्षादर्थशास्त्राणि शत्रुहन् । बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै ॥ 9॥ सम्पूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु । अपास्ताश्च तथा राजन्विकुर्वन्ति मनः स्त्रियः ॥ 10॥ कस्ताः शक्तो रक्षितुं स्यादिति मे संशयो महान् । तन्मे ब्रूहि महाबाहो कुरूणां वंशवर्धन ॥ 11॥ यदि शक्या कुरुश्रेष्ठ रक्षा तासां कथञ्चन । कर्तुं वा कृतपूर्वा वा तन्मे व्याख्यातुमर्हसि ॥ 12॥ \hrule \medskip विपुलोपाख्यानम् 40 \medskip भीष्म उवाच॥ एवमेतन्महाबाहो नात्र मिथ्यास्ति किञ्चन । यथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप ॥ 1॥ अत्र ते वर्तयिष्यामि इतिहासं पुरातनम् । यथा रक्षा कृता पूर्वं विपुलेन महात्मना ॥ 2॥ प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ । यदर्थं तच्च ते तात प्रवक्ष्ये वसुधाधिप ॥ 3॥ न हि स्त्रीभ्य परं पुत्र पापीयः किञ्चिदस्ति वै । अग्निर्हि प्रमदा दीप्तो मायाश्च मयजा विभो ॥ 4॥ क्षुरधारा विषं सर्पो मृत्युरित्येकतः स्त्रियः ॥ 4॥ इमाः प्रजा महाबाहो धार्मिका इति नः श्रुतम् । स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम् ॥ 5॥ अथाभ्यगच्छन्देवास्ते पितामहमरिंदम । निवेद्य मानसं चापि तूष्णीमासन्नवाङ्मुखाः ॥ 6॥ तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः । मानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः ॥ 7॥ पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन् । असाध्व्यस्तु समुत्पन्ना कृत्या सर्गात्प्रजापतेः ॥ 8॥ ताभ्यः कामान्यथाकामं प्रादाद्धि स पितामहः । ताः कामलुब्धाः प्रमदाः प्रामथ्नन्त नरांस्तदा ॥ 9॥ क्रोधं कामस्य देवेशः सहायं चासृजत्प्रभुः । असज्जन्त प्रजाः सर्वाः कामक्रोधवशं गताः ॥ 10॥ न च स्त्रीणां क्रिया काचिदिति धर्मो व्यवस्थितः । निरिन्द्रिया अमन्त्राश्च स्त्रियोऽनृतमिति श्रुतिः ॥ 11॥ शय्यासनमलङ्कारमन्नपानमनार्यताम् । दुर्वाग्भावं रतिं चैव ददौ स्त्रीभ्यः प्रजापतिः ॥ 12॥ न तासां रक्षणं कर्तुं शक्यं पुंसा कथञ्चन । अपि विश्वकृता तात कुतस्तु पुरुषैरिह ॥ 13॥ वाचा वा वधबन्धैर्वा क्लेशैर्वा विविधैस्तथा । न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः ॥ 14॥ इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रुतवानहम् । यथा रक्षा कृता पूर्वं विपुलेन गुरुस्त्रियः ॥ 15॥ ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः । तस्य भार्या रुचिर्नाम रूपेणासदृशी भुवि ॥ 16॥ तस्य रूपेण संमत्ता देवगन्धर्वदानवाः । विशेषतस्तु राजेन्द्र वृत्रहा पाकशासनः ॥ 17॥ नारीणां चरितज्ञश्च देवशर्मा महामुनिः । यथाशक्ति यथोत्साहं भार्यां तामभ्यरक्षत ॥ 18॥ पुरंदरं च जानीते परस्त्रीकामचारिणम् । तस्माद्यत्नेन भार्याया रक्षणं स चकार ह ॥ 19॥ स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदा । भार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत् ॥ 20॥ रक्षाविधानं मनसा स विचिन्त्य महातपाः । आहूय दयितं शिष्यं विपुलं प्राह भार्गवम् ॥ 21॥ यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः । पुत्र प्रार्थयते नित्यं तां रक्षस्व यथाबलम् ॥ 22॥ अप्रमत्तेन ते भाव्यं सदा प्रति पुरंदरम् । स हि रूपाणि कुरुते विविधानि भृगूद्वह ॥ 23॥ इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियः । सदैवोग्रतपा राजन्नग्न्यर्कसदृशद्युतिः ॥ 24॥ धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत । पुनश्चेदं महाराज पप्रच्छ प्रथितं गुरुम् ॥ 25॥ कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने । वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि ॥ 26॥ ततः स भगवांस्तस्मै विपुलाय महात्मने । आचचक्षे यथातत्त्वं मायां शक्रस्य भारत ॥ 27॥ बहुमायः स विप्रर्षे बलहा पाकशासनः । तांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः ॥ 28॥ किरीटी वज्रभृद्धन्वी मुकुटी बद्धकुण्डलः । भवत्यथ मुहूर्तेन चण्डालसमदर्शनः ॥ 29॥ शिखी जटी चीरवासाः पुनर्भवति पुत्रक । बृहच्छरीरश्च पुनः पीवरोऽथ पुनः कृशः ॥ 30॥ गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनः । विरूपो रूपवांश्चैव युवा वृद्धस्तथैव च ॥ 31॥ प्राज्ञो जडश्च मूकश्च ह्रस्वो दीर्घस्तथैव च । ब्राह्मणः क्षत्रियश्चैव वैश्यः शूद्रस्तथैव च ॥ 32॥ प्रतिलोमानुलोमश्च भवत्यथ शतक्रतुः ॥ 32॥ शुकवायसरूपी च हंसकोकिलरूपवान् । सिंहव्याघ्रगजानां च रूपं धारयते पुनः ॥ 33॥ दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि च । सुकृशो वायुभग्नाङ्गः शकुनिर्विकृतस्तथा ॥ 34॥ चतुष्पाद्बहुरूपश्च पुनर्भवति बालिशः । मक्षिकामशकादीनां वपुर्धारयतेऽपि च ॥ 35॥ न शक्यमस्य ग्रहणं कर्तुं विपुल केनचित् । अपि विश्वकृता तात येन सृष्टमिदं जगत् ॥ 36॥ पुनरन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषा । वायुभूतश्च स पुनर्देवराजो भवत्युत ॥ 37॥ एवं रूपाणि सततं कुरुते पाकशासनः । तस्माद्विपुल यत्नेन रक्षेमां तनुमध्यमाम् ॥ 38॥ यथा रुचिं नावलिहेद्देवेन्द्रो भृगुसत्तम । क्रतावुपहितं न्यस्तं हविः श्वेव दुरात्मवान् ॥ 39॥ एवमाख्याय स मुनिर्यज्ञकारोऽगमत्तदा । देवशर्मा महाभागस्ततो भरतसत्तम ॥ 40॥ विपुलस्तु वचः श्रुत्वा गुरोश्चिन्तापरोऽभवत् । रक्षां च परमां चक्रे देवराजान्महाबलात् ॥ 41॥ किं नु शक्यं मया कर्तुं गुरुदाराभिरक्षणे । मायावी हि सुरेन्द्रोऽसौ दुर्धर्षश्चापि वीर्यवान् ॥ 42॥ नापिधायाश्रमं शक्यो रक्षितुं पाकशासनः । उटजं वा तथा ह्यस्य नानाविधसरूपता ॥ 43॥ वायुरूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत् । तस्मादिमां सम्प्रविश्य रुचिं स्थास्येऽहमद्य वै ॥ 44॥ अथ वा पौरुषेणेयमशक्या रक्षितुं मया । बहुरूपो हि भगवाञ्छ्रूयते हरिवाहनः ॥ 45॥ सोऽहं योगबलादेनां रक्षिष्ये पाकशासनात् । गात्राणि गात्रैरस्याहं सम्प्रवेक्ष्येऽभिरक्षितुम् ॥ 46॥ यद्युच्छिष्टामिमां पत्नीं रुचिं पश्येत मे गुरुः । शप्स्यत्यसंशयं कोपाद्दिव्यज्ञानो महातपाः ॥ 47॥ न चेयं रक्षितुं शक्या यथान्या प्रमदा नृभिः । मायावी हि सुरेन्द्रोऽसावहो प्राप्तोऽस्मि संशयम् ॥ 48॥ अवश्यकरणीयं हि गुरोरिह हि शासनम् । यदि त्वेतदहं कुर्यामाश्चर्यं स्यात्कृतं मया ॥ 49॥ योगेनानुप्रविश्येह गुरुपत्न्याः कलेवरम् । निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम ॥ 50॥ यथा हि शून्यां पथिकः सभामध्यावसेत्पथि । तथाद्यावासयिष्यामि गुरुपत्न्याः कलेवरम् ॥ 51॥ असक्तः पद्मपत्रस्थो जलबिन्दुर्यथा चलः । एवमेव शरीरेऽस्या निवत्स्यामि समाहितः ॥ 52॥ इत्येवं धर्ममालोक्य वेदवेदांश्च सर्वशः । तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च ॥ 53॥ इति निश्चित्य मनसा रक्षां प्रति स भार्गवः । आतिष्ठत्परमं यत्नं यथा तच्छृणु पार्थिव ॥ 54॥ गुरुपत्नीमुपासीनो विपुलः स महातपाः । उपासीनामनिन्द्याङ्गीं कथाभिः समलोभयत् ॥ 55॥ नेत्राभ्यां नेत्रयोरस्या रश्मीन्संयोज्य रश्मिभिः । विवेश विपुलः कायमाकाशं पवनो यथा ॥ 56॥ लक्षणं लक्षणेनैव वदनं वदनेन च । अविचेष्टन्नतिष्ठद्वै छायेवान्तर्गतो मुनिः ॥ 57॥ ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेवरम् । उवास रक्षणे युक्तो न च सा तमबुध्यत ॥ 58॥ यं कालं नागतो राजन्गुरुस्तस्य महात्मनः । क्रतुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत ॥ 59॥ \hrule \medskip 41 \medskip भीष्म उवाच॥ ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः । इदमन्तरमित्येवं ततोऽभ्यागादथाश्रमम् ॥ 1॥ रूपमप्रतिमं कृत्वा लोभनीयं जनाधिप । दर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम् ॥ 2॥ स ददर्श तमासीनं विपुलस्य कलेवरम् । निश्चेष्टं स्तब्धनयनं यथालेख्यगतं तथा ॥ 3॥ रुचिं च रुचिरापाङ्गीं पीनश्रोणिपयोधराम् । पद्मपत्रविशालाक्षीं सम्पूर्णेन्दुनिभाननाम् ॥ 4॥ सा तमालोक्य सहसा प्रत्युत्थातुमियेष ह । रूपेण विस्मिता कोऽसीत्यथ वक्तुमिहेच्छती ॥ 5॥ उत्थातुकामापि सती व्यतिष्ठद्विपुलेन सा । निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम् ॥ 6॥ तामाबभाषे देवेन्द्रः साम्ना परमवल्गुना । त्वदर्थमागतं विद्धि देवेन्द्रं मां शुचिस्मिते ॥ 7॥ क्लिश्यमानमनङ्गेन त्वत्सङ्कल्पोद्भवेन वै । तत्पर्याप्नुहि मां सुभ्रु पुरा कालोऽतिवर्तते ॥ 8॥ तमेवंवादिनं शक्रं शुश्राव विपुलो मुनिः । गुरुपत्न्याः शरीरस्थो ददर्श च सुराधिपम् ॥ 9॥ न शशाक च सा राजन्प्रत्युत्थातुमनिन्दिता । वक्तुं च नाशकद्राजन्विष्टब्धा विपुलेन सा ॥ 10॥ आकारं गुरुपत्न्यास्तु विज्ञाय स भृगूद्वहः । निजग्राह महातेजा योगेन बलवत्प्रभो ॥ 11॥ बबन्ध योगबन्धैश्च तस्याः सर्वेन्द्रियाणि सः ॥ 11॥ तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः । उवाच व्रीडितो राजंस्तां योगबलमोहिताम् ॥ 12॥ एह्येहीति ततः सा तं प्रतिवक्तुमियेष च । स तां वाचं गुरोः पत्न्या विपुलः पर्यवर्तयत् ॥ 13॥ भोः किमागमने कृत्यमिति तस्याश्च निःसृता । वक्त्राच्छशाङ्कप्रतिमाद्वाणी संस्कारभूषिता ॥ 14॥ व्रीडिता सा तु तद्वाक्यमुक्त्वा परवशा तदा । पुरंदरश्च सन्त्रस्तो बभूव विमनास्तदा ॥ 15॥ स तद्वैकृतमालक्ष्य देवराजो विशां पते । अवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा ॥ 16॥ ददर्श च मुनिं तस्याः शरीरान्तरगोचरम् । प्रतिबिम्बमिवादर्शे गुरुपत्न्याः शरीरगम् ॥ 17॥ स तं घोरेण तपसा युक्तं दृष्ट्वा पुरंदरः । प्रावेपत सुसन्त्रस्तः शापभीतस्तदा विभो ॥ 18॥ विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः । स्वं कलेवरमाविश्य शक्रं भीतमथाब्रवीत् ॥ 19॥ अजितेन्द्रिय पापात्मन्कामात्मक पुरंदर । न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा ॥ 20॥ किं नु तद्विस्मृतं शक्र न तन्मनसि ते स्थितम् । गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः ॥ 21॥ जाने त्वां बालिशमतिमकृतात्मानमस्थिरम् । मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम् ॥ 22॥ नाहं त्वामद्य मूढात्मन्दहेयं हि स्वतेजसा । कृपायमाणस्तु न ते दग्धुमिच्छामि वासव ॥ 23॥ स च घोरतपा धीमान्गुरुर्मे पापचेतसम् । दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा ॥ 24॥ नैवं तु शक्र कर्तव्यं पुनर्मान्याश्च ते द्विजाः । मा गमः ससुतामात्योऽत्ययं ब्रह्मबलार्दितः ॥ 25॥ अमरोऽस्मीति यद्बुद्धिमेतामास्थाय वर्तसे । मावमंस्था न तपसामसाध्यं नाम किञ्चन ॥ 26॥ तच्छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः । अकिञ्चिदुक्त्वा व्रीडितस्तत्रैवान्तरधीयत ॥ 27॥ मुहूर्तयाते शक्रे तु देवशर्मा महातपाः । कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम् ॥ 28॥ आगतेऽथ गुरौ राजन्विपुलः प्रियकर्मकृत् । रक्षितां गुरवे भार्यां न्यवेदयदनिन्दिताम् ॥ 29॥ अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः । विपुलः पर्युपातिष्ठद्यथापूर्वमशङ्कितः ॥ 30॥ विश्रान्ताय ततस्तस्मै सहासीनाय भार्यया । निवेदयामास तदा विपुलः शक्रकर्म तत् ॥ 31॥ तच्छ्रुत्वा स मुनिस्तुष्टो विपुलस्य प्रतापवान् । बभूव शीलवृत्ताभ्यां तपसा नियमेन च ॥ 32॥ विपुलस्य गुरौ वृत्तिं भक्तिमात्मनि च प्रभुः । धर्मे च स्थिरतां दृष्ट्वा साधु साध्वित्युवाच ह ॥ 33॥ प्रतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम् । वरेण च्छन्दयामास स तस्माद्गुरुवत्सलः ॥ 34॥ अनुज्ञातश्च गुरुणा चचारानुत्तमं तपः ॥ 34॥ तथैव देवशर्मापि सभार्यः स महातपाः । निर्भयो बलवृत्रघ्नाच्चचार विजने वने ॥ 35॥ \hrule \medskip 42 \medskip भीष्म उवाच॥ विपुलस्त्वकरोत्तीव्रं तपः कृत्वा गुरोर्वचः । तपोयुक्तमथात्मानममन्यत च वीर्यवान् ॥ 1॥ स तेन कर्मणा स्पर्धन्पृथिवीं पृथिवीपते । चचार गतभीः प्रीतो लब्धकीर्तिर्वरो नृषु ॥ 2॥ उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः । कर्मणा तेन कौरव्य तपसा विपुलेन च ॥ 3॥ अथ काले व्यतिक्रान्ते कस्मिंश्चित्कुरुनन्दन । रुच्या भगिन्या दानं वै बभूव धनधान्यवत् ॥ 4॥ एतस्मिन्नेव काले तु दिव्या काचिद्वराङ्गना । बिभ्रती परमं रूपं जगामाथ विहायसा ॥ 5॥ तस्याः शरीरात्पुष्पाणि पतितानि महीतले । तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत ॥ 6॥ तान्यगृह्णात्ततो राजन्रुचिर्नलिनलोचना । तदा निमन्त्रकस्तस्या अङ्गेभ्यः क्षिप्रमागमत् ॥ 7॥ तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती । भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै ॥ 8॥ पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी । आमन्त्रिता ततोऽगच्छद्रुचिरङ्गपतेर्गृहान् ॥ 9॥ पुष्पाणि तानि दृष्ट्वाथ तदाङ्गेन्द्रवराङ्गना । भगिनीं चोदयामास पुष्पार्थे चारुलोचना ॥ 10॥ सा भर्त्रे सर्वमाचष्ट रुचिः सुरुचिरानना । भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत ॥ 11॥ ततो विपुलमानाय्य देवशर्मा महातपाः । पुष्पार्थे चोदयामास गच्छ गच्छेति भारत ॥ 12॥ विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः । स तथेत्यब्रवीद्राजंस्तं च देशं जगाम ह ॥ 13॥ यस्मिन्देशे तु तान्यासन्पतितानि नभस्तलात् । अम्लानान्यपि तत्रासन्कुसुमान्यपराण्यपि ॥ 14॥ ततः स तानि जग्राह दिव्यानि रुचिराणि च । प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत ॥ 15॥ सम्प्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः । ततो जगाम तूर्णं च चम्पां चम्पकमालिनीम् ॥ 16॥ स वने विजने तात ददर्श मिथुनं नृणाम् । चक्रवत्परिवर्तन्तं गृहीत्वा पाणिना करम् ॥ 17॥ तत्रैकस्तूर्णमगमत्तत्पदे परिवर्तयन् । एकस्तु न तथा राजंश्चक्रतुः कलहं ततः ॥ 18॥ त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नेति तथापरः । नेति नेति च तौ तात परस्परमथोचतुः ॥ 19॥ तयोर्विस्पर्धतोरेवं शपथोऽयमभूत्तदा । मनसोद्दिश्य विपुलं ततो वाक्यमथोचतुः ॥ 20॥ आवयोरनृतं प्राह यस्तस्याथ द्विजस्य वै । विपुलस्य परे लोके या गतिः सा भवेदिति ॥ 21॥ एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽभवत् । एवं तीव्रतपाश्चाहं कष्टश्चायं परिग्रहः ॥ 22॥ मिथुनस्यास्य किं मे स्यात्कृतं पापं यतो गतिः । अनिष्टा सर्वभूतानां कीर्तितानेन मेऽद्य वै ॥ 23॥ एवं सञ्चिन्तयन्नेव विपुलो राजसत्तम । अवाङ्मुखो न्यस्तशिरा दध्यौ दुष्कृतमात्मनः ॥ 24॥ ततः षडन्यान्पुरुषानक्षैः काञ्चनराजतैः । अपश्यद्दीव्यमानान्वै लोभहर्षान्वितांस्तथा ॥ 25॥ कुर्वतः शपथं तं वै यः कृतो मिथुनेन वै । विपुलं वै समुद्दिश्य तेऽपि वाक्यमथाब्रुवन् ॥ 26॥ यो लोभमास्थायास्माकं विषमं कर्तुमुत्सहेत् । विपुलस्य परे लोके या गतिस्तामवाप्नुयात् ॥ 27॥ एतच्छ्रुत्वा तु विपुलो नापश्यद्धर्मसङ्करम् । जन्मप्रभृति कौरव्य कृतपूर्वमथात्मनः ॥ 28॥ स प्रदध्यौ तदा राजन्नग्नावग्निरिवाहितः । दह्यमानेन मनसा शापं श्रुत्वा तथाविधम् ॥ 29॥ तस्य चिन्तयतस्तात बह्व्यो दिननिशा ययुः । इदमासीन्मनसि च रुच्या रक्षणकारितम् ॥ 30॥ लक्षणं लक्षणेनैव वदनं वदनेन च । विधाय न मया चोक्तं सत्यमेतद्गुरोस्तदा ॥ 31॥ एतदात्मनि कौरव्य दुष्कृतं विपुलस्तदा । अमन्यत महाभाग तथा तच्च न संशयः ॥ 32॥ स चम्पां नगरीमेत्य पुष्पाणि गुरवे ददौ । पूजयामास च गुरुं विधिवत्स गुरुप्रियः ॥ 33॥ \hrule \medskip 43 \medskip भीष्म उवाच॥ तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत् । देवशर्मा महातेजा यत्तच्छृणु नराधिप ॥ 1॥ देवशर्मोवाच॥ किं ते विपुल दृष्टं वै तस्मिन्नद्य महावने । ते त्वा जानन्ति निपुण आत्मा च रुचिरेव च ॥ 2॥ विपुल उवाच॥ ब्रह्मर्षे मिथुनं किं तत्के च ते पुरुषा विभो । ये मां जानन्ति तत्त्वेन तांश्च मे वक्तुमर्हसि ॥ 3॥ देवशर्मोवाच॥ यद्वै तन्मिथुनं ब्रह्मन्नहोरात्रं हि विद्धि तत् । चक्रवत्परिवर्तेत तत्ते जानाति दुष्कृतम् ॥ 4॥ ये च ते पुरुषा विप्र अक्षैर्दीव्यन्ति हृष्टवत् । ऋतूंस्तानभिजानीहि ते ते जानन्ति दुष्कृतम् ॥ 5॥ न मां कश्चिद्विजानीत इति कृत्वा न विश्वसेत् । नरो रहसि पापात्मा पापकं कर्म वै द्विज ॥ 6॥ कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा । पश्यन्ति ऋतवश्चापि तथा दिननिशेऽप्युत ॥ 7॥ ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम् । स्मारयन्तस्तथा प्राहुस्ते यथा श्रुतवान्भवान् ॥ 8॥ अहोरात्रं विजानाति ऋतवश्चापि नित्यशः । पुरुषे पापकं कर्म शुभं वा शुभकर्मणः ॥ 9॥ तत्त्वया मम यत्कर्म व्यभिचाराद्भयात्मकम् । नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज ॥ 10॥ ते चैव हि भवेयुस्ते लोकाः पापकृतो यथा । कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम् ॥ 11॥ तथा शक्या च दुर्वृत्ता रक्षितुं प्रमदा द्विज । न च त्वं कृतवान्किञ्चिदागः प्रीतोऽस्मि तेन ते ॥ 12॥ यदि त्वहं त्वा दुर्वृत्तमद्राक्षं द्विजसत्तम । शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा ॥ 13॥ सज्जन्ति पुरुषे नार्यः पुंसां सोऽर्थश्च पुष्कलः । अन्यथा रक्षतः शापोऽभविष्यत्ते गतिश्च सा ॥ 14॥ रक्षिता सा त्वया पुत्र मम चापि निवेदिता । अहं ते प्रीतिमांस्तात स्वस्ति स्वर्गं गमिष्यसि ॥ 15॥ भीष्म उवाच॥ इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः । मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः ॥ 16॥ इदमाख्यातवांश्चापि ममाख्यानं महामुनिः । मार्कण्डेयः पुरा राजन्गङ्गाकूले कथान्तरे ॥ 17॥ तस्माद्ब्रवीमि पार्थ त्वा स्त्रियः सर्वाः सदैव च । उभयं दृश्यते तासु सततं साध्वसाधु च ॥ 18॥ स्त्रियः साध्व्यो महाभागाः संमता लोकमातरः । धारयन्ति महीं राजन्निमां सवनकाननाम् ॥ 19॥ असाध्व्यश्चापि दुर्वृत्ताः कुलघ्न्यः पापनिश्चयाः । विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजैर्नृप ॥ 20॥ एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः । अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः ॥ 21॥ एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः । नासामस्ति प्रियो नाम मैथुने सङ्गमे नृभिः ॥ 22॥ एताः कृत्याश्च कार्याश्च कृताश्च भरतर्षभ । न चैकस्मिन्रमन्त्येताः पुरुषे पाण्डुनन्दन ॥ 23॥ नासु स्नेहो नृभिः कार्यस्तथैवेर्ष्या जनेश्वर । खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव हि ॥ 24॥ विहन्येतान्यथा कुर्वन्नरः कौरवनन्दन । सर्वथा राजशार्दूल युक्तिः सर्वत्र पूज्यते ॥ 25॥ तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः । नान्यः शक्तो नृलोकेऽस्मिन्रक्षितुं नृप योषितः ॥ 26॥ \hrule \medskip विवाहधर्माः 44 \medskip युधिष्ठिर उवाच॥ यन्मूलं सर्वधर्माणां प्रजनस्य गृहस्य च । पितृदेवातिथीनां च तन्मे ब्रूहि पितामह ॥ 1॥ भीष्म उवाच॥ अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः । कीदृशाय प्रदेया स्यात्कन्येति वसुधाधिप ॥ 2॥ शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च । अद्भिरेव प्रदातव्या कन्या गुणवते वरे ॥ 3॥ ब्राह्मणानां सतामेष धर्मो नित्यं युधिष्ठिर ॥ 3॥ आवाह्यमावहेदेवं यो दद्यादनुकूलतः । शिष्टानां क्षत्रियाणां च धर्म एष सनातनः ॥ 4॥ आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एव यः । अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर ॥ 5॥ गान्धर्वमिति तं धर्मं प्राहुर्धर्मविदो जनाः ॥ 5॥ धनेन बहुना क्रीत्वा सम्प्रलोभ्य च बान्धवान् । असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः ॥ 6॥ हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात् । प्रसह्य हरणं तात राक्षसं धर्मलक्षणम् ॥ 7॥ पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर । पैशाच आसुरश्चैव न कर्तव्यौ कथञ्चन ॥ 8॥ ब्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभ । पृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशयः ॥ 9॥ तिस्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु । वैश्यः स्वजातिं विन्देत तास्वपत्यं समं भवेत् ॥ 10॥ ब्राह्मणी तु भवेज्ज्येष्ठा क्षत्रिया क्षत्रियस्य तु । रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः ॥ 11॥ अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः । शूद्रायां जनयन्विप्रः प्रायश्चित्ती विधीयते ॥ 12॥ त्रिंशद्वर्षो दशवर्षां भार्यां विन्देत नग्निकाम् । एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात् ॥ 13॥ यस्यास्तु न भवेद्भ्राता पिता वा भरतर्षभ । नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा ॥ 14॥ त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती । चतुर्थे त्वथ सम्प्राप्ते स्वयं भर्तारमर्जयेत् ॥ 15॥ प्रजनो हीयते तस्या रतिश्च भरतर्षभ । अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः ॥ 16॥ असपिण्डा च या मातुरसगोत्रा च या पितुः । इत्येतामनुगच्छेत तं धर्मं मनुरब्रवीत् ॥ 17॥ युधिष्ठिर उवाच॥ शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरः । बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत् ॥ 18॥ पाणिग्रहीता त्वन्यः स्यात्कस्य कन्या पितामह । तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ॥ 19॥ भीष्म उवाच॥ यत्किञ्चित्कर्म मानुष्यं संस्थानाय प्रकृष्यते । मन्त्रवन्मन्त्रितं तस्य मृषावादस्तु पातकः ॥ 20॥ भार्यापत्यृत्विगाचार्याः शिष्योपाध्याय एव च । मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः ॥ 21॥ न ह्यकामेन संवादं मनुरेवं प्रशंसति । अयशस्यमधर्म्यं च यन्मृषा धर्मकोपनम् ॥ 22॥ नैकान्तदोष एकस्मिंस्तद्दानं नोपलभ्यते । धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत ॥ 23॥ बन्धुभिः समनुज्ञातो मन्त्रहोमौ प्रयोजयेत् । तथा सिध्यन्ति ते मन्त्रा नादत्तायाः कथञ्चन ॥ 24॥ यस्त्वत्र मन्त्रसमयो भार्यापत्योर्मिथः कृतः । तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः ॥ 25॥ देवदत्तां पतिर्भार्यां वेत्ति धर्मस्य शासनात् । सा दैवीं मानुषीं वाचमनृतां पर्युदस्यति ॥ 26॥ युधिष्ठिर उवाच॥ कन्यायां प्राप्तशुल्कायां ज्यायांश्चेदाव्रजेद्वरः । धर्मकामार्थसम्पन्नो वाच्यमत्रानृतं न वा ॥ 27॥ तस्मिन्नुभयतो दोषे कुर्वञ्छ्रेयः समाचरेत् । अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः ॥ 28॥ तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् । तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम् ॥ 29॥ भीष्म उवाच॥ न वै निष्ठाकरं शुल्कं ज्ञात्वासीत्तेन नाहृतम् । न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित् ॥ 30॥ अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाः । अलङ्कृत्वा वहस्वेति यो दद्यादनुकूलतः ॥ 31॥ तच्च तां च ददात्येव न शुल्कं विक्रयो न सः । प्रतिगृह्य भवेद्देयमेष धर्मः सनातनः ॥ 32॥ दास्यामि भवते कन्यामिति पूर्वं नभाषितम् । ये चैवाहुर्ये च नाहुर्ये चावश्यं वदन्त्युत ॥ 33॥ तस्मादा ग्रहणात्पाणेर्याचयन्ति परस्परम् । कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम् ॥ 34॥ नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम् । तन्मूलं काममूलस्य प्रजनस्येति मे मतिः ॥ 35॥ समीक्ष्य च बहून्दोषान्संवासाद्विद्विषाणयोः । यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु ॥ 36॥ अहं विचित्रवीर्याय द्वे कन्ये समुदावहम् । जित्वा च मागधान्सर्वान्काशीनथ च कोसलान् ॥ 37॥ गृहीतपाणिरेकासीत्प्राप्तशुल्कापराभवत् ॥ 37॥ पाणौ गृहीता तत्रैव विसृज्या इति मे पिता । अब्रवीदितरां कन्यामावहत्स तु कौरवः ॥ 38॥ अप्यन्यामनुपप्रच्छ शङ्कमानः पितुर्वचः । अतीव ह्यस्य धर्मेप्सा पितुर्मेऽभ्यधिकाभवत् ॥ 39॥ ततोऽहमब्रुवं राजन्नाचारेप्सुरिदं वचः । आचारं तत्त्वतो वेत्तुमिच्छामीति पुनः पुनः ॥ 40॥ ततो मयैवमुक्ते तु वाक्ये धर्मभृतां वरः । पिता मम महाराज बाह्लीको वाक्यमब्रवीत् ॥ 41॥ यदि वः शुल्कतो निष्ठा न पाणिग्रहणं तथा । लाजान्तरमुपासीत प्राप्तशुल्का पतिं वृतम् ॥ 42॥ न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम् । येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा ॥ 43॥ प्रसिद्धं भाषितं दाने तेषां प्रत्यसनं पुनः । ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो जनाः ॥ 44॥ न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा । न ह्येव भार्या क्रेतव्या न विक्रेया कथञ्चन ॥ 45॥ ये च क्रीणन्ति दासीवद्ये च विक्रीणते जनाः । भवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम् ॥ 46॥ अस्मिन्धर्मे सत्यवन्तं पर्यपृच्छन्त वै जनाः । कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः ॥ 47॥ पाणिग्रहीता चान्यः स्यादत्र नो धर्मसंशयः । तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसंमतः ॥ 48॥ तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान् ॥ 48॥ तानेवं ब्रुवतः सर्वान्सत्यवान्वाक्यमब्रवीत् । यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा ॥ 49॥ कुर्वते जीवतोऽप्येवं मृते नैवास्ति संशयः ॥ 49॥ देवरं प्रविशेत्कन्या तप्येद्वापि महत्तपः । तमेवानुव्रता भूत्वा पाणिग्राहस्य नाम सा ॥ 50॥ लिखन्त्येव तु केषाञ्चिदपरेषां शनैरपि । इति ये संवदन्त्यत्र त एतं निश्चयं विदुः ॥ 51॥ तत्पाणिग्रहणात्पूर्वमुत्तरं यत्र वर्तते । सर्वमङ्गलमन्त्रं वै मृषावादस्तु पातकः ॥ 52॥ पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे । पाणिग्राहस्य भार्या स्याद्यस्य चाद्भिः प्रदीयते ॥ 53॥ अनुकूलामनुवंशां भ्रात्रा दत्तामुपाग्निकाम् । परिक्रम्य यथान्यायं भार्यां विन्देद्द्विजोत्तमः ॥ 54॥ \hrule \medskip 45 \medskip युधिष्ठिर उवाच॥ कन्यायाः प्राप्तशुल्कायाः पतिश्चेन्नास्ति कश्चन । तत्र का प्रतिपत्तिः स्यात्तन्मे ब्रूहि पितामह ॥ 1॥ भीष्म उवाच॥ यापुत्रकस्याप्यरिक्थस्य प्रतिपत्सा तदा भवेत् । अथ चेत्साहरेच्छुल्कं क्रीता शुल्कप्रदस्य सा । तस्यार्थेऽपत्यमीहेत येन न्यायेन शक्नुयात् ॥ 3॥ न तस्या मन्त्रवत्कार्यं कश्चित्कुर्वीत किञ्चन । स्वयं वृतेति सावित्री पित्रा वै प्रत्यपद्यत । तत्तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः ॥ 5॥ एतत्तु नापरे चक्रुर्न परे जातु साधवः । साधूनां पुनराचारो गरीयो धर्मलक्षणम् ॥ 6॥ अस्मिन्नेव प्रकरणे सुक्रतुर्वाक्यमब्रवीत् । नप्ता विदेहराजस्य जनकस्य महात्मनः ॥ 7॥ असदाचरिते मार्गे कथं स्यादनुकीर्तनम् । अनुप्रश्नः संशयो वा सतामेतदुपालभेत् ॥ 8॥ असदेव हि धर्मस्य प्रमादो धर्म आसुरः । नानुशुश्रुम जात्वेतामिमां पूर्वेषु जन्मसु ॥ 9॥ भार्यापत्योर्हि सम्बन्धः स्त्रीपुंसोस्तुल्य एव सः । रतिः साधारणो धर्म इति चाह स पार्थिवः ॥ 10॥ युधिष्ठिर उवाच॥ अथ केन प्रमाणेन पुंसामादीयते धनम् । पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति ॥ 11॥ भीष्म उवाच॥ यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा । तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥ 12॥ मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सः । दौहित्र एव वा रिक्थमपुत्रस्य पितुर्हरेत् ॥ 13॥ ददाति हि स पिण्डं वै पितुर्मातामहस्य च । पुत्रदौहित्रयोर्नेह विशेषो धर्मतः स्मृतः ॥ 14॥ अन्यत्र जातया सा हि प्रजया पुत्र ईहते । दुहितान्यत्र जातेन पुत्रेणापि विशिष्यते ॥ 15॥ दौहित्रकेण धर्मेण नात्र पश्यामि कारणम् । विक्रीतासु च ये पुत्रा भवन्ति पितुरेव ते ॥ 16॥ असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाः । आसुरादधिसम्भूता धर्माद्विषमवृत्तयः ॥ 17॥ अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः । धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु ॥ 18॥ यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति । कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति ॥ 19॥ सप्तावरे महाघोरे निरये कालसाह्वये । स्वेदं मूत्रं पुरीषं च तस्मिन्प्रेत उपाश्नुते ॥ 20॥ आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत् । अल्पं वा बहु वा राजन्विक्रयस्तावदेव सः ॥ 21॥ यद्यप्याचरितः कैश्चिन्नैष धर्मः कथञ्चन । अन्येषामपि दृश्यन्ते लोभतः सम्प्रवृत्तयः ॥ 22॥ वश्यां कुमारीं विहितां ये च तामुपभुञ्जते । एते पापस्य कर्तारस्तमस्यन्धेऽथ शेरते ॥ 23॥ अन्योऽप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः । अधर्ममूलैर्हि धनैर्न तैरर्थोऽस्ति कश्चन ॥ 24॥ \hrule \medskip 46 \medskip भीष्म उवाच॥ प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः । यस्याः किञ्चिन्नाददते ज्ञातयो न स विक्रयः ॥ 1॥ अर्हणं तत्कुमारीणामानृशंस्यतमं च तत् । सर्वं च प्रतिदेयं स्यात्कन्यायै तदशेषतः ॥ 2॥ पितृभिर्भ्रातृभिश्चैव श्वशुरैरथ देवरैः । पूज्या लालयितव्याश्च बहुकल्याणमीप्सुभिः ॥ 3॥ यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत् । अमोदनात्पुनः पुंसः प्रजनं न प्रवर्धते ॥ 4॥ पूज्या लालयितव्याश्च स्त्रियो नित्यं जनाधिप । अपूजिताश्च यत्रैताः सर्वास्तत्राफलाः क्रियाः ॥ 5॥ तदैव तत्कुलं नास्ति यदा शोचन्ति जामयः ॥ 5॥ जामीशप्तानि गेहानि निकृत्तानीव कृत्यया । नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव ॥ 6॥ स्त्रियः पुंसां परिददे मनुर्जिगमिषुर्दिवम् । अबलाः स्वल्पकौपीनाः सुहृदः सत्यजिष्णवः ॥ 7॥ ईर्ष्यवो मानकामाश्च चण्डा असुहृदोऽबुधाः । स्त्रियो माननमर्हन्ति ता मानयत मानवाः ॥ 8॥ स्त्रीप्रत्ययो हि वो धर्मो रतिभोगाश्च केवलाः । परिचर्यान्नसंस्कारास्तदायत्ता भवन्तु वः ॥ 9॥ उत्पादनमपत्यस्य जातस्य परिपालनम् । प्रीत्यर्थं लोकयात्रा च पश्यत स्त्रीनिबन्धनम् ॥ 10॥ संमान्यमानाश्चैताभिः सर्वकार्याण्यवाप्स्यथ । विदेहराजदुहिता चात्र श्लोकमगायत ॥ 11॥ नास्ति यज्ञः स्त्रियः कश्चिन्न श्राद्धं नोपवासकम् । धर्मस्तु भर्तृशुश्रूषा तया स्वर्गं जयत्युत ॥ 12॥ पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रास्तु स्थविरीभावे न स्त्री स्वातन्त्र्यमर्हति ॥ 13॥ श्रिय एताः स्त्रियो नाम सत्कार्या भूतिमिच्छता । लालिता निगृहीता च स्त्री श्रीर्भवति भारत ॥ 14॥ \hrule \medskip रिक्थविभागः 47 \medskip युधिष्ठिर उवाच॥ सर्वशास्त्रविधानज्ञ राजधर्मार्थवित्तम । अतीव संशयच्छेत्ता भवान्वै प्रथितः क्षितौ ॥ 1॥ कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह । अस्यामापदि कष्टायामन्यं पृच्छाम कं वयम् ॥ 2॥ यथा नरेण कर्तव्यं यश्च धर्मः सनातनः । एतत्सर्वं महाबाहो भवान्व्याख्यातुमर्हति ॥ 3॥ चतस्रो विहिता भार्या ब्राह्मणस्य पितामह । ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः ॥ 4॥ तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम । आनुपूर्व्येण कस्तेषां पित्र्यं दायाद्यमर्हति ॥ 5॥ केन वा किं ततो हार्यं पितृवित्तात्पितामह । एतदिच्छामि कथितं विभागस्तेषु यः स्मृतः ॥ 6॥ भीष्म उवाच॥ ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर ॥ 7॥ वैषम्यादथ वा लोभात्कामाद्वापि परन्तप । ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥ 8॥ शूद्रां शयनमारोप्य ब्राह्मणः पीडितो भवेत् । प्रायश्चित्तीयते चापि विधिदृष्टेन हेतुना ॥ 9॥ तत्र जातेष्वपत्येषु द्विगुणं स्याद्युधिष्ठिर । अतस्ते नियमं वित्ते सम्प्रवक्ष्यामि भारत ॥ 10॥ लक्षण्यो गोवृषो यानं यत्प्रधानतमं भवेत् । ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात् ॥ 11॥ शेषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर । तत्र तेनैव hartavyAshchatvAroM.ashAH पितुर्धनात् ॥ 12॥ क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः । स तु मातृविशेषेण त्रीनंशान्हर्तुमर्हति ॥ 13॥ वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि । द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद्युधिष्ठिर ॥ 14॥ शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः । अल्पं वापि प्रदातव्यं शूद्रापुत्राय भारत ॥ 15॥ दशधा प्रविभक्तस्य धनस्यैष भवेत्क्रमः । सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत् ॥ 16॥ अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात् । त्रिषु वर्णेषु जातो हि ब्राह्मणाद्ब्राह्मणो भवेत् ॥ 17॥ स्मृता वर्णाश्च चत्वारः पञ्चमो नाधिगम्यते । हरेत्तु दशमं भागं शूद्रापुत्रः पितुर्धनात् ॥ 18॥ तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति । अवश्यं हि धनं देयं शूद्रापुत्राय भारत ॥ 19॥ आनृशंस्यं परो धर्म इति तस्मै प्रदीयते । यत्र तत्र समुत्पन्नो गुणायैवोपकल्पते ॥ 20॥ यदि वाप्येकपुत्रः स्यादपुत्रो यदि वा भवेत् । नाधिकं दशमाद्दद्याच्छूद्रापुत्राय भारत ॥ 21॥ त्रैवार्षिकाद्यदा भक्तादधिकं स्याद्द्विजस्य तु । यजेत तेन द्रव्येण न वृथा साधयेद्धनम् ॥ 22॥ त्रिसाहस्रपरो दायः स्त्रियो देयो धनस्य वै । तच्च भर्त्रा धनं दत्तं नादत्तं भोक्तुमर्हति ॥ 23॥ स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम् । नापहारं स्त्रियः कुर्युः पतिवित्तात्कथञ्चन ॥ 24॥ स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर । ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथा हि सा ॥ 25॥ सा हि पुत्रसमा राजन्विहिता कुरुनन्दन ॥ 25॥ एवमेतत्समुद्दिष्टं धर्मेषु भरतर्षभ । एतद्धर्ममनुस्मृत्य न वृथा साधयेद्धनम् ॥ 26॥ युधिष्ठिर उवाच॥ शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः । केन प्रतिविशेषेण दशमोऽप्यस्य दीयते ॥ 27॥ ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः । क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि ॥ 28॥ कस्मात्ते विषमं भागं भजेरन्नृपसत्तम । यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति ॥ 29॥ भीष्म उवाच॥ दारा इत्युच्यते लोके नाम्नैकेन परन्तप । प्रोक्तेन चैकनाम्नायं विशेषः सुमहान्भवेत् ॥ 30॥ तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम् । सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो गरीयसी ॥ 31॥ स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम् । हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं भवेद्गृहे ॥ 32॥ न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति । ब्राह्मणी त्वेव तत्कुर्याद्ब्राह्मणस्य युधिष्ठिर ॥ 33॥ अन्नं पानं च माल्यं च वासांस्याभरणानि च । ब्राह्मण्यै तानि देयानि भर्तुः सा हि गरीयसी ॥ 34॥ मनुनाभिहितं शास्त्रं यच्चापि कुरुनन्दन । तत्राप्येष महाराज दृष्टो धर्मः सनातनः ॥ 35॥ अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर । यथा ब्राह्मणचण्डालः पूर्वदृष्टस्तथैव सः ॥ 36॥ ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत् । राजन्विशेषो नास्त्यत्र वर्णयोरुभयोरपि ॥ 37॥ न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत् । ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम ॥ 38॥ भूयोऽपि भूयसा हार्यं पितृवित्ताद्युधिष्ठिर ॥ 38॥ यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत् । क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत् ॥ 39॥ श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर । विहितं दृश्यते राजन्सागरान्ता च मेदिनी ॥ 40॥ क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम् । राजा दण्डधरो राजन्रक्षा नान्यत्र क्षत्रियात् ॥ 41॥ ब्राह्मणा हि महाभागा देवानामपि देवताः । तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम् ॥ 42॥ प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम् । लुप्यमानाः स्वधर्मेण क्षत्रियो रक्षति प्रजाः ॥ 43॥ दस्युभिर्ह्रियमाणं च धनं दाराश्च सर्वशः । सर्वेषामेव वर्णानां त्राता भवति पार्थिवः ॥ 44॥ भूयान्स्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः । भूयस्तेनापि हर्तव्यं पितृवित्ताद्युधिष्ठिर ॥ 45॥ युधिष्ठिर उवाच॥ उक्तं ते विधिवद्राजन्ब्राह्मणस्वे पितामह । इतरेषां तु वर्णानां कथं विनियमो भवेत् ॥ 46॥ भीष्म उवाच॥ क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन । तृतीया च भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥ 47॥ एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर । अष्टधा तु भवेत्कार्यं क्षत्रियस्वं युधिष्ठिर ॥ 48॥ क्षत्रियाया haretputrashchaturoM.ashAnpiturdhanAt | युद्धावहारिकं यच्च पितुः स्यात्स हरेच्च तत् ॥ 49॥ वैश्यापुत्रस्तु भागांस्त्रीन्शूद्रापुत्रस्तथाष्टमम् । सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ॥ 50॥ एकैव हि भवेद्भार्या वैश्यस्य कुरुनन्दन । द्वितीया वा भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥ 51॥ वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ । शूद्रायां चैव कौन्तेय तयोर्विनियमः स्मृतः ॥ 52॥ पञ्चधा तु भवेत्कार्यं वैश्यस्वं भरतर्षभ । तयोरपत्ये वक्ष्यामि विभागं च जनाधिप ॥ 53॥ वैश्यापुत्रेण hartavyAshchatvAroM.ashAH पितुर्धनात् । पञ्चमस्तु भवेद्भागः शूद्रापुत्राय भारत ॥ 54॥ सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति । त्रिभिर्वर्णैस्तथा जातः शूद्रो देयधनो भवेत् ॥ 55॥ शूद्रस्य स्यात्सवर्णैव भार्या नान्या कथञ्चन । शूद्रस्य समभागः स्याद्यदि पुत्रशतं भवेत् ॥ 56॥ जातानां समवर्णासु पुत्राणामविशेषतः । सर्वेषामेव वर्णानां समभागो धने स्मृतः ॥ 57॥ ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः । एष दायविधिः पार्थ पूर्वमुक्तः स्वयम्भुवा ॥ 58॥ समवर्णासु जातानां विशेषोऽस्त्यपरो नृप । विवाहवैशेष्यकृतः पूर्वः पूर्वो विशिष्यते ॥ 59॥ हरेज्ज्येष्ठः प्रधानांशमेकं तुल्यासुतेष्वपि । मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम् ॥ 60॥ एवं जातिषु सर्वासु सवर्णाः श्रेष्ठतां गताः । महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत् ॥ 61॥ \hrule \medskip वर्णसंकरः 48 \medskip युधिष्ठिर उवाच॥ अर्थाश्रयाद्वा कामाद्वा वर्णानां वाप्यनिश्चयात् । अज्ञानाद्वापि वर्णानां जायते वर्णसङ्करः ॥ 1॥ तेषामेतेन विधिना जातानां वर्णसङ्करे । को धर्मः कानि कर्माणि तन्मे ब्रूहि पितामह ॥ 2॥ भीष्म उवाच॥ चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम् । असृजत्स ह यज्ञार्थे पूर्वमेव प्रजापतिः ॥ 3॥ भार्याश्चतस्रो विप्रस्य द्वयोरात्मास्य जायते । आनुपूर्व्याद्द्वयोर्हीनौ मातृजात्यौ प्रसूयतः ॥ 4॥ परं शवाद्ब्राह्मणस्यैष पुत्रः; शूद्रापुत्रं पारशवं तमाहुः । शुश्रूषकः स्वस्य कुलस्य स syA;tsvaM चारित्रं नित्यमथो न जह्यात् ॥ 5॥ सर्वानुपायानपि सम्प्रधार्य; समुद्धरेत्स्वस्य कुलस्य तन्तुम् । ज्येष्ठो यवीयानपि यो द्विजस्य; शुश्रूषवान्दानपरायणः स्यात् ॥ 6॥ तिस्रः क्षत्रियसम्बन्धाद्द्वयोरात्मास्य जायते । हीनवर्णस्तृतीयायां शूद्र उग्र इति स्मृतः ॥ 7॥ द्वे चापि भार्ये वैश्यस्य द्वयोरात्मास्य जायते । शूद्रा शूद्रस्य चाप्येका शूद्रमेव प्रजायते ॥ 8॥ अतो विशिष्टस्त्वधमो गुरुदारप्रधर्षकः । बाह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम् ॥ 9॥ अयाज्यं क्षत्रियो व्रात्यं सूतं स्तोमक्रियापरम् । वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम् ॥ 10॥ शूद्रश्चण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनम् । ब्राह्मण्यां सम्प्रजायन्त इत्येते कुलपांसनाः ॥ 11॥ एते मतिमतां श्रेष्ठ वर्णसङ्करजाः प्रभो ॥ 11॥ बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः । शूद्रान्निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् ॥ 12॥ शूद्रादायोगवश्चापि वैश्यायां ग्रामधर्मिणः । ब्राह्मणैरप्रतिग्राह्यस्तक्षा स वनजीवनः ॥ 13॥ एतेऽपि सदृशं वर्णं जनयन्ति स्वयोनिषु । मातृजात्यां प्रसूयन्ते प्रवरा हीनयोनिषु ॥ 14॥ यथा चतुर्षु वर्णेषु द्वयोरात्मास्य जायते । आनन्तर्यात्तु जायन्ते तथा बाह्याः प्रधानतः ॥ 15॥ ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु । परस्परस्य वर्तन्तो जनयन्ति विगर्हितान् ॥ 16॥ यथा च शूद्रो ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते । एवं बाह्यतराद्बाह्यश्चातुर्वर्ण्यात्प्रसूयते ॥ 17॥ प्रतिलोमं तु वर्तन्तो बाह्याद्बाह्यतरं पुनः । हीना हीनात्प्रसूयन्ते वर्णाः पञ्चदशैव ते ॥ 18॥ अगम्यागमनाच्चैव वर्तते वर्णसङ्करः । व्रात्यानामत्र जायन्ते सैरन्ध्रा मागधेषु च ॥ 19॥ प्रसाधनोपचारज्ञमदासं दासजीवनम् ॥ 19॥ अतश्चायोगवं सूते वागुरावनजीवनम् । मैरेयकं च वैदेहः सम्प्रसूतेऽथ माधुकम् ॥ 20॥ निषादो मुद्गरं सूते दाशं नावोपजीविनम् । मृतपं चापि चण्डालः श्वपाकमतिकुत्सितम् ॥ 21॥ चतुरो मागधी सूते क्रूरान्मायोपजीविनः । मांसस्वादुकरं सूदं सौगन्धमिति सञ्ज्ञितम् ॥ 22॥ वैदेहकाच्च पापिष्ठं क्रूरं भार्योपजीविनम् । निषादान्मद्रनाभं च खरयानप्रयायिनम् ॥ 23॥ चण्डालात्पुल्कसं चापि खराश्वगजभोजिनम् । मृतचेलप्रतिच्छन्नं भिन्नभाजनभोजिनम् ॥ 24॥ आयोगवीषु जायन्ते हीनवर्णासु ते त्रयः । क्षुद्रो वैदेहकादन्ध्रो बहिर्ग्रामप्रतिश्रयः ॥ 25॥ कारावरो निषाद्यां तु चर्मकारात्प्रजायते । चण्डालात्पाण्डुसौपाकस्त्वक्सारव्यवहारवान् ॥ 26॥ आहिण्डिको निषादेन वैदेह्यां सम्प्रजायते । चण्डालेन तु सौपाको मौद्गल्यसमवृत्तिमान् ॥ 27॥ निषादी चापि चण्डालात्पुत्रमन्तावसायिनम् । श्मशानगोचरं सूते बाह्यैरपि बहिष्कृतम् ॥ 28॥ इत्येताः सङ्करे जात्यः पितृमातृव्यतिक्रमात् । प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ 29॥ चतुर्णामेव वर्णानां धर्मो नान्यस्य विद्यते । वर्णानां धर्महीनेषु सञ्ज्ञा नास्तीह कस्यचित् ॥ 30॥ यदृच्छयोपसम्पन्नैर्यज्ञसाधुबहिष्कृतैः । बाह्या बाह्यैस्तु जायन्ते यथावृत्ति यथाश्रयम् ॥ 31॥ चतुष्पथश्मशानानि शैलांश्चान्यान्वनस्पतीन् । युञ्जन्ते चाप्यलङ्कारांस्तथोपकरणानि च ॥ 32॥ गोब्राह्मणार्थे साहाय्यं कुर्वाणा वै न संशयः । आनृशंस्यमनुक्रोशः सत्यवाक्यमथ क्षमा ॥ 33॥ स्वशरीरैः परित्राणं बाह्यानां सिद्धिकारकम् । मनुजव्याघ्र भवति तत्र मे नास्ति संशयः ॥ 34॥ यथोपदेशं परिकीर्तितासु; नरः प्रजायेत विचार्य बुद्धिमान् । विहीनयोनिर्हि suto.avasAdaye;ttitIrShamANaM सलिले यथोपलम् ॥ 35॥ अविद्वांसमलं लोके विद्वांसमपि वा पुनः । नयन्ते ह्युत्पथं नार्यः कामक्रोधवशानुगम् ॥ 36॥ स्वभावश्चैव नारीणां नराणामिह दूषणम् । इत्यर्थं न प्रसज्जन्ते प्रमदासु विपश्चितः ॥ 37॥ युधिष्ठिर उवाच॥ वर्णापेतमविज्ञातं नरं कलुषयोनिजम् । आर्यरूपमिवानार्यं कथं विद्यामहे नृप ॥ 38॥ भीष्म उवाच॥ योनिसङ्कलुषे जातं नानाचारसमाहितम् । कर्मभिः सज्जनाचीर्णैर्विज्ञेया योनिशुद्धता ॥ 39॥ अनार्यत्वमनाचारः क्रूरत्वं निष्क्रियात्मता । पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ 40॥ पित्र्यं वा भजते शीलं मातृजं वा तथोभयम् । न कथञ्चन सङ्कीर्णः प्रकृतिं स्वां नियच्छति ॥ 41॥ यथैव सदृशो रूपे मातापित्रोर्हि जायते । व्याघ्रश्चित्रैस्तथा योनिं पुरुषः स्वां नियच्छति ॥ 42॥ कुलस्रोतसि सञ्छन्ने यस्य स्याद्योनिसङ्करः । संश्रयत्येव तच्छीलं नरोऽल्पमपि वा बहु ॥ 43॥ आर्यरूपसमाचारं चरन्तं कृतके पथि । स्ववर्णमन्यवर्णं वा स्वशीलं शास्ति निश्चये ॥ 44॥ नानावृत्तेषु भूतेषु नानाकर्मरतेषु च । जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते ॥ 45॥ शरीरमिह सत्त्वेन नरस्य परिकृष्यते । ज्येष्ठमध्यावरं सत्त्वं तुल्यसत्त्वं प्रमोदते ॥ 46॥ ज्यायांसमपि शीलेन विहीनं नैव पूजयेत् । अपि शूद्रं तु सद्वृत्तं धर्मज्ञमभिपूजयेत् ॥ 47॥ आत्मानमाख्याति हि कर्मभिर्नरः; स्वशीलचारित्रकृतैः शुभाशुभैः । प्रनष्टमप्यात्मकुलं तथा नरः; पुनः प्रकाशं कुरुते स्वकर्मभिः ॥ 48॥ योनिष्वेतासु सर्वासु सङ्कीर्णास्वितरासु च । यत्रात्मानं न जनयेद्बुधस्ताः परिवर्जयेत् ॥ 49॥ \hrule \medskip पुत्रप्रणिधिः 49 \medskip युधिष्ठिर उवाच॥ ब्रूहि पुत्रान्कुरुश्रेष्ठ वर्णानां त्वं पृथक्पृथक् । कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते ॥ 1॥ विप्रवादाः सुबहुशः श्रूयन्ते पुत्रकारिताः । अत्र नो मुह्यतां राजन्संशयं छेत्तुमर्हसि ॥ 2॥ भीष्म उवाच॥ आत्मा पुत्रस्तु विज्ञेयस्तस्यानन्तरजश्च यः । नियुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा ॥ 3॥ पतितस्य च भार्यायां भर्त्रा सुसमवेतया । तथा दत्तकृतौ पुत्रावध्यूढश्च तथापरः ॥ 4॥ षडपध्वंसजाश्चापि कानीनापसदास्तथा । इत्येते ते समाख्यातास्तान्विजानीहि भारत ॥ 5॥ युधिष्ठिर उवाच॥ षडपध्वंसजाः के स्युः के वाप्यपसदास्तथा । एतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि ॥ 6॥ भीष्म उवाच॥ त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर । वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत ॥ 7॥ एको द्विवर्ण एवाथ तथात्रैवोपलक्षितः । षडपध्वंसजास्ते हि तथैवापसदाञ्शृणु ॥ 8॥ चण्डालो व्रात्यवेनौ च ब्राह्मण्यां क्षत्रियासु च । वैश्यायां चैव शूद्रस्य लक्ष्यन्तेऽपसदास्त्रयः ॥ 9॥ मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौ । ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु ॥ 10॥ ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताः । पुत्ररेतो न शक्यं हि मिथ्या कर्तुं नराधिप ॥ 11॥ युधिष्ठिर उवाच॥ क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम् । तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह ॥ 12॥ भीष्म उवाच॥ रेतजो वा भवेत्पुत्रस्त्यक्तो वा क्षेत्रजो भवेत् । अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे ॥ 13॥ युधिष्ठिर उवाच॥ रेतोजं विद्म वै पुत्रं क्षेत्रजस्यागमः कथम् । अध्यूढं विद्म वै पुत्रं हित्वा च समयं कथम् ॥ 14॥ भीष्म उवाच॥ आत्मजं पुत्रमुत्पाद्य यस्त्यजेत्कारणान्तरे । न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत् ॥ 15॥ पुत्रकामो हि पुत्रार्थे यां वृणीते विशां पते । तत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः ॥ 16॥ अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ । न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ ॥ 17॥ कश्चिच्च कृतकः पुत्रः सङ्ग्रहादेव लक्ष्यते । न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद्युधिष्ठिर ॥ 18॥ युधिष्ठिर उवाच॥ कीदृशः कृतकः पुत्रः सङ्ग्रहादेव लक्ष्यते । शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्येत भारत ॥ 19॥ भीष्म उवाच॥ मातापितृभ्यां सन्त्यक्तं पथि यं तु प्रलक्षयेत् । न चास्य मातापितरौ ज्ञायेते स हि कृत्रिमः ॥ 20॥ अस्वामिकस्य स्वामित्वं यस्मिन्सम्प्रतिलक्षयेत् । सवर्णस्तं च पोषेत सवर्णस्तस्य जायते ॥ 21॥ युधिष्ठिर उवाच॥ कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम् । देया कन्या कथं चेति तन्मे ब्रूहि पितामह ॥ 22॥ भीष्म उवाच॥ आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा । त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते । तद्गोत्रवर्णतस्तस्य कुर्यात्संस्कारमच्युत ॥ 24॥ अथ देया तु कन्या स्यात्तद्वर्णेन युधिष्ठिर । संस्कर्तुं मातृगोत्रं च मातृवर्णविनिश्चये ॥ 25॥ कानीनाध्यूढजौ चापि विज्ञेयौ पुत्रकिल्बिषौ । तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः ॥ 26॥ क्षेत्रजो वाप्यपसदो येऽध्यूढास्तेषु चाप्यथ । आत्मवद्वै प्रयुञ्जीरन्संस्कारं ब्राह्मणादयः ॥ 27॥ धर्मशास्त्रेषु वर्णानां निश्चयोऽयं प्रदृश्यते । एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ 28॥ \hrule \medskip च्यवनोपाख्यानम् 50 \medskip युधिष्ठिर उवाच॥ दर्शने कीदृशः स्नेहः संवासे च पितामह । महाभाग्यं गवां चैव तन्मे ब्रूहि पितामह ॥ 1॥ भीष्म उवाच॥ हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते । नहुषस्य च संवादं महर्षेश्च्यवनस्य च ॥ 2॥ पुरा महर्षिश्च्यवनो भार्गवो भरतर्षभ । उदवासकृतारम्भो बभूव सुमहाव्रतः ॥ 3॥ निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च । वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः ॥ 4॥ आदधत्सर्वभूतेषु विस्रम्भं परमं शुभम् । जलेचरेषु सत्त्वेषु शीतरश्मिरिव प्रभुः ॥ 5॥ स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च । गङ्गायमुनयोर्मध्ये जलं सम्प्रविवेश ह ॥ 6॥ गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम् । प्रतिजग्राह शिरसा वातवेगसमं जवे ॥ 7॥ गङ्गा च यमुना चैव सरितश्चानुगास्तयोः । प्रदक्षिणमृषिं चक्रुर्न चैनं पर्यपीडयन् ॥ 8॥ अन्तर्जले स सुष्वाप काष्ठभूतो महामुनिः । ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ ॥ 9॥ जलौकसां स सत्त्वानां बभूव प्रियदर्शनः । उपाजिघ्रन्त च तदा मत्स्यास्तं हृष्टमानसाः ॥ 10॥ तत्र तस्यासतः कालः समतीतोऽभवन्महान् ॥ 10॥ ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः । तं देशं समुपाजग्मुर्जालहस्ता महाद्युते ॥ 11॥ निषादा बहवस्तत्र मत्स्योद्धरणनिश्चिताः । व्यायता बलिनः शूराः सलिलेष्वनिवर्तिनः ॥ 12॥ अभ्याययुश्च तं देशं निश्चिता जालकर्मणि ॥ 12॥ जालं च योजयामासुर्विशेषेण जनाधिप । मत्स्योदकं समासाद्य तदा भरतसत्तम ॥ 13॥ ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः । गङ्गायमुनयोर्वारि जालैरभ्यकिरंस्ततः ॥ 14॥ जालं सुविततं तेषां नवसूत्रकृतं तथा । विस्तारायामसम्पन्नं यत्तत्र सलिले क्षमम् ॥ 15॥ ततस्ते सुमहच्चैव बलवच्च सुवर्तितम् । प्रकीर्य सर्वतः सर्वे जालं चकृषिरे तदा ॥ 16॥ अभीतरूपाः संहृष्टास्तेऽन्योन्यवशवर्तिनः । बबन्धुस्तत्र मत्स्यांश्च तथान्याञ्जलचारिणः ॥ 17॥ तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम् । आकर्षन्त महाराज जालेनाथ यदृच्छया ॥ 18॥ नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम् । लग्नैः शङ्खगणैर्गात्रैः कोष्ठैश्चित्रैरिवावृतम् ॥ 19॥ तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम् । सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि ॥ 20॥ परिखेदपरित्रासाज्जालस्याकर्षणेन च । मत्स्या बभूवुर्व्यापन्नाः स्थलसङ्कर्षणेन च ॥ 21॥ स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम् । बभूव कृपयाविष्टो निःश्वसंश्च पुनः पुनः ॥ 22॥ निषादा ऊचुः॥ अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु । करवाम प्रियं किं ते तन्नो ब्रूहि महामुने ॥ 23॥ भीष्म उवाच॥ इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत् । यो मेऽद्य परमः कामस्तं शृणुध्वं समाहिताः ॥ 24॥ प्राणोत्सर्गं विक्रयं वा मत्स्यैर्यास्याम्यहं सह । संवासान्नोत्सहे त्यक्तुं सलिलाध्युषितानिमान् ॥ 25॥ इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः । सर्वे विषण्णवदना नहुषाय न्यवेदयन् ॥ 26॥ \hrule \medskip च्यवननहुषसंवादः 51 \medskip भीष्म उवाच॥ नहुषस्तु ततः श्रुत्वा च्यवनं तं तथागतम् । त्वरितः प्रययौ तत्र सहामात्यपुरोहितः ॥ 1॥ शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः । आत्मानमाचचक्षे च च्यवनाय महात्मने ॥ 2॥ अर्चयामास तं चापि तस्य राज्ञः पुरोहितः । सत्यव्रतं महाभागं देवकल्पं विशां पते ॥ 3॥ नहुष उवाच॥ करवाणि प्रियं किं ते तन्मे व्याख्यातुमर्हसि । सर्वं कर्तास्मि भगवन्यद्यपि स्यात्सुदुष्करम् ॥ 4॥ च्यवन उवाच॥ श्रमेण महता युक्ताः कैवर्ता मत्स्यजीविनः । मम मूल्यं प्रयच्छइभ्यो मत्स्यानां विक्रयैः सह ॥ 5॥ नहुष उवाच॥ सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित । निष्क्रयार्थं भगवतो यथाह भृगुनन्दनः ॥ 6॥ च्यवन उवाच॥ सहस्रं नाहमर्हामि किं वा त्वं मन्यसे नृप । सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु ॥ 7॥ नहुष उवाच॥ सहस्राणां शतं क्षिप्रं निषादेभ्यः प्रदीयताम् । स्यादेतत्तु भवेन्मूल्यं किं वान्यन्मन्यते भवान् ॥ 8॥ च्यवन उवाच॥ नाहं शतसहस्रेण निमेयः पार्थिवर्षभ । दीयतां सदृशं मूल्यममात्यैः सह चिन्तय ॥ 9॥ नहुष उवाच॥ कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित । यदेतदपि नौपम्यमतो भूयः प्रदीयताम् ॥ 10॥ च्यवन उवाच॥ राजन्नार्हाम्यहं कोटिं भूयो वापि महाद्युते । सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय ॥ 11॥ नहुष उवाच॥ अर्धराज्यं समग्रं वा निषादेभ्यः प्रदीयताम् । एतन्मूल्यमहं मन्ये किं वान्यन्मन्यसे द्विज ॥ 12॥ च्यवन उवाच॥ अर्धराज्यं समग्रं वा नाहमर्हामि पार्थिव । सदृशं दीयतां मूल्यमृषिभिः सह चिन्त्यताम् ॥ 13॥ भीष्म उवाच॥ महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः । स चिन्तयामास तदा सहामात्यपुरोहितः ॥ 14॥ तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः । नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः ॥ 15॥ स समाभाष्य राजानमब्रवीद्द्विजसत्तमः । तोषयिष्याम्यहं विप्रं यथा तुष्टो भविष्यति ॥ 16॥ नाहं मिथ्यावचो ब्रूयां स्वैरेष्वपि कुतोऽन्यथा । भवतो यदहं ब्रूयां तत्कार्यमविशङ्कया ॥ 17॥ नहुष उवाच॥ ब्रवीतु भगवान्मूल्यं महर्षेः सदृशं भृगोः । परित्रायस्व मामस्माद्विषयं च कुलं च मे ॥ 18॥ हन्याद्धि भगवान्क्रुद्धस्त्रैलोक्यमपि केवलम् । किं पुनर्मां तपोहीनं बाहुवीर्यपरायणम् ॥ 19॥ अगाधेऽम्भसि मग्नस्य सामात्यस्य सहर्त्विजः । प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम् ॥ 20॥ भीष्म उवाच॥ नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान् । उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम् ॥ 21॥ अनर्घेया महाराज द्विजा वर्णमहत्तमाः । गावश्च पृथिवीपाल गौर्मूल्यं परिकल्प्यताम् ॥ 22॥ नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप । हर्षेण महता युक्तः सहामात्यपुरोहितः ॥ 23॥ अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम् । इदं प्रोवाच नृपते वाचा सन्तर्पयन्निव ॥ 24॥ उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोऽसि भार्गव । एतन्मूल्यमहं मन्ये तव धर्मभृतां वर ॥ 25॥ च्यवन उवाच॥ उत्तिष्ठाम्येष राजेन्द्र सम्यक्क्रीतोऽस्मि तेऽनघ । गोभिस्तुल्यं न पश्यामि धनं किञ्चिदिहाच्युत ॥ 26॥ कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव । गवां प्रशस्यते वीर सर्वपापहरं शिवम् ॥ 27॥ गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते । अन्नमेव सदा गावो देवानां परमं हविः ॥ 28॥ स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ । गावो यज्ञप्रणेत्र्यो वै तथा यज्ञस्य ता मुखम् ॥ 29॥ अमृतं ह्यक्षयं दिव्यं क्षरन्ति च वहन्ति च । अमृतायतनं चैताः सर्वलोकनमस्कृताः ॥ 30॥ तेजसा वपुषा चैव गावो वह्निसमा भुवि । गावो हि सुमहत्तेजः प्राणिनां च सुखप्रदाः ॥ 31॥ निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम् । विराजयति तं देशं पाप्मानं चापकर्षति ॥ 32॥ गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः । गावः कामदुघा देव्यो नान्यत्किञ्चित्परं स्मृतम् ॥ 33॥ इत्येतद्गोषु मे प्रोक्तं माहात्म्यं पार्थिवर्षभ । गुणैकदेशवचनं शक्यं पारायणं न तु ॥ 34॥ निषादा ऊचुः॥ दर्शनं कथनं चैव सहास्माभिः कृतं मुने । सतां सप्तपदं मित्रं प्रसादं नः कुरु प्रभो ॥ 35॥ हवींषि सर्वाणि यथा ह्युपभुङ्क्ते हुताशनः । एवं त्वमपि धर्मात्मन्पुरुषाग्निः प्रतापवान् ॥ 36॥ प्रसादयामहे विद्वन्भवन्तं प्रणता वयम् । अनुग्रहार्थमस्माकमियं गौः प्रतिगृह्यताम् ॥ 37॥ च्यवन उवाच॥ कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च । नरं समूलं दहति कक्षमग्निरिव ज्वलन् ॥ 38॥ प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः । दिवं गच्छत वै क्षिप्रं मत्स्यैर्जालोद्धृतैः सह ॥ 39॥ भीष्म उवाच॥ ततस्तस्य प्रसादात्ते महर्षेर्भावितात्मनः । निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः ॥ 40॥ ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान् । आरोहमाणांस्त्रिदिवं मत्स्यांश्च भरतर्षभ ॥ 41॥ ततस्तौ गविजश्चैव च्यवनश्च भृगूद्वहः । वराभ्यामनुरूपाभ्यां छन्दयामासतुर्नृपम् ॥ 42॥ ततो राजा महावीर्यो नहुषः पृथिवीपतिः । परमित्यब्रवीत्प्रीतस्तदा भरतसत्तम ॥ 43॥ ततो जग्राह धर्मे स स्थितिमिन्द्रनिभो नृपः । तथेति चोदितः प्रीतस्तावृषी प्रत्यपूजयत् ॥ 44॥ समाप्तदीक्षश्च्यवनस्ततोऽगच्छत्स्वमाश्रमम् । गविजश्च महातेजाः स्वमाश्रमपदं ययौ ॥ 45॥ निषादाश्च दिवं जग्मुस्ते च मत्स्या जनाधिप । नहुषोऽपि वरं लब्ध्वा प्रविवेश पुरं स्वकम् ॥ 46॥ एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि । दर्शने यादृशः स्नेहः संवासे च युधिष्ठिर ॥ 47॥ महाभाग्यं गवां चैव तथा धर्मविनिश्चयम् । किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम् ॥ 48॥ \hrule \medskip च्यवनकुशिकसंवादः 52 \medskip युधिष्ठिर उवाच॥ संशयो मे महाप्राज्ञ सुमहान्सागरोपमः । तन्मे शृणु महाबाहो श्रुत्वा चाख्यातुमर्हसि ॥ 1॥ कौतूहलं मे सुमहज्जामदग्न्यं प्रति प्रभो । रामं धर्मभृतां श्रेष्ठं तन्मे व्याख्यातुमर्हसि ॥ 2॥ कथमेष समुत्पन्नो रामः सत्यपराक्रमः । कथं ब्रह्मर्षिवंशे च क्षत्रधर्मा व्यजायत ॥ 3॥ तदस्य सम्भवं राजन्निखिलेनानुकीर्तय । कौशिकाच्च कथं वंशात्क्षत्राद्वै ब्राह्मणोऽभवत् ॥ 4॥ अहो प्रभावः सुमहानासीद्वै सुमहात्मनोः । रामस्य च नरव्याघ्र विश्वामित्रस्य चैव ह ॥ 5॥ कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत् । एष दोषः सुतान्हित्वा तन्मे व्याख्यातुमर्हसि ॥ 6॥ भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । च्यवनस्य च संवादं कुशिकस्य च भारत ॥ 7॥ एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा । आगामिनं महाबुद्धिः स्ववंशे मुनिपुङ्गवः ॥ 8॥ सञ्चिन्त्य मनसा सर्वं गुणदोषबलाबलम् । दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः ॥ 9॥ च्यवनस्तमनुप्राप्य कुशिकं वाक्यमब्रवीत् । वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ ॥ 10॥ कुशिक उवाच॥ भगवन्सहधर्मोऽयं पण्डितैरिह धार्यते । प्रदानकाले कन्यानामुच्यते च सदा बुधैः ॥ 11॥ यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधन । तत्कार्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि ॥ 12॥ भीष्म उवाच॥ अथासनमुपादाय च्यवनस्य महामुनेः । कुशिको भार्यया सार्धमाजगाम यतो मुनिः ॥ 13॥ प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत् । कारयामास सर्वाश्च क्रियास्तस्य महात्मनः ॥ 14॥ ततः स राजा च्यवनं मधुपर्कं यथाविधि । प्रत्यग्राहयदव्यग्रो महात्मा नियतव्रतः ॥ 15॥ सत्कृत्य स तथा विप्रमिदं वचनमब्रवीत् । भगवन्परवन्तौ स्वो ब्रूहि किं करवावहे ॥ 16॥ यदि राज्यं यदि धनं यदि गाः संशितव्रत । यज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते ॥ 17॥ इदं गृहमिदं राज्यमिदं धर्मासनं च ते । राजा त्वमसि शाध्युर्वीं भृत्योऽहं परवांस्त्वयि ॥ 18॥ एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा । कुशिकं प्रत्युवाचेदं मुदा परमया युतः ॥ 19॥ न राज्यं कामये राजन्न धनं न च योषितः । न च गा न च ते देशान्न यज्ञाञ्श्रूयतामिदम् ॥ 20॥ नियमं कञ्चिदारप्स्ये युवयोर्यदि रोचते । परिचर्योऽस्मि यत्ताभ्यां युवाभ्यामविशङ्कया ॥ 21॥ एवमुक्ते तदा तेन दम्पती तौ जहर्षतुः । प्रत्यब्रूतां च तमृषिमेवमस्त्विति भारत ॥ 22॥ अथ तं कुशिको हृष्टः प्रावेशयदनुत्तमम् । गृहोद्देशं ततस्तत्र दर्शनीयमदर्शयत् ॥ 23॥ इयं शय्या भगवतो यथाकाममिहोष्यताम् । प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोधन ॥ 24॥ अथ सूर्योऽतिचक्राम तेषां संवदतां तथा । अथर्षिश्चोदयामास पानमन्नं तथैव च ॥ 25॥ तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदा । किमन्नजातमिष्टं ते किमुपस्थापयाम्यहम् ॥ 26॥ ततः स परया प्रीत्या प्रत्युवाच जनाधिपम् । औपपत्तिकमाहारं प्रयच्छस्वेति भारत ॥ 27॥ तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः । यथोपपन्नं चाहारं तस्मै प्रादाज्जनाधिपः ॥ 28॥ ततः स भगवान्भुक्त्वा दम्पती प्राह धर्मवित् । स्वप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो ॥ 29॥ ततः शय्यागृहं प्राप्य भगवानृषिसत्तमः । संविवेश नरेन्द्रस्तु सपत्नीकः स्थितोऽभवत् ॥ 30॥ न प्रबोध्योऽस्मि संसुप्त इत्युवाचाथ भार्गवः । संवाहितव्यौ पादौ मे जागर्तव्यं च वां निशि ॥ 31॥ अविशङ्कश्च कुशिकस्तथेत्याह स धर्मवित् । न प्रबोधयतां तं च तौ तदा रजनीक्षये ॥ 32॥ यथादेशं महर्षेस्तु शुश्रूषापरमौ तदा । बभूवतुर्महाराज प्रयतावथ दम्पती ॥ 33॥ ततः स भगवान्विप्रः समादिश्य नराधिपम् । सुष्वापैकेन पार्श्वेन दिवसानेकविंशतिम् ॥ 34॥ स तु राजा निराहारः सभार्यः कुरुनन्दन । पर्युपासत तं हृष्टश्च्यवनाराधने रतः ॥ 35॥ भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः । अकिञ्चिदुक्त्वा तु गृहान्निश्चक्राम महातपाः ॥ 36॥ तमन्वगच्छतां तौ तु क्षुधितौ श्रमकर्शितौ । भार्यापती मुनिश्रेष्ठो न च ताववलोकयत् ॥ 37॥ तयोस्तु प्रेक्षतोरेव भार्गवाणां कुलोद्वहः । अन्तर्हितोऽभूद्राजेन्द्र ततो राजापतत्क्षितौ ॥ 38॥ स मुहूर्तं समाश्वस्य सह देव्या महाद्युतिः । पुनरन्वेषणे यत्नमकरोत्परमं तदा ॥ 39॥ \hrule \medskip 53 \medskip युधिष्ठिर उवाच॥ तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा । भार्या चास्य महाभागा तन्मे ब्रूहि पितामह ॥ 1॥ भीष्म उवाच॥ अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया । परिश्रान्तो निववृते व्रीडितो नष्टचेतनः ॥ 2॥ स प्रविश्य पुरीं दीनो नाभ्यभाषत किञ्चन । तदेव चिन्तयामास च्यवनस्य विचेष्टितम् ॥ 3॥ अथ शून्येन मनसा प्रविवेश गृहं नृपः । ददर्श शयने तस्मिञ्शयानं भृगुनन्दनम् ॥ 4॥ विस्मितौ तौ तु दृष्ट्वा तं तदाश्चर्यं विचिन्त्य च । दर्शनात्तस्य च मुनेर्विश्रान्तौ सम्बभूवतुः ॥ 5॥ यथास्थानं तु तौ स्थित्वा भूयस्तं संववाहतुः । अथापरेण पार्श्वेन सुष्वाप स महामुनिः ॥ 6॥ तेनैव च स कालेन प्रत्यबुध्यत वीर्यवान् । न च तौ चक्रतुः किञ्चिद्विकारं भयशङ्कितौ ॥ 7॥ प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशां पते । तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत ॥ 8॥ तथेति तौ प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ । शतपाकेन तैलेन महार्हेणोपतस्थतुः ॥ 9॥ ततः सुखासीनमृषिं वाग्यतौ संववाहतुः । न च पर्याप्तमित्याह भार्गवः सुमहातपाः ॥ 10॥ यदा तौ निर्विकारौ तु लक्षयामास भार्गवः । तत उत्थाय सहसा स्नानशालां विवेश ह ॥ 11॥ कॢप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम् ॥ 11॥ असत्कृत्य तु तत्सर्वं तत्रैवान्तरधीयत । स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा ॥ 12॥ नासूयां चक्रतुस्तौ च दम्पती भरतर्षभ ॥ 12॥ अथ स्नातः स भगवान्सिंहासनगतः प्रभुः । दर्शयामास कुशिकं सभार्यं भृगुनन्दनः ॥ 13॥ संहृष्टवदनो राजा सभार्यः कुशिको मुनिम् । सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत् ॥ 14॥ आनीयतामिति मुनिस्तं चोवाच नराधिपम् । राजा च समुपाजह्रे तदन्नं सह भार्यया ॥ 15॥ मांसप्रकारान्विविधाञ्शाकानि विविधानि च । वेसवारविकारांश्च पानकानि लघूनि च ॥ 16॥ रसालापूपकांश्चित्रान्मोदकानथ षाडवान् । रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम् ॥ 17॥ फलानि च विचित्राणि तथा भोज्यानि भूरिशः । बदरेङ्गुदकाश्मर्यभल्लातकवटानि च ॥ 18॥ गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम् । सर्वमाहारयामास राजा शापभयान्मुनेः ॥ 19॥ अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत् । ततः सर्वं समानीय तच्च शय्यासनं मुनिः ॥ 20॥ वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह । सर्वमादीपयामास च्यवनो भृगुनन्दनः ॥ 21॥ न च तौ चक्रतुः कोपं दम्पती सुमहाव्रतौ । तयोः सम्प्रेक्षतोरेव पुनरन्तर्हितोऽभवत् ॥ 22॥ तत्रैव च स राजर्षिस्तस्थौ तां रजनीं तदा । सभार्यो वाग्यतः श्रीमान्न च तं कोप आविशत् ॥ 23॥ नित्यं संस्कृतमन्नं तु विविधं राजवेश्मनि । शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः ॥ 24॥ वस्त्रं च विविधाकारमभवत्समुपार्जितम् । न शशाक ततो द्रष्टुमन्तरं च्यवनस्तदा ॥ 25॥ पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम् । सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम् ॥ 26॥ तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम् । क्रीडारथोऽस्तु भगवन्नुत साङ्ग्रामिको रथः ॥ 27॥ इत्युक्तः स मुनिस्तेन राज्ञा हृष्टेन तद्वचः । च्यवनः प्रत्युवाचेदं हृष्टः परपुरञ्जयम् ॥ 28॥ सज्जीकुरु रथं क्षिप्रं यस्ते साङ्ग्रामिको मतः । सायुधः सपताकश्च सशक्तिः कणयष्टिमान् ॥ 29॥ किङ्किणीशतनिर्घोषो युक्तस्तोमरकल्पनैः । गदाखड्गनिबद्धश्च परमेषुशतान्वितः ॥ 30॥ ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम् । भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा ॥ 31॥ त्रिदंष्ट्रं वज्रसूच्यग्रं प्रतोदं तत्र चादधत् । सर्वमेतत्ततो दत्त्वा नृपो वाक्यमथाब्रवीत् ॥ 32॥ भगवन्क्व रथो यातु ब्रवीतु भृगुनन्दनः । यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः ॥ 33॥ एवमुक्तस्तु भगवान्प्रत्युवाचाथ तं नृपम् । इतःप्रभृति यातव्यं पदकं पदकं शनैः ॥ 34॥ श्रमो मम यथा न स्यात्तथा मे छन्दचारिणौ । सुखं चैवास्मि वोढव्यो जनः सर्वश्च पश्यतु ॥ 35॥ नोत्सार्यः पथिकः कश्चित्तेभ्यो दास्याम्यहं वसु । ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि ॥ 36॥ सर्वं दास्याम्यशेषेण धनं रत्नानि चैव हि । क्रियतां निखिलेनैतन्मा विचारय पार्थिव ॥ 37॥ तस्य तद्वचनं श्रुत्वा राजा भृत्यानथाब्रवीत् । यद्यद्ब्रूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः ॥ 38॥ ततो रत्नान्यनेकानि स्त्रियो युग्यमजाविकम् । कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः ॥ 39॥ अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः । हाहाभूतं च तत्सर्वमासीन्नगरमार्तिमत् ॥ 40॥ तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रचोदितौ । पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः ॥ 41॥ वेपमानौ विराहारौ पञ्चाशद्रात्रकर्शितौ । कथञ्चिदूहतुर्वीरौ दम्पती तं रथोत्तमम् ॥ 42॥ बहुशो भृशविद्धौ तौ क्षरमाणौ क्षतोद्भवम् । ददृशाते महाराज पुष्पिताविव किंशुकौ ॥ 43॥ तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकपरायणः । अभिशापभयात्त्रस्तो न च किञ्चिदुवाच ह ॥ 44॥ द्वन्द्वशश्चाब्रुवन्सर्वे पश्यध्वं तपसो बलम् । क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नैव शक्नुमः ॥ 45॥ अहो भगवतो वीर्यं महर्षेर्भावितात्मनः । राज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम् ॥ 46॥ श्रान्तावपि हि कृच्छ्रेण रथमेतं समूहतुः । न चैतयोर्विकारं वै ददर्श भृगुनन्दनः ॥ 47॥ भीष्म उवाच॥ ततः स निर्विकारौ तौ दृष्ट्वा भृगुकुलोद्वहः । वसु विश्राणयामास यथा वैश्रवणस्तथा ॥ 48॥ तत्रापि राजा प्रीतात्मा यथाज्ञप्तमथाकरोत् । ततोऽस्य भगवान्प्रीतो बभूव मुनिसत्तमः ॥ 49॥ अवतीर्य रथश्रेष्ठाद्दम्पती तौ मुमोच ह । विमोच्य चैतौ विधिवत्ततो वाक्यमुवाच ह ॥ 50॥ स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया । ददानि वां वरं श्रेष्ठं तद्ब्रूतामिति भारत ॥ 51॥ सुकुमारौ च तौ विद्वान्कराभ्यां मुनिसत्तमः । पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसत्तम ॥ 52॥ अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह । विश्रान्तौ स्वः प्रभावात्ते ध्यानेनैवेति भार्गव ॥ 53॥ अथ तौ भगवान्प्राह प्रहृष्टश्च्यवनस्तदा । न वृथा व्याहृतं पूर्वं यन्मया तद्भविष्यति ॥ 54॥ रमणीयः समुद्देशो गङ्गातीरमिदं शुभम् । कञ्चित्कालं व्रतपरो निवत्स्यामीह पार्थिव ॥ 55॥ गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि । इहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप ॥ 56॥ न च मन्युस्त्वया कार्यः श्रेयस्ते समुपस्थितम् । यत्काङ्क्षितं हृदिस्थं ते तत्सर्वं सम्भविष्यति ॥ 57॥ इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना । प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत् ॥ 58॥ न मे मन्युर्महाभाग पूतोऽस्मि भगवंस्त्वया । संवृत्तौ यौवनस्थौ स्वो वपुष्मन्तौ बलान्वितौ ॥ 59॥ प्रतोदेन व्रणा ये मे सभार्यस्य कृतास्त्वया । तान्न पश्यामि गात्रेषु स्वस्थोऽस्मि सह भार्यया ॥ 60॥ इमां च देवीं पश्यामि मुने दिव्याप्सरोपमाम् । श्रिया परमया युक्तां यथादृष्टां मया पुरा ॥ 61॥ तव प्रसादात्संवृत्तमिदं सर्वं महामुने । नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम ॥ 62॥ इत्युक्तः प्रत्युवाचेदं च्यवनः कुशिकं तदा । आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप ॥ 63॥ इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम् । प्रययौ वपुषा युक्तो नगरं देवराजवत् ॥ 64॥ तत एनमुपाजग्मुरमात्याः सपुरोहिताः । बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा ॥ 65॥ तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन् । प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बन्दिभिः ॥ 66॥ ततः प्रविश्य नगरं कृत्वा सर्वाह्णिकक्रियाः । भुक्त्वा सभार्यो रजनीमुवास स महीपतिः ॥ 67॥ ततस्तु तौ नवमभिवीक्ष्य यौवनं; परस्परं विगतजराविवामरौ । ननन्दतुः शयनगतौ वपुर्धरौ; श्रिया युतौ द्विजवरदत्तया तया ॥ 68॥ स chApyRRiShirbhRRigukulakIrtivardhana;stapodhano वनमभिराममृद्धिमत् । मनीषया बहुविधरत्नभूषितं; ससर्ज यन्नास्ति शतक्रतोरपि ॥ 69॥ \hrule \medskip 54 \medskip भीष्म उवाच॥ ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः । कृतपूर्वाह्णिकः प्रायात्सभार्यस्तद्वनं प्रति ॥ 1॥ ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम् । मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम् ॥ 2॥ तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा ॥ 2॥ पर्वतान्रम्यसानूंश्च नलिनीश्च सपङ्कजाः । चित्रशालाश्च विविधास्तोरणानि च भारत ॥ 3॥ शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम् ॥ 3॥ सहकारान्प्रफुल्लांश्च केतकोद्दालकान्धवान् । अशोकान्मुचुकुन्दांश्च फुल्लांश्चैवातिमुक्तकान् ॥ 4॥ चम्पकांस्तिलकान्भव्यान्पनसान्वञ्जुलानपि । पुष्पितान्कर्णिकारांश्च तत्र तत्र ददर्श ह ॥ 5॥ श्यामां वारणपुष्पीं च तथाष्टापदिकां लताम् । तत्र तत्र परिकॢप्ता ददर्श स महीपतिः ॥ 6॥ वृक्षान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा । विमानच्छन्दकांश्चापि प्रासादान्पद्मसंनिभान् ॥ 7॥ शीतलानि च तोयानि क्वचिदुष्णानि भारत । आसनानि विचित्राणि शयनप्रवराणि च ॥ 8॥ पर्यङ्कान्सर्वसौवर्णान्परार्ध्यास्तरणास्तृतान् । भक्ष्यभोज्यमनन्तं च तत्र तत्रोपकल्पितम् ॥ 9॥ वाणीवादाञ्छुकांश्चापि शारिकाभृङ्गराजकान् । कोकिलाञ्छतपत्रांश्च कोयष्टिमककुक्कुटान् ॥ 10॥ मयूरान्कुक्कुटांश्चापि पुत्रकाञ्जीवजीवकान् । चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान् ॥ 11॥ समन्ततः प्रणदितान्ददर्श सुमनोहरान् । क्वचिदप्सरसां सङ्घान्गन्धर्वाणां च पार्थिव ॥ 12॥ कान्ताभिरपरांस्तत्र परिष्वक्तान्ददर्श ह । न ददर्श च तान्भूयो ददर्श च पुनर्नृपः ॥ 13॥ गीतध्वनिं सुमधुरं तथैवाध्ययनध्वनिम् । हंसान्सुमधुरांश्चापि तत्र शुश्राव पार्थिवः ॥ 14॥ तं दृष्ट्वात्यद्भुतं राजा मनसाचिन्तयत्तदा । स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु ॥ 15॥ अहो सह शरीरेण प्राप्तोऽस्मि परमां गतिम् । उत्तरान्वा कुरून्पुण्यानथ वाप्यमरावतीम् ॥ 16॥ किं त्विदं महदाश्चर्यं सम्पश्यामीत्यचिन्तयत् । एवं सञ्चिन्तयन्नेव ददर्श मुनिपुङ्गवम् ॥ 17॥ तस्मिन्विमाने सौवर्णे मणिस्तम्भसमाकुले । महार्हे शयने दिव्ये शयानं भृगुनन्दनम् ॥ 18॥ तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया । अन्तर्हितस्ततो भूयश्च्यवनः शयनं च तत् ॥ 19॥ ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम् । कौश्यां बृस्यां समासीनं जपमानं महाव्रतम् ॥ 20॥ एवं योगबलाद्विप्रो मोहयामास पार्थिवम् ॥ 20॥ क्षणेन तद्वनं चैव ते चैवाप्सरसां गणाः । गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत ॥ 21॥ निःशब्दमभवच्चापि गङ्गाकूलं पुनर्नृप । कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा ॥ 22॥ ततः स राजा कुशिकः सभार्यस्तेन कर्मणा । विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम् ॥ 23॥ ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः । पश्य भद्रे यथा भावाश्चित्रा दृष्टाः सुदुर्लभाः ॥ 24॥ प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात् । तपसा तदवाप्यं हि यन्न शक्यं मनोरथैः ॥ 25॥ त्रैलोक्यराज्यादपि हि तप एव विशिष्यते । तपसा हि सुतप्तेन क्रीडत्येष तपोधनः ॥ 26॥ अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः । इच्छन्नेष तपोवीर्यादन्याँल्लोकान्सृजेदपि ॥ 27॥ ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणः । उत्सहेदिह कर्तुं हि कोऽन्यो वै च्यवनादृते ॥ 28॥ ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः । ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत् ॥ 29॥ इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै । सम्प्रेक्ष्योवाच स नृपं क्षिप्रमागम्यतामिति ॥ 30॥ इत्युक्तः सहभार्यस्तमभ्यगच्छन्महामुनिम् । शिरसा वन्दनीयं तमवन्दत स पार्थिवः ॥ 31॥ तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम् । निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभ ॥ 32॥ ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम् । उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत ॥ 33॥ राजन्सम्यग्जितानीह पञ्च पञ्चसु यत्त्वया । मनःषष्ठानीन्द्रियाणि कृच्छ्रान्मुक्तोऽसि तेन वै ॥ 34॥ सम्यगाराधितः पुत्र त्वयाहं वदतां वर । न हि ते वृजिनं किञ्चित्सुसूक्ष्ममपि विद्यते ॥ 35॥ अनुजानीहि मां राजन्गमिष्यामि यथागतम् । प्रीतोऽस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम् ॥ 36॥ कुशिक उवाच॥ अग्निमध्यगतेनेदं भगवन्संनिधौ मया । वर्तितं भृगुशार्दूल यन्न दग्धोऽस्मि तद्बहु ॥ 37॥ एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन । यत्प्रीतोऽसि समाचारात्कुलं पूतं ममानघ ॥ 38॥ एष मेऽनुग्रहो विप्र जीविते च प्रयोजनम् । एतद्राज्यफलं चैव तपश्चैतत्परं मम ॥ 39॥ यदि तु प्रीतिमान्विप्र मयि त्वं भृगुनन्दन । अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि ॥ 40॥ \hrule \medskip 55 \medskip च्यवन उवाच॥ वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि । तं च ब्रूहि नरश्रेष्ठ सर्वं सम्पादयामि ते ॥ 1॥ कुशिक उवाच॥ यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गव । कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम् ॥ 2॥ शयनं चैकपार्श्वेन दिवसानेकविंशतिम् । अकिञ्चिदुक्त्वा गमनं बहिश्च मुनिपुङ्गव ॥ 3॥ अन्तर्धानमकस्माच्च पुनरेव च दर्शनम् । पुनश्च शयनं विप्र दिवसानेकविंशतिम् ॥ 4॥ तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम । समुपानीय विविधं यद्दग्धं जातवेदसा ॥ 5॥ निर्याणं च रथेनाशु सहसा यत्कृतं त्वया ॥ 5॥ धनानां च विसर्गस्य वनस्यापि च दर्शनम् । प्रासादानां बहूनां च काञ्चनानां महामुने ॥ 6॥ मणिविद्रुमपादानां पर्यङ्कानां च दर्शनम् । पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम् ॥ 7॥ अतीव ह्यत्र मुह्यामि चिन्तयानो दिवानिशम् । न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम् ॥ 8॥ एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन ॥ 8॥ च्यवन उवाच॥ शृणु सर्वमशेषेण यदिदं येन हेतुना । न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव ॥ 9॥ पितामहस्य वदतः पुरा देवसमागमे । श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु ॥ 10॥ ब्रह्मक्षत्रविरोधेन भविता कुलसङ्करः । पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः ॥ 11॥ ततः स्वकुलरक्षार्थमहं त्वा समुपागमम् । चिकीर्षन्कुशिकोच्छेदं संदिधक्षुः कुलं तव ॥ 12॥ ततोऽहमागम्य पुरा त्वामवोचं महीपते । नियमं कञ्चिदारप्स्ये शुश्रूषा क्रियतामिति ॥ 13॥ न च ते दुष्कृतं किञ्चिदहमासादयं गृहे । तेन जीवसि राजर्षे न भवेथास्ततोऽन्यथा ॥ 14॥ एतां बुद्धिं समास्थाय दिवसानेकविंशतिम् । सुप्तोऽस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव ॥ 15॥ यदा त्वया सभार्येण संसुप्तो न प्रबोधितः । अहं तदैव ते प्रीतो मनसा राजसत्तम ॥ 16॥ उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते । पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो ॥ 17॥ अन्तर्हितश्चास्मि पुनः पुनरेव च ते गृहे । योगमास्थाय संविष्टो दिवसानेकविंशतिम् ॥ 18॥ क्षुधितो मामसूयेथाः श्रमाद्वेति नराधिप । एतां बुद्धिं समास्थाय कर्शितौ वां मया क्षुधा ॥ 19॥ न च तेऽभूत्सुसूक्ष्मोऽपि मन्युर्मनसि पार्थिव । सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम् ॥ 20॥ भोजनं च समानाय्य यत्तदादीपितं मया । क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च ते ॥ 21॥ ततोऽहं रथमारुह्य त्वामवोचं नराधिप । सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा ॥ 22॥ अविशङ्को नरपते प्रीतोऽहं चापि तेन ते । धनोत्सर्गेऽपि च कृते न त्वां क्रोधः प्रधर्षयत् ॥ 23॥ ततः प्रीतेन ते राजन्पुनरेतत्कृतं तव । सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप ॥ 24॥ प्रीत्यर्थं तव चैतन्मे स्वर्गसंदर्शनं कृतम् । यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं निदर्शनम् ॥ 25॥ स्वर्गोद्देशस्त्वया राजन्सशरीरेण पार्थिव । मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम ॥ 26॥ निदर्शनार्थं तपसो धर्मस्य च नराधिप । तत्र यासीत्स्पृहा राजंस्तच्चापि विदितं मम ॥ 27॥ ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते । अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव ॥ 28॥ एवमेतद्यथात्थ त्वं ब्राह्मण्यं तात दुर्लभम् । ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता ॥ 29॥ भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः । तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति ॥ 30॥ वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा । पौत्रस्ते भविता विप्र तपस्वी पावकद्युतिः ॥ 31॥ यः स देवमनुष्याणां भयमुत्पादयिष्यति । त्रयाणां चैव लोकानां सत्यमेतद्ब्रवीमि ते ॥ 32॥ वरं गृहाण राजर्षे यस्ते मनसि वर्तते । तीर्थयात्रां गमिष्यामि पुरा कालोऽतिवर्तते ॥ 33॥ कुशिक उवाच॥ एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुने । भवत्वेतद्यथात्थ त्वं तपः पौत्रे ममानघ ॥ 34॥ ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः ॥ 34॥ पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै । कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन ॥ 35॥ कश्चासौ भविता बन्धुर्मम कश्चापि संमतः ॥ 35॥ \hrule \medskip 56 \medskip च्यवन उवाच॥ अवश्यं कथनीयं मे तवैतन्नरपुङ्गव । यदर्थं त्वाहमुच्छेत्तुं सम्प्राप्तो मनुजाधिप ॥ 1॥ भृगूणां क्षत्रिया याज्या नित्यमेव जनाधिप । ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना ॥ 2॥ क्षत्रियाश्च भृगून्सर्वान्वधिष्यन्ति नराधिप । आ गर्भादनुकृन्तन्तो दैवदण्डनिपीडिताः ॥ 3॥ तत उत्पत्स्यतेऽस्माकं कुले गोत्रविवर्धनः । और्वो नाम महातेजा ज्वलनार्कसमद्युतिः ॥ 4॥ स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति । महीं सपर्वतवनां यः करिष्यति भस्मसात् ॥ 5॥ कञ्चित्कालं तु तं वह्निं स एव शमयिष्यति । समुद्रे वडवावक्त्रे प्रक्षिप्य मुनिसत्तमः ॥ 6॥ पुत्रं तस्य महाभागमृचीकं भृगुनन्दनम् । साक्षात्कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनघ ॥ 7॥ क्षत्रियाणामभावाय दैवयुक्तेन हेतुना । स तु तं प्रतिगृह्यैव पुत्रे सङ्क्रामयिष्यति ॥ 8॥ जमदग्नौ महाभागे तपसा भावितात्मनि । स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति ॥ 9॥ कुलात्तु तव धर्मात्मन्कन्यां सोऽधिगमिष्यति । उद्भावनार्थं भवतो वंशस्य नृपसत्तम ॥ 10॥ गाधेर्दुहितरं प्राप्य पौत्रीं तव महातपाः । ब्राह्मणं क्षत्रधर्माणं राममुत्पादयिष्यति ॥ 11॥ क्षत्रियं विप्रकर्माणं बृहस्पतिमिवौजसा । विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम् ॥ 12॥ तपसा महता युक्तं प्रदास्यति महाद्युते ॥ 12॥ स्त्रियौ तु कारणं तत्र परिवर्ते भविष्यतः । पितामहनियोगाद्वै नान्यथैतद्भविष्यति ॥ 13॥ तृतीये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति । भविता त्वं च सम्बन्धी भृगूणां भावितात्मनाम् ॥ 14॥ भीष्म उवाच॥ कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः । श्रुत्वा हृष्टोऽभवद्राजा वाक्यं चेदमुवाच ह ॥ 15॥ एवमस्त्विति धर्मात्मा तदा भरतसत्तम ॥ 15॥ च्यवनस्तु महातेजाः पुनरेव नराधिपम् । वरार्थं चोदयामास तमुवाच स पार्थिवः ॥ 16॥ बाढमेवं ग्रहीष्यामि कामं त्वत्तो महामुने । ब्रह्मभूतं कुलं मेऽस्तु धर्मे चास्य मनो भवेत् ॥ 17॥ एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः । अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा ॥ 18॥ एतत्ते कथितं सर्वमशेषेण मया नृप । भृगूणां कुशिकानां च प्रति सम्बन्धकारणम् ॥ 19॥ यथोक्तं मुनिना चापि तथा तदभवन्नृप । जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव ह ॥ 20॥ \hrule \medskip यमनियमफलानि 57 \medskip युधिष्ठिर उवाच॥ मुह्यामीव निशम्याद्य चिन्तयानः पुनः पुनः । हीनां पार्थिवसङ्घातैः श्रीमद्भिः पृथिवीमिमाम् ॥ 1॥ प्राप्य राज्यानि शतशो महीं जित्वापि भारत । कोटिशः पुरुषान्हत्वा परितप्ये पितामह ॥ 2॥ का नु तासां वरस्त्रीणामवस्थाद्य भविष्यति । या हीनाः पतिभिः पुत्रैर्मातुलैर्भ्रातृभिस्तथा ॥ 3॥ वयं हि तान्गुरून्हत्वा ज्ञातींश्च सुहृदोऽपि च । अवाक्षीर्षाः पतिष्यामो नरके नात्र संशयः ॥ 4॥ शरीरं योक्तुमिच्छामि तपसोग्रेण भारत । उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशां पते ॥ 5॥ वैशम्पायन उवाच॥ युधिष्ठिरस्य तद्वाक्यं श्रुत्वा भीष्मो महामनाः । परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरमभाषत ॥ 6॥ रहस्यमद्भुतं चैव शृणु वक्ष्यामि यत्त्वयि । या गतिः प्राप्यते येन प्रेत्यभावेषु भारत ॥ 7॥ तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः । आयुःप्रकर्षो भोगाश्च लभ्यन्ते तपसा विभो ॥ 8॥ ज्ञानं विज्ञानमारोग्यं रूपं सम्पत्तथैव च । सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ ॥ 9॥ धनं प्राप्नोति तपसा मौनं ज्ञानं प्रयच्छति । उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम् ॥ 10॥ अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले । फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां भवेत् ॥ 11॥ पयोभक्षो दिवं याति स्नानेन द्रविणाधिकः । गुरुशुश्रूषया विद्या नित्यश्राद्धेन सन्ततिः ॥ 12॥ गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशनात् । स्त्रियस्त्रिषवणस्नानाद्वायुं पीत्वा क्रतुं लभेत् ॥ 13॥ नित्यस्नायी भवेद्दक्षः सन्ध्ये तु द्वे जपन्द्विजः । मरुं साधयतो राज्यं नाकपृष्ठमनाशके ॥ 14॥ स्थण्डिले शयमानानां गृहाणि शयनानि च । चीरवल्कलवासोभिर्वासांस्याभरणानि च ॥ 15॥ शय्यासनानि यानानि योगयुक्ते तपोधने । अग्निप्रवेशे नियतं ब्रह्मलोको विधीयते ॥ 16॥ रसानां प्रतिसंहारात्सौभाग्यमिह विन्दति । आमिषप्रतिसंहारात्प्रजास्यायुष्मती भवेत् ॥ 17॥ उदवासं वसेद्यस्तु स नराधिपतिर्भवेत् । सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते ॥ 18॥ कीर्तिर्भवति दानेन तथारोग्यमहिंसया । द्विजशुश्रूषया राज्यं द्विजत्वं वापि पुष्कलम् ॥ 19॥ पानीयस्य प्रदानेन कीर्तिर्भवति शाश्वती । अन्नपानप्रदानेन तृप्यते कामभोगतः ॥ 20॥ सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते । देवशुश्रूषया राज्यं दिव्यं रूपं नियच्छति ॥ 21॥ दीपालोकप्रदानेन चक्षुष्मान्भवते नरः । प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति ॥ 22॥ गन्धमाल्यनिवृत्त्या तु कीर्तिर्भवति पुष्कला । केशश्मश्रून्धारयतामग्र्या भवति सन्ततिः ॥ 23॥ उपवासं च दीक्षां च अभिषेकं च पार्थिव । कृत्वा द्वादश वर्षाणि वीरस्थानाद्विशिष्यते ॥ 24॥ दासीदासमलङ्कारान्क्षेत्राणि च गृहाणि च । ब्रह्मदेयां सुतां दत्त्वा प्राप्नोति मनुजर्षभ ॥ 25॥ क्रतुभिश्चोपवासैश्च त्रिदिवं याति भारत । लभते च चिरं स्थानं बलिपुष्पप्रदो नरः ॥ 26॥ सुवर्णशृङ्गैस्तु विभूषितानां; गवां सहस्रस्य नरः प्रदाता । प्राप्नोति पुण्यं दिवि devaloka;mityevamAhurmunidevasa~NghAH || 27|| प्रयच्छते यः कपिलां सचैलां; कांस्योपदोहां कनकाग्रशृङ्गीम् । तैस्तैर्गुणैः कामदुघास्य भूत्वा; नरं प्रदातारमुपैति सा गौः ॥ 28॥ यावन्ति लोमानि भवन्ति dhenvA;stAvatphalaM प्राप्नुते गोप्रदाता । पुत्रांश्च पौत्रांश्च कुलं च sarva;mAsaptamaM तारयते परत्र ॥ 29॥ सदक्षिणां काञ्चनचारुशृङ्गीं; कांस्योपदोहां द्रविणोत्तरीयाम् । धेनुं तिलानां ददतो द्विजाय; लोका वसूनां सुलभा भवन्ति ॥ 30॥ स्वकर्मभिर्मानवं संनिबद्धं; तीव्रान्धकारे नरके पतन्तम् । महार्णवे नौरिव वायुयुक्ता; दानं गवां तारयते परत्र ॥ 31॥ यो ब्रह्मदेयां तु ददाति कन्यां; भूमिप्रदानं च करोति विप्रे । ददाति चान्नं विधिवच्च यश्च; स लोकमाप्नोति पुरंदरस्य ॥ 32॥ नैवेशिकं सर्वगुणोपपन्नं; ददाति वै यस्तु नरो द्विजाय । स्वाध्यायचारित्रगुणान्विताय; तस्यापि लोकाः कुरुषूत्तरेषु ॥ 33॥ धुर्यप्रदानेन गवां tathAshvai;rlokAnavApnoti नरो वसूनाम् । स्वर्गाय चाहुर्हि हिरण्यदानं; ततो विशिष्टं कनकप्रदानम् ॥ 34॥ छत्रप्रदानेन गृहं वरिष्ठं; यानं तथोपानहसम्प्रदाने । वस्त्रप्रदानेन फलं सुरूपं; गन्धप्रदाने सुरभिर्नरः स्यात् ॥ 35॥ पुष्पोपगं वाथ फलोपगं वा; यः पादपं स्पर्शयते द्विजाय । स स्त्रीसमृद्धं बहुरत्नपूर्णं; लभत्ययत्नोपगतं गृहं वै ॥ 36॥ भक्षान्नपानीयरसप्रदाता; सर्वानवाप्नोति रसान्प्रकामम् । प्रतिश्रयाच्छादनसम्प्रदाता; प्राप्नोति तानेव न संशयोऽत्र ॥ 37॥ स्रग्धूपगन्धान्यनुलेपनानि; स्नानानि माल्यानि च मानवो यः । दद्याद्द्विजेभ्यः स bhavedaroga;stathAbhirUpashcha नरेन्द्रलोके ॥ 38॥ बीजैरशून्यं शयनैरुपेतं; दद्याद्गृहं यः पुरुषो द्विजाय । पुण्याभिरामं बहुरत्नपूर्णं; लभत्यधिष्ठानवरं स राजन् ॥ 39॥ सुगन्धचित्रास्तरणोपपन्नं; दद्यान्नरो यः शयनं द्विजाय । रूपान्वितां पक्षवतीं मनोज्ञां; भार्यामयत्नोपगतां लभेत्सः ॥ 40॥ पितामहस्यानुचरो वीरशायी भवेन्नरः । नाधिकं विद्यते तस्मादित्याहुः परमर्षयः ॥ 41॥ वैशम्पायन उवाच॥ तस्य तद्वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः । नाश्रमेऽरोचयद्वासं वीरमार्गाभिकाङ्क्षया ॥ 42॥ ततो युधिष्ठिरः प्राह पाण्डवान्भरतर्षभ । पितामहस्य यद्वाक्यं तद्वो रोचत्विति प्रभुः ॥ 43॥ ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी । युधिष्ठिरस्य तद्वाक्यं बाढमित्यभ्यपूजयन् ॥ 44॥ \hrule \medskip ब्राह्मणप्रशंसा 58 \medskip युधिष्ठिर उवाच॥ यानीमानि बहिर्वेद्यां दानानि परिचक्षते । तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुङ्गव ॥ 1॥ कौतूहलं हि परमं तत्र मे वर्तते प्रभो । दातारं दत्तमन्वेति यद्दानं तत्प्रचक्ष्व मे ॥ 2॥ भीष्म उवाच॥ अभयं सर्वभूतेभ्यो व्यसने चाप्यनुग्रहम् । यच्चाभिलषितं दद्यात्तृषितायाभियाचते ॥ 3॥ दत्तं मन्येत यद्दत्त्वा तद्दानं श्रेष्ठमुच्यते । दत्तं दातारमन्वेति यद्दानं भरतर्षभ ॥ 4॥ हिरण्यदानं गोदानं पृथिवीदानमेव च । एतानि वै पवित्राणि तारयन्त्यपि दुष्कृतम् ॥ 5॥ एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा । दानानि हि नरं पापान्मोक्षयन्ति न संशयः ॥ 6॥ यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे । तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥ 7॥ प्रियाणि लभते लोके प्रियदः प्रियकृत्तथा । प्रियो भवति भूतानामिह चैव परत्र च ॥ 8॥ याचमानमभीमानादाशावन्तमकिञ्चनम् । यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर ॥ 9॥ अमित्रमपि चेद्दीनं शरणैषिणमागतम् । व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः ॥ 10॥ कृशाय ह्रीमते तात वृत्तिक्षीणाय सीदते । अपहन्यात्क्षुधं यस्तु न तेन पुरुषः समः ॥ 11॥ ह्रिया तु नियतान्साधून्पुत्रदारैश्च कर्शितान् । अयाचमानान्कौन्तेय सर्वोपायैर्निमन्त्रय ॥ 12॥ आशिषं ये न देवेषु न मर्त्येषु च कुर्वते । अर्हन्तो नित्यसत्त्वस्था यथालब्धोपजीविनः ॥ 13॥ आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत । तान्युक्तैरुपजिज्ञास्य तथा द्विजवरोत्तमान् ॥ 14॥ कृतैरावसथैर्नित्यं सप्रेष्यैः सपरिच्छदैः । निमन्त्रयेथाः कौरव्य सर्वकामसुखावहैः ॥ 15॥ यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर । कार्यमित्येव मन्वाना धार्मिकाः पुण्यकर्मिणः ॥ 16॥ विद्यास्नाता व्रतस्नाता ये व्यपाश्रित्यजीविनः । गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः ॥ 17॥ तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च । यत्करिष्यसि कल्याणं तत्त्वा लोकेषु धास्यति ॥ 18॥ यथाग्निहोत्रं सुहुतं सायं प्रातर्द्विजातिना । तथा भवति दत्तं वै द्विजेभ्योऽथ कृतात्मना ॥ 19॥ एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः । विशिष्टः सर्वयज्ञेभ्यो ददतस्तात वर्तताम् ॥ 20॥ निवापो दानसदृशस्तादृशेषु युधिष्ठिर । निवपन्पूजयंश्चैव तेष्वानृण्यं निगच्छति ॥ 21॥ य एव नो न कुप्यन्ति न लुभ्यन्ति तृणेष्वपि । त एव नः पूज्यतमा ये चान्ये प्रियवादिनः ॥ 22॥ ये नो न बहु मन्यन्ते न प्रवर्तन्ति चापरे । पुत्रवत्परिपाल्यास्ते नमस्तेभ्यस्तथाभयम् ॥ 23॥ ऋत्विक्पुरोहिताचार्या मृदुब्रह्मधरा हि ते । क्षत्रेणापि हि संसृष्टं तेजः शाम्यति वै द्विजे ॥ 24॥ अस्ति मे बलवानस्मि राजास्मीति युधिष्ठिर । ब्राह्मणान्मा स्म पर्यश्नीर्वासोभिरशनेन च ॥ 25॥ यच्छोभार्थं बलार्थं वा वित्तमस्ति तवानघ । तेन ते ब्राह्मणाः पूज्याः स्वधर्ममनुतिष्ठता ॥ 26॥ नमस्कार्यास्त्वया विप्रा वर्तमाना यथातथम् । यथासुखं यथोत्साहं ललन्तु त्वयि पुत्रवत् ॥ 27॥ को ह्यन्यः सुप्रसादानां सुहृदामल्पतोषिणाम् । वृत्तिमर्हत्युपक्षेप्तुं त्वदन्यः कुरुसत्तम ॥ 28॥ यथा पत्याश्रयो धर्मः स्त्रीणां लोके सनातनः । स देवः सा गतिर्नान्या तथास्माकं द्विजातयः ॥ 29॥ यदि नो ब्राह्मणास्तात सन्त्यजेयुरपूजिताः । पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम् ॥ 30॥ अवेदानामकीर्तीनामलोकानामयज्वनाम् । कोऽस्माकं जीवितेनार्थस्तद्धि नो ब्राह्मणाश्रयम् ॥ 31॥ अत्र ते वर्तयिष्यामि यथा धर्मः सनातनः । राजन्यो ब्राह्मणं राजन्पुरा परिचचार ह ॥ 32॥ वैश्यो राजन्यमित्येव शूद्रो वैश्यमिति श्रुतिः ॥ 32॥ दूराच्छूद्रेणोपचर्यो ब्राह्मणोऽग्निरिव ज्वलन् । संस्पर्शपरिचर्यस्तु वैश्येन क्षत्रियेण च ॥ 33॥ मृदुभावान्सत्यशीलान्सत्यधर्मानुपालकान् । आशीविषानिव क्रुद्धांस्तानुपाचरत द्विजान् ॥ 34॥ अपरेषां परेषां च परेभ्यश्चैव ये परे । क्षत्रियाणां प्रतपतां तेजसा च बलेन च ॥ 35॥ ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च तपांसि च ॥ 35॥ न मे पिता प्रियतरो न त्वं तात तथा प्रियः । न मे पितुः पिता राजन्न चात्मा न च जीवितम् ॥ 36॥ त्वत्तश्च मे प्रियतरः पृथिव्यां नास्ति कश्चन । त्वत्तोऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ ॥ 37॥ ब्रवीमि सत्यमेतच्च यथाहं पाण्डुनन्दन । तेन सत्येन गच्छेयं लोकान्यत्र स शन्तनुः ॥ 38॥ पश्येयं च सतां लोकाञ्छुचीन्ब्रह्मपुरस्कृतान् । तत्र मे तात गन्तव्यमह्नाय च चिराय च ॥ 39॥ सोऽहमेतादृशाँल्लोकान्दृष्ट्वा भरतसत्तम । यन्मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव ॥ 40॥ \hrule \medskip अतिथियज्ञः 59 \medskip युधिष्ठिर उवाच॥ यौ तु स्यातां चरणेनोपपन्नौ; यौ विद्यया सदृशौ जन्मना च । ताभ्यां दानं कतरस्मै vishiShTa;mayAchamAnAya च याचते च ॥ 1॥ भीष्म उवाच॥ श्रेयो वै याचतः पार्थ दत्तमाहुरयाचते । अर्हत्तमो वै धृतिमान्कृपणादधृतात्मनः ॥ 2॥ क्षत्रियो रक्षणधृतिर्ब्राह्मणोऽनर्थनाधृतिः । ब्राह्मणो धृतिमान्विद्वान्देवान्प्रीणाति तुष्टिमान् ॥ 3॥ याच्ञामाहुरनीशस्य अभिहारं च भारत । उद्वेजयति याचन्हि सदा भूतानि दस्युवत् ॥ 4॥ म्रियते याचमानो वै तमनु म्रियते ददत् । ददत्सञ्जीवयत्येनमात्मानं च युधिष्ठिर ॥ 5॥ आनृशंस्यं परो धर्मो याचते यत्प्रदीयते । अयाचतः सीदमानान्सर्वोपायैर्निमन्त्रय ॥ 6॥ यदि वै तादृशा राष्ट्रे वसेयुस्ते द्विजोत्तमाः । भस्मच्छन्नानिवाग्नींस्तान्बुध्येथास्त्वं प्रयत्नतः ॥ 7॥ तपसा दीप्यमानास्ते दहेयुः पृथिवीमपि । पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः ॥ 8॥ तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परन्तप । ददद्बहुविधान्दायानुपच्छन्दानयाचताम् ॥ 9॥ यदग्निहोत्रे सुहुते सायम्प्रातर्भवेत्फलम् । विद्यावेदव्रतवति तद्दानफलमुच्यते ॥ 10॥ विद्यावेदव्रतस्नातानव्यपाश्रयजीविनः । गूढस्वाध्यायतपसो ब्राह्मणान्संशितव्रतान् ॥ 11॥ कृतैरावसथैर्हृद्यैः सप्रेष्यैः सपरिच्छदैः । निमन्त्रयेथाः कौन्तेय कामैश्चान्यैर्द्विजोत्तमान् ॥ 12॥ अपि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर । कार्यमित्येव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः ॥ 13॥ अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान्गृहान् । येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः ॥ 14॥ अन्नानि प्रातःसवने नियता ब्रह्मचारिणः । ब्राह्मणास्तात भुञ्जानास्त्रेताग्नीन्प्रीणयन्तु ते ॥ 15॥ माध्यंदिनं ते सवनं ददतस्तात वर्तताम् । गा हिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव ॥ 16॥ तृतीयं सवनं तत्ते वैश्वदेवं युधिष्ठिर । यद्देवेभ्यः पितृभ्यश्च विप्रेभ्यश्च प्रयच्छसि ॥ 17॥ अहिंसा सर्वभूतेभ्यः संविभागश्च सर्वशः । दमस्त्यागो धृतिः सत्यं भवत्ववभृथाय ते ॥ 18॥ एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः । विशिष्टः सर्वयज्ञेभ्यो नित्यं तात प्रवर्तताम् ॥ 19॥ \hrule \medskip क्षत्रियधर्माः 60 \medskip युधिष्ठिर उवाच॥ दानं यज्ञक्रिया चेह किं स्वित्प्रेत्य महाफलम् । कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा ॥ 1॥ एतदिच्छामि विज्ञातुं याथातथ्येन भारत । विद्वञ्जिज्ञासमानाय दानधर्मान्प्रचक्ष्व मे ॥ 2॥ अन्तर्वेद्यां च यद्दत्तं श्रद्धया चानृशंस्यतः । किं स्विन्निःश्रेयसं तात तन्मे ब्रूहि पितामह ॥ 3॥ भीष्म उवाच॥ रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते । तस्य वैतानिकं कर्म दानं चैवेह पावनम् ॥ 4॥ न तु पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः । एतस्मात्कारणाद्यज्ञैर्यजेद्राजाप्तदक्षिणैः ॥ 5॥ अथ चेत्प्रतिगृह्णीयुर्दद्यादहरहर्नृपः । श्रद्धामास्थाय परमां पावनं ह्येतदुत्तमम् ॥ 6॥ ब्राह्मणांस्तर्पयेद्द्रव्यैस्ततो यज्ञे यतव्रतः । मैत्रान्साधून्वेदविदः शीलवृत्ततपोन्वितान् ॥ 7॥ यत्ते तेन करिष्यन्ति कृतं तेन भविष्यति । यज्ञान्साधय साधुभ्यः स्वाद्वन्नान्दक्षिणावतः ॥ 8॥ इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा । पूजयेथा यायजूकांस्तवाप्यंशो भवेद्यथा ॥ 9॥ प्रजावतो भरेथाश्च ब्राह्मणान्बहुभारिणः । प्रजावांस्तेन भवति यथा जनयिता तथा ॥ 10॥ यावतो वै साधुधर्मान्सन्तः संवर्तयन्त्युत । सर्वे ते चापि भर्तव्या नरा ये बहुभारिणः ॥ 11॥ समृद्धः सम्प्रयच्छस्व ब्राह्मणेभ्यो युधिष्ठिर । धेनूरनडुहोऽन्नानि च्छत्रं वासांस्युपानहौ ॥ 12॥ आज्यानि यजमानेभ्यस्तथान्नाद्यानि भारत । अश्ववन्ति च यानानि वेश्मानि शयनानि च ॥ 13॥ एते देया व्युष्टिमन्तो लघूपायाश्च भारत । अजुगुप्सांश्च विज्ञाय ब्राह्मणान्वृत्तिकर्शितान् ॥ 14॥ उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपादय । राजसूयाश्वमेधाभ्यां श्रेयस्तत्क्षत्रियान्प्रति ॥ 15॥ एवं पापैर्विमुक्तस्त्वं पूतः स्वर्गमवाप्स्यसि । स्रंसयित्वा पुनः कोशं यद्राष्ट्रं पालयिष्यसि ॥ 16॥ ततश्च ब्रह्मभूयस्त्वमवाप्स्यसि धनानि च । आत्मनश्च परेषां च वृत्तिं संरक्ष भारत ॥ 17॥ पुत्रवच्चापि भृत्यान्स्वान्प्रजाश्च परिपालय । योगक्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत ॥ 18॥ अरक्षितारं हर्तारं विलोप्तारमदायकम् । तं स्म राजकलिं हन्युः प्रजाः सम्भूय निर्घृणम् ॥ 19॥ अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः । स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ॥ 20॥ पापं कुर्वन्ति यत्किञ्चित्प्रजा राज्ञा ह्यरक्षिताः । चतुर्थं तस्य पापस्य राजा भारत विन्दति ॥ 21॥ अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः । चतुर्थं मतमस्माकं मनोः श्रुत्वानुशासनम् ॥ 22॥ शुभं वा यत्प्रकुर्वन्ति प्रजा राज्ञा सुरक्षिताः । चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत ॥ 23॥ जीवन्तं त्वानुजीवन्तु प्रजाः सर्वा युधिष्ठिर । पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः ॥ 24॥ कुबेरमिव रक्षांसि शतक्रतुमिवामराः । ज्ञातयस्त्वानुजीवन्तु सुहृदश्च परन्तप ॥ 25॥ \hrule \medskip भूमिदानप्रशंसा 61 \medskip युधिष्ठिर उवाच॥ इदं देयमिदं देयमितीयं श्रुतिचोदना । बहुदेयाश्च राजानः किं स्विद्देयमनुत्तमम् ॥ 1॥ भीष्म उवाच॥ अति दानानि सर्वाणि पृथिवीदानमुच्यते । अचला ह्यक्षया भूमिर्दोग्ध्री कामाननुत्तमान् ॥ 2॥ दोग्ध्री वासांसि रत्नानि पशून्व्रीहियवांस्तथा । भूमिदः सर्वभूतेषु शाश्वतीरेधते समाः ॥ 3॥ यावद्भूमेरायुरिह तावद्भूमिद एधते । न भूमिदानादस्तीह परं किञ्चिद्युधिष्ठिर ॥ 4॥ अप्यल्पं प्रददुः पूर्वे पृथिव्या इति नः श्रुतम् । भूमिमेते ददुः सर्वे ये भूमिं भुञ्जते जनाः ॥ 5॥ स्वकर्मैवोपजीवन्ति नरा इह परत्र च । भूमिर्भूतिर्महादेवी दातारं कुरुते प्रियम् ॥ 6॥ य एतां दक्षिणां दद्यादक्षयां पृथिवीपतिः । पुनर्नरत्वं सम्प्राप्य भवेत्स पृथिवीपतिः ॥ 7॥ यथा दानं तथा भोग इति धर्मेषु निश्चयः । सङ्ग्रामे वा तनुं जह्याद्दद्याद्वा पृथिवीमिमाम् ॥ 8॥ इत्येतां क्षत्रबन्धूनां वदन्ति परमाशिषम् । पुनाति दत्ता पृथिवी दातारमिति शुश्रुम ॥ 9॥ अपि पापसमाचारं ब्रह्मघ्नमपि वानृतम् । सैव पापं पावयति सैव पापात्प्रमोचयेत् ॥ 10॥ अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः । पृथिवीं नान्यदिच्छन्ति पावनं जननी यथा ॥ 11॥ नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम् । दानं वाप्यथ वा ज्ञानं नाम्नोऽस्याः परमं प्रियम् ॥ 12॥ तस्मात्प्राप्यैव पृथिवीं दद्याद्विप्राय पार्थिवः ॥ 12॥ नाभूमिपतिना भूमिरधिष्ठेया कथञ्चन । न वा पात्रेण वा गूहेदन्तर्धानेन वा चरेत् ॥ 13॥ ये चान्ये भूमिमिच्छेयुः कुर्युरेवमसंशयम् ॥ 13॥ यः साधोर्भूमिमादत्ते न भूमिं विन्दते तु सः । भूमिं तु दत्त्वा साधुभ्यो विन्दते भूमिमेव हि ॥ 14॥ प्रेत्येह च स धर्मात्मा सम्प्राप्नोति महद्यशः ॥ 14॥ यस्य विप्रानुशासन्ति साधोर्भूमिं सदैव हि । न तस्य शत्रवो राजन्प्रशासन्ति वसुन्धराम् ॥ 15॥ यत्किञ्चित्पुरुषः पापं कुरुते वृत्तिकर्शितः । अपि गोचर्ममात्रेण भूमिदानेन पूयते ॥ 16॥ येऽपि सङ्कीर्णकर्माणो राजानो रौद्रकर्मिणः । तेभ्यः पवित्रमाख्येयं भूमिदानमनुत्तमम् ॥ 17॥ अल्पान्तरमिदं शश्वत्पुराणा मेनिरे जनाः । यो यजेदश्वमेधेन दद्याद्वा साधवे महीम् ॥ 18॥ अपि चेत्सुकृतं कृत्वा शङ्केरन्नपि पण्डिताः । अशक्यमेकमेवैतद्भूमिदानमनुत्तमम् ॥ 19॥ सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च । सर्वमेतन्महाप्राज्ञ ददाति वसुधां ददत् ॥ 20॥ तपो यज्ञः श्रुतं शीलमलोभः सत्यसन्धता । गुरुदैवतपूजा च नातिवर्तन्ति भूमिदम् ॥ 21॥ भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः । ब्रह्मलोकगताः सिद्धा नातिक्रामन्ति भूमिदम् ॥ 22॥ यथा जनित्री क्षीरेण स्वपुत्रं भरते सदा । अनुगृह्णाति दातारं तथा सर्वरसैर्मही ॥ 23॥ मृत्योर्वै किङ्करो दण्डस्तापो वह्नेः सुदारुणः । घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ॥ 24॥ पितॄंश्च पितृलोकस्थान्देवलोके च देवताः । सन्तर्पयति शान्तात्मा यो ददाति वसुन्धराम् ॥ 25॥ कृशाय म्रियमाणाय वृत्तिम्लानाय सीदते । भूमिं वृत्तिकरीं दत्त्वा सत्री भवति मानवः ॥ 26॥ यथा धावति गौर्वत्सं क्षीरमभ्युत्सृजन्त्युत । एवमेव महाभाग भूमिर्भवति भूमिदम् ॥ 27॥ हलकृष्टां महीं दत्त्वा सबीजां सफलामपि । उदीर्णं वापि शरणं तथा भवति कामदः ॥ 28॥ ब्राह्मणं वृत्तसम्पन्नमाहिताग्निं शुचिव्रतम् । नरः प्रतिग्राह्य महीं न याति यमसादनम् ॥ 29॥ यथा चन्द्रमसो वृद्धिरहन्यहनि जायते । तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते ॥ 30॥ अत्र गाथा भूमिगीताः कीर्तयन्ति पुराविदः । याः श्रुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै ॥ 31॥ मामेवादत्त मां दत्त मां दत्त्वा मामवाप्स्यथ । अस्मिँल्लोके परे चैव ततश्चाजनने पुनः ॥ 32॥ य इमां व्याहृतिं वेद ब्राह्मणो ब्रह्मसंश्रितः । श्राद्धस्य हूयमानस्य ब्रह्मभूयं स गच्छति ॥ 33॥ कृत्यानामभिशस्तानां दुरिष्टशमनं महत् । प्रायश्चित्तमहं कृत्वा पुनात्युभयतो दश ॥ 34॥ पुनाति य इदं वेद वेद चाहं तथैव च । प्रकृतिः सर्वभूतानां भूमिर्वै शाश्वती मता ॥ 35॥ अभिषिच्यैव नृपतिं श्रावयेदिममागमम् । यथा श्रुत्वा महीं दद्यान्नादद्यात्साधुतश्च ताम् ॥ 36॥ सोऽयं कृत्स्नो ब्राह्मणार्थो राजार्थश्चाप्यसंशयम् । राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम् ॥ 37॥ अथ येषामधर्मज्ञो राजा भवति नास्तिकः । न ते सुखं प्रबुध्यन्ते न सुखं प्रस्वपन्ति च ॥ 38॥ सदा भवन्ति चोद्विग्नास्तस्य दुश्चरितैर्नराः । योगक्षेमा हि बहवो राष्ट्रं नास्याविशन्ति तत् ॥ 39॥ अथ येषां पुनः प्राज्ञो राजा भवति धार्मिकः । सुखं ते प्रतिबुध्यन्ते सुसुखं प्रस्वपन्ति च ॥ 40॥ तस्य राज्ञः शुभैरार्यैः कर्मभिर्निर्वृताः प्रजाः । योगक्षेमेण वृष्ट्या च विवर्धन्ते स्वकर्मभिः ॥ 41॥ स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत् । स दाता स च विक्रान्तो यो ददाति वसुन्धराम् ॥ 42॥ आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः । ददन्ति वसुधां स्फीतां ये वेदविदुषि द्विजे ॥ 43॥ यथा बीजानि रोहन्ति प्रकीर्णानि महीतले । तथा कामाः प्ररोहन्ति भूमिदानसमार्जिताः ॥ 44॥ आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः । शूलपाणिश्च भगवान्प्रतिनन्दन्ति भूमिदम् ॥ 45॥ भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति च । चतुर्विधो हि लोकोऽयं योऽयं भूमिगुणात्मकः ॥ 46॥ एषा माता पिता चैव जगतः पृथिवीपते । नानया सदृशं भूतं किञ्चिदस्ति जनाधिप ॥ 47॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर ॥ 48॥ इष्ट्वा क्रतुशतेनाथ महता दक्षिणावता । मघवा वाग्विदां श्रेष्ठं पप्रच्छेदं बृहस्पतिम् ॥ 49॥ भगवन्केन दानेन स्वर्गतः सुखमेधते । यदक्षयं महार्घं च तद्ब्रूहि वदतां वर ॥ 50॥ इत्युक्तः स सुरेन्द्रेण ततो देवपुरोहितः । बृहस्पतिर्महातेजाः प्रत्युवाच शतक्रतुम् ॥ 51॥ सुवर्णदानं गोदानं भूमिदानं च वृत्रहन् । दददेतान्महाप्राज्ञः सर्वपापैः प्रमुच्यते ॥ 52॥ न भूमिदानाद्देवेन्द्र परं किञ्चिदिति प्रभो । विशिष्टमिति मन्यामि यथा प्राहुर्मनीषिणः ॥ 53॥ ये शूरा निहता युद्धे स्वर्याता दानगृद्धिनः । सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम् ॥ 54॥ भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः । ब्रह्मलोकगताः शूरा नातिक्रामन्ति भूमिदम् ॥ 55॥ पञ्च पूर्वादिपुरुषाः षट्च ये वसुधां गताः । एकादश ददद्भूमिं परित्रातीह मानवः ॥ 56॥ रत्नोपकीर्णां वसुधां यो ददाति पुरंदर । स मुक्तः सर्वकलुषैः स्वर्गलोके महीयते ॥ 57॥ महीं स्फीतां ददद्राजा सर्वकामगुणान्विताम् । राजाधिराजो भवति तद्धि दानमनुत्तमम् ॥ 58॥ सर्वकामसमायुक्तां काश्यपीं यः प्रयच्छति । सर्वभूतानि मन्यन्ते मां ददातीति वासव ॥ 59॥ सर्वकामदुघां धेनुं सर्वकामपुरोगमाम् । ददाति यः सहस्राक्ष स स्वर्गं याति मानवः ॥ 60॥ मधुसर्पिःप्रवाहिन्यः पयोदधिवहास्तथा । सरितस्तर्पयन्तीह सुरेन्द्र वसुधाप्रदम् ॥ 61॥ भूमिप्रदानान्नृपतिर्मुच्यते राजकिल्बिषात् । न हि भूमिप्रदानेन दानमन्यद्विशिष्यते ॥ 62॥ ददाति यः समुद्रान्तां पृथिवीं शस्त्रनिर्जिताम् । तं जनाः कथयन्तीह यावद्धरति गौरियम् ॥ 63॥ पुण्यामृद्धरसां भूमिं यो ददाति पुरंदर । न तस्य लोकाः क्षीयन्ते भूमिदानगुणार्जिताः ॥ 64॥ सर्वथा पार्थिवेनेह सततं भूतिमिच्छता । भूर्देया विधिवच्छक्र पात्रे सुखमभीप्सता ॥ 65॥ अपि कृत्वा नरः पापं भूमिं दत्त्वा द्विजातये । समुत्सृजति तत्पापं जीर्णां त्वचमिवोरगः ॥ 66॥ सागरान्सरितः शैलान्काननानि च सर्वशः । सर्वमेतन्नरः शक्र ददाति वसुधां ददत् ॥ 67॥ तडागान्युदपानानि स्रोतांसि च सरांसि च । स्नेहान्सर्वरसांश्चैव ददाति वसुधां ददत् ॥ 68॥ ओषधीः क्षीरसम्पन्ना नगान्पुष्पफलान्वितान् । काननोपलशैलांश्च ददाति वसुधां ददत् ॥ 69॥ अग्निष्टोमप्रभृतिभिरिष्ट्वा च स्वाप्तदक्षिणैः । न तत्फलमवाप्नोति भूमिदानाद्यदश्नुते ॥ 70॥ दाता दशानुगृह्णाति दश हन्ति तथा क्षिपन् । पूर्वदत्तां हरन्भूमिं नरकायोपगच्छति ॥ 71॥ न ददाति प्रतिश्रुत्य दत्त्वा वा हरते तु यः । स बद्धो वारुणैः पाशैस्तप्यते मृत्युशासनात् ॥ 72॥ आहिताग्निं सदायज्ञं कृशभृत्यं प्रियातिथिम् । ये भरन्ति द्विजश्रेष्ठं नोपसर्पन्ति ते यमम् ॥ 73॥ ब्राह्मणेष्वृणभूतं स्यात्पार्थिवस्य पुरंदर । इतरेषां तु वर्णानां तारयेत्कृशदुर्बलान् ॥ 74॥ नाच्छिन्द्यात्स्पर्शितां भूमिं परेण त्रिदशाधिप । ब्राह्मणाय सुरश्रेष्ठ कृशभृत्याय कश्चन ॥ 75॥ अथाश्रु पतितं तेषां दीनानामवसीदताम् । ब्राह्मणानां हृते क्षेत्रे हन्यात्त्रिपुरुषं कुलम् ॥ 76॥ भूमिपालं च्युतं राष्ट्राद्यस्तु संस्थापयेत्पुनः । तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते ॥ 77॥ इक्षुभिः सन्ततां भूमिं यवगोधूमसङ्कुलाम् । गोश्ववाहनसम्पूर्णां बाहुवीर्यसमार्जिताम् ॥ 78॥ निधिगर्भां ददद्भूमिं सर्वरत्नपरिच्छदाम् । अक्षयाँल्लभते लोकान्भूमिसत्रं हि तस्य तत् ॥ 79॥ विधूय कलुषं सर्वं विरजाः संमतः सताम् । लोके महीयते सद्भिर्यो ददाति वसुन्धराम् ॥ 80॥ यथाप्सु पतितः शक्र तैलबिन्दुर्विसर्पति । तथा भूमिकृतं दानं सस्ये सस्ये विसर्पति ॥ 81॥ ये रणाग्रे महीपालाः शूराः समितिशोभनाः । वध्यन्तेऽभिमुखाः शक्र ब्रह्मलोकं व्रजन्ति ते ॥ 82॥ नृत्यगीतपरा नार्यो दिव्यमाल्यविभूषिताः । उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं दिवि ॥ 83॥ मोदते च सुखं स्वर्गे देवगन्धर्वपूजितः । यो ददाति महीं सम्यग्विधिनेह द्विजातये ॥ 84॥ शतमप्सरसश्चैव दिव्यमाल्यविभूषिताः । उपतिष्ठन्ति देवेन्द्र सदा भूमिप्रदं नरम् ॥ 85॥ शङ्खं भद्रासनं छत्रं वराश्वा वरवारणाः । भूमिप्रदानात्पुष्पाणि हिरण्यनिचयास्तथा ॥ 86॥ आज्ञा सदाप्रतिहता जयशब्दो भवत्यथ । भूमिदानस्य पुष्पाणि फलं स्वर्गः पुरंदर ॥ 87॥ हिरण्यपुष्पाश्चौषध्यः कुशकाञ्चनशाड्वलाः । अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत् ॥ 88॥ नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः । नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः ॥ 89॥ एतदाङ्गिरसाच्छ्रुत्वा वासवो वसुधामिमाम् । वसुरत्नसमाकीर्णां ददावाङ्गिरसे तदा ॥ 90॥ य इमं श्रावयेच्छ्राद्धे भूमिदानस्य संस्तवम् । न तस्य रक्षसां भागो नासुराणां भवत्युत ॥ 91॥ अक्षयं च भवेद्दत्तं पितृभ्यस्तन्न संशयः । तस्माच्छ्राद्धेष्विदं विप्रो भुञ्जतः श्रावयेद्द्विजान् ॥ 92॥ इत्येतत्सर्वदानानां श्रेष्ठमुक्तं तवानघ । मया भरतशार्दूल किं भूयः श्रोतुमिच्छसि ॥ 93॥ \hrule \medskip अन्नदानप्रशंसा 62 \medskip युधिष्ठिर उवाच॥ कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः । गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम ॥ 1॥ केन तुष्यन्ति ते सद्यस्तुष्टाः किं प्रदिशन्त्युत । शंस मे तन्महाबाहो फलं पुण्यकृतं महत् ॥ 2॥ दत्तं किं फलवद्राजन्निह लोके परत्र च । भवतः श्रोतुमिच्छामि तन्मे विस्तरतो वद ॥ 3॥ भीष्म उवाच॥ इममर्थं पुरा पृष्टो नारदो देवदर्शनः । यदुक्तवानसौ तन्मे गदतः शृणु भारत ॥ 4॥ नारद उवाच॥ अन्नमेव प्रशंसन्ति देवाः सर्षिगणाः पुरा । लोकतन्त्रं हि यज्ञाश्च सर्वमन्ने प्रतिष्ठितम् ॥ 5॥ अन्नेन सदृशं दानं न भूतं न भविष्यति । तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः ॥ 6॥ अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः । अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो ॥ 7॥ अन्नाद्गृहस्था लोकेऽस्मिन्भिक्षवस्तत एव च । अन्नात्प्रभवति प्राणः प्रत्यक्षं नात्र संशयः ॥ 8॥ कुटुम्बं पीडयित्वापि ब्राह्मणाय महात्मने । दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता ॥ 9॥ ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने । निदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः ॥ 10॥ श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम् । अर्चयेद्भूतिमन्विच्छन्गृहस्थो गृहमागतम् ॥ 11॥ क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः । अन्नदः प्राप्नुते राजन्दिवि चेह च यत्सुखम् ॥ 12॥ नावमन्येदभिगतं न प्रणुद्यात्कथञ्चन । अपि श्वपाके शुनि वा न दानं विप्रणश्यति ॥ 13॥ यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते । श्रान्तायादृष्टपूर्वाय स महद्धर्ममाप्नुयात् ॥ 14॥ पितॄन्देवानृषीन्विप्रानतिथींश्च जनाधिप । यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत् ॥ 15॥ कृत्वापि पापकं कर्म यो दद्यादन्नमर्थिने । ब्राह्मणाय विशेषेण न स पापेन युज्यते ॥ 16॥ ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महाफलम् । अन्नदानं च शूद्रे च ब्राह्मणे च विशिष्यते ॥ 17॥ न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव वा । भिक्षितो ब्राह्मणेनेह जन्म वान्नं प्रयाचितः ॥ 18॥ अन्नदस्यान्नवृक्षाश्च सर्वकामफलान्विताः । भवन्तीहाथ वामुत्र नृपते नात्र संशयः ॥ 19॥ आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः । अस्माकमपि पुत्रो वा पौत्रो वान्नं प्रदास्यति ॥ 20॥ ब्राह्मणो हि महद्भूतं स्वयं देहीति याचते । अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात् ॥ 21॥ ब्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक् । विप्रा यमभिगच्छन्ति भिक्षमाणा गृहं सदा ॥ 22॥ सत्कृताश्च निवर्तन्ते तदतीव प्रवर्धते । महाभोगे कुले जन्म प्रेत्य प्राप्नोति भारत ॥ 23॥ दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम् । मृष्टमृष्टान्नदायी तु स्वर्गे वसति सत्कृतः ॥ 24॥ अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठितम् । अन्नदः पशुमान्पुत्री धनवान्भोगवानपि ॥ 25॥ प्राणवांश्चापि भवति रूपवांश्च तथा नृप । अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः ॥ 26॥ अन्नं हि दत्त्वातिथये ब्राह्मणाय यथाविधि । प्रदाता सुखमाप्नोति देवैश्चाप्यभिपूज्यते ॥ 27॥ ब्राह्मणो हि महद्भूतं क्षेत्रं चरति पादवत् । उप्यते तत्र यद्बीजं तद्धि पुण्यफलं महत् ॥ 28॥ प्रत्यक्षं प्रीतिजननं भोक्तृदात्रोर्भवत्युत । सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत ॥ 29॥ अन्नाद्धि प्रसवं विद्धि रतिमन्नाद्धि भारत । धर्मार्थावन्नतो विद्धि रोगनाशं तथान्नतः ॥ 30॥ अन्नं ह्यमृतमित्याह पुराकल्पे प्रजापतिः । अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम् ॥ 31॥ अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः । बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः ॥ 32॥ आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा । न वर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते ॥ 33॥ अन्नतः सर्वमेतद्धि यत्किञ्चित्स्थाणु जङ्गमम् । त्रिषु लोकेषु धर्मार्थमन्नं देयमतो बुधैः ॥ 34॥ अन्नदस्य मनुष्यस्य बलमोजो यशः सुखम् । कीर्तिश्च वर्धते शश्वत्त्रिषु लोकेषु पार्थिव ॥ 35॥ मेघेष्वम्भः संनिधत्ते प्राणानां पवनः शिवः । तच्च मेघगतं वारि शक्रो वर्षति भारत ॥ 36॥ आदत्ते च रसं भौममादित्यः स्वगभस्तिभिः । वायुरादित्यतस्तांश्च रसान्देवः प्रजापतिः ॥ 37॥ तद्यदा मेघतो वारि पतितं भवति क्षितौ । तदा वसुमती देवी स्निग्धा भवति भारत ॥ 38॥ ततः सस्यानि रोहन्ति येन वर्तयते जगत् । मांसमेदोस्थिशुक्राणां प्रादुर्भावस्ततः पुनः ॥ 39॥ सम्भवन्ति ततः शुक्रात्प्राणिनः पृथिवीपते । अग्नीषोमौ हि तच्छुक्रं प्रजनः पुष्यतश्च ह ॥ 40॥ एवमन्नं च सूर्यश्च पवनः शुक्रमेव च । एक एव स्मृतो राशिर्यतो भूतानि जज्ञिरे ॥ 41॥ प्राणान्ददाति भूतानां तेजश्च भरतर्षभ । गृहमभ्यागतायाशु यो दद्यादन्नमर्थिने ॥ 42॥ भीष्म उवाच॥ नारदेनैवमुक्तोऽहमदामन्नं सदा नृप । अनसूयुस्त्वमप्यन्नं तस्माद्देहि गतज्वरः ॥ 43॥ दत्त्वान्नं विधिवद्राजन्विप्रेभ्यस्त्वमपि प्रभो । यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि ॥ 44॥ अन्नदानां हि ये लोकास्तांस्त्वं शृणु नराधिप । भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् ॥ 45॥ नानासंस्थानरूपाणि नानास्तम्भान्वितानि च ॥ 45॥ चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च । तरुणादित्यवर्णानि स्थावराणि चराणि च ॥ 46॥ अनेकशतभौमानि सान्तर्जलवनानि च । वैडूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च ॥ 47॥ सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः । वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश्चैव सर्वशः ॥ 48॥ घोषवन्ति च यानानि युक्तान्यथ सहस्रशः । भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च ॥ 49॥ क्षीरं स्रवन्त्यः सरितस्तथा चैवान्नपर्वताः । प्रासादाः पाण्डुराभ्राभाः शय्याश्च कनकोज्ज्वलाः ॥ 50॥ तानन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव ॥ 50॥ एते लोकाः पुण्यकृतामन्नदानां महात्मनाम् । तस्मादन्नं विशेषेण दातव्यं मानवैर्भुवि ॥ 51॥ \hrule \medskip नक्षत्रयोगदानम् 63 \medskip युधिष्ठिर उवाच॥ श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः । नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे ॥ 1॥ भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । देवक्याश्चैव संवादं देवर्षेर्नारदस्य च ॥ 2॥ द्वारकामनुसम्प्राप्तं नारदं देवदर्शनम् । पप्रच्छैनं ततः प्रश्नं देवकी धर्मदर्शिनी ॥ 3॥ तस्याः सम्पृच्छमानाया देवर्षिर्नारदस्तदा । आचष्ट विधिवत्सर्वं यत्तच्छृणु विशां पते ॥ 4॥ नारद उवाच॥ कृत्तिकासु महाभागे पायसेन ससर्पिषा । सन्तर्प्य ब्राह्मणान्साधूँल्लोकानाप्नोत्यनुत्तमान् ॥ 5॥ रोहिण्यां प्रथितैर्मांसैर्माषैरन्नेन सर्पिषा । पयोऽनुपानं दातव्यमानृण्यार्थं द्विजातये ॥ 6॥ दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते । गच्छन्ति मानुषाल्लोकात्स्वर्गलोकमनुत्तमम् ॥ 7॥ आर्द्रायां कृसरं दत्त्वा तैलमिश्रमुपोषितः । नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान् ॥ 8॥ अपूपान्पुनर्वसौ दत्त्वा तथैवान्नानि शोभने । यशस्वी रूपसम्पन्नो बह्वन्ने जायते कुले ॥ 9॥ पुष्ये तु कनकं दत्त्वा कृतं चाकृतमेव च । अनालोकेषु लोकेषु सोमवत्स विराजते ॥ 10॥ आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति । स सर्वभयनिर्मुक्तः शात्रवानधितिष्ठति ॥ 11॥ मघासु तिलपूर्णानि वर्धमानानि मानवः । प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते ॥ 12॥ फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः । भक्षान्फाणितसंयुक्तान्दत्त्वा सौभाग्यमृच्छति ॥ 13॥ घृतक्षीरसमायुक्तं विधिवत्षष्टिकौदनम् । उत्तराविषये दत्त्वा स्वर्गलोके महीयते ॥ 14॥ यद्यत्प्रदीयते दानमुत्तराविषये नरैः । महाफलमनन्तं च भवतीति विनिश्चयः ॥ 15॥ हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः । प्राप्नोति परमाँल्लोकान्पुण्यकामसमन्वितान् ॥ 16॥ चित्रायामृषभं दत्त्वा पुण्यान्गन्धांश्च भारत । चरत्यप्सरसां लोके रमते नन्दने तथा ॥ 17॥ स्वातावथ धनं दत्त्वा यदिष्टतममात्मनः । प्राप्नोति लोकान्स शुभानिह चैव महद्यशः ॥ 18॥ विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् । सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम् ॥ 19॥ पितॄन्देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते । न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति ॥ 20॥ दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति । नरकादींश्च सङ्क्लेशान्नाप्नोतीति विनिश्चयः ॥ 21॥ अनुराधासु प्रावारं वस्त्रान्तरमुपोषितः । दत्त्वा युगशतं चापि नरः स्वर्गे महीयते ॥ 22॥ कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् । ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां च विन्दति ॥ 23॥ मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः । पितॄन्प्रीणयते चापि गतिमिष्टां च गच्छति ॥ 24॥ अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः । कुलवृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे ॥ 25॥ प्रदाय जायते प्रेत्य कुले सुबहुगोकुले ॥ 25॥ उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम् । दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्नुयात् ॥ 26॥ दुग्धं त्वभिजिते योगे दत्त्वा मधुघृताप्लुतम् । धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते ॥ 27॥ श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव च । श्वेतेन याति यानेन सर्वलोकानसंवृतान् ॥ 28॥ गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः । वस्त्ररश्मिधरं सद्यः प्रेत्य राज्यं प्रपद्यते ॥ 29॥ गन्धाञ्शतभिषग्योगे दत्त्वा सागुरुचन्दनान् । प्राप्नोत्यप्सरसां लोकान्प्रेत्य गन्धांश्च शाश्वतान् ॥ 30॥ पूर्वभाद्रपदायोगे राजमाषान्प्रदाय तु । सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत् ॥ 31॥ औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति । स पितॄन्प्रीणयति वै प्रेत्य चानन्त्यमश्नुते ॥ 32॥ कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति । सा प्रेत्य कामानादाय दातारमुपतिष्ठति ॥ 33॥ रथमश्वसमायुक्तं दत्त्वाश्विन्यां नरोत्तमः । हस्त्यश्वरथसम्पन्ने वर्चस्वी जायते कुले ॥ 34॥ भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै । गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा ॥ 35॥ भीष्म उवाच॥ इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः । देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम् ॥ 36॥ \hrule \medskip काञ्चनादिदानम् 64 \medskip भीष्म उवाच॥ सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति काञ्चनम् । इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत् ॥ 1॥ पवित्रं शुच्यथायुष्यं पितॄणामक्षयं च तत् । सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम् ॥ 2॥ पानीयदानं परमं दानानां मनुरब्रवीत् । तस्माद्वापीश्च कूपांश्च तडागानि च खानयेत् ॥ 3॥ अर्धं पापस्य हरति पुरुषस्येह कर्मणः । कूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः ॥ 4॥ सर्वं तारयते वंशं यस्य खाते जलाशये । गावः पिबन्ति विप्राश्च साधवश्च नराः सदा ॥ 5॥ निदाघकाले पानीयं यस्य तिष्ठत्यवारितम् । स दुर्गं विषमं कृच्छ्रं न कदाचिदवाप्नुते ॥ 6॥ बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च । अश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा ॥ 7॥ परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम् । रसानामुत्तमं चैतत्फलानां चैतदुत्तमम् ॥ 8॥ फलकामो यशस्कामः पुष्टिकामश्च नित्यदा । घृतं दद्याद्द्विजातिभ्यः पुरुषः शुचिरात्मवान् ॥ 9॥ घृतं मासे आश्वयुजि विप्रेभ्यो यः प्रयच्छति । तस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ ॥ 10॥ पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति । गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन ॥ 11॥ पिपासया न म्रियते सोपच्छन्दश्च दृश्यते । न प्राप्नुयाच्च व्यसनं करकान्यः प्रयच्छति ॥ 12॥ प्रयतो ब्राह्मणाग्रेभ्यः श्रद्धया परया युतः । उपस्पर्शनषड्भागं लभते पुरुषः सदा ॥ 13॥ यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति । प्रतापार्थं च राजेन्द्र वृत्तवद्भ्यः सदा नरः ॥ 14॥ सिध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च । उपर्युपरि शत्रूणां वपुषा दीप्यते च सः ॥ 15॥ भगवांश्चास्य सुप्रीतो वह्निर्भवति नित्यशः । न तं त्यजन्ते पशवः सङ्ग्रामे च जयत्यपि ॥ 16॥ पुत्राञ्छ्रियं च लभते यश्छत्रं सम्प्रयच्छति । चक्षुर्व्याधिं न लभते यज्ञभागमथाश्नुते ॥ 17॥ निदाघकाले वर्षे वा यश्छत्रं सम्प्रयच्छति । नास्य कश्चिन्मनोदाहः कदाचिदपि जायते ॥ 18॥ कृच्छ्रात्स विषमाच्चैव विप्र मोक्षमवाप्नुते ॥ 18॥ प्रदानं सर्वदानानां शकटस्य विशिष्यते । एवमाह महाभागः शाण्डिल्यो भगवानृषिः ॥ 19॥ \hrule \medskip तिलादिदानफलम् 65 \medskip युधिष्ठिर उवाच॥ दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ । यत्फलं तस्य भवति तन्मे ब्रूहि पितामह ॥ 1॥ भीष्म उवाच॥ उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यः समाहितः । मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि ॥ 2॥ स शत्रूणामुपरि च सन्तिष्ठति युधिष्ठिर ॥ 2॥ यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशां पते । उपतिष्ठति कौन्तेय रूप्यकाञ्चनभूषणम् ॥ 3॥ शकटं दम्यसंयुक्तं दत्तं भवति चैव हि ॥ 3॥ युधिष्ठिर उवाच॥ यत्फलं तिलदाने च भूमिदाने च कीर्तितम् । गोप्रदानेऽन्नदाने च भूयस्तद्ब्रूहि कौरव ॥ 4॥ भीष्म उवाच॥ शृणुष्व मम कौन्तेय तिलदानस्य यत्फलम् । निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम ॥ 5॥ पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयम्भुवा । तिलदानेन वै तस्मात्पितृपक्षः प्रमोदते ॥ 6॥ माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति । सर्वसत्त्वसमाकीर्णं नरकं स न पश्यति ॥ 7॥ सर्वकामैः स यजते यस्तिलैर्यजते पितॄन् । न चाकामेन दातव्यं तिलश्राद्धं कथञ्चन ॥ 8॥ महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः । ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो ॥ 9॥ पौष्टिका रूपदाश्चैव तथा पापविनाशनाः । तस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते ॥ 10॥ आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा । महर्षिर्गौतमश्चापि तिलदानैर्दिवं गताः ॥ 11॥ तिलहोमपरा विप्राः सर्वे संयतमैथुनाः । समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः ॥ 12॥ सर्वेषामेव दानानां तिलदानं परं स्मृतम् । अक्षयं सर्वदानानां तिलदानमिहोच्यते ॥ 13॥ उत्पन्ने च पुरा हव्ये कुशिकर्षिः परन्तप । तिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम् ॥ 14॥ इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम् । विधानं येन विधिना तिलानामिह शस्यते ॥ 15॥ अत ऊर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम् । समागमं महाराज ब्रह्मणा वै स्वयम्भुवा ॥ 16॥ देवाः समेत्य ब्रह्माणं भूमिभागं यियक्षवः । शुभं देशमयाचन्त यजेम इति पार्थिव ॥ 17॥ देवा ऊचुः॥ भगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य च । यजेमहि महाभाग यज्ञं भवदनुज्ञया ॥ 18॥ नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते ॥ 18॥ त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च । प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि ॥ 19॥ ब्रह्मोवाच॥ ददामि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः । यस्मिन्देशे करिष्यध्वं यज्ञं काश्यपनन्दनाः ॥ 20॥ देवा ऊचुः॥ भगवन्कृतकामाः स्मो यक्ष्यामस्त्वाप्तदक्षिणैः । इमं तु देशं मुनयः पर्युपासन्त नित्यदा ॥ 21॥ भीष्म उवाच॥ ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः । असितो देवलश्चैव देवयज्ञमुपागमन् ॥ 22॥ ततो देवा महात्मान ईजिरे यज्ञमच्युत । तथा समापयामासुर्यथाकालं सुरर्षभाः ॥ 23॥ त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमे । षष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे ॥ 24॥ प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम् । न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते ॥ 25॥ शीतवातातपसहां गृहभूमिं सुसंस्कृताम् । प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते ॥ 26॥ मुदितो वसते प्राज्ञः शक्रेण सह पार्थिव । प्रतिश्रयप्रदाता च सोऽपि स्वर्गे महीयते ॥ 27॥ अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः । गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते ॥ 28॥ तथा गवार्थे शरणं शीतवर्षसहं महत् । आसप्तमं तारयति कुलं भरतसत्तम ॥ 29॥ क्षेत्रभूमिं ददल्लोके पुत्र श्रियमवाप्नुयात् । रत्नभूमिं प्रदत्त्वा तु कुलवंशं विवर्धयेत् ॥ 30॥ न चोषरां न निर्दग्धां महीं दद्यात्कथञ्चन । न श्मशानपरीतां च न च पापनिषेविताम् ॥ 31॥ पारक्ये भूमिदेशे तु पितॄणां निर्वपेत्तु यः । तद्भूमिस्वामिपितृभिः श्राद्धकर्म विहन्यते ॥ 32॥ तस्मात्क्रीत्वा महीं दद्यात्स्वल्पामपि विचक्षणः । पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः ॥ 33॥ अटवीपर्वताश्चैव नदीतीर्थानि यानि च । सर्वाण्यस्वामिकान्याहुर्न हि तत्र परिग्रहः ॥ 34॥ इत्येतद्भूमिदानस्य फलमुक्तं विशां पते । अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ ॥ 35॥ गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव च । तस्मान्महेश्वरो देवस्तपस्ताभिः समास्थितः ॥ 36॥ ब्रह्मलोके वसन्त्येताः सोमेन सह भारत । आसां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम् ॥ 37॥ पयसा हविषा दध्ना शकृताप्यथ चर्मणा । अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत ॥ 38॥ नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते । न वर्षं विषमं वापि दुःखमासां भवत्युत ॥ 39॥ ब्राह्मणैः सहिता यान्ति तस्मात्परतरं पदम् । एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः ॥ 40॥ रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः । ततश्चर्मण्वती राजन्गोचर्मभ्यः प्रवर्तिता ॥ 41॥ पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताः । ता इमा विप्रमुख्येभ्यो यो ददाति महीपते ॥ 42॥ निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव ॥ 42॥ गवां सहस्रदः प्रेत्य नरकं न प्रपश्यति । सर्वत्र विजयं चापि लभते मनुजाधिप ॥ 43॥ अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः । तस्माद्ददाति यो धेनुममृतं स प्रयच्छति ॥ 44॥ अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः । तस्माद्ददाति यो धेनुं स हौम्यं सम्प्रयच्छति ॥ 45॥ स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम् । विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते ॥ 46॥ प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ । तस्माद्ददाति यो धेनुं प्राणान्वै स प्रयच्छति ॥ 47॥ गावः शरण्या भूतानामिति वेदविदो विदुः । तस्माद्ददाति यो धेनुं शरणं सम्प्रयच्छति ॥ 48॥ न वधार्थं प्रदातव्या न कीनाशे न नास्तिके । गोजीविने न दातव्या तथा गौः पुरुषर्षभ ॥ 49॥ ददाति तादृशानां वै नरो गाः पापकर्मणाम् । अक्षयं नरकं यातीत्येवमाहुर्मनीषिणः ॥ 50॥ न कृशां पापवत्सां वा वन्ध्यां रोगान्वितां तथा । न व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय वै ॥ 51॥ दशगोसहस्रदः सम्यक्षक्रेण सह मोदते । अक्षयाँल्लभते लोकान्नरः शतसहस्रदः ॥ 52॥ इत्येतद्गोप्रदानं च तिलदानं च कीर्तितम् । तथा भूमिप्रदानं च शृणुष्वान्ने च भारत ॥ 53॥ अन्नदानं प्रधानं हि कौन्तेय परिचक्षते । अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः ॥ 54॥ श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप । स्वायम्भुवं महाभागं स पश्यति नराधिप ॥ 55॥ न हिरण्यैर्न वासोभिर्नाश्वदानेन भारत । प्राप्नुवन्ति नराः श्रेयो यथेहान्नप्रदाः प्रभो ॥ 56॥ अन्नं वै परमं द्रव्यमन्नं श्रीश्च परा मता । अन्नात्प्राणः प्रभवति तेजो वीर्यं बलं तथा ॥ 57॥ सद्भ्यो ददाति यश्चान्नं सदैकाग्रमना नरः । न स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः ॥ 58॥ अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत् । यदन्नो हि नरो राजंस्तदन्नास्तस्य देवताः ॥ 59॥ कौमुद्यां शुक्लपक्षे तु योऽन्नदानं करोत्युत । स सन्तरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते ॥ 60॥ अभुक्त्वातिथये चान्नं प्रयच्छेद्यः समाहितः । स वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ ॥ 61॥ सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुषस्तरेत् । पापं तरति चैवेह दुष्कृतं चापकर्षति ॥ 62॥ इत्येतदन्नदानस्य तिलदानस्य चैव ह । भूमिदानस्य च फलं गोदानस्य च कीर्तितम् ॥ 63॥ \hrule \medskip पानीयदानफलम् 66 \medskip युधिष्ठिर उवाच॥ श्रुतं दानफलं तात यत्त्वया परिकीर्तितम् । अन्नं तु ते विशेषेण प्रशस्तमिह भारत ॥ 1॥ पानीयदानं परमं कथं चेह महाफलम् । इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह ॥ 2॥ भीष्म उवाच॥ हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ । गदतस्तन्ममाद्येह शृणु सत्यपराक्रम ॥ 3॥ पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ ॥ 3॥ यदन्नं यच्च पानीयं सम्प्रदायाश्नुते नरः । न तस्मात्परमं दानं किञ्चिदस्तीति मे मतिः ॥ 4॥ अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः । तस्मादन्नं परं लोके सर्वदानेषु कथ्यते ॥ 5॥ अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा । अन्नदानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः ॥ 6॥ सावित्र्या ह्यपि कौन्तेय श्रुतं ते वचनं शुभम् । यतश्चैतद्यथा चैतद्देवसत्रे महामते ॥ 7॥ अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत । प्राणदानाद्धि परमं न दानमिह विद्यते ॥ 8॥ श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः । प्राणान्दत्त्वा कपोताय यत्प्राप्तं शिबिना पुरा ॥ 9॥ तां गतिं लभते दत्त्वा द्विजस्यान्नं विशां पते । गतिं विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम् ॥ 10॥ अन्नं चापि प्रभवति पानीयात्कुरुसत्तम । नीरजातेन हि विना न किञ्चित्सम्प्रवर्तते ॥ 11॥ नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः । अमृतं च सुधा चैव स्वाहा चैव वषट्तथा ॥ 12॥ अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः । यतः प्राणभृतां प्राणाः सम्भवन्ति विशां पते ॥ 13॥ देवानाममृतं चान्नं नागानां च सुधा तथा । पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः ॥ 14॥ अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः । तच्च सर्वं नरव्याघ्र पानीयात्सम्प्रवर्तते ॥ 15॥ तस्मात्पानीयदानाद्वै न परं विद्यते क्वचित् । तच्च दद्यान्नरो नित्यं य इच्छेद्भूतिमात्मनः ॥ 16॥ धन्यं यशस्यमायुष्यं जलदानं विशां पते । शत्रूंश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः ॥ 17॥ सर्वकामानवाप्नोति कीर्तिं चैवेह शाश्वतीम् । प्रेत्य चानन्त्यमाप्नोति पापेभ्यश्च प्रमुच्यते ॥ 18॥ तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते । अक्षयान्समवाप्नोति लोकानित्यब्रवीन्मनुः ॥ 19॥ \hrule \medskip तिलादिदानप्रशंसा 67 \medskip युधिष्ठिर उवाच॥ तिलानां कीदृशं दानमथ दीपस्य चैव ह । अन्नानां वाससां चैव भूय एव ब्रवीहि मे ॥ 1॥ भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर ॥ 2॥ मध्यदेशे महान्ग्रामो ब्राह्मणानां बभूव ह । गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः ॥ 3॥ पर्णशालेति विख्यातो रमणीयो नराधिप । विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तदा ॥ 4॥ अथ प्राह यमः कञ्चित्पुरुषं कृष्णवाससम् । रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम् ॥ 5॥ गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय । अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम् ॥ 6॥ शमे निविष्टं विद्वांसमध्यापकमनादृतम् । मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः ॥ 7॥ स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना । अपत्येषु तथा वृत्ते समस्तेनैव धीमता ॥ 8॥ तमानय यथोद्दिष्टं पूजा कार्या हि तस्य मे ॥ 8॥ स गत्वा प्रतिकूलं तच्चकार यमशासनम् । तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः ॥ 9॥ तस्मै यमः समुत्थाय पूजां कृत्वा च वीर्यवान् । प्रोवाच नीयतामेष सोऽन्य आनीयतामिति ॥ 10॥ एवमुक्ते तु वचने धर्मराजेन स द्विजः । उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै ॥ 11॥ यो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत ॥ 11॥ यम उवाच॥ नाहं कालस्य विहितं प्राप्नोमीह कथञ्चन । यो हि धर्मं चरति वै तं तु जानामि केवलम् ॥ 12॥ गच्छ विप्र त्वमद्यैव आलयं स्वं महाद्युते । ब्रूहि वा त्वं यथा स्वैरं करवाणि किमित्युत ॥ 13॥ ब्राह्मण उवाच॥ यत्तत्र कृत्वा सुमहत्पुण्यं स्यात्तद्ब्रवीहि मे । सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम ॥ 14॥ यम उवाच॥ शृणु तत्त्वेन विप्रर्षे प्रदानविधिमुत्तमम् । तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् ॥ 15॥ तिलाश्च सम्प्रदातव्या यथाशक्ति द्विजर्षभ । नित्यदानात्सर्वकामांस्तिला निर्वर्तयन्त्युत ॥ 16॥ तिलाञ्श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम् । तान्प्रयच्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा ॥ 17॥ तिला भक्षयितव्याश्च सदा त्वालभनं च तैः । कार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे ॥ 18॥ तथापः सर्वदा देयाः पेयाश्चैव न संशयः । पुष्करिण्यस्तडागानि कूपांश्चैवात्र खानयेत् ॥ 19॥ एतत्सुदुर्लभतरमिह लोके द्विजोत्तम । आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम् ॥ 20॥ प्रपाश्च कार्याः पानार्थं नित्यं ते द्विजसत्तम । भुक्तेऽप्यथ प्रदेयं ते पानीयं वै विशेषतः ॥ 21॥ इत्युक्ते स तदा तेन यमदूतेन वै गृहान् । नीतश्चकार च तथा सर्वं तद्यमशासनम् ॥ 22॥ नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा । ययौ स धर्मराजाय न्यवेदयत चापि तम् ॥ 23॥ तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान् । कृत्वा च संविदं तेन विससर्ज यथागतम् ॥ 24॥ तस्यापि च यमः सर्वमुपदेशं चकार ह । प्रत्येत्य च स तत्सर्वं चकारोक्तं यमेन तत् ॥ 25॥ तथा प्रशंसते दीपान्यमः पितृहितेप्सया । तस्माद्दीपप्रदो नित्यं सन्तारयति वै पितॄन् ॥ 26॥ दातव्याः सततं दीपास्तस्माद्भरतसत्तम । देवानां च पितॄणां च चक्षुष्यास्ते मताः प्रभो ॥ 27॥ रत्नदानं च सुमहत्पुण्यमुक्तं जनाधिप । तानि विक्रीय यजते ब्राह्मणो ह्यभयङ्करः ॥ 28॥ यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै । उभयोः स्यात्तदक्षय्यं दातुरादातुरेव च ॥ 29॥ यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम् । उभयोरक्षयं धर्मं तं मनुः प्राह धर्मवित् ॥ 30॥ वाससां तु प्रदानेन स्वदारनिरतो नरः । सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम ॥ 31॥ गावः सुवर्णं च तथा तिलाश्चैवानुवर्णिताः । बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात् ॥ 32॥ विवाहांश्चैव कुर्वीत पुत्रानुत्पादयेत च । पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते ॥ 33॥ \hrule \medskip गोदानफलम् 68 \medskip युधिष्ठिर उवाच॥ भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम् । कथयस्व महाप्राज्ञ भूमिदानं विशेषतः ॥ 1॥ पृथिवीं क्षत्रियो दद्याद्ब्राह्मणस्तां स्वकर्मणा । विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति ॥ 2॥ सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाङ्क्षिभिः । वेदे वा यत्समाम्नातं तन्मे व्याख्यातुमर्हसि ॥ 3॥ भीष्म उवाच॥ तुल्यनामानि देयानि त्रीणि तुल्यफलानि च । सर्वकामफलानीह गावः पृथ्वी सरस्वती ॥ 4॥ यो ब्रूयाच्चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम् । पृथिवीगोप्रदानाभ्यां स तुल्यं फलमश्नुते ॥ 5॥ तथैव गाः प्रशंसन्ति न च देयं ततः परम् । संनिकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिर ॥ 6॥ मातरः सर्वभूतानां गावः सर्वसुखप्रदाः ॥ 6॥ वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः । मङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव हि ॥ 7॥ प्रचोदनं देवकृतं गवां कर्मसु वर्तताम् । पूर्वमेवाक्षरं नान्यदभिधेयं कथञ्चन ॥ 8॥ प्रचारे वा निपाने वा बुधो नोद्वेजयेत गाः । तृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम् ॥ 9॥ पितृसद्मानि सततं देवतायतनानि च । पूयन्ते शकृता यासां पूतं किमधिकं ततः ॥ 10॥ ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः । अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् ॥ 11॥ स हि पुत्रान्यशोर्थं च श्रियं चाप्यधिगच्छति । नाशयत्यशुभं चैव दुःस्वप्नं च व्यपोहति ॥ 12॥ युधिष्ठिर उवाच॥ देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत् । कीदृशाय प्रदातव्या न देयाः कीदृशाय च ॥ 13॥ भीष्म उवाच॥ असद्वृत्ताय पापाय लुब्धायानृतवादिने । हव्यकव्यव्यपेताय न देया गौः कथञ्चन ॥ 14॥ भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये । दत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान् ॥ 15॥ यं चैव धर्मं कुरुते तस्य पुण्यफलं च यत् । सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवृत्तयः ॥ 16॥ यश्चैनमुत्पादयति यश्चैनं त्रायते भयात् । यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः ॥ 17॥ कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः । अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः ॥ 18॥ वेदान्तनिष्ठस्य बहुश्रुतस्य; प्रज्ञानतृप्तस्य जितेन्द्रियस्य । शिष्टस्य दान्तस्य यतस्य चैव; भूतेषु नित्यं प्रियवादिनश्च ॥ 19॥ यः क्षुद्भयाद्वै न विकर्म kuryA;nmRRidurdAntashchAtitheyashcha नित्यम् । वृत्तिं विप्रायातिसृजेत तस्मै; यस्तुल्यशीलश्च सपुत्रदारः ॥ 20॥ शुभे पात्रे ये गुणा गोप्रदाने; तावान्दोषो ब्राह्मणस्वापहारे । सर्वावस्थं ब्राह्मणस्वापहारो; दाराश्चैषां दूरतो वर्जनीयाः ॥ 21॥ \hrule \medskip नृगोपाख्यानम् 69 \medskip भीष्म उवाच॥ अत्रैव कीर्त्यते सद्भिर्ब्राह्मणस्वाभिमर्शने । नृगेण सुमहत्कृच्छ्रं यदवाप्तं कुरूद्वह ॥ 1॥ निविशन्त्यां पुरा पार्थ द्वारवत्यामिति श्रुतिः । अदृश्यत महाकूपस्तृणवीरुत्समावृतः ॥ 2॥ प्रयत्नं तत्र कुर्वाणास्तस्मात्कूपाज्जलार्थिनः । श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते ॥ 3॥ ददृशुस्ते महाकायं कृकलासमवस्थितम् । तस्य चोद्धरणे यत्नमकुर्वंस्ते सहस्रशः ॥ 4॥ प्रग्रहैश्चर्मपट्टैश्च तं बद्ध्वा पर्वतोपमम् । नाशक्नुवन्समुद्धर्तुं ततो जग्मुर्जनार्दनम् ॥ 5॥ खमावृत्योदपानस्य कृकलासः स्थितो महान् । तस्य नास्ति समुद्धर्तेत्यथ कृष्णे न्यवेदयन् ॥ 6॥ स वासुदेवेन समुद्धृतश्च; पृष्टश्च कामान्निजगाद राजा । नृगस्तदात्मानमथो nyavedaya;tpurAtanaM यज्ञसहस्रयाजिनम् ॥ 7॥ तथा ब्रुवाणं तु तमाह माधवः; शुभं त्वया कर्म कृतं न पापकम् । कथं भवान्दुर्गतिमीदृशीं गतो; नरेन्द्र तद्ब्रूहि किमेतदीदृशम् ॥ 8॥ शतं सहस्राणि शतं गवां पुनः; पुनः शतान्यष्ट शतायुतानि । त्वया पुरा दत्तमितीह शुश्रुम; नृप द्विजेभ्यः क्व नु तद्गतं तव ॥ 9॥ नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणः । प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने ॥ 10॥ गवां सहस्रे सङ्ख्याता तदा सा पशुपैर्मम । सा ब्राह्मणाय मे दत्ता प्रेत्यार्थमभिकाङ्क्षता ॥ 11॥ अपश्यत्परिमार्गंश्च तां यां परगृहे द्विजः । ममेयमिति चोवाच ब्राह्मणो यस्य साभवत् ॥ 12॥ तावुभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ । भवान्दाता भवान्हर्तेत्यथ तौ मां तदोचतुः ॥ 13॥ शतेन शतसङ्ख्येन गवां विनिमयेन वै । याचे प्रतिग्रहीतारं स तु मामब्रवीदिदम् ॥ 14॥ देशकालोपसम्पन्ना दोग्ध्री क्षान्तातिवत्सला । स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने ॥ 15॥ कृशं च भरते या गौर्मम पुत्रमपस्तनम् । न सा शक्या मया हातुमित्युक्त्वा स जगाम ह ॥ 16॥ ततस्तमपरं विप्रं याचे विनिमयेन वै । गवां शतसहस्रं वै तत्कृते गृह्यतामिति ॥ 17॥ ब्राह्मण उवाच॥ न राज्ञां प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे । सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन ॥ 18॥ रुक्ममश्वांश्च ददतो रजतं स्यन्दनांस्तथा । न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः ॥ 19॥ एतस्मिन्नेव काले तु चोदितः कालधर्मणा । पितृलोकमहं प्राप्य धर्मराजमुपागमम् ॥ 20॥ यमस्तु पूजयित्वा मां ततो वचनमब्रवीत् । नान्तः सङ्ख्यायते राजंस्तव पुण्यस्य कर्मणः ॥ 21॥ अस्ति चैव कृतं पापमज्ञानात्तदपि त्वया । चरस्व पापं पश्चाद्वा पूर्वं वा त्वं यथेच्छसि ॥ 22॥ रक्षितास्मीति चोक्तं ते प्रतिज्ञा चानृता तव । ब्राह्मणस्वस्य चादानं त्रिविधस्ते व्यतिक्रमः ॥ 23॥ पूर्वं कृच्छ्रं चरिष्येऽहं पश्चाच्छुभमिति प्रभो । धर्मराजं ब्रुवन्नेवं पतितोऽस्मि महीतले ॥ 24॥ अश्रौषं प्रच्युतश्चाहं यमस्योच्चैः प्रभाषतः । वासुदेवः समुद्धर्ता भविता ते जनार्दनः ॥ 25॥ पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते । प्राप्स्यसे शाश्वताँल्लोकाञ्जितान्स्वेनैव कर्मणा ॥ 26॥ कूपेऽऽत्मानमधःशीर्षमपश्यं पतितं च ह । तिर्यग्योनिमनुप्राप्तं न तु मामजहात्स्मृतिः ॥ 27॥ त्वया तु तारितोऽस्म्यद्य किमन्यत्र तपोबलात् । अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै ॥ 28॥ अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम् । विमानं दिव्यमास्थाय ययौ दिवमरिंदम ॥ 29॥ ततस्तस्मिन्दिवं प्राप्ते नृगे भरतसत्तम । वासुदेव इमं श्लोकं जगाद कुरुनन्दन ॥ 30॥ ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानता । ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव ॥ 31॥ सतां समागमः सद्भिर्नाफलः पार्थ विद्यते । विमुक्तं नरकात्पश्य नृगं साधुसमागमात् ॥ 32॥ प्रदानं फलवत्तत्र द्रोहस्तत्र तथाफलः । अपचारं गवां तस्माद्वर्जयेत युधिष्ठिर ॥ 33॥ \hrule \medskip नाचिकेतोपाख्यानम् 70 \medskip युधिष्ठिर उवाच॥ दत्तानां फलसम्प्राप्तिं गवां प्रब्रूहि मेऽनघ । विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम् ॥ 1॥ भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । ऋषेरुद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः ॥ 2॥ ऋषिरुद्दालकिर्दीक्षामुपगम्य ततः सुतम् । त्वं मामुपचरस्वेति नाचिकेतमभाषत ॥ 3॥ समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत् ॥ 3॥ उपस्पर्शनसक्तस्य स्वाध्यायनिरतस्य च । इध्मा दर्भाः सुमनसः कलशश्चाभितो जलम् ॥ 4॥ विस्मृतं मे तदादाय नदीतीरादिहाव्रज ॥ 4॥ गत्वानवाप्य तत्सर्वं नदीवेगसमाप्लुतम् । न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः ॥ 5॥ क्षुत्पिपासाश्रमाविष्टो मुनिरुद्दालकिस्तदा । यमं पश्येति तं पुत्रमशपत्स महातपाः ॥ 6॥ तथा स पित्राभिहतो वाग्वज्रेण कृताञ्जलिः । प्रसीदेति ब्रुवन्नेव गतसत्त्वोऽपतद्भुवि ॥ 7॥ नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्छितः । किं मया कृतमित्युक्त्वा निपपात महीतले ॥ 8॥ तस्य दुःखपरीतस्य स्वं पुत्रमुपगूहतः । व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्वरी ॥ 9॥ पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह । प्रास्पन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम् ॥ 10॥ स पर्यपृच्छत्तं पुत्रं श्लाघ्यं प्रत्यागतं पुनः । दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम् ॥ 11॥ अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा । दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः ॥ 12॥ प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो महात्मना । अन्वर्थं तं पितुर्मध्ये महर्षीणां न्यवेदयत् ॥ 13॥ कुर्वन्भवच्छासनमाशु यातो; ह्यहं विशालां रुचिरप्रभावाम् । वैवस्वतीं प्राप्य सभामपश्यं; सहस्रशो योजनहैमभौमाम् ॥ 14॥ दृष्ट्वैव मामभिमुखमापतन्तं; गृहं निवेद्यासनमादिदेश । वैवस्वतोऽर्घ्यादिभिरर्हणैश्च; भवत्कृते पूजयामास मां सः ॥ 15॥ ततस्त्वहं तं शनकैरवोचं; वृतं सदस्यैरभिपूज्यमानम् । प्राप्तोऽस्मि ते विषयं धर्मराज; लोकानर्हे यान्स्म तान्मे विधत्स्व ॥ 16॥ यमोऽब्रवीन्मां न मृतोऽसि सौम्य; यमं पश्येत्याह तु त्वां तपस्वी । पिता प्रदीप्ताग्निसमानतेजा; न तच्छक्यमनृतं विप्र कर्तुम् ॥ 17॥ दृष्टस्तेऽहं प्रतिगच्छस्व तात; शोचत्यसौ तव देहस्य कर्ता । ददामि किं चापि मनःप्रणीतं; प्रियातिथे तव कामान्वृणीष्व ॥ 18॥ तेनैवमुक्तस्तमहं प्रत्यवोचं; प्राप्तोऽस्मि ते विषयं दुर्निवर्त्यम् । इच्छाम्यहं पुण्यकृतां samRRiddhA.N;llokAndraShTuM यदि तेऽहं वरार्हः ॥ 19॥ यानं समारोप्य तु मां स देवो; वाहैर्युक्तं सुप्रभं भानुमन्तम् । संदर्शयामास तदा स्म lokA;nsarvA.nstadA पुण्यकृतां द्विजेन्द्र ॥ 20॥ अपश्यं तत्र वेश्मानि तैजसानि कृतात्मनाम् । नानासंस्थानरूपाणि सर्वरत्नमयानि च ॥ 21॥ चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च । अनेकशतभौमानि सान्तर्जलवनानि च ॥ 22॥ वैडूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च । तरुणादित्यवर्णानि स्थावराणि चराणि च ॥ 23॥ भक्ष्यभोज्यमयाञ्शैलान्वासांसि शयनानि च । सर्वकामफलांश्चैव वृक्षान्भवनसंस्थितान् ॥ 24॥ नद्यो वीथ्यः सभा वापी दीर्घिकाश्चैव सर्वशः । घोषवन्ति च यानानि युक्तान्येव सहस्रशः ॥ 25॥ क्षीरस्रवा वै सरितो गिरींश्च; सर्पिस्तथा विमलं चापि तोयम् । वैवस्वतस्यानुमतांश्च deshA;nadRRiShTapUrvAnsubahUnapashyam || 26|| सर्वं दृष्ट्वा तदहं dharmarAja;mavochaM वै प्रभविष्णुं पुराणम् । क्षीरस्यैताः सर्पिषश्चैव नद्यः; शश्वत्स्रोताः कस्य भोज्याः प्रदिष्टाः ॥ 27॥ यमोऽब्रवीद्विद्धि भोज्यास्त्वमेता; ये दातारः साधवो गोरसानाम् । अन्ये लोकाः शाश्वता वीतशोकाः; समाकीर्णा गोप्रदाने रतानाम् ॥ 28॥ न त्वेवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश्च । ज्ञात्वा देया विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम् ॥ 29॥ स्वाध्यायाढ्यो योऽतिमात्रं तपस्वी; वैतानस्थो ब्राह्मणः पात्रमासाम् । कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च; द्वारैरेतैर्गोविशेषाः प्रशस्ताः ॥ 30॥ तिस्रो रात्रीरद्भिरुपोष्य भूमौ; तृप्ता गावस्तर्पितेभ्यः प्रदेयाः । वत्सैः प्रीताः सुप्रजाः sopachArA;stryahaM दत्त्वा गोरसैर्वर्तितव्यम् ॥ 31॥ दत्त्वा धेनुं सुव्रतां कांस्यदोहां; कल्याणवत्सामपलायिनीं च । यावन्ति लोमानि भवन्ति tasyA;stAvadvarShANyashnute स्वर्गलोकम् ॥ 32॥ तथानड्वाहं ब्राह्मणाय प्रदाय; दान्तं धुर्यं बलवन्तं युवानम् । कुलानुजीवं वीर्यवन्तं बृहन्तं; भुङ्क्ते लोकान्संमितान्धेनुदस्य ॥ 33॥ गोषु क्षान्तं गोशरण्यं कृतज्ञं; वृत्तिग्लानं तादृशं पात्रमाहुः । वृत्तिग्लाने सम्भ्रमे वा महार्थे; कृष्यर्थे वा होमहेतोः प्रसूत्याम् ॥ 34॥ गुर्वर्थे वा bAlapuShTyAbhiSha~NgA;dgAvo दातुं देशकालोऽविशिष्टः । अन्तर्जाताः सुक्रयज्ञानलब्धाः; प्राणक्रीता निर्जिताश्चउदकाश्च ॥ 35॥ नाचिकेत उवाच॥ श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रुवम् । अगोमी गोप्रदातॄणां कथं लोकान्निगच्छति ॥ 36॥ ततो यमोऽब्रवीद्धीमान्गोप्रदाने परां गतिम् । गोप्रदानानुकल्पं तु गामृते सन्ति गोप्रदाः ॥ 37॥ अलाभे यो गवां दद्याद्घृतधेनुं यतव्रतः । तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव ॥ 38॥ घृतालाभे च यो दद्यात्तिलधेनुं यतव्रतः । स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥ 39॥ तिलालाभे च यो दद्याज्जलधेनुं यतव्रतः । स कामप्रवहां शीतां नदीमेतामुपाश्नुते ॥ 40॥ एवमादीनि मे तत्र धर्मराजो न्यदर्शयत् । दृष्ट्वा च परमं हर्षमवापमहमच्युत ॥ 41॥ निवेदये चापि प्रियं भवत्सु; क्रतुर्महानल्पधनप्रचारः । प्राप्तो मया तात स मत्प्रसूतः; प्रपत्स्यते वेदविधिप्रवृत्तः ॥ 42॥ शापो ह्ययं भवतोऽनुग्रहाय; प्राप्तो मया यत्र दृष्टो यमो मे । दानव्युष्टिं तत्र दृष्ट्वा महार्थां; निःसंदिग्धं दानधर्मांश्चरिष्ये ॥ 43॥ इदं च मामब्रवीद्धर्मराजः; पुनः पुनः सम्प्रहृष्टो द्विजर्षे । दानेन तात प्रयतोऽभूः सदैव; विशेषतो गोप्रदानं च कुर्याः ॥ 44॥ शुद्धो ह्यर्थो नावमन्यः svadharmA;tpAtre देयं देशकालोपपन्ने । तस्माद्गावस्ते नित्यमेव प्रदेया; मा भूच्च ते संशयः कश्चिदत्र ॥ 45॥ एताः पुरा अददन्नित्यमेव; शान्तात्मानो दानपथे निविष्टाः । tapA.nsyugrANyapratisha~NkamAnA;ste वै दानं प्रददुश्चापि शक्त्या ॥ 46॥ काले शक्त्या मत्सरं वर्जयित्वा; शुद्धात्मानः श्रद्धिनः पुण्यशीलाः । दत्त्वा तप्त्वा लोकममुं प्रपन्ना; देदीप्यन्ते पुण्यशीलाश्च नाके ॥ 47॥ एतद्दानं न्यायलब्धं द्विजेभ्यः; पात्रे दत्तं प्रापणीयं परीक्ष्य । काम्याष्टम्यां वर्तितव्यं दशाहं; रसैर्गवां शकृता प्रस्नवैर्वा ॥ 48॥ वेदव्रती स्याद्वृषभप्रदाता; वेदावाप्तिर्गोयुगस्य प्रदाने । तीर्थावाप्तिर्गोप्रयुक्तप्रदाने; पापोत्सर्गः कपिलायाः प्रदाने ॥ 49॥ गामप्येकां कपिलां सम्प्रदाय; न्यायोपेतां कल्मषाद्विप्रमुच्येत् । गवां रसात्परमं नास्ति किं chi;dgavAM दानं सुमहत्तद्वदन्ति ॥ 50॥ गावो लोकान्धारयन्ति क्षरन्त्यो; गावश्चान्नं सञ्जनयन्ति लोके । यस्तज्जानन्न गवां हार्दमेति; स वै गन्ता निरयं पापचेताः ॥ 51॥ यत्ते दातुं गोसहस्रं शतं वा; शतार्धं वा दश वा साधुवत्साः । अप्येकां वा साधवे ब्राह्मणाय; सास्यामुष्मिन्पुण्यतीर्था नदी वै ॥ 52॥ प्राप्त्या पुष्ट्या लोकसंरक्षणेन; गावस्तुल्याः सूर्यपादैः पृथिव्याम् । शब्दश्चैकः santatishchopabhoga;stasmAdgodaH सूर्य इवाभिभाति ॥ 53॥ गुरुं शिष्यो वरयेद्गोप्रदाने; स वै वक्ता नियतं स्वर्गदाता । विधिज्ञानां सुमहानेष धर्मो; विधिं ह्याद्यं विधयः संश्रयन्ति ॥ 54॥ एतद्दानं न्यायलब्धं द्विजेभ्यः; पात्रे दत्त्वा प्रापयेथाः परीक्ष्य । त्वय्याशंसन्त्यमरा मानवाश्च; वयं चापि प्रसृते पुण्यशीलाः ॥ 55॥ इत्युक्तोऽहं धर्मराज्ञा महर्षे; धर्मात्मानं शिरसाभिप्रणम्य । अनुज्ञातस्तेन वैवस्वतेन; प्रत्यागमं भगवत्पादमूलम् ॥ 56॥ \hrule \medskip गोप्रदानिकम् 71 \medskip युधिष्ठिर उवाच॥ उक्तं वै गोप्रदानं ते नाचिकेतमृषिं प्रति । माहात्म्यमपि चैवोक्तमुद्देशेन गवां प्रभो ॥ 1॥ नृगेण च यथा दुःखमनुभूतं महात्मना । एकापराधादज्ञानात्पितामह महामते ॥ 2॥ द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः । मोक्षहेतुरभूत्कृष्णस्तदप्यवधृतं मया ॥ 3॥ किं त्वस्ति मम संदेहो गवां लोकं प्रति प्रभो । तत्त्वतः श्रोतुमिच्छामि गोदा यत्र विशन्त्युत ॥ 4॥ भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । यथापृच्छत्पद्मयोनिमेतदेव शतक्रतुः ॥ 5॥ शक्र उवाच॥ स्वर्लोकवासिनां लक्ष्मीमभिभूय स्वया त्विषा । गोलोकवासिनः पश्ये व्रजतः संशयोऽत्र मे ॥ 6॥ कीदृशा भगवँल्लोका गवां तद्ब्रूहि मेऽनघ । यानावसन्ति दातार एतदिच्छामि वेदितुम् ॥ 7॥ कीदृशाः किम्फलाः कः स्वित्परमस्तत्र वै गुणः । कथं च पुरुषास्तत्र गच्छन्ति विगतज्वराः ॥ 8॥ कियत्कालं प्रदानस्य दाता च फलमश्नुते । कथं बहुविधं दानं स्यादल्पमपि वा कथम् ॥ 9॥ बह्वीनां कीदृशं दानमल्पानां वापि कीदृशम् । अदत्त्वा गोप्रदाः सन्ति केन वा तच्च शंस मे ॥ 10॥ कथं च बहुदाता स्यादल्पदात्रा समः प्रभो । अल्पप्रदाता बहुदः कथं च स्यादिहेश्वर ॥ 11॥ कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते । एतत्तथ्येन भगवन्मम शंसितुमर्हसि ॥ 12॥ \hrule \medskip 72 \medskip ब्रह्मोवाच॥ योऽयं प्रश्नस्त्वया पृष्टो गोप्रदानाधिकारवान् । नास्य प्रष्टास्ति लोकेऽस्मिंस्त्वत्तोऽन्यो हि शतक्रतो ॥ 1॥ सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसि । पश्यामि यानहं लोकानेकपत्न्यश्च याः स्त्रियः ॥ 2॥ कर्मभिश्चापि सुशुभैः सुव्रता ऋषयस्तथा । सशरीरा हि तान्यान्ति ब्राह्मणाः शुभवृत्तयः ॥ 3॥ शरीरन्यासमोक्षेण मनसा निर्मलेन च । स्वप्नभूतांश्च ताँल्लोकान्पश्यन्तीहापि सुव्रताः ॥ 4॥ ते तु लोकाः सहस्राक्ष शृणु यादृग्गुणान्विताः । न तत्र क्रमते कालो न जरा न च पापकम् ॥ 5॥ तथान्यन्नाशुभं किञ्चिन्न व्याधिस्तत्र न क्लमः ॥ 5॥ यद्यच्च गावो मनसा तस्मिन्वाञ्छन्ति वासव । तत्सर्वं प्रापयन्ति स्म मम प्रत्यक्षदर्शनात् ॥ 6॥ कामगाः कामचारिण्यः कामात्कामांश्च भुञ्जते ॥ 6॥ वाप्यः सरांसि सरितो विविधानि वनानि च । गृहाणि पर्वताश्चैव यावद्द्रव्यं च किञ्चन ॥ 7॥ मनोज्ञं सर्वभूतेभ्यः सर्वं तत्र प्रदृश्यते । ईदृशान्विद्धि ताँल्लोकान्नास्ति लोकस्ततोऽधिकः ॥ 8॥ तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः । अहङ्कारैर्विरहिता यान्ति शक्र नरोत्तमाः ॥ 9॥ यः सर्वमांसानि न भक्षयीत; पुमान्सदा यावदन्ताय युक्तः । मातापित्रोरर्चिता सत्ययुक्तः; शुश्रूषिता ब्राह्मणानामनिन्द्यः ॥ 10॥ अक्रोधनो गोषु तथा द्विजेषु; धर्मे रतो गुरुशुश्रूषकश्च । यावज्जीवं सत्यवृत्ते रतश्च; दाने रतो यः क्षमी चापराधे ॥ 11॥ मृदुर्दान्तो देवपरायणश्च; सर्वातिथिश्चापि तथा दयावान् । ईदृग्गुणो मानवः सम्प्रयाति; लोकं गवां शाश्वतं चाव्ययं च ॥ 12॥ न पारदारी पश्यति लोकमेनं; न वै गुरुघ्नो न मृषाप्रलापी । सदापवादी ब्राह्मणः शान्तवेदो; दोषैरन्यैर्यश्च युक्तो दुरात्मा ॥ 13॥ न मित्रध्रुङ्नैकृतिकः कृतघ्नः; शठोऽनृजुर्धर्मविद्वेषकश्च । न ब्रह्महा मनसापि prapashye;dgavAM लोकं पुण्यकृतां निवासम् ॥ 14॥ एतत्ते सर्वमाख्यातं नैपुणेन सुरेश्वर । गोप्रदानरतानां तु फलं शृणु शतक्रतो ॥ 15॥ दायाद्यलब्धैरर्थैर्यो गाः क्रीत्वा सम्प्रयच्छति । धर्मार्जितधनक्रीतान्स लोकानश्नुतेऽक्षयान् ॥ 16॥ यो वै द्यूते धनं जित्वा गाः क्रीत्वा सम्प्रयच्छति । स दिव्यमयुतं शक्र वर्षाणां फलमश्नुते ॥ 17॥ दायाद्या यस्य वै गावो न्यायपूर्वैरुपार्जिताः । प्रदत्तास्ताः प्रदातॄणां सम्भवन्त्यक्षया ध्रुवाः ॥ 18॥ प्रतिगृह्य च यो दद्याद्गाः सुशुद्धेन चेतसा । तस्यापीहाक्षयाँल्लोकान्ध्रुवान्विद्धि शचीपते ॥ 19॥ जन्मप्रभृति सत्यं च यो ब्रूयान्नियतेन्द्रियः । गुरुद्विजसहः क्षान्तस्तस्य गोभिः समा गतिः ॥ 20॥ न जातु ब्राह्मणो वाच्यो यदवाच्यं शचीपते । मनसा गोषु न द्रुह्येद्गोवृत्तिर्गोनुकम्पकः ॥ 21॥ सत्ये धर्मे च निरतस्तस्य शक्र फलं शृणु । गोसहस्रेण समिता तस्य धेनुर्भवत्युत ॥ 22॥ क्षत्रियस्य गुणैरेभिरन्वितस्य फलं शृणु । तस्यापि शततुल्या गौर्भवतीति विनिश्चयः ॥ 23॥ वैश्यस्यैते यदि गुणास्तस्य पञ्चाशतं भवेत् । शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम् ॥ 24॥ एतच्चैवं योऽनुतिष्ठेत युक्तः; सत्येन युक्तो गुरुशुश्रूषया च । दान्तः क्षान्तो देवतार्ची प्रशान्तः; शुचिर्बुद्धो धर्मशीलोऽनहंवाक् ॥ 25॥ महत्फलं प्राप्नुते स द्विजाय; दत्त्वा दोग्ध्रीं विधिनानेन धेनुम् । नित्यं दद्यादेकभक्तः सदा च; सत्ये स्थितो गुरुशुश्रूषिता च ॥ 26॥ वेदाध्यायी गोषु यो भक्तिमांश्च; नित्यं दृष्ट्वा योऽभिनन्देत गाश्च । आ जातितो यश्च गवां नमेत; इदं फलं शक्र निबोध तस्य ॥ 27॥ यत्स्यादिष्ट्वा राजसूये फलं तु; यत्स्यादिष्ट्वा बहुना काञ्चनेन । एतत्तुल्यं फलमस्याहुरग्र्यं; सर्वे सन्तस्त्वृषयो ये च सिद्धाः ॥ 28॥ योऽग्रं भक्तान्किञ्चिदप्राश्य dadyA;dgobhyo नित्यं गोव्रती सत्यवादी । शान्तो बुद्धो गोसहस्रस्य पुण्यं; संवत्सरेणाप्नुयात्पुण्यशीलः ॥ 29॥ य एकं भक्तमश्नीयाद्दद्यादेकं गवां च यत् । दश वर्षाण्यनन्तानि गोव्रती गोनुकम्पकः ॥ 30॥ एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति । यावन्ति तस्य प्रोक्तानि दिवसानि शतक्रतो ॥ 31॥ तावच्छतानां स गवां फलमाप्नोति शाश्वतम् ॥ 31॥ ब्राह्मणस्य फलं हीदं क्षत्रियेऽभिहितं शृणु । पञ्चवार्षिकमेतत्तु क्षत्रियस्य फलं स्मृतम् ॥ 32॥ ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः ॥ 32॥ यश्चात्मविक्रयं कृत्वा गाः क्रीत्वा सम्प्रयच्छति । यावतीः स्पर्शयेद्गा वै तावत्तु फलमश्नुते ॥ 33॥ लोम्नि लोम्नि महाभाग लोकाश्चास्याक्षयाः स्मृताः ॥ 33॥ सङ्ग्रामेष्वर्जयित्वा तु यो वै गाः सम्प्रयच्छति । आत्मविक्रयतुल्यास्ताः शाश्वता विद्धि कौशिक ॥ 34॥ अलाभे यो गवां दद्यात्तिलधेनुं यतव्रतः । दुर्गात्स तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥ 35॥ न त्वेवासां दानमात्रं प्रशस्तं; पात्रं कालो गोविशेषो विधिश्च । कालज्ञानं विप्र गवान्तरं हि; दुःखं ज्ञातुं पावकादित्यभूतम् ॥ 36॥ स्वाध्यायाढ्यं शुद्धयोनिं प्रशान्तं; वैतानस्थं पापभीरुं कृतज्ञम् । गोषु क्षान्तं नातितीक्ष्णं शरण्यं; वृत्तिग्लानं तादृशं पात्रमाहुः ॥ 37॥ वृत्तिग्लाने सीदति चातिमात्रं; कृष्यर्थं वा होमहेतोः प्रसूत्याम् । गुर्वर्थं वा बालसंवृद्धये वा; धेनुं दद्याद्देशकाले विशिष्टे ॥ 38॥ अन्तर्जाताः सुक्रयज्ञानलब्धाः; प्राणक्रीता निर्जिताश्चौकजाश्च । कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च; द्वारैरेतैर्गोविशेषाः प्रशस्ताः ॥ 39॥ बलान्विताः शीलवयोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः । यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा ॥ 40॥ तिस्रो रात्रीस्त्वद्भिरुपोष्य भूमौ; तृप्ता गावस्तर्पितेभ्यः प्रदेयाः । वत्सैः पुष्टैः क्षीरपैः suprachArA;stryahaM दत्त्वा गोरसैर्वर्तितव्यम् ॥ 41॥ दत्त्वा धेनुं सुव्रतां साधुवत्सां; कल्याणवृत्तामपलायिनीं च । यावन्ति लोमानि भवन्ति tasyA;stAvanti वर्षाणि वसत्यमुत्र ॥ 42॥ तथानड्वाहं ब्राह्मणायाथ धुर्यं; दत्त्वा युवानं बलिनं विनीतम् । हलस्य वोढारमनन्तवीर्यं; प्राप्नोति लोकान्दशधेनुदस्य ॥ 43॥ कान्तारे ब्राह्मणान्गाश्च यः परित्राति कौशिक । क्षेमेण च विमुच्येत तस्य पुण्यफलं शृणु ॥ 44॥ अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम् ॥ 44॥ मृत्युकाले सहस्राक्ष यां वृत्तिमनुकाङ्क्षते । लोकान्बहुविधान्दिव्यान्यद्वास्य हृदि वर्तते ॥ 45॥ तत्सर्वं समवाप्नोति कर्मणा तेन मानवः । गोभिश्च समनुज्ञातः सर्वत्र स महीयते ॥ 46॥ यस्त्वेतेनैव विधिना गां वनेष्वनुगच्छति । तृणगोमयपर्णाशी निःस्पृहो नियतः शुचिः ॥ 47॥ अकामं तेन वस्तव्यं मुदितेन शतक्रतो । मम लोके सुरैः सार्धं लोके यत्रापि चेच्छति ॥ 48॥ \hrule \medskip 73 \medskip इन्द्र उवाच॥ जानन्यो गामपहरेद्विक्रीयाद्वार्थकारणात् । एतद्विज्ञातुमिच्छामि का नु तस्य गतिर्भवेत् ॥ 1॥ ब्रह्मोवाच॥ भक्षार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते । दानार्थं वा ब्राह्मणाय तत्रेदं श्रूयतां फलम् ॥ 2॥ विक्रयार्थं हि यो हिंस्याद्भक्षयेद्वा निरङ्कुशः । घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः ॥ 3॥ घातकः खादको वापि तथा यश्चानुमन्यते । यावन्ति तस्या लोमानि तावद्वर्षाणि मज्जति ॥ 4॥ ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके । विक्रये चापहारे च ते दोषा वै स्मृताः प्रभो ॥ 5॥ अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति । यावद्दाने फलं तस्यास्तावन्निरयमृच्छति ॥ 6॥ सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते । सुवर्णं परमं ह्युक्तं दक्षिणार्थमसंशयम् ॥ 7॥ गोप्रदानं तारयते सप्त पूर्वांस्तथा परान् । सुवर्णं दक्षिणां दत्त्वा तावद्द्विगुणमुच्यते ॥ 8॥ सुवर्णं परमं दानं सुवर्णं दक्षिणा परा । सुवर्णं पावनं शक्र पावनानां परं स्मृतम् ॥ 9॥ कुलानां पावनं प्राहुर्जातरूपं शतक्रतो । एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते ॥ 10॥ भीष्म उवाच॥ एतत्पितामहेनोक्तमिन्द्राय भरतर्षभ । इन्द्रो दशरथायाह रामायाह पिता तथा ॥ 11॥ राघवोऽपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने । ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता विभो ॥ 12॥ पारम्पर्यागतं चेदमृषयः संशितव्रताः । दुर्धरं धारयामासू राजानश्चैव धार्मिकाः ॥ 13॥ उपाध्यायेन गदितं मम चेदं युधिष्ठिर ॥ 13॥ य इदं ब्राह्मणो नित्यं वदेद्ब्राह्मणसंसदि । यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे ॥ 14॥ तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा । इति ब्रह्मा स भगवानुवाच परमेश्वरः ॥ 15॥ \hrule \medskip व्रतनियमफलम् 74 \medskip युधिष्ठिर उवाच॥ विस्रम्भितोऽहं भवता धर्मान्प्रवदता विभो । प्रवक्ष्यामि तु संदेहं तन्मे ब्रूहि पितामह ॥ 1॥ व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते । नियमानां फलं किं च स्वधीतस्य च किं फलम् ॥ 2॥ दमस्येह फलं किं च वेदानां धारणे च किम् । अध्यापने फलं किं च सर्वमिच्छामि वेदितुम् ॥ 3॥ अप्रतिग्राहके किं च फलं लोके पितामह । तस्य किं च फलं दृष्टं श्रुतं यः सम्प्रयच्छति ॥ 4॥ स्वकर्मनिरतानां च शूराणां चापि किं फलम् । सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम् ॥ 5॥ पितृशुश्रूषणे किं च मातृशुश्रूषणे तथा । आचार्यगुरुशुश्रूषास्वनुक्रोशानुकम्पने ॥ 6॥ एतत्सर्वमशेषेण पितामह यथातथम् । वेत्तुमिच्छामि धर्मज्ञ परं कौतूहलं हि मे ॥ 7॥ भीष्म उवाच॥ यो व्रतं वै यथोद्दिष्टं तथा सम्प्रतिपद्यते । अखण्डं सम्यगारब्धं तस्य लोकाः सनातनाः ॥ 8॥ नियमानां फलं राजन्प्रत्यक्षमिह दृश्यते । नियमानां क्रतूनां च त्वयावाप्तमिदं फलम् ॥ 9॥ स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह च । इहलोकेऽर्थवान्नित्यं ब्रह्मलोके च मोदते ॥ 10॥ दमस्य तु फलं राजञ्शृणु त्वं विस्तरेण मे । दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः ॥ 11॥ यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः । प्रार्थयन्ति च यद्दान्ता लभन्ते तन्न संशयः ॥ 12॥ युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डव । स्वर्गे तथा प्रमोदन्ते तपसा विक्रमेण च ॥ 13॥ दानैर्यज्ञैश्च विविधैर्यथा दान्ताः क्षमान्विताः । दाता कुप्यति नो दान्तस्तस्माद्दानात्परो दमः ॥ 14॥ यस्तु दद्यादकुप्यन्हि तस्य लोकाः सनातनाः । क्रोधो हन्ति हि यद्दानं तस्माद्दानात्परो दमः ॥ 15॥ अदृश्यानि महाराज स्थानान्ययुतशो दिवि । ऋषीणां सर्वलोकेषु यानीतो यान्ति देवताः ॥ 16॥ दमेन यानि नृपते गच्छन्ति परमर्षयः । कामयाना महत्स्थानं तस्माद्दानात्परो दमः ॥ 17॥ अध्यापकः परिक्लेशादक्षयं फलमश्नुते । विधिवत्पावकं हुत्वा ब्रह्मलोके नराधिप ॥ 18॥ अधीत्यापि हि यो वेदान्न्यायविद्भ्यः प्रयच्छति । गुरुकर्मप्रशंसी च सोऽपि स्वर्गे महीयते ॥ 19॥ क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणि । युद्धे यश्च परित्राता सोऽपि स्वर्गे महीयते ॥ 20॥ वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत् । शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषयार्च्छति ॥ 21॥ शूरा बहुविधाः प्रोक्तास्तेषामर्थांश्च मे शृणु । शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव ह ॥ 22॥ यज्ञशूरा दमे शूराः सत्यशूरास्तथापरे । युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः ॥ 23॥ बुद्धिशूरास्तथैवान्ये क्षमाशूरास्तथापरे । आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः ॥ 24॥ तैस्तैस्तु नियमैः शूरा बहवः सन्ति चापरे । वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः ॥ 25॥ गुरुशुश्रूषया शूराः पितृशुश्रूषयापरे । मातृशुश्रूषया शूरा भैक्ष्यशूरास्तथापरे ॥ 26॥ साङ्ख्यशूराश्च बहवो योगशूरास्तथापरे । अरण्ये गृहवासे च शूराश्चातिथिपूजने ॥ 27॥ सर्वे यान्ति पराँल्लोकान्स्वकर्मफलनिर्जितान् ॥ 27॥ धारणं सर्ववेदानां सर्वतीर्थावगाहनम् । सत्यं च ब्रुवतो नित्यं समं वा स्यान्न वा समम् ॥ 28॥ अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ 29॥ सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यते । सत्येन मारुतो वाति सर्वं सत्ये प्रतिष्ठितम् ॥ 30॥ सत्येन देवान्प्रीणाति पितॄन्वै ब्राह्मणांस्तथा । सत्यमाहुः परं धर्मं तस्मात्सत्यं न लङ्घयेत् ॥ 31॥ मुनयः सत्यनिरता मुनयः सत्यविक्रमाः । मुनयः सत्यशपथास्तस्मात्सत्यं विशिष्यते ॥ 32॥ सत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ ॥ 32॥ दमः सत्यफलावाप्तिरुक्ता सर्वात्मना मया । असंशयं विनीतात्मा सर्वः स्वर्गे महीयते ॥ 33॥ ब्रह्मचर्यस्य तु गुणाञ्शृणु मे वसुधाधिप । आ जन्ममरणाद्यस्तु ब्रह्मचारी भवेदिह ॥ 34॥ न तस्य किञ्चिदप्राप्यमिति विद्धि जनाधिप ॥ 34॥ बह्व्यः कोट्यस्त्वृषीणां तु ब्रह्मलोके वसन्त्युत । सत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम् ॥ 35॥ ब्रह्मचर्यं दहेद्राजन्सर्वपापान्युपासितम् । ब्राह्मणेन विशेषेण ब्राह्मणो ह्यग्निरुच्यते ॥ 36॥ प्रत्यक्षं च तवाप्येतद्ब्राह्मणेषु तपस्विषु । बिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितः ॥ 37॥ तद्ब्रह्मचर्यस्य फलमृषीणामिह दृश्यते ॥ 37॥ मातापित्रोः पूजने यो धर्मस्तमपि मे शृणु । शुश्रूषते यः पितरं न चासूयेत्कथञ्चन ॥ 38॥ मातरं वानहंवादी गुरुमाचार्यमेव च ॥ 38॥ तस्य राजन्फलं विद्धि स्वर्लोके स्थानमुत्तमम् । न च पश्येत नरकं गुरुशुश्रूषुरात्मवान् ॥ 39॥ \hrule \medskip गोप्रदानिकम् 75 \medskip युधिष्ठिर उवाच॥ विधिं गवां परमहं श्रोतुमिच्छामि तत्त्वतः । येन ताञ्शाश्वताँल्लोकानखिलानश्नुवीमहि ॥ 1॥ भीष्म उवाच॥ न गोदानात्परं किञ्चिद्विद्यते वसुधाधिप । गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम् ॥ 2॥ सतामर्थे सम्यगुत्पादितो यः; स वै कॢप्तः सम्यगिष्टः प्रजाभ्यः । तस्मात्पूर्वं ह्यादिकाले प्रवृत्तं; गवां दाने शृणु राजन्विधिं मे ॥ 3॥ पुरा गोषूपनीतासु गोषु संदिग्धदर्शिना । मान्धात्रा प्रकृतं प्रश्नं बृहस्पतिरभाषत ॥ 4॥ द्विजातिमभिसत्कृत्य श्वः कालमभिवेद्य च । प्रदानार्थे नियुञ्जीत रोहिणीं नियतव्रतः ॥ 5॥ आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति च । प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत् ॥ 6॥ गौर्मे माता गोवृषभः पिता मे; दिवं शर्म जगती मे प्रतिष्ठा । प्रपद्यैवं शर्वरीमुष्य गोषु; मुनिर्वाणीमुत्सृजेद्गोप्रदाने ॥ 7॥ स तामेकां निशां गोभिः समसख्यः समव्रतः । ऐकात्म्यगमनात्सद्यः कल्मषाद्विप्रमुच्यते ॥ 8॥ उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने । त्रिविधं प्रतिपत्तव्यमर्थवादाशिषः स्तवाः ॥ 9॥ ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञो; गर्भोऽमृतस्य जगतश्च प्रतिष्ठा । क्षितौ राधःप्रभवः शश्वदेव; प्राजापत्याः सर्वमित्यर्थवादः ॥ 10॥ गावो ममैनः प्रणुदन्तु sauryA;stathA सौम्याः स्वर्गयानाय सन्तु । आम्नाता मे ददतीराश्रयं तु; तथानुक्ताः सन्तु सर्वाशिषो मे ॥ 11॥ शेषोत्सर्गे कर्मभिर्देहमोक्षे; सरस्वत्यः श्रेयसि सम्प्रवृत्ताः । यूयं नित्यं पुण्यकर्मोपवाह्या; दिशध्वं मे गतिमिष्टां प्रपन्नाः ॥ 12॥ या वै यूयं सोऽहमद्यैकभावो; युष्मान्दत्त्वा चाहमात्मप्रदाता । मनश्च्युता मनएवोपपन्नाः; सन्धुक्षध्वं सौम्यरूपोग्ररूपाः ॥ 13॥ एवं तस्याग्रे पूर्वमर्धं वदेत; गवां दाता विधिवत्पूर्वदृष्टम् । प्रतिब्रूयाच्छेषमर्धं द्विजातिः; प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः ॥ 14॥ गां ददानीति वक्तव्यमर्घ्यवस्त्रवसुप्रदः । ऊधस्या भरितव्या च वैष्णवीति च चोदयेत् ॥ 15॥ नाम सङ्कीर्तयेत्तस्या यथासङ्ख्योत्तरं स वै । फलं षड्विंशदष्टौ च सहस्राणि च विंशतिः ॥ 16॥ एवमेतान्गुणान्वृद्धान्गवादीनां यथाक्रमम् । गोप्रदाता समाप्नोति समस्तानष्टमे क्रमे ॥ 17॥ गोदः शीली निर्भयश्चार्घदाता; न स्याद्दुःखी वसुदाता च कामी । ऊधस्योढा भारत यश्च vidvA;nvyAkhyAtAste वैष्णवाश्चन्द्रलोकाः ॥ 18॥ गा वै दत्त्वा गोव्रती स्यात्त्रिरात्रं; निशां चैकां संवसेतेह ताभिः । काम्याष्टम्यां वर्तितव्यं त्रिरात्रं; रसैर्वा गोः शकृता प्रस्नवैर्वा ॥ 19॥ वेदव्रती स्याद्वृषभप्रदाता; वेदावाप्तिर्गोयुगस्य प्रदाने । तथा गवां विधिमासाद्य यज्वा; लोकानग्र्यान्विन्दते नाविधिज्ञः ॥ 20॥ kAmAnsarvAnpArthivAnekasa.nsthA;nyo वै दद्यात्कामदुघां च धेनुम् । सम्यक्ताः syurhavyakavyaughavatya;stAsAmukShNAM ज्यायसां सम्प्रदानम् ॥ 21॥ न chAshiShyAyAvratAyopakuryA;nnAshraddadhAnAya न वक्रबुद्धये । गुह्यो ह्ययं सर्वलोकस्य धर्मो; नेमं धर्मं यत्र तत्र प्रजल्पेत् ॥ 22॥ सन्ति लोके श्रद्दधाना मनुष्याः; सन्ति क्षुद्रा राक्षसा मानुषेषु । येषां दानं दीयमानं ह्यनिष्टं; नास्तिक्यं चाप्याश्रयन्ते ह्यपुण्याः ॥ 23॥ बार्हस्पत्यं वाक्यमेतन्निशम्य; ये राजानो गोप्रदानानि कृत्वा । लोकान्प्राप्ताः पुण्यशीलाः suvRRittA;stAnme राजन्कीर्त्यमानान्निबोध ॥ 24॥ उशीनरो विष्वगश्वो नृगश्च; भगीरथो विश्रुतो यौवनाश्वः । मान्धाता वै मुचुकुन्दश्च राजा; भूरिद्युम्नो नैषधः सोमकश्च ॥ 25॥ पुरूरवा भरतश्चक्रवर्ती; यस्यान्वये भारताः सर्व एव । तथा वीरो दाशरथिश्च रामो; ये चाप्यन्ये विश्रुताः कीर्तिमन्तः ॥ 26॥ तथा राजा पृथुकर्मा दिलीपो; दिवं प्राप्तो गोप्रदाने विधिज्ञः । यज्ञैर्दानैस्तपसा rAjadharmai;rmAndhAtAbhUdgopradAnaishcha युक्तः ॥ 27॥ तस्मात्पार्थ त्वमपीमां मयोक्तां; बार्हस्पतीं भारतीं धारयस्व । द्विजाग्र्येभ्यः सम्प्रयच्छ प्रतीतो; गाः पुण्या वै प्राप्य राज्यं कुरूणाम् ॥ 28॥ वैशम्पायन उवाच॥ तथा सर्वं कृतवान्धर्मराजो; भीष्मेणोक्तो विधिवद्गोप्रदाने । स मान्धातुर्देवदेवोपदिष्टं; सम्यग्धर्मं धारयामास राजा ॥ 29॥ इति नृप सततं गवां प्रदाने; यवशकलान्सह गोमयैः पिबानः । क्षितितलशयनः शिखी यतात्मा; वृष इव राजवृषस्तदा बभूव ॥ 30॥ स नृपतिरभवत्सदैव ताभ्यः; प्रयतमना ह्यभिसंस्तुवंश्च गा वै । नृपधुरि च न गामयुङ्क्त bhUya;sturagavarairagamachcha यत्र तत्र ॥ 31॥ \hrule \medskip 76 \medskip वैशम्पायन उवाच॥ ततो युधिष्ठिरो राजा भूयः शान्तनवं नृप । गोदाने विस्तरं धीमान्पप्रच्छ विनयान्वितः ॥ 1॥ युधिष्ठिर उवाच॥ गोप्रदाने गुणान्सम्यक्पुनः प्रब्रूहि भारत । न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम् ॥ 2॥ इत्युक्तो धर्मराजेन तदा शान्तनवो नृप । सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान् ॥ 3॥ भीष्म उवाच॥ वत्सलां गुणसम्पन्नां तरुणीं वस्त्रसंवृताम् । दत्त्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते ॥ 4॥ असुर्या नाम ते लोका गां दत्त्वा तत्र गच्छति । पीतोदकां जग्धतृणां नष्टदुग्धां निरिन्द्रियाम् ॥ 5॥ जरोग्रामुपयुक्तार्थां जीर्णां कूपमिवाजलम् । दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत् ॥ 6॥ दुष्टा रुष्टा व्याधिता दुर्बला वा; न दातव्या याश्च मूल्यैरदत्तैः । क्लेशैर्विप्रं योऽफलैः संयुनक्ति; तस्यावीर्याश्चाफलाश्चैव लोकाः ॥ 7॥ बलान्विताः शीलवयोपपन्नाः; सर्वाः प्रशंसन्ति सुगन्धवत्यः । यथा हि गङ्गा सरितां वरिष्ठा; तथार्जुनीनां कपिला वरिष्ठा ॥ 8॥ युधिष्ठिर उवाच॥ कस्मात्समाने बहुलाप्रदाने; सद्भिः प्रशस्तं कपिलाप्रदानम् । विशेषमिच्छामि महानुभाव; श्रोतुं समर्थो हि भवान्प्रवक्तुम् ॥ 9॥ भीष्म उवाच॥ वृद्धानां ब्रुवतां तात श्रुतं मे यत्प्रभाषसे । वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा ॥ 10॥ प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा । असृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया ॥ 11॥ यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः । तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो ॥ 12॥ अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठास्ततो नराः । ब्राह्मणाश्च ततः श्रेष्ठास्तेषु यज्ञाः प्रतिष्ठिताः ॥ 13॥ यज्ञैराप्यायते सोमः स च गोषु प्रतिष्ठितः । सर्वे देवाः प्रमोदन्ते पूर्ववृत्तास्ततः प्रजाः ॥ 14॥ एतान्येव तु भूतानि प्राक्रोशन्वृत्तिकाङ्क्षया । वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत् ॥ 15॥ इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः । प्रजापतिर्बलाधानममृतं प्रापिबत्तदा ॥ 16॥ स गतस्तस्य तृप्तिं तु गन्धं सुरभिमुद्गिरन् । ददर्शोद्गारसंवृत्तां सुरभिं मुखजां सुताम् ॥ 17॥ सासृजत्सौरभेयीस्तु सुरभिर्लोकमातरः । सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः ॥ 18॥ तासाममृतवर्णानां क्षरन्तीनां समन्ततः । बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः ॥ 19॥ स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः । शिरस्यवाप तत्क्रुद्धः स तदोदैक्षत प्रभुः ॥ 20॥ ललाटप्रभवेनाक्ष्णा रोहिणीः प्रदहन्निव ॥ 20॥ तत्तेजस्तु ततो रौद्रं कपिला गा विशां पते । नानावर्णत्वमनयन्मेघानिव दिवाकरः ॥ 21॥ यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः । यथोत्पन्नाः स्ववर्णस्थास्ता नीता नान्यवर्णताम् ॥ 22॥ अथ क्रुद्धं महादेवं प्रजापतिरभाषत । अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम् ॥ 23॥ यथा ह्यमृतमादाय सोमो विष्यन्दते पुनः । तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसम्भवाः ॥ 24॥ न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः । नामृतेनामृतं पीतं वत्सपीता न वत्सला ॥ 25॥ इमाँल्लोकान्भरिष्यन्ति हविषा प्रस्नवेन च । आसामैश्वर्यमश्नीहि सर्वामृतमयं शुभम् ॥ 26॥ वृषभं च ददौ तस्मै सह ताभिः प्रजापतिः । प्रसादयामास मनस्तेन रुद्रस्य भारत ॥ 27॥ प्रीतश्चापि महादेवश्चकार वृषभं तदा । ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः ॥ 28॥ ततो देवैर्महादेवस्तदा पशुपतिः कृतः । ईश्वरः स गवां मध्ये वृषाङ्क इति चोच्यते ॥ 29॥ एवमव्यग्रवर्णानां कपिलानां महौजसाम् । प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः ॥ 30॥ लोकज्येष्ठा लोकवृत्तिप्रवृत्ता; रुद्रोपेताः सोमविष्यन्दभूताः । सौम्याः पुण्याः कामदाः प्राणदाश्च; गा वै दत्त्वा सर्वकामप्रदः स्यात् ॥ 31॥ इमं गवां प्रभवविधानमुत्तमं; पठन्सदा शुचिरतिमङ्गलप्रियः । विमुच्यते कलिकलुषेण मानवः; प्रियं सुतान्पशुधनमाप्नुयात्तथा ॥ 32॥ हव्यं कव्यं तर्पणं शान्तिकर्म; यानं वासो वृद्धबालस्य पुष्टिम् । एतान्सर्वान्गोप्रदाने गुणान्वै; दाता राजन्नाप्नुयाद्वै सदैव ॥ 33॥ वैशम्पायन उवाच॥ पितामहस्याथ निशम्य वाक्यं; राजा सह भ्रातृभिराजमीढः । सौवर्णकांस्योपदुहास्ततो गाः; पार्थो ददौ ब्राह्मणसत्तमेभ्यः ॥ 34॥ तथैव तेभ्योऽभिददौ द्विजेभ्यो; गवां सहस्राणि शतानि चैव । यज्ञान्समुद्दिश्य च दक्षिणार्थे; लोकान्विजेतुं परमां च कीर्तिम् ॥ 35॥ \hrule \medskip 77 \medskip भीष्म उवाच॥ एतस्मिन्नेव काले तु वसिष्ठमृषिसत्तमम् । इक्ष्वाकुवंशजो राजा सौदासो ददतां वरः ॥ 1॥ सर्वलोकचरं सिद्धं ब्रह्मकोशं सनातनम् । पुरोहितमिदं प्रष्टुमभिवाद्योपचक्रमे ॥ 2॥ सौदास उवाच॥ त्रैलोक्ये भगवन्किं स्वित्पवित्रं कथ्यतेऽनघ । यत्कीर्तयन्सदा मर्त्यः प्राप्नुयात्पुण्यमुत्तमम् ॥ 3॥ भीष्म उवाच॥ तस्मै प्रोवाच वचनं प्रणताय हितं तदा । गवामुपनिषद्विद्वान्नमस्कृत्य गवां शुचिः ॥ 4॥ गावः सुरभिगन्धिन्यस्तथा गुग्गुलुगन्धिकाः । गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत् ॥ 5॥ गावो भूतं भविष्यच्च गावः पुष्टिः सनातनी । गावो लक्ष्म्यास्तथा मूलं गोषु दत्तं न नश्यति ॥ 6॥ अन्नं हि सततं गावो देवानां परमं हविः ॥ 6॥ स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ । गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः ॥ 7॥ सायं प्रातश्च सततं होमकाले महामते । गावो ददति वै होम्यमृषिभ्यः पुरुषर्षभ ॥ 8॥ कानिचिद्यानि दुर्गाणि दुष्कृतानि कृतानि च । तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो ॥ 9॥ एकां च दशगुर्दद्याद्दश दद्याच्च गोशती । शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते ॥ 10॥ अनाहिताग्निः शतगुरयज्वा च सहस्रगुः । समृद्धो यश्च कीनाशो नार्घ्यमर्हन्ति ते त्रयः ॥ 11॥ कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम् । सुव्रतां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते ॥ 12॥ युवानमिन्द्रियोपेतं शतेन सह यूथपम् । गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलङ्कृतम् ॥ 13॥ वृषभं ये प्रयच्छन्ति श्रोत्रियाय परन्तप । ऐश्वर्यं तेऽभिजायन्ते जायमानाः पुनः पुनः ॥ 14॥ नाकीर्तयित्वा गाः सुप्यान्नास्मृत्य पुनरुत्पतेत् । सायं प्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात् ॥ 15॥ गवां मूत्रपुरीषस्य नोद्विजेत कदाचन । न चासां मांसमश्नीयाद्गवां व्युष्टिं तथाश्नुते ॥ 16॥ गाश्च सङ्कीर्तयेन्नित्यं नावमन्येत गास्तथा । अनिष्टं स्वप्नमालक्ष्य गां नरः सम्प्रकीर्तयेत् ॥ 17॥ गोमयेन सदा स्नायाद्गोकरीषे च संविशेत् । श्लेष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत् ॥ 18॥ सार्द्रचर्मणि भुञ्जीत निरीक्षन्वारुणीं दिशम् । वाग्यतः सर्पिषा भूमौ गवां व्युष्टिं तथाश्नुते ॥ 19॥ घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् । घृतं दद्याद्घृतं प्राशेद्गवां व्युष्टिं तथाश्नुते ॥ 20॥ गोमत्या विद्यया धेनुं तिलानामभिमन्त्र्य यः । रसरत्नमयीं दद्यान्न स शोचेत्कृताकृते ॥ 21॥ गावो मामुपतिष्ठन्तु हेमशृङ्गाः पयोमुचः । सुरभ्यः सौरभेयाश्च सरितः सागरं यथा ॥ 22॥ गावः पश्यन्तु मां नित्यं गावः पश्याम्यहं तदा । गावोऽस्माकं वयं तासां यतो गावस्ततो वयम् ॥ 23॥ एवं रात्रौ दिवा चैव समेषु विषमेषु च । महाभयेषु च नरः कीर्तयन्मुच्यते भयात् ॥ 24॥ \hrule \medskip 78 \medskip वसिष्ठ उवाच॥ शतं वर्षसहस्राणां तपस्तप्तं सुदुश्चरम् । गोभिः पूर्वविसृष्टाभिर्गच्छेम श्रेष्ठतामिति ॥ 1॥ लोकेऽस्मिन्दक्षिणानां च सर्वासां वयमुत्तमाः । भवेम न च लिप्येम दोषेणेति परन्तप ॥ 2॥ स एव चेतसा तेन हतो लिप्येत सर्वदा । शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाः ॥ 3॥ तथा सर्वाणि भूतानि स्थावराणि चराणि च । प्रदातारश्च गोलोकान्गच्छेयुरिति मानद ॥ 4॥ ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः । एवं भवत्विति विभुर्लोकांस्तारयतेति च ॥ 5॥ उत्तस्थुः सिद्धिकामास्ता भूतभव्यस्य मातरः । तपसोऽन्ते महाराज गावो लोकपरायणाः ॥ 6॥ तस्माद्गावो महाभागाः पवित्रं परमुच्यते । तथैव सर्वभूतानां गावस्तिष्ठन्ति मूर्धनि ॥ 7॥ समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम् । सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते ॥ 8॥ रोहिणीं तुल्यवत्सां तु धेनुं दत्त्वा पयस्विनीम् । सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते ॥ 9॥ समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम् । सुव्रतां वस्त्रसंवीतां सोमलोके महीयते ॥ 10॥ समानवत्सां श्वेतां तु धेनुं दत्त्वा पयस्विनीम् । सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते ॥ 11॥ समानवत्सां कृष्णां तु धेनुं दत्त्वा पयस्विनीम् । सुव्रतां वस्त्रसंवीतामग्निलोके महीयते ॥ 12॥ समानवत्सां धूम्रां तु धेनुं दत्त्वा पयस्विनीम् । सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते ॥ 13॥ अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम् । प्रदाय वस्त्रसंवीतां वारुणं लोकमश्नुते ॥ 14॥ वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम् । प्रदाय वस्त्रसंवीतां वायुलोके महीयते ॥ 15॥ हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदोहनाम् । प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते ॥ 16॥ पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम् । प्रदाय वस्त्रसंवीतां पितृलोके महीयते ॥ 17॥ सवत्सां पीवरीं दत्त्वा शितिकण्ठामलङ्कृताम् । वैश्वदेवमसम्बाधं स्थानं श्रेष्ठं प्रपद्यते ॥ 18॥ समानवत्सां गौरीं तु धेनुं दत्त्वा पयस्विनीम् । सुव्रतां वस्त्रसंवीतां वसूनां लोकमश्नुते ॥ 19॥ पाण्डुकम्बलवर्णां तु सवत्सां कांस्यदोहनाम् । प्रदाय वस्त्रसंवीतां साध्यानां लोकमश्नुते ॥ 20॥ वैराटपृष्ठमुक्षाणं सर्वरत्नैरलङ्कृतम् । प्रदाय मरुतां लोकानजरान्प्रतिपद्यते ॥ 21॥ वत्सोपपन्नां नीलाङ्गां सर्वरत्नसमन्विताम् । गन्धर्वाप्सरसां लोकान्दत्त्वा प्राप्नोति मानवः ॥ 22॥ शितिकण्ठमनड्वाहं सर्वरत्नैरलङ्कृतम् । दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते ॥ 23॥ गोप्रदानरतो याति भित्त्वा जलदसञ्चयान् । विमानेनार्कवर्णेन दिवि राजन्विराजता ॥ 24॥ तं चारुवेषाः सुश्रोण्यः सहस्रं वरयोषितः । रमयन्ति नरश्रेष्ठ गोप्रदानरतं नरम् ॥ 25॥ वीणानां वल्लकीनां च नूपुराणां च शिञ्जितैः । हासैश्च हरिणाक्षीणां प्रसुप्तः प्रतिबोध्यते ॥ 26॥ यावन्ति लोमानि भवन्ति dhenvA;stAvanti वर्षाणि महीयते सः । स्वर्गाच्च्युतश्चापि ततो नृलोके; कुले समुत्पत्स्यति गोमिनां सः ॥ 27॥ \hrule \medskip 79 \medskip वसिष्ठ उवाच॥ घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः । घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे ॥ 1॥ घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम् । घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम् ॥ 2॥ गावो ममाग्रतो नित्यं गावः पृष्ठत एव च । गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम् ॥ 3॥ इत्याचम्य जपेत्सायं प्रातश्च पुरुषः सदा । यदह्ना कुरुते पापं तस्मात्स परिमुच्यते ॥ 4॥ प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा । गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः ॥ 5॥ नवनीतपङ्काः क्षीरोदा दधिशैवलसङ्कुलाः । वहन्ति यत्र नद्यो वै तत्र यान्ति सहस्रदाः ॥ 6॥ गवां शतसहस्रं तु यः प्रयच्छेद्यथाविधि । परामृद्धिमवाप्याथ स गोलोके महीयते ॥ 7॥ दश चोभयतः प्रेत्य मातापित्रोः पितामहान् । दधाति सुकृताँल्लोकान्पुनाति च कुलं नरः ॥ 8॥ धेन्वाः प्रमाणेन समप्रमाणां; धेनुं तिलानामपि च प्रदाय । पानीयदाता च यमस्य लोके; न यातनां काञ्चिदुपैति तत्र ॥ 9॥ पवित्रमग्र्यं जगतः प्रतिष्ठा; दिवौकसां मातरोऽथाप्रमेयाः । अन्वालभेद्दक्षिणतो व्रजेच्च; दद्याच्च पात्रे प्रसमीक्ष्य कालम् ॥ 10॥ धेनुं सवत्सां कपिलां भूरिशृङ्गां; कांस्योपदोहां वसनोत्तरीयाम् । प्रदाय तां गाहति दुर्विगाह्यां; याम्यां सभां वीतभयो मनुष्यः ॥ 11॥ सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः । गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत् ॥ 12॥ नातः पुण्यतरं दानं नातः पुण्यतरं फलम् । नातो विशिष्टं लोकेषु भूतं भवितुमर्हति ॥ 13॥ त्वचा लोम्नाथ शृङ्गैश्च वालैः क्षीरेण मेदसा । यज्ञं वहन्ति सम्भूय किमस्त्यभ्यधिकं ततः ॥ 14॥ यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् । तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम् ॥ 15॥ गुणवचनसमुच्चयैकदेशो; नृवर मयैष गवां प्रकीर्तितस्ते । न हि परमिह दानमस्ति गोभ्यो; भवन्ति न चापि परायणं तथान्यत् ॥ 16॥ भीष्म उवाच॥ परमिदमिति भूमिपो विचिन्त्य; प्रवरमृषेर्वचनं ततो महात्मा । व्यसृजत नियतात्मवान्द्विजेभ्यः; सुबहु च गोधनमाप्तवांश्च लोकान् ॥ 17॥ \hrule \medskip 80 \medskip युधिष्ठिर उवाच॥ पवित्राणां पवित्रं यच्छ्रेष्ठं लोके च यद्भवेत् । पावनं परमं चैव तन्मे ब्रूहि पितामह ॥ 1॥ भीष्म उवाच॥ गावो महार्थाः पुण्याश्च तारयन्ति च मानवान् । धारयन्ति प्रजाश्चेमाः पयसा हविषा तथा ॥ 2॥ न हि पुण्यतमं किञ्चिद्गोभ्यो भरतसत्तम । एताः पवित्राः पुण्याश्च त्रिषु लोकेष्वनुत्तमाः ॥ 3॥ देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै । दत्त्वा चैता नरपते यान्ति स्वर्गं मनीषिणः ॥ 4॥ मान्धाता यौवनाश्वश्च ययातिर्नहुषस्तथा । गावो ददन्तः सततं सहस्रशतसंमिताः ॥ 5॥ गताः परमकं स्थानं देवैरपि सुदुर्लभम् ॥ 5॥ अपि चात्र पुरावृत्तं कथयिष्यामि तेऽनघ । ऋषीणामुत्तमं धीमान्कृष्णद्वैपायनं शुकः । अभिवाद्याह्निकं कृत्वा शुचिः प्रयतमानसः ॥ 7॥ पितरं परिपप्रच्छ दृष्टलोकपरावरम् ॥ 7॥ को यज्ञः सर्वयज्ञानां वरिष्ठ उपलक्ष्यते । किं च कृत्वा परं स्वर्गं प्राप्नुवन्ति मनीषिणः ॥ 8॥ केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो । किं च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः ॥ 9॥ दानानामुत्तमं किं च किं च सत्रमतः परम् । पवित्राणां पवित्रं च यत्तद्ब्रूहि ममानघ ॥ 10॥ एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित् । पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ ॥ 11॥ व्यास उवाच॥ गावः प्रतिष्ठा भूतानां तथा गावः परायणम् । गावः पुण्याः पवित्राश्च पावनं धर्म एव च ॥ 12॥ पूर्वमासन्नशृङ्गा वै गाव इत्यनुशुश्रुमः । शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम् ॥ 13॥ ततो ब्रह्मा तु गाः प्रायमुपविष्टाः समीक्ष्य ह । ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः ॥ 14॥ तासां शृङ्गाण्यजायन्त यस्या यादृङ्मनोगतम् । नानावर्णाः शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक ॥ 15॥ ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः । पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः ॥ 16॥ गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते ॥ 16॥ ये चैताः सम्प्रयच्छन्ति साधवो वीतमत्सराः । ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते ॥ 17॥ गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ ॥ 17॥ यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः । पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम ॥ 18॥ सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका । सर्वत्र सुखसंस्पर्शा निष्पङ्का नीरजा शुभा ॥ 19॥ रक्तोत्पलवनैश्चैव मणिदण्डैर्हिरण्मयैः । तरुणादित्यसङ्काशैर्भान्ति तत्र जलाशयाः ॥ 20॥ महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः । नीलोत्पलविमिश्रैश्च सरोभिर्बहुपङ्कजैः ॥ 21॥ करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः । सन्तानकवनैः फुल्लैर्वृक्षैश्च समलङ्कृताः ॥ 22॥ निर्मलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः । उद्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥ 23॥ सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः । जातरूपमयैश्चान्यैर्हुताशनसमप्रभैः ॥ 24॥ सौवर्णगिरयस्तत्र मणिरत्नशिलोच्चयाः । सर्वरत्नमयैर्भान्ति शृङ्गैश्चारुभिरुच्छ्रितैः ॥ 25॥ नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः । दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षभ ॥ 26॥ रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर । सर्वकामसमृद्धार्था निःशोका गतमन्यवः ॥ 27॥ विमानेषु विचित्रेषु रमणीयेषु भारत । मोदन्ते पुण्यकर्माणो विहरन्तो यशस्विनः ॥ 28॥ उपक्रीडन्ति तान्राजञ्शुभाश्चाप्सरसां गणाः । एताँल्लोकानवाप्नोति गां दत्त्वा वै युधिष्ठिर ॥ 29॥ यासामधिपतिः पूषा मारुतो बलवान्बली । ऐश्वर्ये वरुणो राजा ता मां पान्तु युगन्धराः ॥ 30॥ सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः । प्राजापत्या इति ब्रह्मञ्जपेन्नित्यं यतव्रतः ॥ 31॥ गास्तु शुश्रूषते यश्च समन्वेति च सर्वशः । तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान् ॥ 32॥ न द्रुह्येन्मनसा चापि गोषु ता हि सुखप्रदाः । अर्चयेत सदा चैव नमस्कारैश्च पूजयेत् ॥ 33॥ दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाश्नुते ॥ 33॥ येन देवाः पवित्रेण भुञ्जते लोकमुत्तमम् । यत्पवित्रं पवित्राणां तद्घृतं शिरसा वहेत् ॥ 34॥ घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत् । घृतं प्राशेद्घृतं दद्याद्गवां व्युष्टिं तथाश्नुते ॥ 35॥ त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः । गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं पिबेत् ॥ 36॥ त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत्त्र्यहम् ॥ 36॥ निर्हृतैश्च यवैर्गोभिर्मासं प्रसृतयावकः । ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यति ॥ 37॥ पराभवार्थं दैत्यानां देवैः शौचमिदं कृतम् । देवत्वमपि च प्राप्ताः संसिद्धाश्च महाबलाः ॥ 38॥ गावः पवित्राः पुण्याश्च पावनं परमं महत् । ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते ॥ 39॥ गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत् । पूताभिरद्भिराचम्य शुचिर्भवति निर्मलः ॥ 40॥ अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि । विद्यावेदव्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः ॥ 41॥ अध्यापयेरञ्शिष्यान्वै गोमतीं यज्ञसंमिताम् । त्रिरात्रोपोषितः श्रुत्वा गोमतीं लभते वरम् ॥ 42॥ पुत्रकामश्च लभते पुत्रं धनमथापि च । पतिकामा च भर्तारं सर्वकामांश्च मानवः ॥ 43॥ गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः ॥ 43॥ एवमेता महाभागा यज्ञियाः सर्वकामदाः । रोहिण्य इति जानीहि नैताभ्यो विद्यते परम् ॥ 44॥ इत्युक्तः स महातेजाः शुकः पित्रा महात्मना । पूजयामास गा नित्यं तस्मात्त्वमपि पूजय ॥ 45॥ \hrule \medskip श्रीगोसंवादः 81 \medskip युधिष्ठिर उवाच॥ मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम् । एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान् ॥ 1॥ भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । गोभिर्नृपेह संवादं श्रिया भरतसत्तम ॥ 2॥ श्रीः कृत्वेह वपुः कान्तं गोमध्यं प्रविवेश ह । गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य सम्पदम् ॥ 3॥ गाव ऊचुः॥ कासि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि । विस्मिताः स्म महाभागे तव रूपस्य सम्पदा ॥ 4॥ इच्छामस्त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि । तत्त्वेन च सुवर्णाभे सर्वमेतद्ब्रवीहि नः ॥ 5॥ श्रीरुवाच॥ लोककान्तास्मि भद्रं वः श्रीर्नाम्नेह परिश्रुता । मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः ॥ 6॥ इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च । मयाभिपन्ना ऋध्यन्ते ऋषयो देवतास्तथा ॥ 7॥ यांश्च द्विषाम्यहं गावस्ते विनश्यन्ति सर्वशः । धर्मार्थकामहीनाश्च ते भवन्त्यसुखान्विताः ॥ 8॥ एवम्प्रभावां मां गावो विजानीत सुखप्रदाम् । इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा ॥ 9॥ आगता प्रार्थयानाहं श्रीजुष्टा भवतानघाः ॥ 9॥ गाव ऊचुः॥ अध्रुवां चञ्चलां च त्वां सामान्यां बहुभिः सह । न त्वामिच्छामि भद्रं ते गम्यतां यत्र रोचते ॥ 10॥ वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाद्य वै । यत्रेष्टं गम्यतां तत्र कृतकार्या वयं त्वया ॥ 11॥ श्रीरुवाच॥ किमेतद्वः क्षमं गावो यन्मां नेहाभ्यनन्दथ । न मां सम्प्रति गृह्णीथ कस्माद्वै दुर्लभां सतीम् ॥ 12॥ सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः । स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः ॥ 13॥ महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः । देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ॥ 14॥ क्षममेतद्धि वो गावः प्रतिगृह्णीत मामिह । नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे ॥ 15॥ गाव ऊचुः॥ नावमन्यामहे देवि न त्वां परिभवामहे । अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे ॥ 16॥ बहुनात्र किमुक्तेन गम्यतां यत्र वाञ्छसि । वपुष्मत्यो वयं सर्वाः किमस्माकं त्वयानघे ॥ 17॥ श्रीरुवाच॥ अवज्ञाता भविष्यामि सर्वलोकेषु मानदाः । प्रत्याख्यानेन युष्माभिः प्रसादः क्रियतामिति ॥ 18॥ महाभागा भवत्यो वै शरण्याः शरणागताम् । परित्रायन्तु मां नित्यं भजमानामनिन्दिताम् ॥ 19॥ माननां त्वहमिच्छामि भवत्यः सततं शुभाः ॥ 19॥ अप्येकाङ्गे तु वो वस्तुमिच्छामि च सुकुत्सिते । न वोऽस्ति कुत्सितं किञ्चिदङ्गेष्वालक्ष्यतेऽनघाः ॥ 20॥ पुण्याः पवित्राः सुभगा ममादेशं प्रयच्छत । वसेयं यत्र चाङ्गेऽहं तन्मे व्याख्यातुमर्हथ ॥ 21॥ भीष्म उवाच॥ एवमुक्तास्तु ता गावः शुभाः करुणवत्सलाः । संमन्त्र्य सहिताः सर्वाः श्रियमूचुर्नराधिप ॥ 22॥ अवश्यं मानना कार्या तवास्माभिर्यशस्विनि । शकृन्मूत्रे निवस नः पुण्यमेतद्धि नः शुभे ॥ 23॥ श्रीरुवाच॥ दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः । एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः ॥ 24॥ भीष्म उवाच॥ एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत । पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत ॥ 25॥ एतद्गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम् । माहात्म्यं च गवां भूयः श्रूयतां गदतो मम ॥ 26॥ \hrule \medskip गोलोकप्रश्नः 82 \medskip भीष्म उवाच॥ ये च गाः सम्प्रयच्छन्ति हुतशिष्टाशिनश्च ये । तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर ॥ 1॥ ऋते दधिघृतेनेह न यज्ञः सम्प्रवर्तते । तेन यज्ञस्य यज्ञत्वमतोमूलं च लक्ष्यते ॥ 2॥ दानानामपि सर्वेषां गवां दानं प्रशस्यते । गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम् ॥ 3॥ पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव ह । पयो दधि घृतं यासां सर्वपापप्रमोचनम् ॥ 4॥ गावस्तेजः परं प्रोक्तमिह लोके परत्र च । न गोभ्यः परमं किञ्चित्पवित्रं पुरुषर्षभ ॥ 5॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर ॥ 6॥ पराभूतेषु दैत्येषु शक्रे त्रिभुवनेश्वरे । प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः ॥ 7॥ अथर्षयः सगन्धर्वाः किंनरोरगराक्षसाः । देवासुरसुपर्णाश्च प्रजानां पतयस्तथा ॥ 8॥ पर्युपासन्त कौरव्य कदाचिद्वै पितामहम् ॥ 8॥ नारदः पर्वतश्चैव विश्वावसुहहाहुहू । दिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम् ॥ 9॥ तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तथा । आजह्रुरृतवश्चापि सुगन्धीनि पृथक्पृथक् ॥ 10॥ तस्मिन्देवसमावाये सर्वभूतसमागमे । दिव्यवादित्रसङ्घुष्टे दिव्यस्त्रीचारणावृते ॥ 11॥ इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च ॥ 11॥ देवानां भगवन्कस्माल्लोकेशानां पितामह । उपरिष्टाद्गवां लोक एतदिच्छामि वेदितुम् ॥ 12॥ किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर । देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम् ॥ 13॥ ततः प्रोवाच तं ब्रह्मा शक्रं बलनिसूदनम् । अवज्ञातास्त्वया नित्यं गावो बलनिसूदन ॥ 14॥ तेन त्वमासां माहात्म्यं न वेत्थ शृणु तत्प्रभो । गवां प्रभावं परमं माहात्म्यं च सुरर्षभ ॥ 15॥ यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव । एताभिश्चाप्यृते यज्ञो न प्रवर्तेत्कथञ्चन ॥ 16॥ धारयन्ति प्रजाश्चैव पयसा हविषा तथा । एतासां तनयाश्चापि कृषियोगमुपासते ॥ 17॥ जनयन्ति च धान्यानि बीजानि विविधानि च । ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः ॥ 18॥ पयो दधि घृतं चैव पुण्याश्चैताः सुराधिप । वहन्ति विविधान्भारान्क्षुत्तृष्णापरिपीडिताः ॥ 19॥ मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा । वासवाकूटवाहिन्यः कर्मणा सुकृतेन च ॥ 20॥ उपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि ॥ 20॥ एतत्ते कारणं शक्र निवासकृतमद्य वै । गवां देवोपरिष्टाद्धि समाख्यातं शतक्रतो ॥ 21॥ एता हि वरदत्ताश्च वरदाश्चैव वासव । सौरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः ॥ 22॥ यदर्थं गा गताश्चैव सौरभ्यः सुरसत्तम । तच्च मे शृणु कार्त्स्न्येन वदतो बलसूदन ॥ 23॥ पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु । त्रीँल्लोकाननुशासत्सु विष्णौ गर्भत्वमागते ॥ 24॥ अदित्यास्तप्यमानायास्तपो घोरं सुदुश्चरम् । पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा ॥ 25॥ तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः । दक्षस्य दुहिता देवी सुरभिर्नाम नामतः ॥ 26॥ अतप्यत तपो घोरं हृष्टा धर्मपरायणा । कैलासशिखरे रम्ये देवगन्धर्वसेविते ॥ 27॥ व्यतिष्ठदेकपादेन परमं योगमास्थिता । दश वर्षसहस्राणि दश वर्षशतानि च ॥ 28॥ सन्तप्तास्तपसा तस्या देवाः सर्षिमहोरगाः । तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम् ॥ 29॥ अथाहमब्रुवं तत्र देवीं तां तपसान्विताम् । किमर्थं तप्यते देवि तपो घोरमनिन्दिते ॥ 30॥ प्रीतस्तेऽहं महाभागे तपसानेन शोभने । वरयस्व वरं देवि दातास्मीति पुरंदर ॥ 31॥ सुरभ्युवाच॥ वरेण भगवन्मह्यं कृतं लोकपितामह । एष एव वरो मेऽद्य यत्प्रीतोऽसि ममानघ ॥ 32॥ ब्रह्मोवाच॥ तामेवं ब्रुवतीं देवीं सुरभीं त्रिदशेश्वर । प्रत्यब्रुवं यद्देवेन्द्र तन्निबोध शचीपते ॥ 33॥ अलोभकाम्यया देवि तपसा च शुभेन ते । प्रसन्नोऽहं वरं तस्मादमरत्वं ददानि ते ॥ 34॥ त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि । मत्प्रसादाच्च विख्यातो गोलोकः स भविष्यति ॥ 35॥ मानुषेषु च कुर्वाणाः प्रजाः कर्म सुतास्तव । निवत्स्यन्ति महाभागे सर्वा दुहितरश्च ते ॥ 36॥ मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाः । यच्च स्वर्गसुखं देवि तत्ते सम्पत्स्यते शुभे ॥ 37॥ तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः । न तत्र क्रमते मृत्युर्न जरा न च पावकः ॥ 38॥ न दैन्यं नाशुभं किञ्चिद्विद्यते तत्र वासव ॥ 38॥ तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च । विमानानि च युक्तानि कामगानि च वासव ॥ 39॥ व्रतैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात् । तपसा महता चैव सुकृतेन च कर्मणा ॥ 40॥ शक्यः समासादयितुं गोलोकः पुष्करेक्षण ॥ 40॥ एतत्ते सर्वमाख्यातं मया शक्रानुपृच्छते । न ते परिभवः कार्यो गवामरिनिसूदन ॥ 41॥ भीष्म उवाच॥ एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा । गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर ॥ 42॥ एतत्ते सर्वमाख्यातं पावनं च महाद्युते । पवित्रं परमं चापि गवां माहात्म्यमुत्तमम् ॥ 43॥ कीर्तितं पुरुषव्याघ्र सर्वपापविनाशनम् ॥ 43॥ य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः । हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह ॥ 44॥ सार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठति ॥ 44॥ गोषु भक्तश्च लभते यद्यदिच्छति मानवः । स्त्रियोऽपि भक्ता या गोषु ताश्च कामानवाप्नुयुः ॥ 45॥ पुत्रार्थी लभते पुत्रं कन्या पतिमवाप्नुयात् । धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात् ॥ 46॥ विद्यार्थी प्राप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम् । न किञ्चिद्दुर्लभं चैव गवां भक्तस्य भारत ॥ 47॥ \hrule \medskip सुवर्णोत्पत्तिः 83 \medskip युधिष्ठिर उवाच॥ उक्तं पितामहेनेदं गवां दानमनुत्तमम् । विशेषेण नरेन्द्राणामिति धर्ममवेक्षताम् ॥ 1॥ राज्यं हि सततं दुःखमाश्रमाश्च सुदुर्विदाः । परिवारेण वै दुःखं दुर्धरं चाकृतात्मभिः ॥ 2॥ भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः ॥ 2॥ पूयन्ते तेऽत्र नियतं प्रयच्छन्तो वसुन्धराम् । पूर्वं च कथिता धर्मास्त्वया मे कुरुनन्दन ॥ 3॥ एवमेव गवामुक्तं प्रदानं ते नृगेण ह । ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम् ॥ 4॥ वेदोपनिषदे चैव सर्वकर्मसु दक्षिणा । सर्वक्रतुषु चोद्दिष्टं भूमिर्गावोऽथ काञ्चनम् ॥ 5॥ तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै । एतदिच्छाम्यहं श्रोतुं पितामह यथातथम् ॥ 6॥ किं सुवर्णं कथं जातं कस्मिन्काले किमात्मकम् । किं दानं किं फलं चैव कस्माच्च परमुच्यते ॥ 7॥ कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणः । कस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते ॥ 8॥ कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम् । परमं दक्षिणार्थे च तद्ब्रवीहि पितामह ॥ 9॥ भीष्म उवाच॥ शृणु राजन्नवहितो बहुकारणविस्तरम् । जातरूपसमुत्पत्तिमनुभूतं च यन्मया ॥ 10॥ पिता मम महातेजाः शन्तनुर्निधनं गतः । तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम् ॥ 11॥ तत्रागम्य पितुः पुत्र श्राद्धकर्म समारभम् । माता मे जाह्नवी चैव साहाय्यमकरोत्तदा ॥ 12॥ ततोऽग्रतस्तपःसिद्धानुपवेश्य बहूनृषीन् । तोयप्रदानात्प्रभृति कार्याण्यहमथारभम् ॥ 13॥ तत्समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः । दातुं निर्वपणं सम्यग्यथावदहमारभम् ॥ 14॥ ततस्तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः । प्रलम्बाभरणो बाहुरुदतिष्ठद्विशां पते ॥ 15॥ तमुत्थितमहं दृष्ट्वा परं विस्मयमागमम् । प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ ॥ 16॥ ततो मे पुनरेवासीत्सञ्ज्ञा सञ्चिन्त्य शास्त्रतः । नायं वेदेषु विहितो विधिर्हस्त इति प्रभो ॥ 17॥ पिण्डो देयो नरेणेह ततो मतिरभून्मम ॥ 17॥ साक्षान्नेह मनुष्यस्य पितरोऽन्तर्हिताः क्वचित् । गृह्णन्ति विहितं त्वेवं पिण्डो देयः कुशेष्विति ॥ 18॥ ततोऽहं तदनादृत्य पितुर्हस्तनिदर्शनम् । शास्त्रप्रमाणात्सूक्ष्मं तु विधिं पार्थिव संस्मरन् ॥ 19॥ ततो दर्भेषु तत्सर्वमददं भरतर्षभ । शास्त्रमार्गानुसारेण तद्विद्धि मनुजर्षभ ॥ 20॥ ततः सोऽन्तर्हितो बाहुः पितुर्मम नराधिप । ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तदा ॥ 21॥ प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ । विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः ॥ 22॥ त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव । आत्मा धर्मः श्रुतं वेदाः पितरश्च महर्षिभिः ॥ 23॥ साक्षात्पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः । प्रमाणमुपनीता वै स्थितिश्च न विचालिता ॥ 24॥ तदिदं सम्यगारब्धं त्वयाद्य भरतर्षभ । किं तु भूमेर्गवां चार्थे सुवर्णं दीयतामिति ॥ 25॥ एवं वयं च धर्मश्च सर्वे चास्मत्पितामहाः । पाविता वै भविष्यन्ति पावनं परमं हि तत् ॥ 26॥ दश पूर्वान्दश परांस्तथा सन्तारयन्ति ते । सुवर्णं ये प्रयच्छन्ति एवं मे पितरोऽब्रुवन् ॥ 27॥ ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशां पते । सुवर्णदानेऽकरवं मतिं भरतसत्तम ॥ 28॥ इतिहासमिमं चापि शृणु राजन्पुरातनम् । जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च ॥ 29॥ जामदग्न्येन रामेण तीव्ररोषान्वितेन वै । त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥ 30॥ ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनः । आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम् ॥ 31॥ वाजिमेधं महाराज सर्वकामसमन्वितम् । पावनं सर्वभूतानां तेजोद्युतिविवर्धनम् ॥ 32॥ विपाप्मापि स तेजस्वी तेन क्रतुफलेन वै । नैवात्मनोऽथ लघुतां जामदग्न्योऽभ्यगच्छत ॥ 33॥ स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावता । पप्रच्छागमसम्पन्नानृषीन्देवांश्च भार्गवः ॥ 34॥ पावनं यत्परं नॄणामुग्रे कर्मणि वर्तताम् । तदुच्यतां महाभागा इति जातघृणोऽब्रवीत् ॥ 35॥ वसिष्ठ उवाच॥ देवतास्ते प्रयच्छन्ति सुवर्णं ये ददत्युत । अग्निर्हि देवताः सर्वाः सुवर्णं च तदात्मकम् ॥ 36॥ तस्मात्सुवर्णं ददता दत्ताः सर्वाश्च देवताः । भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः ॥ 37॥ भूय एव च माहात्म्यं सुवर्णस्य निबोध मे । गदतो मम विप्रर्षे सर्वशस्त्रभृतां वर ॥ 38॥ मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दन । प्रजापतेः कथयतो मनोः स्वायम्भुवस्य वै ॥ 39॥ शूलपाणेर्भगवतो रुद्रस्य च महात्मनः । गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह ॥ 40॥ देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन । समागमे भगवतो देव्या सह महात्मनः ॥ 41॥ ततः सर्वे समुद्विग्ना भगवन्तमुपागमन् ॥ 41॥ ते महादेवमासीनं देवीं च वरदामुमाम् । प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह ॥ 42॥ अयं समागमो देव देव्या सह तवानघ । तपस्विनस्तपस्विन्या तेजस्विन्यातितेजसः ॥ 43॥ अमोघतेजास्त्वं देव देवी चेयमुमा तथा ॥ 43॥ अपत्यं युवयोर्देव बलवद्भविता प्रभो । तन्नूनं त्रिषु लोकेषु न किञ्चिच्छेषयिष्यति ॥ 44॥ तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन । वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया ॥ 45॥ अपत्यार्थं निगृह्णीष्व तेजो ज्वलितमुत्तमम् ॥ 45॥ इति तेषां कथयतां भगवान्गोवृषध्वजः । एवमस्त्विति देवांस्तान्विप्रर्षे प्रत्यभाषत ॥ 46॥ इत्युक्त्वा चोर्ध्वमनयत्तद्रेतो वृषवाहनः । ऊर्ध्वरेताः समभवत्ततःप्रभृति चापि सः ॥ 47॥ रुद्राणी तु ततः क्रुद्धा प्रजोच्छेदे तथा कृते । देवानथाब्रवीत्तत्र स्त्रीभावात्परुषं वचः ॥ 48॥ यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः । तस्मात्सर्वे सुरा यूयमनपत्या भविष्यथ ॥ 49॥ प्रजोच्छेदो मम कृतो यस्माद्युष्माभिरद्य वै । तस्मात्प्रजा वः खगमाः सर्वेषां न भविष्यति ॥ 50॥ पावकस्तु न तत्रासीच्छापकाले भृगूद्वह । देवा देव्यास्तथा शापादनपत्यास्तदाभवन् ॥ 51॥ रुद्रस्तु तेजोऽप्रतिमं धारयामास तत्तदा । प्रस्कन्नं तु ततस्तस्मात्किञ्चित्तत्रापतद्भुवि ॥ 52॥ तत्पपात तदा चाग्नौ ववृधे चाद्भुतोपमम् । तेजस्तेजसि सम्पृक्तमेकयोनित्वमागतम् ॥ 53॥ एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः । असुरस्तारको नाम तेन सन्तापिता भृशम् ॥ 54॥ आदित्या वसवो रुद्रा मरुतोऽथाश्विनावपि । साध्याश्च सर्वे सन्त्रस्ता दैतेयस्य पराक्रमात् ॥ 55॥ स्थानानि देवतानां हि विमानानि पुराणि च । ऋषीणामाश्रमाश्चैव बभूवुरसुरैर्हृताः ॥ 56॥ ते दीनमनसः सर्वे देवाश्च ऋषयश्च ह । प्रजग्मुः शरणं देवं ब्रह्माणमजरं प्रभुम् ॥ 57॥ \hrule \medskip कार्त्तिकेयोत्पत्तिः 84 \medskip देवा ऊचुः॥ असुरस्तारको नाम त्वया दत्तवरः प्रभो । सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम् ॥ 1॥ तस्माद्भयं समुत्पन्नमस्माकं वै पितामह । परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः ॥ 2॥ ब्रह्मोवाच॥ समोऽहं सर्वभूतानामधर्मं नेह रोचये । हन्यतां तारकः क्षिप्रं सुरर्षिगणबाधकः ॥ 3॥ वेदा धर्माश्च नोत्सादं गच्छेयुः सुरसत्तमाः । विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः ॥ 4॥ देवा ऊचुः॥ वरदानाद्भगवतो दैतेयो बलगर्वितः । देवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत् ॥ 5॥ स हि नैव स्म देवानां नासुराणां न रक्षसाम् । वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह ॥ 6॥ देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते । न भविष्यति वोऽपत्यमिति सर्वजगत्पते ॥ 7॥ ब्रह्मोवाच॥ हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः । स उत्पादयितापत्यं वधार्थं त्रिदशद्विषाम् ॥ 8॥ तद्वै सर्वानतिक्रम्य देवदानवराक्षसान् । मानुषानथ गन्धर्वान्नागानथ च पक्षिणः ॥ 9॥ अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति । यतो वो भयमुत्पन्नं ये चान्ये सुरशत्रवः ॥ 10॥ सनातनो हि सङ्कल्पः काम इत्यभिधीयते । रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च तत् ॥ 11॥ तत्तेजोऽग्निर्महद्भूतं द्वितीयमिव पावकम् । वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति ॥ 12॥ स तु नावाप तं शापं नष्टः स हुतभुक्तदा । तस्माद्वो भयहृद्देवाः समुत्पत्स्यति पावकिः ॥ 13॥ अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम् । तारकस्य वधोपायः कथितो वै मयानघाः ॥ 14॥ न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै । बलान्यतिबलं प्राप्य नबलानि भवन्ति वै ॥ 15॥ हन्यादवध्यान्वरदानपि चैव तपस्विनः । सङ्कल्पाभिरुचिः कामः सनातनतमोऽनलः ॥ 16॥ जगत्पतिरनिर्देश्यः सर्वगः सर्वभावनः । हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः ॥ 17॥ अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनः । स वो मनोगतं कामं देवः सम्पादयिष्यति ॥ 18॥ एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनः । जग्मुः संसिद्धसङ्कल्पाः पर्येषन्तो विभावसुम् ॥ 19॥ ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सह । काङ्क्षन्तो दर्शनं वह्नेः सर्वे तद्गतमानसाः ॥ 20॥ परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः । लोकानन्वचरन्सिद्धाः सर्व एव भृगूद्वह ॥ 21॥ नष्टमात्मनि संलीनं नाधिजग्मुर्हुताशनम् ॥ 21॥ ततः सञ्जातसन्त्रासानग्नेर्दर्शनलालसान् । जलेचरः क्लान्तमनास्तेजसाग्नेः प्रदीपितः ॥ 22॥ उवाच देवान्मण्डूको रसातलतलोत्थितः ॥ 22॥ रसातलतले देवा वसत्यग्निरिति प्रभो । सन्तापादिह सम्प्राप्तः पावकप्रभवादहम् ॥ 23॥ स संसुप्तो जले देवा भगवान्हव्यवाहनः । अपः संसृज्य तेजोभिस्तेन सन्तापिता वयम् ॥ 24॥ तस्य दर्शनमिष्टं वो यदि देवा विभावसोः । तत्रैनमभिगच्छध्वं कार्यं वो यदि वह्निना ॥ 25॥ गम्यतां साधयिष्यामो वयं ह्यग्निभयात्सुराः । एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत् ॥ 26॥ हुताशनस्तु बुबुधे मण्डूकस्याथ पैशुनम् । शशाप स तमासाद्य न रसान्वेत्स्यसीति वै ॥ 27॥ तं स संयुज्य शापेन मण्डूकं पावको ययौ । अन्यत्र वासाय विभुर्न च देवानदर्शयत् ॥ 28॥ देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूद्वह । यत्तच्छृणु महाबाहो गदतो मम सर्वशः ॥ 29॥ देवा ऊचुः॥ अग्निशापादजिह्वापि रसज्ञानबहिष्कृताः । सरस्वतीं बहुविधां यूयमुच्चारयिष्यथ ॥ 30॥ बिलवासगतांश्चैव निरादानानचेतसः । गतासूनपि वः शुष्कान्भूमिः सन्धारयिष्यति ॥ 31॥ तमोगतायामपि च निशायां विचरिष्यथ ॥ 31॥ इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम् । परीयुर्ज्वलनस्यार्थे न चाविन्दन्हुताशनम् ॥ 32॥ अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमः । अश्वत्थस्थोऽग्निरित्येवं प्राह देवान्भृगूद्वह ॥ 33॥ शशाप ज्वलनः सर्वान्द्विरदान्क्रोधमूर्छितः । प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह ॥ 34॥ इत्युक्त्वा निःसृतोऽश्वत्थादग्निर्वारणसूचितः । प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया ॥ 35॥ अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो । देवा भृगुकुलश्रेष्ठ प्रीताः सत्यपराक्रमाः ॥ 36॥ देवा ऊचुः॥ प्रतीपया जिह्वयापि सर्वाहारान्करिष्यथ । वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षरम् ॥ 37॥ इत्युक्त्वा पुनरेवाग्निमनुसस्रुर्दिवौकसः ॥ 37॥ अश्वत्थान्निःसृतश्चाग्निः शमीगर्भगतस्तदा । शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन् ॥ 38॥ शशाप शुकमग्निस्तु वाग्विहीनो भविष्यसि । जिह्वां चावर्तयामास तस्यापि हुतभुक्तदा ॥ 39॥ दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताः । भविता न त्वमत्यन्तं शकुने नष्टवागिति ॥ 40॥ आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति । बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम् ॥ 41॥ इत्युक्त्वा तं शमीगर्भे वह्निमालक्ष्य देवताः । तदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि ॥ 42॥ ततःप्रभृति चाप्यग्निः शमीगर्भेषु दृश्यते । उत्पादने तथोपायमनुजग्मुश्च मानवाः ॥ 43॥ आपो रसातले यास्तु संसृष्टाश्चित्रभानुना । ताः पर्वतप्रस्रवणैरूष्मां मुञ्चन्ति भार्गव ॥ 44॥ पावकेनाधिशयता सन्तप्तास्तस्य तेजसा ॥ 44॥ ततोऽग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा । किमागमनमित्येवं तानपृच्छत पावकः ॥ 45॥ तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः । त्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हति ॥ 46॥ कृते च तस्मिन्भविता तवापि सुमहान्गुणः ॥ 46॥ अग्निरुवाच॥ ब्रूत यद्भवतां कार्यं सर्वं कर्तास्मि तत्सुराः । भवतां हि नियोज्योऽहं मा वोऽत्रास्तु विचारणा ॥ 47॥ देवा ऊचुः॥ असुरस्तारको नाम ब्रह्मणो वरदर्पितः । अस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम् ॥ 48॥ इमान्देवगणांस्तात प्रजापतिगणांस्तथा । ऋषींश्चापि महाभागान्परित्रायस्व पावक ॥ 49॥ अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो । यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन ॥ 50॥ शप्तानां नो महादेव्या नान्यदस्ति परायणम् । अन्यत्र भवतो वीर्यं तस्मात्त्रायस्व नस्ततः ॥ 51॥ इत्युक्तः स तथेत्युक्त्वा भगवान्हव्यकव्यभुक् । जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति ॥ 52॥ तया चाप्यभवन्मिश्रो गर्भश्चास्याभवत्तदा । ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा ॥ 53॥ तेजसा तस्य गर्भस्य गङ्गा विह्वलचेतना । सन्तापमगमत्तीव्रं सा सोढुं न शशाक ह ॥ 54॥ आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते । गङ्गायामसुरः कश्चिद्भैरवं नादमुत्सृजत् ॥ 55॥ अबुद्धापतितेनाथ नादेन विपुलेन सा । वित्रस्तोद्भ्रान्तनयना गङ्गा विप्लुतलोचना ॥ 56॥ विसञ्ज्ञा नाशकद्गर्भं सन्धारयितुमात्मना ॥ 56॥ सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी । उवाच वचनं विप्र तदा गर्भबलोद्धता ॥ 57॥ न ते शक्तास्मि भगवंस्तेजसोऽस्य विधारणे ॥ 57॥ विमूढास्मि कृतानेन तथास्वास्थ्यं कृतं परम् । विह्वला चास्मि भगवंस्तेजो नष्टं च मेऽनघ ॥ 58॥ धारणे नास्य शक्ताहं गर्भस्य तपतां वर । उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्कथञ्चन ॥ 59॥ न चेतसोऽस्ति संस्पर्शो मम देव विभावसो । आपदर्थे हि सम्बन्धः सुसूक्ष्मोऽपि महाद्युते ॥ 60॥ यदत्र गुणसम्पन्नमितरं वा हुताशन । त्वय्येव तदहं मन्ये धर्माधर्मौ च केवलौ ॥ 61॥ तामुवाच ततो वह्निर्धार्यतां धार्यतामयम् । गर्भो मत्तेजसा युक्तो महागुणफलोदयः ॥ 62॥ शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथा । न हि ते किञ्चिदप्राप्यं मद्रेतोधारणादृते ॥ 63॥ सा वह्निना वार्यमाणा देवैश्चापि सरिद्वरा । समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा ॥ 64॥ समर्था धारणे चापि रुद्रतेजःप्रधर्षिता । नाशकत्तं तदा गर्भं सन्धारयितुमोजसा ॥ 65॥ सा समुत्सृज्य तं दुःखाद्दीप्तवैश्वानरप्रभम् । दर्शयामास चाग्निस्तां तदा गङ्गां भृगूद्वह ॥ 66॥ पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखोदयः ॥ 66॥ कीदृग्वर्णोऽपि वा देवि कीदृग्रूपश्च दृश्यते । तेजसा केन वा युक्तः सर्वमेतद्ब्रवीहि मे ॥ 67॥ गङ्गोवाच॥ जातरूपः स गर्भो वै तेजसा त्वमिवानल । सुवर्णो विमलो दीप्तः पर्वतं चावभासयत् ॥ 68॥ पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः । गन्धोऽस्य स कदम्बानां तुल्यो वै तपतां वर ॥ 69॥ तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः । यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु वा ॥ 70॥ तत्सर्वं काञ्चनीभूतं समन्तात्प्रत्यदृश्यत ॥ 70॥ पर्यधावत शैलांश्च नदीः प्रस्रवणानि च । व्यदीपयत्तेजसा च त्रैलोक्यं सचराचरम् ॥ 71॥ एवंरूपः स भगवान्पुत्रस्ते हव्यवाहन । सूर्यवैश्वानरसमः कान्त्या सोम इवापरः ॥ 72॥ एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत ॥ 72॥ पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम् । जगामेष्टं ततो देशं तदा भार्गवनन्दन ॥ 73॥ एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते । हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा ॥ 74॥ पृथिवी च तदा देवी ख्याता वसुमतीति वै ॥ 74॥ स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः । दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः ॥ 75॥ ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम् । जातस्नेहाश्च तं बालं पुपुषुः स्तन्यविस्रवैः ॥ 76॥ ततः स कार्त्तिकेयत्वमवाप परमद्युतिः । स्कन्नत्वात्स्कन्दतां चापि गुहावासाद्गुहोऽभवत् ॥ 77॥ एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः । तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम् ॥ 78॥ ततःप्रभृति चाप्येतज्जातरूपमुदाहृतम् । यत्सुवर्णं स भगवानग्निरीशः प्रजापतिः ॥ 79॥ पवित्राणां पवित्रं हि कनकं द्विजसत्तम । अग्नीषोमात्मकं चैव जातरूपमुदाहृतम् ॥ 80॥ रत्नानामुत्तमं रत्नं भूषणानां तथोत्तमम् । पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ॥ 81॥ \hrule \medskip 85 \medskip वसिष्ठ उवाच॥ अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम् । पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः ॥ 1॥ देवस्य महतस्तात वारुणीं बिभ्रतस्तनुम् । ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभो ॥ 2॥ आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः । यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् ॥ 3॥ मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः । ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः ॥ 4॥ लक्षणानि स्वराः स्तोभा निरुक्तं स्वरभक्तयः । ओङ्कारश्चावसन्नेत्रे निग्रहप्रग्रहौ तथा ॥ 5॥ वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च । भूतं भव्यं भविष्यच्च दधार भगवाञ्शिवः ॥ 6॥ जुह्वच्चात्मन्यथात्मानं स्वयमेव तदा प्रभो ॥ 6॥ देवपत्न्यश्च कन्याश्च देवानां चैव मातरः । आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह ॥ 7॥ यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः । स्वयम्भुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि ॥ 8॥ तस्य शुक्रस्य निष्पन्दात्पांसून्सङ्गृह्य भूमितः । प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने ॥ 9॥ ततस्तस्मिन्सम्प्रवृत्ते सत्रे ज्वलितपावके । ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूव ह ॥ 10॥ स्कन्नमात्रं च तच्छुक्रं स्रुवेण प्रतिगृह्य सः । आज्यवन्मन्त्रवच्चापि सोऽजुहोद्भृगुनन्दन ॥ 11॥ ततः सञ्जनयामास भूतग्रामं स वीर्यवान् । ततस्तु तेजसस्तस्माज्जज्ञे लोकेषु तैजसम् ॥ 12॥ तमसस्तामसा भावा व्यापि सत्त्वं तथोभयम् । सगुणस्तेजसो नित्यं तमस्याकाशमेव च ॥ 13॥ सर्वभूतेष्वथ तथा सत्त्वं तेजस्तथा तमः । शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो ॥ 14॥ पुरुषा वपुषा युक्ता युक्ताः प्रसवजैर्गुणैः । भृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङ्गिराभवत् ॥ 15॥ अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत् । सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः ॥ 16॥ मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत् । अङ्गारेभ्योऽङ्गिरास्तात वालखिल्याः शिलोच्चयात् ॥ 17॥ अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि ॥ 17॥ तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसंमिताः । वैखानसाः समुत्पन्नास्तपःश्रुतगुणेप्सवः ॥ 18॥ अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसंमतौ ॥ 18॥ शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे । ऋषयो लोमकूपेभ्यः स्वेदाच्छन्दो मलात्मकम् ॥ 19॥ एतस्मात्कारणादाहुरग्निं सर्वास्तु देवताः । ऋषयः श्रुतसम्पन्ना वेदप्रामाण्यदर्शनात् ॥ 20॥ यानि दारूणि ते मासा निर्यासाः पक्षसञ्ज्ञिताः । अहोरात्रा मुहूर्तास्तु पित्तं ज्योतिश्च वारुणम् ॥ 21॥ रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम् । तन्मैत्रमिति विज्ञेयं धूमाच्च वसवः स्मृताः ॥ 22॥ अर्चिषो याश्च ते रुद्रास्तथादित्या महाप्रभाः । उद्दिष्टास्ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः ॥ 23॥ आदिनाथश्च लोकस्य तत्परं ब्रह्म तद्ध्रुवम् । सर्वकामदमित्याहुस्तत्र हव्यमुदावहत् ॥ 24॥ ततोऽब्रवीन्महादेवो वरुणः परमात्मकः । मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह ॥ 25॥ त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः । इति जानीत खगमा मम यज्ञफलं हि तत् ॥ 26॥ अग्निरुवाच॥ मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च । ममैव तान्यपत्यानि वरुणो ह्यवशात्मकः ॥ 27॥ अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः । ममैव तान्यपत्यानि मम शुक्रं हुतं हि तत् ॥ 28॥ अहं वक्ता च मन्त्रस्य होता शुक्रस्य चैव ह । यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम् ॥ 29॥ ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वै । कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च ॥ 30॥ वयं च भगवन्सर्वे जगच्च सचराचरम् । तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः ॥ 31॥ वरुणश्चेश्वरो देवो लभतां काममीप्सितम् ॥ 31॥ निसर्गाद्वरुणश्चापि ब्रह्मणो यादसां पतिः । जग्राह वै भृगुं पूर्वमपत्यं सूर्यवर्चसम् ॥ 32॥ ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थेऽभ्यकल्पयत् । पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित् ॥ 33॥ तदा स वारुणः ख्यातो भृगुः प्रसवकर्मकृत् । आग्नेयस्त्वङ्गिराः श्रीमान्कविर्ब्राह्मो महायशाः ॥ 34॥ भार्गवाङ्गिरसौ लोके लोकसन्तानलक्षणौ ॥ 34॥ एते विप्रवराः सर्वे प्रजानां पतयस्त्रयः । सर्वं सन्तानमेतेषामिदमित्युपधारय ॥ 35॥ भृगोस्तु पुत्रास्तत्रासन्सप्त तुल्या भृगोर्गुणैः । च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च ॥ 36॥ शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते । भार्गवा वारुणाः सर्वे येषां वंशे भवानपि ॥ 37॥ अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेऽप्युदाहृताः । बृहस्पतिरुतथ्यश्च वयस्यः शान्तिरेव च ॥ 38॥ घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः । एतेऽष्टावग्निजाः सर्वे ज्ञाननिष्ठा निरामयाः ॥ 39॥ ब्राह्मणस्य कवेः पुत्रा वारुणास्तेऽप्युदाहृताः । अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः ॥ 40॥ कविः काव्यश्च विष्णुश्च बुद्धिमानुशनास्तथा । भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्मवित् ॥ 41॥ अष्टौ कविसुता ह्येते सर्वमेभिर्जगत्ततम् । प्रजापतय एते हि प्रजानां यैरिमाः प्रजाः ॥ 42॥ एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः । भृगोश्च भृगुशार्दूल वंशजैः सततं जगत् ॥ 43॥ वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः । कविं तात भृगुं चैव तस्मात्तौ वारुणौ स्मृतौ ॥ 44॥ जग्राहाङ्गिरसं देवः शिखी तस्माद्धुताशनः । तस्मादङ्गिरसो ज्ञेयाः सर्व एव तदन्वयाः ॥ 45॥ ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः । इमे नः सन्तरिष्यन्ति प्रजाभिर्जगदीश्वराः ॥ 46॥ सर्वे प्रजानां पतयः सर्वे चातितपस्विनः । त्वत्प्रसादादिमं लोकं तारयिष्यन्ति शाश्वतम् ॥ 47॥ तथैव वंशकर्तारस्तव तेजोविवर्धनाः । भवेयुर्वेदविदुषः सर्वे वाक्पतयस्तथा ॥ 48॥ देवपक्षधराः सौम्याः प्राजापत्या महर्षयः । आप्नुवन्ति तपश्चैव ब्रह्मचर्यं परं तथा ॥ 49॥ सर्वे हि वयमेते च तवैव प्रसवः प्रभो । देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह ॥ 50॥ मरीचिमादितः कृत्वा सर्वे चैवाथ भार्गवाः । अपत्यानीति सम्प्रेक्ष्य क्षमयाम पितामह ॥ 51॥ ते त्वनेनैव रूपेण प्रजनिष्यन्ति वै प्रजाः । स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा ॥ 52॥ एवमेतत्पुरा वृत्तं तस्य यज्ञे महात्मनः । देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम् ॥ 53॥ अग्निर्ब्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिः । अग्नेरपत्यमेतद्वै सुवर्णमिति धारणा ॥ 54॥ अग्न्यभावे च कुर्वन्ति वह्निस्थानेषु काञ्चनम् । जामदग्न्य प्रमाणज्ञा वेदश्रुतिनिदर्शनात् ॥ 55॥ कुशस्तम्बे जुहोत्यग्निं सुवर्णं तत्र संस्थितम् । हुते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते ॥ 56॥ तस्मादग्निपराः सर्वा देवता इति शुश्रुम । ब्रह्मणो हि प्रसूतोऽग्निरग्नेरपि च काञ्चनम् ॥ 57॥ तस्माद्ये वै प्रयच्छन्ति सुवर्णं धर्मदर्शिनः । देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् ॥ 58॥ तस्य चातमसो लोका गच्छतः परमां गतिम् । स्वर्लोके राजराज्येन सोऽभिषिच्येत भार्गव ॥ 59॥ आदित्योदयने प्राप्ते विधिमन्त्रपुरस्कृतम् । ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति सः ॥ 60॥ ददात्युदितमात्रे यस्तस्य पाप्मा विधूयते । मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम् ॥ 61॥ ददाति पश्चिमां सन्ध्यां यः सुवर्णं धृतव्रतः । ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः ॥ 62॥ सेन्द्रेषु चैव लोकेषु प्रतिष्ठां प्राप्नुते शुभाम् । इह लोके यशः प्राप्य शान्तपाप्मा प्रमोदते ॥ 63॥ ततः सम्पद्यतेऽन्येषु लोकेष्वप्रतिमः सदा । अनावृतगतिश्चैव कामचारी भवत्युत ॥ 64॥ न च क्षरति तेभ्यः स शश्वच्चैवाप्नुते महत् । सुवर्णमक्षयं दत्त्वा लोकानाप्नोति पुष्कलान् ॥ 65॥ यस्तु सञ्जनयित्वाग्निमादित्योदयनं प्रति । दद्याद्वै व्रतमुद्दिश्य सर्वान्कामान्समश्नुते ॥ 66॥ अग्निरित्येव तत्प्राहुः प्रदानं वै सुखावहम् । यथेष्टगुणसम्पन्नं प्रवर्तकमिति स्मृतम् ॥ 67॥ भीष्म उवाच॥ इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान् । ददौ सुवर्णं विप्रेभ्यो व्यमुच्यत च किल्बिषात् ॥ 68॥ एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते । प्रदानस्य फलं चैव जन्म चाग्न्यमनुत्तमम् ॥ 69॥ तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहु । ददत्सुवर्णं नृपते किल्बिषाद्विप्रमोक्ष्यसि ॥ 70॥ \hrule \medskip तारकवधः 86 \medskip युधिष्ठिर उवाच॥ उक्ताः पितामहेनेह सुवर्णस्य विधानतः । विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः ॥ 1॥ यत्तु कारणमुत्पत्तेः सुवर्णस्येह कीर्तितम् । स कथं तारकः प्राप्तो निधनं तद्ब्रवीहि मे ॥ 2॥ उक्तः स देवतानां हि अवध्य इति पार्थिव । न च तस्येह ते मृत्युर्विस्तरेण प्रकीर्तितः ॥ 3॥ एतदिच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह । कार्त्स्न्येन तारकवधं परं कौतूहलं हि मे ॥ 4॥ भीष्म उवाच॥ विपन्नकृत्या राजेन्द्र देवता ऋषयस्तथा । कृत्तिकाश्चोदयामासुरपत्यभरणाय वै ॥ 5॥ न देवतानां काचिद्धि समर्था जातवेदसः । एकापि शक्ता तं गर्भं सन्धारयितुमोजसा ॥ 6॥ षण्णां तासां ततः प्रीतः पावको गर्भधारणात् । स्वेन तेजोविसर्गेण वीर्येण परमेण च ॥ 7॥ तास्तु षट्कृत्तिका गर्भं पुपुषुर्जातवेदसः । षट्सु वर्त्मसु तेजोऽग्नेः सकलं निहितं प्रभो ॥ 8॥ ततस्ता वर्धमानस्य कुमारस्य महात्मनः । तेजसाभिपरीताङ्ग्यो न क्वचिच्छर्म लेभिरे ॥ 9॥ ततस्तेजःपरीताङ्ग्यः सर्वाः काल उपस्थिते । समं गर्भं सुषुविरे कृत्तिकास्ता नरर्षभ ॥ 10॥ ततस्तं षडधिष्ठानं गर्भमेकत्वमागतम् । पृथिवी प्रतिजग्राह कान्तीपुरसमीपतः ॥ 11॥ स गर्भो दिव्यसंस्थानो दीप्तिमान्पावकप्रभः । दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः ॥ 12॥ ददृशुः कृत्तिकास्तं तु बालं वह्निसमद्युतिम् । जातस्नेहाश्च सौहार्दात्पुपुषुः स्तन्यविस्रवैः ॥ 13॥ अभवत्कार्त्तिकेयः स त्रैलोक्ये सचराचरे । स्कन्नत्वात्स्कन्दतां चाप गुहावासाद्गुहोऽभवत् ॥ 14॥ ततो देवास्त्रयस्त्रिंशद्दिशश्च सदिगीश्वराः । रुद्रो धाता च विष्णुश्च यज्ञः पूषार्यमा भगः ॥ 15॥ अंशो मित्रश्च साध्याश्च वसवो वासवोऽश्विनौ । आपो वायुर्नभश्चन्द्रो नक्षत्राणि ग्रहा रविः ॥ 16॥ पृथग्भूतानि चान्यानि यानि देवार्पणानि वै । आजग्मुस्तत्र तं द्रष्टुं कुमारं ज्वलनात्मजम् ॥ 17॥ ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा ॥ 17॥ षडाननं कुमारं तं द्विषडक्षं द्विजप्रियम् । पीनांसं द्वादशभुजं पावकादित्यवर्चसम् ॥ 18॥ शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः । लेभिरे परमं हर्षं मेनिरे चासुरं हतम् ॥ 19॥ ततो देवाः प्रियाण्यस्य सर्व एव समाचरन् । क्रीडतः क्रीडनीयानि ददुः पक्षिगणांश्च ह ॥ 20॥ सुपर्णोऽस्य ददौ पत्रं मयूरं चित्रबर्हिणम् । राक्षसाश्च ददुस्तस्मै वराहमहिषावुभौ ॥ 21॥ कुक्कुटं चाग्निसङ्काशं प्रददौ वरुणः स्वयम् । चन्द्रमाः प्रददौ मेषमादित्यो रुचिरां प्रभाम् ॥ 22॥ गवां माता च गा देवी ददौ शतसहस्रशः । छागमग्निर्गुणोपेतमिला पुष्पफलं बहु ॥ 23॥ सुधन्वा शकटं चैव रथं चामितकूबरम् । वरुणो वारुणान्दिव्यान्भुजङ्गान्प्रददौ शुभान् ॥ 24॥ सिंहान्सुरेन्द्रो व्याघ्रांश्च द्वीपिनोऽन्यांश्च दंष्ट्रिणः ॥ 24॥ श्वापदांश्च बहून्घोरांश्छत्राणि विविधानि च । राक्षसासुरसङ्घाश्च येऽनुजग्मुस्तमीश्वरम् ॥ 25॥ वर्धमानं तु तं दृष्ट्वा प्रार्थयामास तारकः । उपायैर्बहुभिर्हन्तुं नाशकच्चापि तं विभुम् ॥ 26॥ सेनापत्येन तं देवाः पूजयित्वा गुहालयम् । शशंसुर्विप्रकारं तं तस्मै तारककारितम् ॥ 27॥ स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः । जघानामोघया शक्त्या दानवं तारकं गुहः ॥ 28॥ तेन तस्मिन्कुमारेण क्रीडता निहतेऽसुरे । सुरेन्द्रः स्थापितो राज्ये देवानां पुनरीश्वरः ॥ 29॥ स सेनापतिरेवाथ बभौ स्कन्दः प्रतापवान् । ईशो गोप्ता च देवानां प्रियकृच्छङ्करस्य च ॥ 30॥ हिरण्यमूर्तिर्भगवानेष एव च पावकिः । सदा कुमारो देवानां सेनापत्यमवाप्तवान् ॥ 31॥ तस्मात्सुवर्णं मङ्गल्यं रत्नमक्षय्यमुत्तमम् । सहजं कार्त्तिकेयस्य वह्नेस्तेजः परं मतम् ॥ 32॥ एवं रामाय कौरव्य वसिष्ठोऽकथयत्पुरा । तस्मात्सुवर्णदानाय प्रयतस्व नराधिप ॥ 33॥ रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः । त्रिविष्टपे महत्स्थानमवापासुलभं नरैः ॥ 34॥ \hrule \medskip श्राद्धकल्पः 87 \medskip युधिष्ठिर उवाच॥ चातुर्वर्ण्यस्य धर्मात्मन्धर्मः प्रोक्तस्त्वयानघ । तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव ॥ 1॥ वैशम्पायन उवाच॥ युधिष्ठिरेणैवमुक्तो भीष्मः शान्तनवस्तदा । इमं श्राद्धविधिं कृत्स्नं प्रवक्तुमुपचक्रमे ॥ 2॥ भीष्म उवाच॥ शृणुष्वावहितो राजञ्श्राद्धकल्पमिमं शुभम् । धन्यं यशस्यं पुत्रीयं पितृयज्ञं परन्तप ॥ 3॥ देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् । पिशाचकिंनराणां च पूज्या वै पितरः सदा ॥ 4॥ पितॄन्पूज्यादितः पश्चाद्देवान्सन्तर्पयन्ति वै । तस्मात्सर्वप्रयत्नेन पुरुषः पूजयेत्सदा ॥ 5॥ अन्वाहार्यं महाराज पितॄणां श्राद्धमुच्यते । तच्चामिषेण विधिना विधिः प्रथमकल्पितः ॥ 6॥ सर्वेष्वहःसु प्रीयन्ते कृतैः श्राद्धैः पितामहाः । प्रवक्ष्यामि तु ते सर्वांस्तिथ्यां तिथ्यां गुणागुणान् ॥ 7॥ येष्वहःसु कृतैः श्राद्धैर्यत्फलं प्राप्यतेऽनघ । तत्सर्वं कीर्तयिष्यामि यथावत्तन्निबोध मे ॥ 8॥ पितॄनर्च्य प्रतिपदि प्राप्नुयात्स्वगृहे स्त्रियः । अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः ॥ 9॥ स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वन्दिनः । चतुर्थ्यां क्षुद्रपशवो भवन्ति बहवो गृहे ॥ 10॥ पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप । कुर्वाणास्तु नराः षष्ठ्यां भवन्ति द्युतिभागिनः ॥ 11॥ कृषिभागी भवेच्छ्राद्धं कुर्वाणः सप्तमीं नृप । अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभमाप्नुयात् ॥ 12॥ नवम्यां कुर्वतः श्राद्धं भवत्येकशफं बहु । विवर्धन्ते तु दशमीं गावः श्राद्धानि कुर्वतः ॥ 13॥ कुप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप । ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि ॥ 14॥ द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते । रजतं बहु चित्रं च सुवर्णं च मनोरमम् ॥ 15॥ ज्ञातीनां तु भवेच्छ्रेष्ठः कुर्वञ्श्राद्धं त्रयोदशीम् । अवश्यं तु युवानोऽस्य प्रमीयन्ते नरा गृहे ॥ 16॥ युद्धभागी भवेन्मर्त्यः श्राद्धं कुर्वंश्चतुर्दशीम् । अमावास्यां तु निवपन्सर्वान्कामानवाप्नुयात् ॥ 17॥ कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । श्राद्धकर्मणि तिथ्यः स्युः प्रशस्ता न तथेतराः ॥ 18॥ यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते । तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते ॥ 19॥ \hrule \medskip 88 \medskip युधिष्ठिर उवाच॥ किं स्विद्दत्तं पितृभ्यो वै भवत्यक्षयमीश्वर । किं हविश्चिररात्राय किमानन्त्याय कल्पते ॥ 1॥ भीष्म उवाच॥ हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः । तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर ॥ 2॥ तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैस्तथा । दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप ॥ 3॥ वर्धमानतिलं श्राद्धमक्षयं मनुरब्रवीत् । सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः ॥ 4॥ द्वौ मासौ तु भवेत्तृप्तिर्मत्स्यैः पितृगणस्य ह । त्रीन्मासानाविकेनाहुश्चातुर्मास्यं शशेन तु ॥ 5॥ आजेन मासान्प्रीयन्ते पञ्चैव पितरो नृप । वाराहेण तु षण्मासान्सप्त वै शाकुनेन तु ॥ 6॥ मासानष्टौ पार्षतेन रौरवेण नवैव तु । गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ॥ 7॥ मासानेकादश प्रीतिः पितॄणां माहिषेण तु । गव्येन दत्ते श्राद्धे तु संवत्सरमिहोच्यते ॥ 8॥ यथा गव्यं तथा युक्तं पायसं सर्पिषा सह । वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ 9॥ आनन्त्याय भवेद्दत्तं खड्गमांसं पितृक्षये । कालशाकं च लौहं चाप्यानन्त्यं छाग उच्यते ॥ 10॥ गाथाश्चाप्यत्र गायन्ति पितृगीता युधिष्ठिर । सनत्कुमारो भगवान्पुरा मय्यभ्यभाषत ॥ 11॥ अपि नः स कुले जायाद्यो नो दद्यात्त्रयोदशीम् । मघासु सर्पिषा युक्तं पायसं दक्षिणायने ॥ 12॥ आजेन वापि लौहेन मघास्वेव यतव्रतः । हस्तिच्छायासु विधिवत्कर्णव्यजनवीजितम् ॥ 13॥ एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । यत्रासौ प्रथितो लोकेष्वक्षय्यकरणो वटः ॥ 14॥ आपो मूलं फलं मांसमन्नं वापि पितृक्षये । यत्किञ्चिन्मधुसंमिश्रं तदानन्त्याय कल्पते ॥ 15॥ \hrule \medskip 89 \medskip भीष्म उवाच॥ यमस्तु यानि श्राद्धानि प्रोवाच शशबिन्दवे । तानि मे शृणु काम्यानि नक्षत्रेषु पृथक्पृथक् ॥ 1॥ श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः । अग्नीनाधाय सापत्यो यजेत विगतज्वरः ॥ 2॥ अपत्यकामो रोहिण्यामोजस्कामो मृगोत्तमे । क्रूरकर्मा ददच्छ्राद्धमार्द्रायां मानवो भवेत् ॥ 3॥ कृषिभागी भवेन्मर्त्यः कुर्वञ्श्राद्धं पुनर्वसौ । पुष्टिकामोऽथ पुष्येण श्राद्धमीहेत मानवः ॥ 4॥ आश्लेषायां ददच्छ्राद्धं वीरान्पुत्रान्प्रजायते । ज्ञातीनां तु भवेच्छ्रेष्ठो मघासु श्राद्धमावपन् ॥ 5॥ फल्गुनीषु ददच्छ्राद्धं सुभगः श्राद्धदो भवेत् । अपत्यभागुत्तरासु हस्तेन फलभाग्भवेत् ॥ 6॥ चित्रायां तु ददच्छ्राद्धं लभेद्रूपवतः सुतान् । स्वातियोगे पितॄनर्च्य वाणिज्यमुपजीवति ॥ 7॥ बहुपुत्रो विशाखासु पित्र्यमीहन्भवेन्नरः । अनुराधासु कुर्वाणो राजचक्रं प्रवर्तयेत् ॥ 8॥ आदिपत्यं व्रजेन्मर्त्यो ज्येष्ठायामपवर्जयन् । नरः कुरुकुलश्रेष्ठ श्रद्धादमपुरःसरः ॥ 9॥ मूले त्वारोग्यमर्च्छेत यशोऽषाढास्वनुत्तमम् । उत्तरासु त्वषाढासु वीतशोकश्चरेन्महीम् ॥ 10॥ श्राद्धं त्वभिजिता कुर्वन्विद्यां श्रेष्ठामवाप्नुयात् । श्रवणे तु ददच्छ्राद्धं प्रेत्य गच्छेत्परां गतिम् ॥ 11॥ राज्यभागी धनिष्ठायां प्राप्नुयान्नापदं नरः । नक्षत्रे वारुणे कुर्वन्भिषक्सिद्धिमवाप्नुयात् ॥ 12॥ पूर्वप्रोष्ठपदाः कुर्वन्बहु विन्देदजाविकम् । उत्तरास्वथ कुर्वाणो विन्दते गाः सहस्रशः ॥ 13॥ बहुरूप्यकृतं वित्तं विन्दते रेवतीं श्रितः । अश्वांश्चाश्वयुजे वेत्ति भरणीष्वायुरुत्तमम् ॥ 14॥ इमं श्राद्धविधिं श्रुत्वा शशबिन्दुस्तथाकरोत् । अक्लेशेनाजयच्चापि महीं सोऽनुशशास ह ॥ 15॥ \hrule \medskip 90 \medskip युधिष्ठिर उवाच॥ कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं पितामह । द्विजेभ्यः कुरुशार्दूल तन्मे व्याख्यातुमर्हसि ॥ 1॥ भीष्म उवाच॥ ब्राह्मणान्न परीक्षेत क्षत्रियो दानधर्मवित् । दैवे कर्मणि पित्र्ये तु न्याय्यमाहुः परीक्षणम् ॥ 2॥ देवताः पूजयन्तीह दैवेनैवेह तेजसा । उपेत्य तस्माद्देवेभ्यः सर्वेभ्यो दापयेन्नरः ॥ 3॥ श्राद्धे त्वथ महाराज परीक्षेद्ब्राह्मणान्बुधः । कुलशीलवयोरूपैर्विद्ययाभिजनेन च ॥ 4॥ एषामन्ये पङ्क्तिदूषास्तथान्ये पङ्क्तिपावनाः । अपाङ्क्तेयास्तु ये राजन्कीर्तयिष्यामि ताञ्शृणु ॥ 5॥ कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः । ग्रामप्रेष्यो वार्धुषिको गायनः सर्वविक्रयी ॥ 6॥ अगारदाही गरदः कुण्डाशी सोमविक्रयी । सामुद्रिको राजभृत्यस्तैलिकः कूटकारकः ॥ 7॥ पित्रा विवदमानश्च यस्य चोपपतिर्गृहे । अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ॥ 8॥ पर्वकारश्च सूची च मित्रध्रुक्पारदारिकः । अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च ॥ 9॥ श्वभिर्यश्च परिक्रामेद्यः शुना दष्ट एव च । परिवित्तिश्च यश्च स्याद्दुश्चर्मा गुरुतल्पगः ॥ 10॥ कुशीलवो देवलको नक्षत्रैर्यश्च जीवति ॥ 10॥ एतानिह विजानीयादपाङ्क्तेयान्द्विजाधमान् । शूद्राणामुपदेशं च ये कुर्वन्त्यल्पचेतसः ॥ 11॥ षष्टिं काणः शतं षण्ढः श्वित्री यावत्प्रपश्यति । पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप ॥ 12॥ यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः । सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदासुरम् ॥ 13॥ असूयता च यद्दत्तं यच्च श्रद्धाविवर्जितम् । सर्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत् ॥ 14॥ श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन्कथञ्चन । तस्मात्परिवृते दद्यात्तिलांश्चान्ववकीरयेत् ॥ 15॥ तिलादाने च क्रव्यादा ये च क्रोधवशा गणाः । यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः ॥ 16॥ यावद्ध्यपङ्क्त्यः पङ्क्त्यां वै भुञ्जानाननुपश्यति । तावत्फलाद्भ्रंशयति दातारं तस्य बालिशम् ॥ 17॥ इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः । ये त्वतस्तान्प्रवक्ष्यामि परीक्षस्वेह तान्द्विजान् ॥ 18॥ वेदविद्याव्रतस्नाता ब्राह्मणाः सर्व एव हि । पाङ्क्तेयान्यांस्तु वक्ष्यामि ज्ञेयास्ते पङ्क्तिपावनाः ॥ 19॥ त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् । ब्रह्मदेयानुसन्तानश्छन्दोगो ज्येष्ठसामगः ॥ 20॥ मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः । ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा ॥ 21॥ वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत ॥ 21॥ अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः । सत्यवादी धर्मशीलः स्वकर्मनिरतश्च यः ॥ 22॥ ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः । मखेषु च समन्त्रेषु भवन्त्यवभृथाप्लुताः ॥ 23॥ अक्रोधना अचपलाः क्षान्ता दान्ता जितेन्द्रियाः । सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत् ॥ 24॥ एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः ॥ 24॥ इमे परे महाराज विज्ञेयाः पङ्क्तिपावनाः । यतयो मोक्षधर्मज्ञा योगाः सुचरितव्रताः ॥ 25॥ ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् । ये च भाष्यविदः केचिद्ये च व्याकरणे रताः ॥ 26॥ अधीयते पुराणं ये धर्मशास्त्राण्यथापि च । अधीत्य च यथान्यायं विधिवत्तस्य कारिणः ॥ 27॥ उपपन्नो गुरुकुले सत्यवादी सहस्रदः । अग्र्यः सर्वेषु वेदेषु सर्वप्रवचनेषु च ॥ 28॥ यावदेते प्रपश्यन्ति पङ्क्त्यास्तावत्पुनन्त्युत । ततो हि पावनात्पङ्क्त्याः पङ्क्तिपावन उच्यते ॥ 29॥ क्रोशादर्धतृतीयात्तु पावयेदेक एव हि । ब्रह्मदेयानुसन्तान इति ब्रह्मविदो विदुः ॥ 30॥ अनृत्विगनुपाध्यायः स चेदग्रासनं व्रजेत् । ऋत्विग्भिरननुज्ञातः पङ्क्त्या हरति दुष्कृतम् ॥ 31॥ अथ चेद्वेदवित्सर्वैः पङ्क्तिदोषैर्विवर्जितः । न च स्यात्पतितो राजन्पङ्क्तिपावन एव सः ॥ 32॥ तस्मात्सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद्द्विजान् । स्वकर्मनिरतान्दान्तान्कुले जातान्बहुश्रुतान् ॥ 33॥ यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च । न प्रीणाति पितॄन्देवान्स्वर्गं च न स गच्छति ॥ 34॥ यश्च श्राद्धे कुरुते सङ्गतानि; न देवयानेन पथा स याति । स वै मुक्तः पिप्पलं बन्धनाद्वा; स्वर्गाल्लोकाच्च्यवते श्राद्धमित्रः ॥ 35॥ तस्मान्मित्रं श्राद्धकृन्नाद्रियेत; दद्यान्मित्रेभ्यः सङ्ग्रहार्थं धनानि । यं मन्यते नैव शत्रुं न मित्रं; तं मध्यस्थं भोजयेद्धव्यकव्ये ॥ 36॥ यथोषरे बीजमुप्तं न rohe;nna चास्योप्ता प्राप्नुयाद्बीजभागम् । एवं श्राद्धं bhuktamanarhamANai;rna चेह नामुत्र फलं ददाति ॥ 37॥ ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति । तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते ॥ 38॥ सम्भोजनी नाम पिशाचदक्षिणा; सा नैव देवान्न पितॄनुपैति । इहैव सा भ्राम्यति क्षीणपुण्या; शालान्तरे गौरिव नष्टवत्सा ॥ 39॥ यथाग्नौ शान्ते घृतमाजुहोति; तन्नैव देवान्न पितॄनुपैति । तथा दत्तं नर्तने गायने च; यां चानृचे दक्षिणामावृणोति ॥ 40॥ उभौ हिनस्ति न भुनक्ति चैषा; या चानृचे दक्षिणा दीयते वै । आघातनी गर्हितैषा पतन्ती; तेषां प्रेतान्पातयेद्देवयानात् ॥ 41॥ ऋषीणां समयं नित्यं ये चरन्ति युधिष्ठिर । निश्चिताः सर्वधर्मज्ञास्तान्देवा ब्राह्मणान्विदुः ॥ 42॥ स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च । तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत ॥ 43॥ कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत । तत्र ये ब्राह्मणाः केचिन्न निन्दति हि ते वराः ॥ 44॥ ये तु निन्दन्ति जल्पेषु न ताञ्श्राद्धेषु भोजयेत् । ब्राह्मणा निन्दिता राजन्हन्युस्त्रिपुरुषं कुलम् ॥ 45॥ वैखानसानां वचनमृषीणां श्रूयते नृप । दूरादेव परीक्षेत ब्राह्मणान्वेदपारगान् ॥ 46॥ प्रियान्वा यदि वा द्वेष्यांस्तेषु तच्छ्राद्धमावपेत् ॥ 46॥ यः सहस्रं सहस्राणां भोजयेदनृचां नरः । एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति भारत ॥ 47॥ \hrule \medskip 91 \medskip युधिष्ठिर उवाच॥ केन सङ्कल्पितं श्राद्धं कस्मिन्काले किमात्मकम् । भृग्वङ्गिरसके काले मुनिना कतरेण वा ॥ 1॥ कानि श्राद्धेषु वर्ज्यानि तथा मूलफलानि च । धान्यजातिश्च का वर्ज्या तन्मे ब्रूहि पितामह ॥ 2॥ भीष्म उवाच॥ यथा श्राद्धं सम्प्रवृत्तं यस्मिन्काले यदात्मकम् । येन सङ्कल्पितं चैव तन्मे शृणु जनाधिप ॥ 3॥ स्वायम्भुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान् । तस्य वंशे महाराज दत्तात्रेय इति स्मृतः ॥ 4॥ दत्तात्रेयस्य पुत्रोऽभून्निमिर्नाम तपोधनः । निमेश्चाप्यभवत्पुत्रः श्रीमान्नाम श्रिया वृतः ॥ 5॥ पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपः । कालधर्मपरीतात्मा निधनं समुपागतः ॥ 6॥ निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा । सन्तापमगमत्तीव्रं पुत्रशोकपरायणः ॥ 7॥ अथ कृत्वोपहार्याणि चतुर्दश्यां महामतिः । तमेव गणयञ्शोकं विरात्रे प्रत्यबुध्यत ॥ 8॥ तस्यासीत्प्रतिबुद्धस्य शोकेन पिहितात्मनः । मनः संहृत्य विषये बुद्धिर्विस्तरगामिनी ॥ 9॥ ततः सञ्चिन्तयामास श्राद्धकल्पं समाहितः । यानि तस्यैव भोज्यानि मूलानि च फलानि च ॥ 10॥ उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह । तानि सर्वाणि मनसा विनिश्चित्य तपोधनः ॥ 11॥ अमावास्यां महाप्राज्ञ विप्रानानाय्य पूजितान् । दक्षिणावर्तिकाः सर्वा बृसीः स्वयमथाकरोत् ॥ 12॥ सप्त विप्रांस्ततो भोज्ये युगपत्समुपानयत् । ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः ॥ 13॥ दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः । पादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जते ॥ 14॥ कृत्वा च दक्षिणाग्रान्वै दर्भान्सुप्रयतः शुचिः । प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन् ॥ 15॥ तत्कृत्वा स मुनिश्रेष्ठो धर्मसङ्करमात्मनः । पश्चात्तापेन महता तप्यमानोऽभ्यचिन्तयत् ॥ 16॥ अकृतं मुनिभिः पूर्वं किं मयैतदनुष्ठितम् । कथं नु शापेन न मां दहेयुर्ब्राह्मणा इति ॥ 17॥ ततः सञ्चिन्तयामास वंशकर्तारमात्मनः । ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः ॥ 18॥ अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम् । भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः ॥ 19॥ निमे सङ्कल्पितस्तेऽयं पितृयज्ञस्तपोधनः । मा ते भूद्भीः पूर्वदृष्टो धर्मोऽयं ब्रह्मणा स्वयम् ॥ 20॥ सोऽयं स्वयम्भुविहितो धर्मः सङ्कल्पितस्त्वया । ऋते स्वयम्भुवः कोऽन्यः श्राद्धेयं विधिमाहरेत् ॥ 21॥ आख्यास्यामि च ते भूयः श्राद्धेयं विधिमुत्तमम् । स्वयम्भुविहितं पुत्र तत्कुरुष्व निबोध मे ॥ 22॥ कृत्वाग्निकरणं पूर्वं मन्त्रपूर्वं तपोधन । ततोऽर्यम्णे च सोमाय वरुणाय च नित्यशः ॥ 23॥ विश्वेदेवाश्च ये नित्यं पितृभिः सह गोचराः । तेभ्यः सङ्कल्पिता भागाः स्वयमेव स्वयम्भुवा ॥ 24॥ स्तोतव्या चेह पृथिवी निवापस्येह धारिणी । वैष्णवी काश्यपी चेति तथैवेहाक्षयेति च ॥ 25॥ उदकानयने चैव स्तोतव्यो वरुणो विभुः । ततोऽग्निश्चैव सोमश्च आप्याय्याविह तेऽनघ ॥ 26॥ देवास्तु पितरो नाम निर्मिता वै स्वयम्भुवा । ऊष्मपाः सुमहाभागास्तेषां भागाः प्रकल्पिताः ॥ 27॥ ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात् । सप्तकः पितृवंशस्तु पूर्वदृष्टः स्वयम्भुवा ॥ 28॥ विश्वे चाग्निमुखा देवाः सङ्ख्याताः पूर्वमेव ते । तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम् ॥ 29॥ सहः कृतिर्विपाप्मा च पुण्यकृत्पावनस्तथा । ग्राम्निः क्षेमः समूहश्च दिव्यसानुस्तथैव च ॥ 30॥ विवस्वान्वीर्यवान्ह्रीमान्कीर्तिमान्कृत एव च । विपूर्वः सोमपूर्वश्च सूर्यश्रीश्चेति नामतः ॥ 31॥ सोमपः सूर्यसावित्रो दत्तात्मा पुष्करीयकः । उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च ॥ 32॥ चमूहरः सुवेषश्च व्योमारिः शङ्करो भवः । ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत् ॥ 33॥ गणितः पञ्चवीर्यश्च आदित्यो रश्मिमांस्तथा । सप्तकृत्सोमवर्चाश्च विश्वकृत्कविरेव च ॥ 34॥ अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च । जितात्मा मुनिवीर्यश्च दीप्तलोमा भयङ्करः ॥ 35॥ अतिकर्मा प्रतीतश्च प्रदाता चांशुमांस्तथा । शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा ॥ 36॥ स्रजी वज्री वरी चैव विश्वेदेवाः सनातनाः । कीर्तितास्ते महाभागाः कालस्य गतिगोचराः ॥ 37॥ अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा । हिङ्गु द्रव्येषु शाकेषु पलाण्डुं लशुनं तथा ॥ 38॥ पलाण्डुः सौभञ्जनकस्तथा गृञ्जनकादयः । कूष्माण्डजात्यलाबुं च कृष्णं लवणमेव च ॥ 39॥ ग्राम्यं वाराहमांसं च यच्चैवाप्रोक्षितं भवेत् । कृष्णाजाजी विडश्चैव शीतपाकी तथैव च ॥ 40॥ अङ्कुराद्यास्तथा वर्ज्या इह शृङ्गाटकानि च ॥ 40॥ वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च । अवक्षुतावरुदितं तथा श्राद्धेषु वर्जयेत् ॥ 41॥ निवापे हव्यकव्ये वा गर्हितं च श्वदर्शनम् । पितरश्चैव देवाश्च नाभिनन्दन्ति तद्धविः ॥ 42॥ चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते । काषायवासी कुष्ठी वा पतितो ब्रह्महापि वा ॥ 43॥ सङ्कीर्णयोनिर्विप्रश्च सम्बन्धी पतितश्च यः । वर्जनीया बुधैरेते निवापे समुपस्थिते ॥ 44॥ इत्येवमुक्त्वा भगवान्स्ववंशजमृषिं पुरा । पितामहसभां दिव्यां जगामात्रिस्तपोधनः ॥ 45॥ \hrule \medskip 92 \medskip भीष्म उवाच॥ तथा विधौ प्रवृत्ते तु सर्व एव महर्षयः । पितृयज्ञानकुर्वन्त विधिदृष्टेन कर्मणा ॥ 1॥ ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत । तर्पणं चाप्यकुर्वन्त तीर्थाम्भोभिर्यतव्रताः ॥ 2॥ निवापैर्दीयमानैश्च चातुर्वर्ण्येन भारत । तर्पिताः पितरो देवास्ते नान्नं जरयन्ति वै ॥ 3॥ अजीर्णेनाभिहन्यन्ते ते देवाः पितृभिः सह । सोममेवाभ्यपद्यन्त निवापान्नाभिपीडिताः ॥ 4॥ तेऽब्रुवन्सोममासाद्य पितरोऽजीर्णपीडिताः । निवापान्नेन पीड्यामः श्रेयो नोऽत्र विधीयताम् ॥ 5॥ तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः । स्वयम्भूसदनं यात स वः श्रेयो विधास्यति ॥ 6॥ ते सोमवचनाद्देवाः पितृभिः सह भारत । मेरुशृङ्गे समासीनं पितामहमुपागमन् ॥ 7॥ पितर ऊचुः॥ निवापान्नेन भगवन्भृशं पीड्यामहे वयम् । प्रसादं कुरु नो देव श्रेयो नः संविधीयताम् ॥ 8॥ इति तेषां वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् । एष मे पार्श्वतो वह्निर्युष्मच्छ्रेयो विधास्यति ॥ 9॥ अग्निरुवाच॥ सहितास्तात भोक्ष्यामो निवापे समुपस्थिते । जरयिष्यथ चाप्यन्नं मया सार्धं न संशयः ॥ 10॥ एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वराभवन् । एतस्मात्कारणाच्चाग्नेः प्राक्तनं दीयते नृप ॥ 11॥ निवप्ते चाग्निपूर्वे वै निवापे पुरुषर्षभ । न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत ॥ 12॥ रक्षांसि चापवर्तन्ते स्थिते देवे विभावसौ ॥ 12॥ पूर्वं पिण्डं पितुर्दद्यात्ततो दद्यात्पितामहे । प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः ॥ 13॥ ब्रूयाच्छ्राद्धे च सावित्रीं पिण्डे पिण्डे समाहितः । सोमायेति च वक्तव्यं तथा पितृमतेति च ॥ 14॥ रजस्वला च या नारी व्यङ्गिता कर्णयोश्च या । निवापे नोपतिष्ठेत सङ्ग्राह्या नान्यवंशजाः ॥ 15॥ जलं प्रतरमाणश्च कीर्तयेत पितामहान् । नदीमासाद्य कुर्वीत पितॄणां पिण्डतर्पणम् ॥ 16॥ पूर्वं स्ववंशजानां तु कृत्वाद्भिस्तर्पणं पुनः । सुहृत्सम्बन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम् ॥ 17॥ कल्माषगोयुगेनाथ युक्तेन तरतो जलम् । पितरोऽभिलषन्ते वै नावं चाप्यधिरोहतः ॥ 18॥ सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः ॥ 18॥ मासार्धे कृष्णपक्षस्य कुर्यान्निवपनानि वै । पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृवर्तिनः ॥ 19॥ पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा । अङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिः ॥ 20॥ एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः ॥ 20॥ एते च पितरो राजन्नेष श्राद्धविधिः परः । प्रेतास्तु पिण्डसम्बन्धान्मुच्यन्ते तेन कर्मणा ॥ 21॥ इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम् । ख्यापिता पूर्वनिर्दिष्टा दानं वक्ष्याम्यतः परम् ॥ 22॥ \hrule \medskip व्रतविशेषाः 93 \medskip युधिष्ठिर उवाच॥ द्विजातयो व्रतोपेता हविस्ते यदि भुञ्जते । अन्नं ब्राह्मणकामाय कथमेतत्पितामह ॥ 1॥ भीष्म उवाच॥ अवेदोक्तव्रताश्चैव भुञ्जानाः कार्यकारिणः । वेदोक्तेषु तु भुञ्जाना व्रतलुप्ता युधिष्ठिर ॥ 2॥ युधिष्ठिर उवाच॥ यदिदं तप इत्याहुरुपवासं पृथग्जनाः । तपः स्यादेतदिह वै तपोऽन्यद्वापि किं भवेत् ॥ 3॥ भीष्म उवाच॥ मासार्धमासौ नोपवसेद्यत्तपो मन्यते जनः । आत्मतन्त्रोपघाती यो न तपस्वी न धर्मवित् ॥ 4॥ त्यागस्यापि च सम्पत्तिः शिष्यते तप उत्तमम् । सदोपवासी च भवेद्ब्रह्मचारी तथैव च ॥ 5॥ मुनिश्च स्यात्सदा विप्रो देवांश्चैव सदा यजेत् । कुटुम्बिको धर्मकामः सदास्वप्नश्च भारत ॥ 6॥ अमृताशी सदा च स्यात्पवित्री च सदा भवेत् । ऋतवादी सदा च स्यान्नियतश्च सदा भवेत् ॥ 7॥ विघसाशी सदा च स्यात्सदा चैवातिथिप्रियः । अमांसाशी सदा च स्यात्पवित्री च सदा भवेत् ॥ 8॥ युधिष्ठिर उवाच॥ कथं सदोपवासी स्याद्ब्रह्मचारी च पार्थिव । विघसाशी कथं च स्यात्कथं चैवातिथिप्रियः ॥ 9॥ भीष्म उवाच॥ अन्तरा सायमाशं च प्रातराशं तथैव च । सदोपवासी भवति यो न भुङ्क्तेऽन्तरा पुनः ॥ 10॥ भार्यां गच्छन्ब्रह्मचारी सदा भवति चैव ह । ऋतवादी सदा च स्याद्दानशीलश्च मानवः ॥ 11॥ अभक्षयन्वृथा मांसममांसाशी भवत्युत । दानं ददत्पवित्री स्यादस्वप्नश्च दिवास्वपन् ॥ 12॥ भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा । अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर ॥ 13॥ अभुक्तवत्सु नाश्नाति ब्राह्मणेषु तु यो नरः । अभोजनेन तेनास्य जितः स्वर्गो भवत्युत ॥ 14॥ देवेभ्यश्च पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह । अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम् ॥ 15॥ तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणः स्मृताः । उपस्थिता ह्यप्सरोभिर्गन्धर्वैश्च जनाधिप ॥ 16॥ देवतातिथिभिः सार्धं पितृभिश्चोपभुञ्जते । रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा ॥ 17॥ \hrule \medskip प्रतिग्रहदोषाः 94 \medskip युधिष्ठिर उवाच॥ ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च । दातृप्रतिग्रहीत्रोर्वा को विशेषः पितामह ॥ 1॥ भीष्म उवाच॥ साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः । गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति ॥ 2॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । वृषादर्भेश्च संवादं सप्तर्षीणां च भारत ॥ 3॥ कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः । विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती ॥ 4॥ सर्वेषामथ तेषां तु गण्डाभूत्कर्मकारिका । शूद्रः पशुसखश्चैव भर्ता चास्या बभूव ह ॥ 5॥ ते वै सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम् । समाधिनोपशिक्षन्तो ब्रह्मलोकं सनातनम् ॥ 6॥ अथाभवदनावृष्टिर्महती कुरुनन्दन । कृच्छ्रप्राणोऽभवद्यत्र लोकोऽयं वै क्षुधान्वितः ॥ 7॥ कस्मिंश्चिच्च पुरा यज्ञे याज्येन शिबिसूनुना । दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रो निजः किल ॥ 8॥ तस्मिन्कालेऽथ सोऽल्पायुर्दिष्टान्तमगमत्प्रभो । ते तं क्षुधाभिसन्तप्ताः परिवार्योपतस्थिरे ॥ 9॥ याज्यात्मजमथो दृष्ट्वा गतासुमृषिसत्तमाः । अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत ॥ 10॥ निराद्ये मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः । कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः ॥ 11॥ अटमानोऽथ तान्मार्गे पचमानान्महीपतिः । राजा शैब्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह ॥ 12॥ वृषादर्भिरुवाच॥ प्रतिग्रहस्तारयति पुष्टिर्वै प्रतिगृह्णताम् । मयि यद्विद्यते वित्तं तच्छृणुध्वं तपोधनाः ॥ 13॥ प्रियो हि मे ब्राह्मणो याचमानो; दद्यामहं वोऽश्वतरीसहस्रम् । एकैकशः सवृषाः सम्प्रसूताः; सर्वेषां वै शीघ्रगाः श्वेतलोमाः ॥ 14॥ कुलम्भराननडुहः shata.nshatA;ndhuryA~nshubhAnsarvasho.ahaM ददानि । पृथ्वीवाहान्पीवरांश्चैव tAva;dagryA गृष्ट्यो धेनवः सुव्रताश्च ॥ 15॥ वरान्ग्रामान्व्रीहियवं रसांश्च; रत्नं चान्यद्दुर्लभं किं ददानि । मा स्माभक्ष्ये भावमेवं कुरुध्वं; पुष्ट्यर्थं वै किं प्रयच्छाम्यहं वः ॥ 16॥ ऋषय ऊचुः॥ राजन्प्रतिग्रहो राज्ञो मध्वास्वादो विषोपमः । तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम् ॥ 17॥ क्षत्रं हि दैवतमिव ब्राह्मणं समुपाश्रितम् । अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः ॥ 18॥ अह्नापीह तपो जातु ब्राह्मणस्योपजायते । तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः ॥ 19॥ कुशलं सह दानेन राजन्नस्तु सदा तव । अर्थिभ्यो दीयतां सर्वमित्युक्त्वा ते ततो ययुः ॥ 20॥ अपक्वमेव तन्मांसमभूत्तेषां च धीमताम् । अथ हित्वा ययुः सर्वे वनमाहारकाङ्क्षिणः ॥ 21॥ ततः प्रचोदिता राज्ञा वनं गत्वास्य मन्त्रिणः । प्रचीयोदुम्बराणि स्म दानं दातुं प्रचक्रमुः ॥ 22॥ उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन् । भृत्यास्तेषां ततस्तानि प्रग्राहितुमुपाद्रवन् ॥ 23॥ गुरूणीति विदित्वाथ न ग्राह्याण्यत्रिरब्रवीत् । न स्म हे मूढविज्ञाना न स्म हे मन्दबुद्धयः ॥ 24॥ हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृमः ॥ 24॥ इह ह्येतदुपादत्तं प्रेत्य स्यात्कटुकोदयम् । अप्रतिग्राह्यमेवैतत्प्रेत्य चेह सुखेप्सुना ॥ 25॥ वसिष्ठ उवाच॥ शतेन निष्कं गणितं सहस्रेण च संमितम् । यथा बहु प्रतीच्छन्हि पापिष्ठां लभते गतिम् ॥ 26॥ कश्यप उवाच॥ यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । सर्वं तन्नालमेकस्य तस्माद्विद्वाञ्शमं व्रजेत् ॥ 27॥ भरद्वाज उवाच॥ उत्पन्नस्य रुरोः शृङ्गं वर्धमानस्य वर्धते । प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते ॥ 28॥ गौतम उवाच॥ न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरयेत् । समुद्रकल्पः पुरुषो न कदाचन पूर्यते ॥ 29॥ विश्वामित्र उवाच॥ कामं कामयमानस्य यदा कामः समृध्यते । अथैनमपरः कामस्तृष्णा विध्यति बाणवत् ॥ 30॥ जमदग्निरुवाच॥ प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम् । तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत् ॥ 31॥ अरुन्धत्युवाच॥ धर्मार्थं सञ्चयो यो वै द्रव्याणां पक्षसंमतः । तपःसञ्चय एवेह विशिष्टो द्रव्यसञ्चयात् ॥ 32॥ गण्डोवाच॥ उग्रादितो भयाद्यस्माद्बिभ्यतीमे ममेश्वराः । बलीयांसो दुर्बलवद्बिभेम्यहमतः परम् ॥ 33॥ पशुसख उवाच॥ यद्वै धर्मे परं नास्ति ब्राह्मणास्तद्धनं विदुः । विनयार्थं सुविद्वांसमुपासेयं यथातथम् ॥ 34॥ ऋषय ऊचुः॥ कुशलं सह दानाय तस्मै यस्य प्रजा इमाः । फलान्युपधियुक्तानि य एवं नः प्रयच्छसि ॥ 35॥ भीष्म उवाच॥ इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि ते । ऋषयो जग्मुरन्यत्र सर्व एव धृतव्रताः ॥ 36॥ मन्त्रिणः ऊचुः॥ उपधिं शङ्कमानास्ते हित्वेमानि फलानि वै । ततोऽन्येनैव गच्छन्ति विदितं तेऽस्तु पार्थिव ॥ 37॥ इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह । तेषां सम्प्रतिकर्तुं च सर्वेषामगमद्गृहम् ॥ 38॥ स गत्वाहवनीयेऽग्नौ तीव्रं नियममास्थितः । जुहाव संस्कृतां मन्त्रैरेकैकामाहुतिं नृपः ॥ 39॥ तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयङ्करी । तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत् ॥ 40॥ सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता । वृषादर्भिं नरपतिं किं करोमीति चाब्रवीत् ॥ 41॥ वृषादर्भिरुवाच॥ ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च । दासीभर्तुश्च दास्याश्च मनसा नाम धारय ॥ 42॥ ज्ञात्वा नामानि चैतेषां सर्वानेतान्विनाशय । विनष्टेषु यथा स्वैरं गच्छ यत्रेप्सितं तव ॥ 43॥ सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी । जगाम तद्वनं यत्र विचेरुस्ते महर्षयः ॥ 44॥ \hrule \medskip शपथाध्यायः 95 \medskip भीष्म उवाच॥ अथात्रिप्रमुखा राजन्वने तस्मिन्महर्षयः । व्यचरन्भक्षयन्तो वै मूलानि च फलानि च ॥ 1॥ अथापश्यन्सुपीनांसपाणिपादमुखोदरम् । परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुनःसखम् ॥ 2॥ अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभा । भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन् ॥ 3॥ वसिष्ठ उवाच॥ नैतस्येह यथास्माकमग्निहोत्रमनिर्हुतम् । सायं प्रातश्च होतव्यं तेन पीवाञ्शुनःसखः ॥ 4॥ अत्रिरुवाच॥ नैतस्येह यथास्माकं क्षुधा वीर्यं समाहतम् । कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्शुनःसखः ॥ 5॥ विश्वामित्र उवाच॥ नैतस्येह यथास्माकं शश्वच्छास्त्रं जरद्गवः । अलसः क्षुत्परो मूर्खस्तेन पीवाञ्शुनःसखः ॥ 6॥ जमदग्निरुवाच॥ नैतस्येह यथास्माकं भक्तमिन्धनमेव च । सञ्चिन्त्य वार्षिकं किञ्चित्तेन पीवाञ्शुनःसखः ॥ 7॥ कश्यप उवाच॥ नैतस्येह यथास्माकं चत्वारश्च सहोदराः । देहि देहीति भिक्षन्ति तेन पीवाञ्शुनःसखः ॥ 8॥ भरद्वाज उवाच॥ नैतस्येह यथास्माकं ब्रह्मबन्धोरचेतसः । शोको भार्यापवादेन तेन पीवाञ्शुनःसखः ॥ 9॥ गौतम उवाच॥ नैतस्येह यथास्माकं त्रिकौशेयं हि राङ्कवम् । एकैकं वै त्रिवार्षीयं तेन पीवाञ्शुनःसखः ॥ 10॥ भीष्म उवाच॥ अथ दृष्ट्वा परिव्राट्स तान्महर्षीञ्शुनःसखः । अभिगम्य यथान्यायं पाणिस्पर्शमथाचरत् ॥ 11॥ परिचर्यां वने तां तु क्षुत्प्रतीघातकारिकाम् । अन्योन्येन निवेद्याथ प्रातिष्ठन्त सहैव ते ॥ 12॥ एकनिश्चयकार्याश्च व्यचरन्त वनानि ते । आददानाः समुद्धृत्य मूलानि च फलानि च ॥ 13॥ कदाचिद्विचरन्तस्ते वृक्षैरविरलैर्वृताम् । शुचिवारिप्रसन्नोदां ददृशुः पद्मिनीं शुभाम् ॥ 14॥ बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम् । वैदूर्यवर्णसदृशैः पद्मपत्रैरथावृताम् ॥ 15॥ नानाविधैश्च विहगैर्जलप्रकरसेविभिः । एकद्वारामनादेयां सूपतीर्थामकर्दमाम् ॥ 16॥ वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना । यातुधानीति विख्याता पद्मिनीं तामरक्षत ॥ 17॥ शुनःसखसहायास्तु बिसार्थं ते महर्षयः । पद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम् ॥ 18॥ ततस्ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम् । स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः ॥ 19॥ एका तिष्ठसि का नु त्वं कस्यार्थे किं प्रयोजनम् । पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि ॥ 20॥ यातुधान्युवाच॥ यास्मि सास्म्यनुयोगो मे न कर्तव्यः कथञ्चन । आरक्षिणीं मां पद्मिन्या वित्त सर्वे तपोधनाः ॥ 21॥ ऋषय ऊचुः॥ सर्व एव क्षुधार्ताः स्म न चान्यत्किञ्चिदस्ति नः । भवत्याः संमते सर्वे गृह्णीमहि बिसान्युत ॥ 22॥ यातुधान्युवाच॥ समयेन बिसानीतो गृह्णीध्वं कामकारतः । एकैको नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम् ॥ 23॥ भीष्म उवाच॥ विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम् । अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत् ॥ 24॥ अरात्रिरत्रेः सा रात्रिर्यां नाधीते त्रिरद्य वै । अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने ॥ 25॥ यातुधान्युवाच॥ यथोदाहृतमेतत्ते मयि नाम महामुने । दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् ॥ 26॥ वसिष्ठ उवाच॥ वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासं गृहेष्वपि । वरिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम् ॥ 27॥ यातुधान्युवाच॥ नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् । नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ 28॥ कश्यप उवाच॥ कुलं कुलं च कुपपः कुपयः कश्यपो द्विजः । काश्यः काशनिकाशत्वादेतन्मे नाम धारय ॥ 29॥ यातुधान्युवाच॥ यथोदाहृतमेतत्ते मयि नाम महामुने । दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् ॥ 30॥ भरद्वाज उवाच॥ भरे सुतान्भरे शिष्यान्भरे देवान्भरे द्विजान् । भरे भार्यामनव्याजो भरद्वाजोऽस्मि शोभने ॥ 31॥ यातुधान्युवाच॥ नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् । नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ 32॥ गौतम उवाच॥ गोदमो दमगोऽधूमो दमो दुर्दर्शनश्च ते । विद्धि मां गौतमं कृत्ये यातुधानि निबोध मे ॥ 33॥ यातुधान्युवाच॥ यथोदाहृतमेतत्ते मयि नाम महामुने । नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ 34॥ विश्वामित्र उवाच॥ विश्वेदेवाश्च मे मित्रं मित्रमस्मि गवां तथा । विश्वामित्रमिति ख्यातं यातुधानि निबोध मे ॥ 35॥ यातुधान्युवाच॥ नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् । नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ 36॥ जमदग्निरुवाच॥ जाजमद्यजजा नाम मृजा माह जिजायिषे । जमदग्निरिति ख्यातमतो मां विद्धि शोभने ॥ 37॥ यातुधान्युवाच॥ यथोदाहृतमेतत्ते मयि नाम महामुने । नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ 38॥ अरुन्धत्युवाच॥ धरां धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम् । मनोऽनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम् ॥ 39॥ यातुधान्युवाच॥ नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् । नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ 40॥ गण्डोवाच॥ गण्डं गण्डं गतवती गण्डगण्डेति सञ्ज्ञिता । गण्डगण्डेव गण्डेति विद्धि मानलसम्भवे ॥ 41॥ यातुधान्युवाच॥ नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् । नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ 42॥ पशुसख उवाच॥ सखा सखे यः सख्येयः पशूनां च सखा सदा । गौणं पशुसखेत्येवं विद्धि मामग्निसम्भवे ॥ 43॥ यातुधान्युवाच॥ नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम् । नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥ 44॥ शुनःसख उवाच॥ एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे । शुनःसखसखायं मां यातुधान्युपधारय ॥ 45॥ यातुधान्युवाच॥ नाम तेऽव्यक्तमुक्तं वै वाक्यं संदिग्धया गिरा । तस्मात्सकृदिदानीं त्वं ब्रूहि यन्नाम ते द्विज ॥ 46॥ शुनःसख उवाच॥ सकृदुक्तं मया नाम न गृहीतं यदा त्वया । तस्मात्त्रिदण्डाभिहता गच्छ भस्मेति माचिरम् ॥ 47॥ भीष्म उवाच॥ सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा । कृत्या पपात मेदिन्यां भस्मसाच्च जगाम ह ॥ 48॥ शुनःसखश्च हत्वा तां यातुधानीं महाबलाम् । भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत् ॥ 49॥ ततस्ते मुनयः सर्वे पुष्कराणि बिसानि च । यथाकाममुपादाय समुत्तस्थुर्मुदान्विताः ॥ 50॥ श्रमेण महता युक्तास्ते बिसानि कलापशः । तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा ॥ 51॥ अथोत्थाय जलात्तस्मात्सर्वे ते वै समागमन् । नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभ ॥ 52॥ ऋषय ऊचुः॥ केन क्षुधाभिभूतानामस्माकं पापकर्मणा । नृशंसेनापनीतानि बिसान्याहारकाङ्क्षिणाम् ॥ 53॥ ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः । त ऊचुः शपथं सर्वे कुर्म इत्यरिकर्शन ॥ 54॥ त उक्त्वा बाढमित्येव सर्व एव शुनःसखम् । क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः ॥ 55॥ अत्रिरुवाच॥ स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु । अनध्यायेष्वधीयीत बिसस्तैन्यं करोति यः ॥ 56॥ वसिष्ठ उवाच॥ अनध्यायपरो लोके शुनः स परिकर्षतु । परिव्राट्कामवृत्तोऽस्तु बिसस्तैन्यं करोति यः ॥ 57॥ शरणागतं हन्तु मित्रं स्वसुतां चोपजीवतु । अर्थान्काङ्क्षतु कीनाशाद्बिसस्तैन्यं करोति यः ॥ 58॥ कश्यप उवाच॥ सर्वत्र सर्वं पणतु न्यासलोपं करोतु च । कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः ॥ 59॥ वृथामांसं समश्नातु वृथादानं करोतु च । यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः ॥ 60॥ भरद्वाज उवाच॥ नृशंसस्त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च । ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः ॥ 61॥ उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च । जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः ॥ 62॥ जमदग्निरुवाच॥ पुरीषमुत्सृजत्वप्सु हन्तु गां चापि दोहिनीम् । अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः ॥ 63॥ द्वेष्यो भार्योपजीवी स्याद्दूरबन्धुश्च वैरवान् । अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः ॥ 64॥ गौतम उवाच॥ अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु । विक्रीणातु तथा सोमं बिसस्तैन्यं करोति यः ॥ 65॥ उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः । तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः ॥ 66॥ विश्वामित्र उवाच॥ जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः । अगतिर्बहुपुत्रः स्याद्बिसस्तैन्यं करोति यः ॥ 67॥ अशुचिर्ब्रह्मकूटोऽस्तु ऋद्ध्या चैवाप्यहङ्कृतः । कर्षको मत्सरी चास्तु बिसस्तैन्यं करोति यः ॥ 68॥ वर्षान्करोतु भृतको राज्ञश्चास्तु पुरोहितः । अयाज्यस्य भवेदृत्विग्बिसस्तैन्यं करोति यः ॥ 69॥ अरुन्धत्युवाच॥ नित्यं परिवदेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाः । एका स्वादु समश्नातु बिसस्तैन्यं करोति या ॥ 70॥ ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये । अभाग्यावीरसूरस्तु बिसस्तैन्यं करोति या ॥ 71॥ गण्डोवाच॥ अनृतं भाषतु सदा साधुभिश्च विरुध्यतु । ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या ॥ 72॥ साधयित्वा स्वयं प्राशेद्दास्ये जीवतु चैव ह । विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या ॥ 73॥ पशुसख उवाच॥ दास्य एव प्रजायेत सोऽप्रसूतिरकिञ्चनः । दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः ॥ 74॥ शुनःसख उवाच॥ अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्ये । आथर्वणं वेदमधीत्य विप्रः; स्नायीत यो वै हरते बिसानि ॥ 75॥ ऋषय ऊचुः॥ इष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतः । त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख ॥ 76॥ शुनःसख उवाच॥ न्यस्तमाद्यमपश्यद्भिर्यदुक्तं कृतकर्मभिः । सत्यमेतन्न मिथ्यैतद्बिसस्तैन्यं कृतं मया ॥ 77॥ मया ह्यन्तर्हितानीह बिसानीमानि पश्यत । परीक्षार्थं भगवतां कृतमेतन्मयानघाः ॥ 78॥ रक्षणार्थं च सर्वेषां भवतामहमागतः ॥ 78॥ यातुधानी ह्यतिक्रुद्धा कृत्यैषा वो वधैषिणी । वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः ॥ 79॥ दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसम्भवा । तस्मादस्म्यागतो विप्रा वासवं मां निबोधत ॥ 80॥ अलोभादक्षया लोकाः प्राप्ता वः सार्वकामिकाः । उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः ॥ 81॥ भीष्म उवाच॥ ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरंदरम् । सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम् ॥ 82॥ एवमेते महात्मानो भोगैर्बहुविधैरपि । क्षुधा परमया युक्ताश्छन्द्यमाना महात्मभिः ॥ 83॥ नैव लोभं तदा चक्रुस्ततः स्वर्गमवाप्नुवन् ॥ 83॥ तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत् । एष धर्मः परो राजन्नलोभ इति विश्रुतः ॥ 84॥ इदं नरः सच्चरितं समवायेषु कीर्तयेत् । सुखभागी च भवति न च दुर्गाण्यवाप्नुते ॥ 85॥ प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथा । यशोधर्मार्थभागी च भवति प्रेत्य मानवः ॥ 86॥ \hrule \medskip 96 \medskip भीष्म उवाच॥ अत्रैवोदाहरन्तीममितिहासं पुरातनम् । यद्वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु ॥ 1॥ पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम । राजर्षिभिर्महाराज तथैव च द्विजर्षिभिः ॥ 2॥ ऋषयः समेताः पश्चिमे वै प्रभासे; समागता मन्त्रममन्त्रयन्त । चराम सर्वे पृथिवीं पुण्यतीर्थां; तन्नः कार्यं हन्त गच्छाम सर्वे ॥ 3॥ शुक्रोऽङ्गिराश्चैव कविश्च vidvAM;stathAgastyo नारदपर्वतौ च । भृगुर्वसिष्ठः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निश्च राजन् ॥ 4॥ ऋषिस्तथा गालवोऽथाष्टकश्च; भरद्वाजोऽरुन्धती वालखिल्याः । शिबिर्दिलीपो नहुषोऽम्बरीषो; राजा ययातिर्धुन्धुमारोऽथ पूरुः ॥ 5॥ जग्मुः पुरस्कृत्य महानुभावं; शतक्रतुं वृत्रहणं नरेन्द्र । तीर्थानि सर्वाणि परिक्रमन्तो; माघ्यां ययुः कौशिकीं पुण्यतीर्थाम् ॥ 6॥ सर्वेषु तीर्थेष्वथ धूतपापा; जग्मुस्ततो ब्रह्मसरः सुपुण्यम् । देवस्य तीर्थे जलमग्निकल्पा; विगाह्य ते भुक्तबिसप्रसूनाः ॥ 7॥ केचिद्बिसान्यखनंस्तत्र rAja;nnanye मृणालान्यखनंस्तत्र विप्राः । अथापश्यन्पुष्करं ते ह्रियन्तं; ह्रदादगस्त्येन समुद्धृतं वै ॥ 8॥ तानाह सर्वानृषिमुख्यानगस्त्यः; केनादत्तं पुष्करं मे सुजातम् । युष्माञ्शङ्के दीयतां पुष्करं मे; न वै भवन्तो हर्तुमर्हन्ति पद्मम् ॥ 9॥ शृणोमि कालो हिंसते धर्मवीर्यं; सेयं प्राप्ता वर्धते धर्मपीडा । पुराधर्मो वर्धते नेह yAva;ttAvadgachChAmi परलोकं चिराय ॥ 10॥ पुरा वेदान्ब्राह्मणा ग्राममध्ये; घुष्टस्वरा वृषलाञ्श्रावयन्ति । पुरा राजा vyavahArAnadharmyA;npashyatyahaM परलोकं व्रजामि ॥ 11॥ पुरावरान्प्रत्यवरान्गरीयसो; यावन्नरा नावमंस्यन्ति सर्वे । तमोत्तरं यावदिदं न वर्तते; तावद्व्रजामि परलोकं चिराय ॥ 12॥ पुरा प्रपश्यामि परेण martyA;nbalIyasA दुर्बलान्भुज्यमानान् । तस्माद्यास्यामि परलोकं चिराय; न ह्युत्सहे द्रष्टुमीदृङ्नृलोके ॥ 13॥ तमाहुरार्ता ऋषयो महर्षिं; न ते वयं पुष्करं चोरयामः । मिथ्याभिषङ्गो भवता न कार्यः; शपाम तीक्ष्णाञ्शपथान्महर्षे ॥ 14॥ ते निश्चितास्तत्र महर्षयस्तु; संमन्यन्तो धर्ममेवं नरेन्द्र । ततोऽशपञ्शपथान्पर्ययेण; सहैव ते पार्थिव पुत्रपौत्रैः ॥ 15॥ भृगुरुवाच॥ प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत् । खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम् ॥ 16॥ वसिष्ठ उवाच॥ अस्वाध्यायपरो लोके श्वानं च परिकर्षतु । पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम् ॥ 17॥ कश्यप उवाच॥ सर्वत्र सर्वं पणतु न्यासे लोभं करोतु च । कूटसाक्षित्वमभ्येतु यस्ते हरति पुष्करम् ॥ 18॥ गौतम उवाच॥ जीवत्वहङ्कृतो बुद्ध्या विपणत्वधमेन सः । कर्षको मत्सरी चास्तु यस्ते हरति पुष्करम् ॥ 19॥ अङ्गिरा उवाच॥ अशुचिर्ब्रह्मकूटोऽस्तु श्वानं च परिकर्षतु । ब्रह्महानिकृतिश्चास्तु यस्ते हरति पुष्करम् ॥ 20॥ धुन्धुमार उवाच॥ अकृतज्ञोऽस्तु मित्राणां शूद्रायां तु प्रजायतु । एकः सम्पन्नमश्नातु यस्ते हरति पुष्करम् ॥ 21॥ पूरुरुवाच॥ चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु । श्वशुरात्तस्य वृत्तिः स्याद्यस्ते हरति पुष्करम् ॥ 22॥ दिलीप उवाच॥ उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः । तस्य लोकान्स व्रजतु यस्ते हरति पुष्करम् ॥ 23॥ शुक्र उवाच॥ पृष्ठमांसं समश्नातु दिवा गच्छतु मैथुनम् । प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम् ॥ 24॥ जमदग्निरुवाच॥ अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत् । श्राद्धे शूद्रस्य चाश्नीयाद्यस्ते हरति पुष्करम् ॥ 25॥ शिबिरुवाच॥ अनाहिताग्निर्म्रियतां यज्ञे विघ्नं करोतु च । तपस्विभिर्विरुध्येत यस्ते हरति पुष्करम् ॥ 26॥ ययातिरुवाच॥ अनृतौ जटी व्रतिन्यां वै भार्यायां सम्प्रजायतु । निराकरोतु वेदांश्च यस्ते हरति पुष्करम् ॥ 27॥ नहुष उवाच॥ अतिथिं गृहस्थो नुदतु कामवृत्तोऽस्तु दीक्षितः । विद्यां प्रयच्छतु भृतो यस्ते हरति पुष्करम् ॥ 28॥ अम्बरीष उवाच॥ नृशंसस्त्यक्तधर्मोऽस्तु स्त्रीषु ज्ञातिषु गोषु च । ब्राह्मणं चापि जहतु यस्ते हरति पुष्करम् ॥ 29॥ नारद उवाच॥ गूढोऽज्ञानी बहिः शास्त्रं पठतां विस्वरं पदम् । गरीयसोऽवजानातु यस्ते हरति पुष्करम् ॥ 30॥ नाभाग उवाच॥ अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतु । शुल्केन कन्यां ददतु यस्ते हरति पुष्करम् ॥ 31॥ कविरुवाच॥ पदा स गां ताडयतु सूर्यं च प्रति मेहतु । शरणागतं च त्यजतु यस्ते हरति पुष्करम् ॥ 32॥ विश्वामित्र उवाच॥ करोतु भृतकोऽवर्षां राज्ञश्चास्तु पुरोहितः । ऋत्विगस्तु ह्ययाज्यस्य यस्ते हरति पुष्करम् ॥ 33॥ पर्वत उवाच॥ ग्रामे चाधिकृतः सोऽस्तु खरयानेन गच्छतु । शुनः कर्षतु वृत्त्यर्थे यस्ते हरति पुष्करम् ॥ 34॥ भरद्वाज उवाच॥ सर्वपापसमादानं नृशंसे चानृते च यत् । तत्तस्यास्तु सदा पापं यस्ते हरति पुष्करम् ॥ 35॥ अष्टक उवाच॥ स राजास्त्वकृतप्रज्ञः कामवृत्तिश्च पापकृत् । अधर्मेणानुशास्तूर्वीं यस्ते हरति पुष्करम् ॥ 36॥ गालव उवाच॥ पापिष्ठेभ्यस्त्वनर्घार्हः स नरोऽस्तु स्वपापकृत् । दत्त्वा दानं कीर्तयतु यस्ते हरति पुष्करम् ॥ 37॥ अरुन्धत्युवाच॥ श्वश्र्वापवादं वदतु भर्तुर्भवतु दुर्मनाः । एका स्वादु समश्नातु या ते हरति पुष्करम् ॥ 38॥ वालखिल्या ऊचुः॥ एकपादेन वृत्त्यर्थं ग्रामद्वारे स तिष्ठतु । धर्मज्ञस्त्यक्तधर्मोऽस्तु यस्ते हरति पुष्करम् ॥ 39॥ पशुसख उवाच॥ अग्निहोत्रमनादृत्य सुखं स्वपतु स द्विजः । परिव्राट्कामवृत्तोऽस्तु यस्ते हरति पुष्करम् ॥ 40॥ सुरभ्युवाच॥ बाल्वजेन निदानेन कांस्यं भवतु दोहनम् । दुह्येत परवत्सेन या ते हरति पुष्करम् ॥ 41॥ भीष्म उवाच॥ ततस्तु तैः शपथैः shapyamAnai;rnAnAvidhairbahubhiH कौरवेन्द्र । सहस्राक्षो देवराट्सम्प्रहृष्टः; समीक्ष्य तं कोपनं विप्रमुख्यम् ॥ 42॥ अथाब्रवीन्मघवा प्रत्ययं स्वं; समाभाष्य तमृषिं जातरोषम् । ब्रह्मर्षिदेवर्षिनृपर्षिमध्ये; यत्तन्निबोधेह ममाद्य राजन् ॥ 43॥ शक्र उवाच॥ अध्वर्यवे दुहितरं ददातु; च्छन्दोगे वा चरितब्रह्मचर्ये । आथर्वणं वेदमधीत्य विप्रः; स्नायीत यः पुष्करमाददाति ॥ 44॥ सर्वान्वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः । ब्रह्मणः सदनं यातु यस्ते हरति पुष्करम् ॥ 45॥ अगस्त्य उवाच॥ आशीर्वादस्त्वया प्रोक्तः शपथो बलसूदन । दीयतां पुष्करं मह्यमेष धर्मः सनातनः ॥ 46॥ इन्द्र उवाच॥ न मया भगवँल्लोभाद्धृतं पुष्करमद्य वै । धर्मं तु श्रोतुकामेन हृतं न क्रोद्धुमर्हसि ॥ 47॥ धर्मः श्रुतिसमुत्कर्षो धर्मसेतुरनामयः । आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः ॥ 48॥ तदिदं गृह्यतां विद्वन्पुष्करं मुनिसत्तम । अतिक्रमं मे भगवन्क्षन्तुमर्हस्यनिन्दित ॥ 49॥ इत्युक्तः स महेन्द्रेण तपस्वी कोपनो भृशम् । जग्राह पुष्करं धीमान्प्रसन्नश्चाभवन्मुनिः ॥ 50॥ प्रययुस्ते ततो भूयस्तीर्थानि वनगोचराः । पुण्यतीर्थेषु च तथा गात्राण्याप्लावयन्ति ते ॥ 51॥ आख्यानं य इदं युक्तः पठेत्पर्वणि पर्वणि । न मूर्खं जनयेत्पुत्रं न भवेच्च निराकृतिः ॥ 52॥ न तमापत्स्पृशेत्काचिन्न ज्वरो न रुजश्च ह । विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गमवाप्नुयात् ॥ 53॥ यश्च शास्त्रमनुध्यायेदृषिभिः परिपालितम् । स गच्छेद्ब्रह्मणो लोकमव्ययं च नरोत्तम ॥ 54॥ \hrule \medskip छत्रोपानहोत्पत्तिः 97 \medskip युधिष्ठिर उवाच॥ यदिदं श्राद्धधर्मेषु दीयते भरतर्षभ । छत्रं चोपानहौ चैव केनैतत्सम्प्रवर्तितम् ॥ 1॥ कथं चैतत्समुत्पन्नं किमर्थं च प्रदीयते ॥ 1॥ न केवलं श्राद्धधर्मे पुण्यकेष्वपि दीयते । एतद्विस्तरतो राजञ्श्रोतुमिच्छामि तत्त्वतः ॥ 2॥ भीष्म उवाच॥ शृणु राजन्नवहितश्छत्रोपानहविस्तरम् । यथैतत्प्रथितं लोके येन चैतत्प्रवर्तितम् ॥ 3॥ यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथा गतम् । सर्वमेतदशेषेण प्रवक्ष्यामि जनाधिप ॥ 4॥ इतिहासं पुरावृत्तमिमं शृणु नराधिप । जमदग्नेश्च संवादं सूर्यस्य च महात्मनः ॥ 5॥ पुरा स भगवान्साक्षाद्धनुषाक्रीडत प्रभो । सन्धाय सन्धाय शरांश्चिक्षेप किल भार्गवः ॥ 6॥ तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः । आनाय्य सा तदा तस्मै प्रादादसकृदच्युत ॥ 7॥ अथ तेन स शब्देन ज्यातलस्य शरस्य च । प्रहृष्टः सम्प्रचिक्षेप सा च प्रत्याजहार तान् ॥ 8॥ ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे । स सायकान्द्विजो विद्ध्वा रेणुकामिदमब्रवीत् ॥ 9॥ गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान् । यावदेतान्पुनः सुभ्रु क्षिपामीति जनाधिप ॥ 10॥ सा गच्छत्यन्तरा छायां वृक्षमाश्रित्य भामिनी । तस्थौ तस्या हि सन्तप्तं शिरः पादौ तथैव च ॥ 11॥ स्थिता सा तु मुहूर्तं वै भर्तुः शापभयाच्छुभा । ययावानयितुं भूयः सायकानसितेक्षणा ॥ 12॥ प्रत्याजगाम च शरांस्तानादाय यशस्विनी ॥ 12॥ सा प्रस्विन्ना सुचार्वङ्गी पद्भ्यां दुःखं नियच्छती । उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती ॥ 13॥ स तामृषिस्ततः क्रुद्धो वाक्यमाह शुभाननाम् । रेणुके किं चिरेण त्वमागतेति पुनः पुनः ॥ 14॥ रेणुकोवाच॥ शिरस्तावत्प्रदीप्तं मे पादौ चैव तपोधन । सूर्यतेजोनिरुद्धाहं वृक्षच्छायामुपाश्रिता ॥ 15॥ एतस्मात्कारणाद्ब्रह्मंश्चिरमेतत्कृतं मया । एतज्ज्ञात्वा मम विभो मा क्रुधस्त्वं तपोधन ॥ 16॥ जमदग्निरुवाच॥ अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम् । शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा ॥ 17॥ भीष्म उवाच॥ स विस्फार्य धनुर्दिव्यं गृहीत्वा च बहूञ्शरान् । अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः ॥ 18॥ अथ तं प्रहरिष्यन्तं सूर्योऽभ्येत्य वचोऽब्रवीत् । द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यते ॥ 19॥ आदत्ते रश्मिभिः सूर्यो दिवि विद्वंस्ततस्ततः । रसं स तं वै वर्षासु प्रवर्षति दिवाकरः ॥ 20॥ ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम् । अन्नं प्राणा इति यथा वेदेषु परिपठ्यते ॥ 21॥ अथाभ्रेषु निगूढश्च रश्मिभिः परिवारितः । सप्त द्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति ॥ 22॥ ततस्तदौषधीनां च वीरुधां पत्रपुष्पजम् । सर्वं वर्षाभिनिर्वृत्तमन्नं सम्भवति प्रभो ॥ 23॥ जातकर्माणि सर्वाणि व्रतोपनयनानि च । गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः ॥ 24॥ सत्राणि दानानि तथा संयोगा वित्तसञ्चयाः । अन्नतः सम्प्रवर्तन्ते यथा त्वं वेत्थ भार्गव ॥ 25॥ रमणीयानि यावन्ति यावदारम्भकाणि च । सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते ॥ 26॥ सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया । प्रसादये त्वा विप्रर्षे किं ते सूर्यो निपात्यते ॥ 27॥ \hrule \medskip छत्रोपानहदानम् 98 \medskip युधिष्ठिर उवाच॥ एवं तदा प्रयाचन्तं भास्करं मुनिसत्तमः । जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत ॥ 1॥ भीष्म उवाच॥ तथा प्रयाचमानस्य मुनिरग्निसमप्रभः । जमदग्निः शमं नैव जगाम कुरुनन्दन ॥ 2॥ ततः सूर्यो मधुरया वाचा तमिदमब्रवीत् । कृताञ्जलिर्विप्ररूपी प्रणम्येदं विशां पते ॥ 3॥ चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः । कथं चलं वेत्स्यसि त्वं सदा यान्तं दिवाकरम् ॥ 4॥ जमदग्निरुवाच॥ स्थिरं वापि चलं वापि जाने त्वां ज्ञानचक्षुषा । अवश्यं विनयाधानं कार्यमद्य मया तव ॥ 5॥ अपराह्णे निमेषार्धं तिष्ठसि त्वं दिवाकर । तत्र वेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा ॥ 6॥ सूर्य उवाच॥ असंशयं मां विप्रर्षे वेत्स्यसे धन्विनां वर । अपकारिणं तु मां विद्धि भगवञ्शरणागतम् ॥ 7॥ भीष्म उवाच॥ ततः प्रहस्य भगवाञ्जमदग्निरुवाच तम् । न भीः सूर्य त्वया कार्या प्रणिपातगतो ह्यसि ॥ 8॥ ब्राह्मणेष्वार्जवं यच्च स्थैर्यं च धरणीतले । सौम्यतां चैव सोमस्य गाम्भीर्यं वरुणस्य च ॥ 9॥ दीप्तिमग्नेः प्रभां मेरोः प्रतापं तपनस्य च । एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम् ॥ 10॥ भवेत्स गुरुतल्पी च ब्रह्महा च तथा भवेत् । सुरापानं च कुर्यात्स यो हन्याच्छरणागतम् ॥ 11॥ एतस्य त्वपनीतस्य समाधिं तात चिन्तय । यथा सुखगमः पन्था भवेत्त्वद्रश्मितापितः ॥ 12॥ भीष्म उवाच॥ एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूद्वहः । अथ सूर्यो ददौ तस्मै छत्रोपानहमाशु वै ॥ 13॥ सूर्य उवाच॥ महर्षे शिरसस्त्राणं छत्रं मद्रश्मिवारणम् । प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके ॥ 14॥ अद्यप्रभृति चैवैतल्लोके सम्प्रचरिष्यति । पुण्यदानेषु सर्वेषु परमक्षय्यमेव च ॥ 15॥ भीष्म उवाच॥ उपानच्छत्रमेतद्वै सूर्येणेह प्रवर्तितम् । पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत ॥ 16॥ तस्मात्प्रयच्छ विप्रेभ्यश्छत्रोपानहमुत्तमम् । धर्मस्ते सुमहान्भावी न मेऽत्रास्ति विचारणा ॥ 17॥ छत्रं हि भरतश्रेष्ठ यः प्रदद्याद्द्विजातये । शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते ॥ 18॥ स शक्रलोके वसति पूज्यमानो द्विजातिभिः । अप्सरोभिश्च सततं देवैश्च भरतर्षभ ॥ 19॥ दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ । स्नातकाय महाबाहो संशिताय द्विजातये ॥ 20॥ सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान् । गोलोके स मुदा युक्तो वसति प्रेत्य भारत ॥ 21॥ एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम् । छत्रोपानहदानस्य फलं भरतसत्तम ॥ 22॥ \hrule \medskip आरामादिनिर्माणम् 99 \medskip युधिष्ठिर उवाच॥ आरामाणां तडागानां यत्फलं कुरुनन्दन । तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ ॥ 1॥ भीष्म उवाच॥ सुप्रदर्शा वनवती चित्रधातुविभूषिता । उपेता सर्वबीजैश्च श्रेष्ठा भूमिरिहोच्यते ॥ 2॥ तस्याः क्षेत्रविशेषं च तडागानां निवेशनम् । औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः ॥ 3॥ तडागानां च वक्ष्यामि कृतानां चापि ये गुणाः । त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ॥ 4॥ अथ वा मित्रसदनं मैत्रं मित्रविवर्धनम् । कीर्तिसञ्जननं श्रेष्ठं तडागानां निवेशनम् ॥ 5॥ धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः । तडागं सुकृतं देशे क्षेत्रमेव महाश्रयम् ॥ 6॥ चतुर्विधानां भूतानां तडागमुपलक्षयेत् । तडागानि च सर्वाणि दिशन्ति श्रियमुत्तमाम् ॥ 7॥ देवा मनुष्या गन्धर्वाः पितरोरगराक्षसाः । स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥ 8॥ तस्मात्तांस्ते प्रवक्ष्यामि तडागे ये गुणाः स्मृताः । या च तत्र फलावाप्तिरृषिभिः समुदाहृता ॥ 9॥ वर्षमात्रे तडागे तु सलिलं यस्य तिष्ठति । अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः ॥ 10॥ शरत्काले तु सलिलं तडागे यस्य तिष्ठति । गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम् ॥ 11॥ हेमन्तकाले सलिलं तडागे यस्य तिष्ठति । स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् ॥ 12॥ यस्य वै शैशिरे काले तडागे सलिलं भवेत् । अग्निष्टोमस्य यज्ञस्य फलमाहुर्मनीषिणः ॥ 13॥ तडागं सुकृतं यस्य वसन्ते तु महाश्रयम् । अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ॥ 14॥ निदाघकाले पानीयं तडागे यस्य तिष्ठति । वाजपेयसमं तस्य फलं वै मुनयो विदुः ॥ 15॥ स कुलं तारयेत्सर्वं यस्य खाते जलाशये । गावः पिबन्ति पानीयं साधवश्च नराः सदा ॥ 16॥ तडागे यस्य गावस्तु पिबन्ति तृषिता जलम् । मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत् ॥ 17॥ यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च । तडागदस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते ॥ 18॥ दुर्लभं सलिलं तात विशेषेण परत्र वै । पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती ॥ 19॥ तिलान्ददत पानीयं दीपान्ददत जाग्रत । ज्ञातिभिः सह मोदध्वमेतत्प्रेतेषु दुर्लभम् ॥ 20॥ सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते । पानीयं नरशार्दूल तस्माद्दातव्यमेव हि ॥ 21॥ एवमेतत्तडागेषु कीर्तितं फलमुत्तमम् । अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामपि रोपणे ॥ 22॥ स्थावराणां च भूतानां जातयः षट्प्रकीर्तिताः । वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ॥ 23॥ एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे । कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम् ॥ 24॥ लभते नाम लोके च पितृभिश्च महीयते । देवलोकगतस्यापि नाम तस्य न नश्यति ॥ 25॥ अतीतानागते चोभे पितृवंशं च भारत । तारयेद्वृक्षरोपी च तस्माद्वृक्षान्प्ररोपयेत् ॥ 26॥ तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः । परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान् ॥ 27॥ पुष्पैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन् । छायया चातिथींस्तात पूजयन्ति महीरुहाः ॥ 28॥ किंनरोरगरक्षांसि देवगन्धर्वमानवाः । तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् ॥ 29॥ पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् । वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र च ॥ 30॥ तस्मात्तडागे वृक्षा वै रोप्याः श्रेयोर्थिना सदा । पुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः ॥ 31॥ तडागकृद्वृक्षरोपी इष्टयज्ञश्च यो द्विजः । एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः ॥ 32॥ तस्मात्तडागं कुर्वीत आरामांश्चैव रोपयेत् । यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत् ॥ 33॥ \hrule \medskip बलिप्रदानम् 100 \medskip युधिष्ठिर उवाच॥ गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ । ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव ॥ 1॥ भीष्म उवाच॥ अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप । वासुदेवस्य संवादं पृथिव्याश्चैव भारत ॥ 2॥ संस्तूय पृथिवीं देवीं वासुदेवः प्रतापवान् । पप्रच्छ भरतश्रेष्ठ यदेतत्पृच्छसेऽद्य माम् ॥ 3॥ वासुदेव उवाच॥ गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा । किमवश्यं धरे कार्यं किं वा कृत्वा सुखी भवेत् ॥ 4॥ पृथिव्युवाच॥ ऋषयः पितरो देवा मनुष्याश्चैव माधव । इज्याश्चैवार्चनीयाश्च यथा चैवं निबोध मे ॥ 5॥ सदा यज्ञेन देवांश्च आतिथ्येन च मानवान् । छन्दतश्च यथानित्यमर्हान्युञ्जीत नित्यशः ॥ 6॥ तेन ह्यृषिगणाः प्रीता भवन्ति मधुसूदन ॥ 6॥ नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च । कुर्यात्तथैव देवा वै प्रीयन्ते मधुसूदन ॥ 7॥ कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा । पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन् ॥ 8॥ सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि । अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम् ॥ 9॥ प्रजानां पतये चैव पृथग्घोमो विधीयते । तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत् ॥ 10॥ दक्षिणायां यमायेह प्रतीच्यां वरुणाय च । सोमाय चाप्युदीच्यां वै वास्तुमध्ये द्विजातये ॥ 11॥ धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव । मनोर्वै इति च प्राहुर्बलिं द्वारे गृहस्य वै ॥ 12॥ मरुद्भ्यो देवताभ्यश्च बलिमन्तर्गृहे हरेत् ॥ 12॥ तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत् । निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत् ॥ 13॥ एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजातये । अलाभे ब्राह्मणस्याग्नावग्रमुत्क्षिप्य निक्षिपेत् ॥ 14॥ यदा श्राद्धं पितृभ्यश्च दातुमिच्छेत मानवः । तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि ॥ 15॥ पितॄन्सन्तर्पयित्वा तु बलिं कुर्याद्विधानतः । वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम् ॥ 16॥ ततोऽन्नेनावशेषेण भोजयेदतिथीनपि । अर्चापूर्वं महाराज ततः प्रीणाति मानुषान् ॥ 17॥ अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते । आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः । इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत् ॥ 19॥ ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते । गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत् ॥ 20॥ राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च । अर्चयेन्मधुपर्केण परिसंवत्सरोषितान् ॥ 21॥ श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि । वैश्वदेवं हि नामैतत्सायम्प्रातर्विधीयते ॥ 22॥ एतांस्तु धर्मान्गार्हस्थान्यः कुर्यादनसूयकः । स इहर्द्धिं परां प्राप्य प्रेत्य नाके महीयते ॥ 23॥ भीष्म उवाच॥ इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान् । तथा चकार सततं त्वमप्येवं समाचर ॥ 24॥ एवं गृहस्थधर्मं त्वं चेतयानो नराधिप । इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥ 25॥ \hrule \medskip दीपादिदानम् 101 \medskip युधिष्ठिर उवाच॥ आलोकदानं नामैतत्कीदृशं भरतर्षभ । कथमेतत्समुत्पन्नं फलं चात्र ब्रवीहि मे ॥ 1॥ भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । मनोः प्रजापतेर्वादं सुवर्णस्य च भारत ॥ 2॥ तपस्वी कश्चिदभवत्सुवर्णो नाम नामतः । वर्णतो हेमवर्णः स सुवर्ण इति पप्रथे ॥ 3॥ कुलशीलगुणोपेतः स्वाध्याये च परं गतः । बहून्स्ववंशप्रभवान्समतीतः स्वकैर्गुणैः ॥ 4॥ स कदाचिन्मनुं विप्रो ददर्शोपससर्प च । कुशलप्रश्नमन्योन्यं तौ च तत्र प्रचक्रतुः ॥ 5॥ ततस्तौ सिद्धसङ्कल्पौ मेरौ काञ्चनपर्वते । रमणीये शिलापृष्ठे सहितौ संन्यषीदताम् ॥ 6॥ तत्र तौ कथयामास्तां कथा नानाविधाश्रयाः । ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम् ॥ 7॥ सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायम्भुवं प्रभुम् । हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि ॥ 8॥ सुमनोभिर्यदिज्यन्ते दैवतानि प्रजेश्वर । किमेतत्कथमुत्पन्नं फलयोगं च शंस मे ॥ 9॥ मनुरुवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । शुक्रस्य च बलेश्चैव संवादं वै समागमे ॥ 10॥ बलेर्वैरोचनस्येह त्रैलोक्यमनुशासतः । समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः ॥ 11॥ तमर्घ्यादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः । निषसादासने पश्चाद्विधिवद्भूरिदक्षिणः ॥ 12॥ कथेयमभवत्तत्र या त्वया परिकीर्तिता । सुमनोधूपदीपानां सम्प्रदाने फलं प्रति ॥ 13॥ ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम् । सुमनोधूपदीपानां किं फलं ब्रह्मवित्तम ॥ 14॥ प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति ॥ 14॥ शुक्र उवाच॥ तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम् । एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च ॥ 15॥ सोमस्यात्मा च बहुधा सम्भूतः पृथिवीतले । अमृतं च विषं चैव याश्चान्यास्तुल्यजातयः ॥ 16॥ अमृतं मनसः प्रीतिं सद्यः पुष्टिं ददाति च । मनो ग्लपयते तीव्रं विषं गन्धेन सर्वशः ॥ 17॥ अमृतं मङ्गलं विद्धि महद्विषममङ्गलम् । ओषध्यो ह्यमृतं सर्वं विषं तेजोऽग्निसम्भवम् ॥ 18॥ मनो ह्लादयते यस्माच्छ्रियं चापि दधाति ह । तस्मात्सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः ॥ 19॥ देवताभ्यः सुमनसो यो ददाति नरः शुचिः । तस्मात्सुमनसः प्रोक्ता यस्मात्तुष्यन्ति देवताः ॥ 20॥ यं यमुद्दिश्य दीयेरन्देवं सुमनसः प्रभो । मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप ॥ 21॥ ज्ञेयास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक् । ओषध्यो बहुवीर्याश्च बहुरूपास्तथैव च ॥ 22॥ यज्ञियानां च वृक्षाणामयज्ञियान्निबोध मे । आसुराणि च माल्यानि दैवतेभ्यो हितानि च ॥ 23॥ राक्षसानां सुराणां च यक्षाणां च तथा प्रियाः । पितॄणां मानुषाणां च कान्ता यास्त्वनुपूर्वशः ॥ 24॥ वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः । अकण्टकाः कण्टकिन्यो गन्धरूपरसान्विताः ॥ 25॥ द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः । इष्टगन्धानि देवानां पुष्पाणीति विभावयेत् ॥ 26॥ अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः । तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो ॥ 27॥ जलजानि च माल्यानि पद्मादीनि च यानि च । गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः ॥ 28॥ ओषध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः । शत्रूणामभिचारार्थमथर्वसु निदर्शिताः ॥ 29॥ तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः । रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत् ॥ 30॥ मनोहृदयनन्दिन्यो विमर्दे मधुराश्च याः । चारुरूपाः सुमनसो मानुषाणां स्मृता विभो ॥ 31॥ न तु श्मशानसम्भूता न देवायतनोद्भवाः । संनयेत्पुष्टियुक्तेषु विवाहेषु रहःसु च ॥ 32॥ गिरिसानुरुहाः सौम्या देवानामुपपादयेत् । प्रोक्षिताभ्युक्षिताः सौम्या यथायोगं यथास्मृति ॥ 33॥ गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः । नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः ॥ 34॥ सद्यः प्रीणाति देवान्वै ते प्रीता भावयन्त्युत । सङ्कल्पसिद्धा मर्त्यानामीप्सितैश्च मनोरथैः ॥ 35॥ देवाः प्रीणन्ति सततं मानिता मानयन्ति च । अवज्ञातावधूताश्च निर्दहन्त्यधमान्नरान् ॥ 36॥ अतऊर्ध्वं प्रवक्ष्यामि धूपदानविधौ फलम् । धूपांश्च विविधान्साधूनसाधूंश्च निबोध मे ॥ 37॥ निर्यासः सरलश्चैव कृत्रिमश्चैव ते त्रयः । इष्टानिष्टो भवेद्गन्धस्तन्मे विस्तरतः शृणु ॥ 38॥ निर्यासाः सल्लकीवर्ज्या देवानां दयितास्तु ते । गुग्गुलुः प्रवरस्तेषां सर्वेषामिति निश्चयः ॥ 39॥ अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् । दैत्यानां सल्लकीजश्च काङ्क्षितो यश्च तद्विधः ॥ 40॥ अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः । फाणितासवसंयुक्तैर्मनुष्याणां विधीयते ॥ 41॥ देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः । येऽन्ये वैहारिकास्ते तु मानुषाणामिति स्मृताः ॥ 42॥ य एवोक्ताः सुमनसां प्रदाने गुणहेतवः । धूपेष्वपि परिज्ञेयास्त एव प्रीतिवर्धनाः ॥ 43॥ दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम् । यथा येन यदा चैव प्रदेया यादृशाश्च ते ॥ 44॥ ज्योतिस्तेजः प्रकाशश्चाप्यूर्ध्वगं चापि वर्ण्यते । प्रदानं तेजसां तस्मात्तेजो वर्धयते नृणाम् ॥ 45॥ अन्धं तमस्तमिस्रं च दक्षिणायनमेव च । उत्तरायणमेतस्माज्ज्योतिर्दानं प्रशस्यते ॥ 46॥ यस्मादूर्ध्वगमेतत्तु तमसश्चैव भेषजम् । तस्मादूर्ध्वगतेर्दाता भवेदिति विनिश्चयः ॥ 47॥ देवास्तेजस्विनो यस्मात्प्रभावन्तः प्रकाशकाः । तामसा राक्षसाश्चेति तस्माद्दीपः प्रदीयते ॥ 48॥ आलोकदानाच्चक्षुष्मान्प्रभायुक्तो भवेन्नरः । तान्दत्त्वा नोपहिंसेत न हरेन्नोपनाशयेत् ॥ 49॥ दीपहर्ता भवेदन्धस्तमोगतिरसुप्रभः । दीपप्रदः स्वर्गलोके दीपमाली विराजते ॥ 50॥ हविषा प्रथमः कल्पो द्वितीयस्त्वौषधीरसैः । वसामेदोस्थिनिर्यासैर्न कार्यः पुष्टिमिच्छता ॥ 51॥ गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे । दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः ॥ 52॥ कुलोद्द्योतो विशुद्धात्मा प्रकाशत्वं च गच्छति । ज्योतिषां चैव सालोक्यं दीपदाता नरः सदा ॥ 53॥ बलिकर्मसु वक्ष्यामि गुणान्कर्मफलोदयान् । देवयक्षोरगनृणां भूतानामथ रक्षसाम् ॥ 54॥ येषां नाग्रभुजो विप्रा देवतातिथिबालकाः । राक्षसानेव तान्विद्धि निर्वषट्कारमङ्गलान् ॥ 55॥ तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् । शिरसा प्रणतश्चापि हरेद्बलिमतन्द्रितः ॥ 56॥ गृह्या हि देवता नित्यमाशंसन्ति गृहात्सदा । बाह्याश्चागन्तवो येऽन्ये यक्षराक्षसपन्नगाः ॥ 57॥ इतो दत्तेन जीवन्ति देवताः पितरस्तथा । ते प्रीताः प्रीणयन्त्येतानायुषा यशसा धनैः ॥ 58॥ बलयः सह पुष्पैस्तु देवानामुपहारयेत् । दधिद्रप्सयुताः पुण्याः सुगन्धाः प्रियदर्शनाः ॥ 59॥ कार्या रुधिरमांसाढ्या बलयो यक्षरक्षसाम् । सुरासवपुरस्कारा लाजोल्लेपनभूषिताः ॥ 60॥ नागानां दयिता नित्यं पद्मोत्पलविमिश्रिताः । तिलान्गुडसुसम्पन्नान्भूतानामुपहारयेत् ॥ 61॥ अग्रदाताग्रभोगी स्याद्बलवर्णसमन्वितः । तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम् ॥ 62॥ ज्वलत्यहरहो वेश्म याश्चास्य गृहदेवताः । ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना ॥ 63॥ इत्येतदसुरेन्द्राय काव्यः प्रोवाच भार्गवः । सुवर्णाय मनुः प्राह सुवर्णो नारदाय च ॥ 64॥ नारदोऽपि मयि प्राह गुणानेतान्महाद्युते । त्वमप्येतद्विदित्वेह सर्वमाचर पुत्रक ॥ 65॥ \hrule \medskip पुष्पादिदानफलम् 102 \medskip युधिष्ठिर उवाच॥ श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम् । फलं बलिविधाने च तद्भूयो वक्तुमर्हसि ॥ 1॥ धूपप्रदानस्य फलं प्रदीपस्य तथैव च । बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः ॥ 2॥ भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । नहुषं प्रति संवादमगस्त्यस्य भृगोस्तथा ॥ 3॥ नहुषो हि महाराज राजर्षिः सुमहातपाः । देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा ॥ 4॥ तत्रापि प्रयतो राजन्नहुषस्त्रिदिवे वसन् । मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः ॥ 5॥ मानुष्यस्तत्र सर्वाः स्म क्रियास्तस्य महात्मनः । प्रवृत्तास्त्रिदिवे राजन्दिव्याश्चैव सनातनाः ॥ 6॥ अग्निकार्याणि समिधः कुशाः सुमनसस्तथा । बलयश्चान्नलाजाभिर्धूपनं दीपकर्म च ॥ 7॥ सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः । जपयज्ञान्मनोयज्ञांस्त्रिदिवेऽपि चकार सः ॥ 8॥ दैवतान्यर्चयंश्चापि विधिवत्स सुरेश्वरः । सर्वाण्येव यथान्यायं यथापूर्वमरिंदम ॥ 9॥ अथेन्द्रस्य भविष्यत्वादहङ्कारस्तमाविशत् । सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपते ॥ 10॥ स ऋषीन्वाहयामास वरदानमदान्वितः । परिहीनक्रियश्चापि दुर्बलत्वमुपेयिवान् ॥ 11॥ तस्य वाहयतः कालो मुनिमुख्यांस्तपोधनान् । अहङ्काराभिभूतस्य सुमहानत्यवर्तत ॥ 12॥ अथ पर्यायश ऋषीन्वाहनायोपचक्रमे । पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत ॥ 13॥ अथागम्य महातेजा भृगुर्ब्रह्मविदां वरः । अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत् ॥ 14॥ एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः । नहुषस्य किमर्थं वै मर्षयाम महामुने ॥ 15॥ अगस्त्य उवाच॥ कथमेष मया शक्यः शप्तुं यस्य महामुने । वरदेन वरो दत्तो भवतो विदितश्च सः ॥ 16॥ यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति । इत्यनेन वरो देवाद्याचितो गच्छता दिवम् ॥ 17॥ एवं न दग्धः स मया भवता च न संशयः । अन्येनाप्यृषिमुख्येन न शप्तो न च पातितः ॥ 18॥ अमृतं चैव पानाय दत्तमस्मै पुरा विभो । महात्मने तदर्थं च नास्माभिर्विनिपात्यते ॥ 19॥ प्रायच्छत वरं देवः प्रजानां दुःखकारकम् । द्विजेष्वधर्मयुक्तानि स करोति नराधमः ॥ 20॥ अत्र यत्प्राप्तकालं नस्तद्ब्रूहि वदतां वर । भवांश्चापि यथा ब्रूयात्कुर्वीमहि तथा वयम् ॥ 21॥ भृगुरुवाच॥ पितामहनियोगेन भवन्तमहमागतः । प्रतिकर्तुं बलवति नहुषे दर्पमास्थिते ॥ 22॥ अद्य हि त्वा सुदुर्बुद्धी रथे योक्ष्यति देवराट् । अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा ॥ 23॥ अद्येन्द्रं स्थापयिष्यामि पश्यतस्ते शतक्रतुम् । सञ्चाल्य पापकर्माणमिन्द्रस्थानात्सुदुर्मतिम् ॥ 24॥ अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति । दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः ॥ 25॥ व्युत्क्रान्तधर्मं तमहं धर्षणामर्षितो भृशम् । अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम् ॥ 26॥ तत एनं सुदुर्बुद्धिं धिक्षब्दाभिहतत्विषम् । धरण्यां पातयिष्यामि प्रेक्षतस्ते महामुने ॥ 27॥ नहुषं पापकर्माणमैश्वर्यबलमोहितम् । यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने ॥ 28॥ एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः । अगस्त्यः परमप्रीतो बभूव विगतज्वरः ॥ 29॥ \hrule \medskip दीपादिदानफलम् 103 \medskip युधिष्ठिर उवाच॥ कथं स वै विपन्नश्च कथं वै पातितो भुवि । कथं चानिन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति ॥ 1॥ भीष्म उवाच॥ एवं तयोः संवदतोः क्रियास्तस्य महात्मनः । सर्वा एवाभ्यवर्तन्त या दिव्या याश्च मानुषाः ॥ 2॥ तथैव दीपदानानि सर्वोपकरणानि च । बलिकर्म च यच्चान्यदुत्सेकाश्च पृथग्विधाः ॥ 3॥ सर्वास्तस्य समुत्पन्ना देवराज्ञो महात्मनः ॥ 3॥ देवलोके नृलोके च सदाचारा बुधैः स्मृताः । ते चेद्भवन्ति राजेन्द्र ऋध्यन्ते गृहमेधिनः ॥ 4॥ धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च ॥ 4॥ यथा सिद्धस्य चान्नस्य द्विजायाग्रं प्रदीयते । बलयश्च गृहोद्देशे अतः प्रीयन्ति देवताः ॥ 5॥ यथा च गृहिणस्तोषो भवेद्वै बलिकर्मणा । तथा शतगुणा प्रीतिर्देवतानां स्म जायते ॥ 6॥ एवं धूपप्रदानं च दीपदानं च साधवः । प्रशंसन्ति नमस्कारैर्युक्तमात्मगुणावहम् ॥ 7॥ स्नानेनाद्भिश्च यत्कर्म क्रियते वै विपश्चिता । नमस्कारप्रयुक्तेन तेन प्रीयन्ति देवताः ॥ 8॥ गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनार्चिताः ॥ 8॥ इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः । सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम् ॥ 9॥ कस्यचित्त्वथ कालस्य भाग्यक्षय उपस्थिते । सर्वमेतदवज्ञाय न चकारैतदीदृशम् ॥ 10॥ ततः स परिहीणोऽभूत्सुरेन्द्रो बलिकर्मतः । धूपदीपोदकविधिं न यथावच्चकार ह ॥ 11॥ ततोऽस्य यज्ञविषयो रक्षोभिः पर्यबाध्यत ॥ 11॥ अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव ह । द्रुतं सरस्वतीकूलात्स्मयन्निव महाबलः ॥ 12॥ ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत् । निमीलयस्व नयने जटा यावद्विशामि ते ॥ 13॥ स्थाणुभूतस्य तस्याथ जटाः प्राविशदच्युतः । भृगुः स सुमहातेजाः पातनाय नृपस्य ह ॥ 14॥ ततः स देवराट्प्राप्तस्तमृषिं वाहनाय वै । ततोऽगस्त्यः सुरपतिं वाक्यमाह विशां पते ॥ 15॥ योजयस्वेन्द्र मां क्षिप्रं कं च देशं वहामि ते । यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप ॥ 16॥ इत्युक्तो नहुषस्तेन योजयामास तं मुनिम् । भृगुस्तस्य जटासंस्थो बभूव हृषितो भृशम् ॥ 17॥ न चापि दर्शनं तस्य चकार स भृगुस्तदा । वरदानप्रभावज्ञो नहुषस्य महात्मनः ॥ 18॥ न चुकोप स चागस्त्यो युक्तोऽपि नहुषेण वै । तं तु राजा प्रतोदेन चोदयामास भारत ॥ 19॥ न चुकोप स धर्मात्मा ततः पादेन देवराट् । अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः ॥ 20॥ तस्मिञ्शिरस्यभिहते स जटान्तर्गतो भृगुः । शशाप बलवत्क्रुद्धो नहुषं पापचेतसम् ॥ 21॥ भृगुरुवाच॥ यस्मात्पदाहनः क्रोधाच्छिरसीमं महामुनिम् । तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते ॥ 22॥ इत्युक्तः स तदा तेन सर्पो भूत्वा पपात ह । अदृष्टेनाथ भृगुणा भूतले भरतर्षभ ॥ 23॥ भृगुं हि यदि सोऽद्राक्षीन्नहुषः पृथिवीपते । न स शक्तोऽभविष्यद्वै पातने तस्य तेजसा ॥ 24॥ स तु तैस्तैः प्रदानैश्च तपोभिर्नियमैस्तथा । पतितोऽपि महाराज भूतले स्मृतिमानभूत् ॥ 25॥ प्रसादयामास भृगुं शापान्तो मे भवेदिति ॥ 25॥ ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम् । शापान्तार्थं महाराज स च प्रादात्कृपान्वितः ॥ 26॥ भृगुरुवाच॥ राजा युधिष्ठिरो नाम भविष्यति कुरूद्वहः । स त्वां मोक्षयिता शापादित्युक्त्वान्तरधीयत ॥ 27॥ अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः । स्वमाश्रमपदं प्रायात्पूज्यमानो द्विजातिभिः ॥ 28॥ नहुषोऽपि त्वया राजंस्तस्माच्छापात्समुद्धृतः । जगाम ब्रह्मसदनं पश्यतस्ते जनाधिप ॥ 29॥ तदा तु पातयित्वा तं नहुषं भूतले भृगुः । जगाम ब्रह्मसदनं ब्रह्मणे च न्यवेदयत् ॥ 30॥ ततः शक्रं समानाय्य देवानाह पितामहः । वरदानान्मम सुरा नहुषो राज्यमाप्तवान् ॥ 31॥ स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः ॥ 31॥ न च शक्यं विना राज्ञा सुरा वर्तयितुं क्वचित् । तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम् ॥ 32॥ एवं सम्भाषमाणं तु देवाः पार्थ पितामहम् । एवमस्त्विति संहृष्टाः प्रत्यूचुस्ते पितामहम् ॥ 33॥ सोऽभिषिक्तो भगवता देवराज्येन वासवः । ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत ॥ 34॥ एवमेतत्पुरावृत्तं नहुषस्य व्यतिक्रमात् । स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः ॥ 35॥ तस्माद्दीपाः प्रदातव्याः सायं वै गृहमेधिभिः । दिव्यं चक्षुरवाप्नोति प्रेत्य दीपप्रदायकः ॥ 36॥ पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत ॥ 36॥ यावदक्षिनिमेषाणि ज्वलते तावतीः समाः । रूपवान्धनवांश्चापि नरो भवति दीपदः ॥ 37॥ \hrule \medskip ब्रह्मस्वहरणम् 104 \medskip युधिष्ठिर उवाच॥ ब्राह्मणस्वानि ये मन्दा हरन्ति भरतर्षभ । नृशंसकारिणो मूढाः क्व ते गच्छन्ति मानवाः ॥ 1॥ भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । चण्डालस्य च संवादं क्षत्रबन्धोश्च भारत ॥ 2॥ राजन्य उवाच॥ वृद्धरूपोऽसि चण्डाल बालवच्च विचेष्टसे । श्वखराणां रजःसेवी कस्मादुद्विजसे गवाम् ॥ 3॥ साधुभिर्गर्हितं कर्म चण्डालस्य विधीयते । कस्माद्गोरजसा ध्वस्तमपां कुण्डे निषिञ्चसि ॥ 4॥ चण्डाल उवाच॥ ब्राह्मणस्य गवां राजन्ह्रियतीनां रजः पुरा । सोममुद्ध्वंसयामास तं सोमं येऽपिबन्द्विजाः ॥ 5॥ दीक्षितश्च स राजापि क्षिप्रं नरकमाविशत् । सह तैर्याजकैः सर्वैर्ब्रह्मस्वमुपजीव्य तत् ॥ 6॥ येऽपि तत्रापिबन्क्षीरं घृतं दधि च मानवाः । ब्राह्मणाः सहराजन्याः सर्वे नरकमाविशन् ॥ 7॥ जघ्नुस्ताः पयसा पुत्रांस्तथा पौत्रान्विधुन्वतीः । पशूनवेक्षमाणाश्च साधुवृत्तेन दम्पती ॥ 8॥ अहं तत्रावसं राजन्ब्रह्मचारी जितेन्द्रियः । तासां मे रजसा ध्वस्तं भैक्षमासीन्नराधिप ॥ 9॥ चण्डालोऽहं ततो राजन्भुक्त्वा तदभवं मृतः । ब्रह्मस्वहारी च नृपः सोऽप्रतिष्ठां गतिं ययौ ॥ 10॥ तस्माद्धरेन्न विप्रस्वं कदाचिदपि किञ्चन । ब्रह्मस्वरजसा ध्वस्तं भुक्त्वा मां पश्य यादृशम् ॥ 11॥ तस्मात्सोमोऽप्यविक्रेयः पुरुषेण विपश्चिता । विक्रयं हीह सोमस्य गर्हयन्ति मनीषिणः ॥ 12॥ ये चैनं क्रीणते राजन्ये च विक्रीणते जनाः । ते तु वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः ॥ 13॥ सोमं तु रजसा ध्वस्तं विक्रीयाद्बुद्धिपूर्वकम् । श्रोत्रियो वार्धुषी भूत्वा चिररात्राय नश्यति ॥ 14॥ नरकं त्रिंशतं प्राप्य श्वविष्ठामुपजीवति ॥ 14॥ श्वचर्यामतिमानं च सखिदारेषु विप्लवम् । तुलयाधारयद्धर्मो ह्यतिमानोऽतिरिच्यते ॥ 15॥ श्वानं वै पापिनं पश्य विवर्णं हरिणं कृशम् । अतिमानेन भूतानामिमां गतिमुपागतम् ॥ 16॥ अहं वै विपुले जातः कुले धनसमन्विते । अन्यस्मिञ्जन्मनि विभो ज्ञानविज्ञानपारगः ॥ 17॥ अभवं तत्र जानानो ह्येतान्दोषान्मदात्तदा । संरब्ध एव भूतानां पृष्ठमांसान्यभक्षयम् ॥ 18॥ सोऽहं तेन च वृत्तेन भोजनेन च तेन वै । इमामवस्थां सम्प्राप्तः पश्य कालस्य पर्ययम् ॥ 19॥ आदीप्तमिव चैलान्तं भ्रमरैरिव चार्दितम् । धावमानं सुसंरब्धं पश्य मां रजसान्वितम् ॥ 20॥ स्वाध्यायैस्तु महत्पापं तरन्ति गृहमेधिनः । दानैः पृथग्विधैश्चापि यथा प्राहुर्मनीषिणः ॥ 21॥ तथा पापकृतं विप्रमाश्रमस्थं महीपते । सर्वसङ्गविनिर्मुक्तं छन्दांस्युत्तारयन्त्युत ॥ 22॥ अहं तु पापयोन्यां वै प्रसूतः क्षत्रियर्षभ । निश्चयं नाधिगच्छामि कथं मुच्येयमित्युत ॥ 23॥ जातिस्मरत्वं तु मम केनचित्पूर्वकर्मणा । शुभेन येन मोक्षं वै प्राप्तुमिच्छाम्यहं नृप ॥ 24॥ त्वमिमं मे प्रपन्नाय संशयं ब्रूहि पृच्छते । चण्डालत्वात्कथमहं मुच्येयमिति सत्तम ॥ 25॥ राजन्य उवाच॥ चण्डाल प्रतिजानीहि येन मोक्षमवाप्स्यसि । ब्राह्मणार्थे त्यजन्प्राणान्गतिमिष्टामवाप्स्यसि ॥ 26॥ दत्त्वा शरीरं क्रव्याद्भ्यो रणाग्नौ द्विजहेतुकम् । हुत्वा प्राणान्प्रमोक्षस्ते नान्यथा मोक्षमर्हसि ॥ 27॥ भीष्म उवाच॥ इत्युक्तः स तदा राजन्ब्रह्मस्वार्थे परन्तप । हुत्वा रणमुखे प्राणान्गतिमिष्टामवाप ह ॥ 28॥ तस्माद्रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ । यदीच्छसि महाबाहो शाश्वतीं गतिमुत्तमाम् ॥ 29॥ \hrule \medskip हस्तिकूटम् 105 \medskip युधिष्ठिर उवाच॥ एको लोकः सुकृतिनां सर्वे त्वाहो पितामह । उत तत्रापि नानात्वं तन्मे ब्रूहि पितामह ॥ 1॥ भीष्म उवाच॥ कर्मभिः पार्थ नानात्वं लोकानां यान्ति मानवाः । पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो जनाः ॥ 2॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । गौतमस्य मुनेस्तात संवादं वासवस्य च ॥ 3॥ ब्राह्मणो गौतमः कश्चिन्मृदुर्दान्तो जितेन्द्रियः । महावने हस्तिशिशुं परिद्यूनममातृकम् ॥ 4॥ तं दृष्ट्वा जीवयामास सानुक्रोशो धृतव्रतः । स तु दीर्घेण कालेन बभूवातिबलो महान् ॥ 5॥ तं प्रभिन्नं महानागं प्रस्रुतं सर्वतो मदम् । धृतराष्ट्रस्य रूपेण शक्रो जग्राह हस्तिनम् ॥ 6॥ ह्रियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः । अभ्यभाषत राजानं धृतराष्ट्रं महातपाः ॥ 7॥ मा मे हार्षीर्हस्तिनं पुत्रमेनं; दुःखात्पुष्टं धृतराष्ट्राकृतज्ञ । मित्रं सतां सप्तपदं वदन्ति; मित्रद्रोहो नैव राजन्स्पृशेत्त्वाम् ॥ 8॥ इध्मोदकप्रदातारं शून्यपालकमाश्रमे । विनीतमाचार्यकुले सुयुक्तं गुरुकर्मणि ॥ 9॥ शिष्टं दान्तं कृतज्ञं च प्रियं च सततं मम । न मे विक्रोशतो राजन्हर्तुमर्हसि कुञ्जरम् ॥ 10॥ धृतराष्ट्र उवाच॥ गवां सहस्रं भवते ददामि; दासीशतं निष्कशतानि पञ्च । अन्यच्च वित्तं विविधं महर्षे; किं ब्राह्मणस्येह गजेन कृत्यम् ॥ 11॥ गौतम उवाच॥ त्वामेव गावोऽभि भवन्तु rAja;ndAsyaH सनिष्का विविधं च रत्नम् । अन्यच्च वित्तं विविधं नरेन्द्र; किं ब्राह्मणस्येह धनेन कृत्यम् ॥ 12॥ धृतराष्ट्र उवाच॥ ब्राह्मणानां हस्तिभिर्नास्ति कृत्यं; राजन्यानां नागकुलानि विप्र । स्वं वाहनं नयतो नास्त्यधर्मो; नागश्रेष्ठाद्गौतमास्मान्निवर्त ॥ 13॥ गौतम उवाच॥ यत्र प्रेतो नन्दति पुण्यकर्मा; यत्र प्रेतः शोचति पापकर्मा । वैवस्वतस्य सदने mahAtmana;statra त्वाहं हस्तिनं यातयिष्ये ॥ 14॥ धृतराष्ट्र उवाच॥ ये निष्क्रिया नास्तिकाः श्रद्दधानाः; पापात्मान इन्द्रियार्थे निविष्टाः । यमस्य ते यातनां प्राप्नुवन्ति; परं गन्ता धृतराष्ट्रो न तत्र ॥ 15॥ गौतम उवाच॥ वैवस्वती संयमनी जनानां; यत्रानृतं नोच्यते यत्र सत्यम् । यत्राबला बलिनं यातयन्ति; तत्र त्वाहं हस्तिनं यातयिष्ये ॥ 16॥ धृतराष्ट्र उवाच॥ ज्येष्ठां स्वसारं पितरं मातरं च; गुरुं यथा मानयन्तश्चरन्ति । तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ॥ 17॥ गौतम उवाच॥ मन्दाकिनी वैश्रवणस्य राज्ञो; महाभोगा भोगिजनप्रवेश्या । गन्धर्वयक्षैरप्सरोभिश्च जुष्टा; तत्र त्वाहं हस्तिनं यातयिष्ये ॥ 18॥ धृतराष्ट्र उवाच॥ अतिथिव्रताः सुव्रता ये जना वै; प्रतिश्रयं ददति ब्राह्मणेभ्यः । शिष्टाशिनः संविभज्याश्रितांश्च; मन्दाकिनीं तेऽपि विभूषयन्ति ॥ 19॥ गौतम उवाच॥ मेरोरग्रे यद्वनं भाति रम्यं; सुपुष्पितं किंनरगीतजुष्टम् । सुदर्शना यत्र जम्बूर्विशाला; तत्र त्वाहं हस्तिनं यातयिष्ये ॥ 20॥ धृतराष्ट्र उवाच॥ ये ब्राह्मणा मृदवः सत्यशीला; बहुश्रुताः सर्वभूताभिरामाः । येऽधीयन्ते सेतिहासं पुराणं; मध्वाहुत्या जुह्वति च द्विजेभ्यः ॥ 21॥ तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र । यद्विद्यते विदितं स्थानमस्ति; तद्ब्रूहि त्वं त्वरितो ह्येष यामि ॥ 22॥ गौतम उवाच॥ सुपुष्पितं किंनरराजजुष्टं; प्रियं वनं नन्दनं नारदस्य । गन्धर्वाणामप्सरसां च सद्म; तत्र त्वाहं हस्तिनं यातयिष्ये ॥ 23॥ धृतराष्ट्र उवाच॥ ये नृत्तगीतकुशला जनाः सदा; ह्ययाचमानाः सहिताश्चरन्ति । तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ॥ 24॥ गौतम उवाच॥ यत्रोत्तराः कुरवो भान्ति रम्या; देवैः सार्धं मोदमाना नरेन्द्र । यत्राग्नियौनाश्च वसन्ति विप्रा; ह्ययोनयः पर्वतयोनयश्च ॥ 25॥ यत्र शक्रो वर्षति sarvakAmA;nyatra स्त्रियः कामचाराश्चरन्ति । यत्र चेर्ष्या नास्ति नारीनराणां; तत्र त्वाहं हस्तिनं यातयिष्ये ॥ 26॥ धृतराष्ट्र उवाच॥ ये सर्वभूतेषु निवृत्तकामा; अमांसादा न्यस्तदण्डाश्चरन्ति । न हिंसन्ति स्थावरं जङ्गमं च; भूतानां ये सर्वभूतात्मभूताः ॥ 27॥ निराशिषो निर्ममा वीतरागा; लाभालाभे तुल्यनिन्दाप्रशंसाः । तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ॥ 28॥ गौतम उवाच॥ ततः परं भान्ति लोकाः सनातनाः; सुपुण्यगन्धा निर्मला वीतशोकाः । सोमस्य राज्ञः सदने mahAtmana;statra त्वाहं हस्तिनं यातयिष्ये ॥ 29॥ धृतराष्ट्र उवाच॥ ये दानशीला न प्रतिगृह्णते सदा; न चाप्यर्थानाददते परेभ्यः । येषामदेयमर्हते नास्ति किं chi;tsarvAtithyAH सुप्रसादा जनाश्च ॥ 30॥ ये क्षन्तारो नाभिजल्पन्ति चान्या;~nshaktA भूत्वा सततं पुण्यशीलाः । तथाविधानामेष लोको महर्षे; परं गन्ता धृतराष्ट्रो न तत्र ॥ 31॥ गौतम उवाच॥ ततः परं भान्ति लोकाः सनातना; विरजसो वितमस्का विशोकाः । आदित्यस्य सुमहान्तः suvRRittA;statra त्वाहं हस्तिनं यातयिष्ये ॥ 32॥ धृतराष्ट्र उवाच॥ स्वाध्यायशीला गुरुशुश्रूषणे ratA;stapasvinaH सुव्रताः सत्यसन्धाः । आचार्याणामप्रतिकूलभाषिणो; नित्योत्थिता गुरुकर्मस्वचोद्याः ॥ 33॥ तथाविधानामेष लोको महर्षे; विशुद्धानां भावितवाङ्मतीनाम् । सत्ये स्थितानां वेदविदां महात्मनां; परं गन्ता धृतराष्ट्रो न तत्र ॥ 34॥ गौतम उवाच॥ ततः परे भान्ति लोकाः सनातनाः; सुपुण्यगन्धा विरजा विशोकाः । वरुणस्य राज्ञः सदने mahAtmana;statra त्वाहं हस्तिनं यातयिष्ये ॥ 35॥ धृतराष्ट्र उवाच॥ चातुर्मास्यैर्ये यजन्ते जनाः सदा; तथेष्टीनां दशशतं प्राप्नुवन्ति । ये चाग्निहोत्रं जुह्वति श्रद्दधाना; यथान्यायं त्रीणि वर्षाणि विप्राः ॥ 36॥ स्वदारिणां धर्मधुरे महात्मनां; यथोचिते वर्त्मनि सुस्थितानाम् । धर्मात्मनामुद्वहतां गतिं तां; परं गन्ता धृतराष्ट्रो न तत्र ॥ 37॥ गौतम उवाच॥ इन्द्रस्य लोका विरजा विशोका; दुरन्वयाः काङ्क्षिता मानवानाम् । तस्याहं ते भवने भूरितेजसो; राजन्निमं हस्तिनं यातयिष्ये ॥ 38॥ धृतराष्ट्र उवाच॥ शतवर्षजीवी यश्च शूरो मनुष्यो; वेदाध्यायी यश्च यज्वाप्रमत्तः । एते सर्वे शक्रलोकं व्रजन्ति; परं गन्ता धृतराष्ट्रो न तत्र ॥ 39॥ गौतम उवाच॥ प्राजापत्याः सन्ति लोका महान्तो; नाकस्य पृष्ठे पुष्कला वीतशोकाः । मनीषिताः सर्वलोकोद्भवानां; तत्र त्वाहं हस्तिनं यातयिष्ये ॥ 40॥ धृतराष्ट्र उवाच॥ ये राजानो राजसूयाभिषिक्ता; धर्मात्मानो रक्षितारः प्रजानाम् । ये chAshvamedhAvabhRRithAplutA~NgA;steShAM लोका धृतराष्ट्रो न तत्र ॥ 41॥ गौतम उवाच॥ ततः परं भान्ति लोकाः सनातनाः; सुपुण्यगन्धा विरजा वीतशोकाः । तस्मिन्नहं दुर्लभे त्वाप्रधृष्ये; गवां लोके हस्तिनं यातयिष्ये ॥ 42॥ धृतराष्ट्र उवाच॥ यो गोसहस्री शतदः समां समां; यो गोशती दश दद्याच्च शक्त्या । तथा दशभ्यो यश्च दद्यादिहैकां; पञ्चभ्यो वा दानशीलस्तथैकाम् ॥ 43॥ ये जीर्यन्ते ब्रह्मचर्येण विप्रा; ब्राह्मीं वाचं परिरक्षन्ति चैव । manasvinastIrthayAtrAparAyaNA;ste तत्र मोदन्ति गवां विमाने ॥ 44॥ प्रभासं मानसं पुण्यं पुष्कराणि महत्सरः । पुण्यं च नैमिषं तीर्थं बाहुदां करतोयिनीम् ॥ 45॥ गयां गयशिरश्चैव विपाशां स्थूलवालुकाम् । तूष्णीङ्गङ्गां दशगङ्गां महाह्रदमथापि च ॥ 46॥ गौतमीं कौशिकीं पाकां महात्मानो धृतव्रताः । सरस्वतीदृषद्वत्यौ यमुनां ये प्रयान्ति च ॥ 47॥ तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः । प्रयान्ति पुण्यगन्धाढ्या धृतराष्ट्रो न तत्र वै ॥ 48॥ गौतम उवाच॥ यत्र शीतभयं नास्ति न चोष्णभयमण्वपि । न क्षुत्पिपासे न ग्लानिर्न दुःखं न सुखं तथा ॥ 49॥ न द्वेष्यो न प्रियः कश्चिन्न बन्धुर्न रिपुस्तथा । न जरामरणे वापि न पुण्यं न च पातकम् ॥ 50॥ तस्मिन्विरजसि स्फीते प्रज्ञासत्त्वव्यवस्थिते । स्वयम्भुभवने पुण्ये हस्तिनं मे यतिष्यति ॥ 51॥ धृतराष्ट्र उवाच॥ निर्मुक्ताः सर्वसङ्गेभ्यो कृतात्मानो यतव्रताः । अध्यात्मयोगसंस्थाने युक्ताः स्वर्गगतिं गताः ॥ 52॥ ते ब्रह्मभवनं पुण्यं प्राप्नुवन्तीह सात्त्विकाः । न तत्र धृतराष्ट्रस्ते शक्यो द्रष्टुं महामुने ॥ 53॥ गौतम उवाच॥ रथन्तरं यत्र बृहच्च गीयते; यत्र वेदी पुण्डरीकैः स्तृणोति । यत्रोपयाति हरिभिः सोमपीथी; तत्र त्वाहं हस्तिनं यातयिष्ये ॥ 54॥ बुध्यामि त्वां वृत्रहणं शतक्रतुं; व्यतिक्रमन्तं भुवनानि विश्वा । कच्चिन्न वाचा वृजिनं कदा chi;dakArShaM ते मनसोऽभिषङ्गात् ॥ 55॥ शक्र उवाच॥ यस्मादिमं लोकपथं prajAnA;manvAgamaM पदवादे गजस्य । तस्माद्भवान्प्रणतं मानुशास्तु; ब्रवीषि यत्तत्करवाणि सर्वम् ॥ 56॥ गौतम उवाच॥ श्वेतं करेणुं मम पुत्रनागं; यं मेऽहार्षीर्दशवर्षाणि बालम् । यो मे वने vasato.abhUddvitIya;stameva मे देहि सुरेन्द्र नागम् ॥ 57॥ शक्र उवाच॥ अयं सुतस्ते द्विजमुख्य nAga;shchAghrAyate त्वामभिवीक्षमाणः । पादौ च ते नासिकयोपजिघ्रते; श्रेयो मम ध्याहि नमश्च तेऽस्तु ॥ 58॥ गौतम उवाच॥ शिवं सदैवेह सुरेन्द्र तुभ्यं; ध्यायामि पूजां च सदा प्रयुञ्जे । ममापि त्वं शक्र शिवं ददस्व; त्वया दत्तं प्रतिगृह्णामि नागम् ॥ 59॥ शक्र उवाच॥ येषां वेदा निहिता वै गुहायां; मनीषिणां सत्त्ववतां महात्मनाम् । तेषां त्वयैकेन महात्मनास्मि; बुद्धस्तस्मात्प्रीतिमांस्तेऽहमद्य ॥ 60॥ हन्तैहि ब्राह्मण क्षिप्रं सह पुत्रेण हस्तिना । प्राप्नुहि त्वं शुभाँल्लोकानह्नाय च चिराय च ॥ 61॥ भीष्म उवाच॥ स गौतमं पुरस्कृत्य सह पुत्रेण हस्तिना । दिवमाचक्रमे वज्री सद्भिः सह दुरासदम् ॥ 62॥ \hrule \medskip अनशनमाहात्म्यम् 106 \medskip युधिष्ठिर उवाच॥ दानं बहुविधाकारं शान्तिः सत्यमहिंसता । स्वदारतुष्टिश्चोक्ता ते फलं दानस्य चैव यत् ॥ 1॥ पितामहस्य विदितं किमन्यत्र तपोबलात् । तपसो यत्परं तेऽद्य तन्मे व्याख्यातुमर्हसि ॥ 2॥ भीष्म उवाच॥ तपः प्रचक्षते यावत्तावल्लोका युधिष्ठिर । मतं मम तु कौन्तेय तपो नानशनात्परम् ॥ 3॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । भगीरथस्य संवादं ब्रह्मणश्च महात्मनः ॥ 4॥ अतीत्य सुरलोकं च गवां लोकं च भारत । ऋषिलोकं च सोऽगच्छद्भगीरथ इति श्रुतिः ॥ 5॥ तं दृष्ट्वा स वचः प्राह ब्रह्मा राजन्भगीरथम् । कथं भगीरथागास्त्वमिमं देशं दुरासदम् ॥ 6॥ न हि देवा न गन्धर्वा न मनुष्या भगीरथ । आयान्त्यतप्ततपसः कथं वै त्वमिहागतः ॥ 7॥ भगीरथ उवाच॥ निःशङ्कमन्नमददं ब्राह्मणेभ्यः; शतं सहस्राणि सदैव दानम् । ब्राह्मं व्रतं नित्यमास्थाय विद्धि; न त्वेवाहं तस्य फलादिहागाम् ॥ 8॥ दशैकरात्रान्दश pa~ncharAtrA;nekAdashaikAdashakAnkratU.nshcha | ज्योतिष्टोमानां च शतं यदिष्टं; फलेन तेनापि च नागतोऽहम् ॥ 9॥ यच्चावसं जाह्नवीतीरनित्यः; शतं समास्तप्यमानस्तपोऽहम् । अदां च तत्राश्वतरीसहस्रं; नारीपुरं न च तेनाहमागाम् ॥ 10॥ दशायुतानि चाश्वानामयुतानि च विंशतिम् । पुष्करेषु द्विजातिभ्यः प्रादां गाश्च सहस्रशः ॥ 11॥ सुवर्णचन्द्रोडुपधारिणीनां; कन्योत्तमानामददं स्रग्विणीनाम् । षष्टिं सहस्राणि विभूषितानां; जाम्बूनदैराभरणैर्न तेन ॥ 12॥ दशार्बुदान्यददं gosavejyA;svekaikasho दश गा लोकनाथ । समानवत्साः पयसा समन्विताः; सुवर्णकांस्योपदुहा न तेन ॥ 13॥ अप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम् । गृष्टीनां क्षीरदात्रीणां रोहिणीनां न तेन च ॥ 14॥ दोग्ध्रीणां वै गवां चैव प्रयुतानि दशैव ह । प्रादां दशगुणं ब्रह्मन्न च तेनाहमागतः ॥ 15॥ वाजिनां बाह्लिजातानामयुतान्यददं दश । कर्काणां हेममालानां न च तेनाहमागतः ॥ 16॥ कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दश त्वहम् । एकैकस्मिन्क्रतौ तेन फलेनाहं न चागतः ॥ 17॥ वाजिनां श्यामकर्णानां हरितानां पितामह । प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च ॥ 18॥ ईषादन्तान्महाकायान्काञ्चनस्रग्विभूषितान् । पत्नीमतः सहस्राणि प्रायच्छं दश सप्त च ॥ 19॥ अलङ्कृतानां देवेश दिव्यैः कनकभूषणैः । रथानां काञ्चनाङ्गानां सहस्राण्यददं दश ॥ 20॥ सप्त चान्यानि युक्तानि वाजिभिः समलङ्कृतैः ॥ 20॥ दक्षिणावयवाः केचिद्वेदैर्ये सम्प्रकीर्तिताः । वाजपेयेषु दशसु प्रादां तेनापि नाप्यहम् ॥ 21॥ शक्रतुल्यप्रभावानामिज्यया विक्रमेण च । सहस्रं निष्ककण्ठानामददं दक्षिणामहम् ॥ 22॥ विजित्य नृपतीन्सर्वान्मखैरिष्ट्वा पितामह । अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः ॥ 23॥ स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते । दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते ॥ 24॥ वाजिनां च सहस्रे द्वे सुवर्णशतभूषिते । वरं ग्रामशतं चाहमेकैकस्य त्रिधाददम् ॥ 25॥ तपस्वी नियताहारः शममास्थाय वाग्यतः ॥ 25॥ दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम् । मूर्ध्ना धारां महादेवः शिरसा यामधारयत् ॥ 26॥ न तेनाप्यहमागच्छं फलेनेह पितामह ॥ 26॥ शम्याक्षेपैरयजं यच्च devA;nsadyaskAnAmayutaishchApi यत्तत् । त्रयोदशद्वादशाहांश्च देव; सपौण्डरीकान्न च तेषां फलेन ॥ 27॥ अष्टौ सहस्राणि ककुद्मिनामहं; शुक्लर्षभाणामददं ब्राह्मणेभ्यः । एकैकं वै काञ्चनं शृङ्गमेभ्यः; पत्नीश्चैषामददं निष्ककण्ठीः ॥ 28॥ हिरण्यरत्ननिचितानददं रत्नपर्वतान् । धनधान्यसमृद्धांश्च ग्रामाञ्शतसहस्रशः ॥ 29॥ शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः । इष्ट्वानेकैर्महायज्ञैर्ब्राह्मणेभ्यो न तेन च ॥ 30॥ एकादशाहैरयजं sadakShiNai;rdvirdvAdashAhairashvamedhaishcha देव । आर्कायणैः षोडशभिश्च brahmaM;steShAM फलेनेह न चागतोऽस्मि ॥ 31॥ निष्कैककण्ठमददं योजनायतं; तद्विस्तीर्णं काञ्चनपादपानाम् । वनं चूतानां रत्नविभूषितानां; न चैव तेषामागतोऽहं फलेन ॥ 32॥ तुरायणं हि vratamapradhRRiShya;makrodhano.akaravaM त्रिंशतोऽब्दान् । शतं गवामष्ट शतानि चैव; दिने दिने ह्यददं ब्राह्मणेभ्यः ॥ 33॥ पयस्विनीनामथ रोहिणीनां; तथैव चाप्यनडुहां लोकनाथ । प्रादां नित्यं ब्राह्मणेभ्यः सुरेश; नेहागतस्तेन फलेन चाहम् ॥ 34॥ त्रिंशदग्निमहं ब्रह्मन्नयजं यच्च नित्यदा । अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः ॥ 35॥ दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः । न चैव तेषां देवेश फलेनाहमिहागतः ॥ 36॥ सरय्वां बाहुदायां च गङ्गायामथ नैमिषे । गवां शतानामयुतमददं न च तेन वै ॥ 37॥ इन्द्रेण गुह्यं निहितं वै गुहायां; यद्भार्गवस्तपसेहाभ्यविन्दत् । जाज्वल्यमानमुशनस्तेजसेह; तत्साधयामास महं वरेण्यम् ॥ 38॥ ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते । सहस्रमृषयश्चासन्ये वै तत्र समागताः ॥ 39॥ उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो ॥ 39॥ प्रीतेनोक्तः सहस्रेण ब्राह्मणानामहं प्रभो । इमं लोकमनुप्राप्तो मा भूत्तेऽत्र विचारणा ॥ 40॥ कामं यथावद्विहितं विधात्रा; पृष्टेन वाच्यं तु मया यथावत् । तपो हि नान्यच्चानशनान्मतं मे; नमोऽस्तु ते देववर प्रसीद ॥ 41॥ भीष्म उवाच॥ इत्युक्तवन्तं तं ब्रह्मा राजानं स्म भगीरथम् । पूजयामास पूजार्हं विधिदृष्टेन कर्मणा ॥ 42॥ \hrule \medskip आयुष्याख्यानम् 107 \medskip युधिष्ठिर उवाच॥ शतायुरुक्तः पुरुषः शतवीर्यश्च वैदिके । कस्मान्म्रियन्ते पुरुषा बाला अपि पितामह ॥ 1॥ आयुष्मान्केन भवति स्वल्पायुर्वापि मानवः । केन वा लभते कीर्तिं केन वा लभते श्रियम् ॥ 2॥ तपसा ब्रह्मचर्येण जपैर्होमैस्तथौषधैः । जन्मना यदि वाचारात्तन्मे ब्रूहि पितामह ॥ 3॥ भीष्म उवाच॥ अत्र ते वर्तयिष्यामि यन्मां त्वमनुपृच्छसि । अल्पायुर्येन भवति दीर्घायुर्वापि मानवः ॥ 4॥ येन वा लभते कीर्तिं येन वा लभते श्रियम् । यथा च वर्तन्पुरुषः श्रेयसा सम्प्रयुज्यते ॥ 5॥ आचाराल्लभते ह्यायुराचाराल्लभते श्रियम् । आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च ॥ 6॥ दुराचारो हि पुरुषो नेहायुर्विन्दते महत् । त्रसन्ति यस्माद्भूतानि तथा परिभवन्ति च ॥ 7॥ तस्मात्कुर्यादिहाचारं य इच्छेद्भूतिमात्मनः । अपि पापशरीरस्य आचारो हन्त्यलक्षणम् ॥ 8॥ आचारलक्षणो धर्मः सन्तश्चाचारलक्षणाः । साधूनां च यथा वृत्तमेतदाचारलक्षणम् ॥ 9॥ अप्यदृष्टं श्रुतं वापि पुरुषं धर्मचारिणम् । भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम् ॥ 10॥ ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः । अधर्मज्ञा दुराचारास्ते भवन्ति गतायुषः ॥ 11॥ विशीला भिन्नमर्यादा नित्यं सङ्कीर्णमैथुनाः । अल्पायुषो भवन्तीह नरा निरयगामिनः ॥ 12॥ सर्वलक्षणहीनोऽपि समुदाचारवान्नरः । श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ 13॥ अक्रोधनः सत्यवादी भूतानामविहिंसकः । अनसूयुरजिह्मश्च शतं वर्षाणि जीवति ॥ 14॥ लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः । नित्योच्छिष्टः सङ्कुसुको नेहायुर्विन्दते महत् ॥ 15॥ ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् । उत्थायाचम्य तिष्ठेत पूर्वां सन्ध्यां कृताञ्जलिः ॥ 16॥ एवमेवापरां सन्ध्यां समुपासीत वाग्यतः । नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन ॥ 17॥ ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुवन् । तस्मात्तिष्ठेत्सदा पूर्वां पश्चिमां चैव वाग्यतः ॥ 18॥ ये च पूर्वामुपासन्ते द्विजाः सन्ध्यां न पश्चिमाम् । सर्वांस्तान्धार्मिको राजा शूद्रकर्माणि कारयेत् ॥ 19॥ परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् । न हीदृशमनायुष्यं लोके किञ्चन विद्यते ॥ 20॥ यादृशं पुरुषस्येह परदारोपसेवनम् ॥ 20॥ प्रसाधनं च केशानामञ्जनं दन्तधावनम् । पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ॥ 21॥ पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत्कदाचन । उदक्यया च सम्भाषां न कुर्वीत कदाचन ॥ 22॥ नोत्सृजेत पुरीषं च क्षेत्रे ग्रामस्य चान्तिके । उभे मूत्रपुरीषे तु नाप्सु कुर्यात्कदाचन ॥ 23॥ प्राङ्मुखो नित्यमश्नीयाद्वाग्यतोऽन्नमकुत्सयन् । प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत् ॥ 24॥ आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । धन्यं पश्चान्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः ॥ 25॥ नाधितिष्ठेत्तुषाञ्जातु केशभस्मकपालिकाः । अन्यस्य चाप्युपस्थानं दूरतः परिवर्जयेत् ॥ 26॥ शान्तिहोमांश्च कुर्वीत सावित्राणि च कारयेत् । निषण्णश्चापि खादेत न तु गच्छन्कथञ्चन ॥ 27॥ मूत्रं न तिष्ठता कार्यं न भस्मनि न गोव्रजे । आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् । आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम् ॥ 29॥ त्रीणि तेजांसि नोच्छिष्ट आलभेत कदाचन । अग्निं गां ब्राह्मणं चैव तथास्यायुर्न रिष्यते ॥ 30॥ त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन । सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः ॥ 31॥ ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ 32॥ अभिवादयेत वृद्धांश्च आसनं चैव दापयेत् । कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात् ॥ 33॥ न चासीतासने भिन्ने भिन्नं कांस्यं च वर्जयेत् । नैकवस्त्रेण भोक्तव्यं न नग्नः स्नातुमर्हति ॥ 34॥ स्वप्तव्यं नैव नग्नेन न चोच्छिष्टोऽपि संविशेत् ॥ 34॥ उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः । केशग्रहान्प्रहारांश्च शिरस्येतान्विवर्जयेत् ॥ 35॥ न पाणिभ्यामुभाभ्यां च कण्डूयेज्जातु वै शिरः । न चाभीक्ष्णं शिरः स्नायात्तथास्यायुर्न रिष्यते ॥ 36॥ शिरःस्नातश्च तैलेन नाङ्गं किञ्चिदुपस्पृशेत् । तिलपिष्टं न चाश्नीयात्तथायुर्विन्दते महत् ॥ 37॥ नाध्यापयेत्तथोच्छिष्टो नाधीयीत कदाचन । वाते च पूतिगन्धे च मनसापि न चिन्तयेत् ॥ 38॥ अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः । आयुरस्य निकृन्तामि प्रजामस्याददे तथा ॥ 39॥ य उच्छिष्टः प्रवदति स्वाध्यायं चाधिगच्छति । यश्चानध्यायकालेऽपि मोहादभ्यस्यति द्विजः ॥ 40॥ तस्माद्युक्तोऽप्यनध्याये नाधीयीत कदाचन ॥ 40॥ प्रत्यादित्यं प्रत्यनिलं प्रति गां च प्रति द्विजान् । ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः ॥ 41॥ उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः । दक्षिणाभिमुखो रात्रौ तथास्यायुर्न रिष्यते ॥ 42॥ त्रीन्कृशान्नावजानीयाद्दीर्घमायुर्जिजीविषुः । ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषास्त्रयः ॥ 43॥ दहत्याशीविषः क्रुद्धो यावत्पश्यति चक्षुषा । क्षत्रियोऽपि दहेत्क्रुद्धो यावत्स्पृशति तेजसा ॥ 44॥ ब्राह्मणस्तु कुलं हन्याद्ध्यानेनावेक्षितेन च । तस्मादेतत्त्रयं यत्नादुपसेवेत पण्डितः ॥ 45॥ गुरुणा वैरनिर्बन्धो न कर्तव्यः कदाचन । अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युधिष्ठिर ॥ 46॥ सम्यङ्मिथ्याप्रवृत्तेऽपि वर्तितव्यं गुराविह । गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः ॥ 47॥ दूरादावसथान्मूत्रं दूरात्पादावसेचनम् । उच्छिष्टोत्सर्जनं चैव दूरे कार्यं हितैषिणा ॥ 48॥ नातिकल्पं नातिसायं न च मध्यंदिने स्थिते । नाज्ञातैः सह गच्छेत नैको न वृषलैः सह ॥ 49॥ पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च । वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ॥ 50॥ प्रदक्षिणं च कुर्वीत परिज्ञातान्वनस्पतीन् । चतुष्पथान्प्रकुर्वीत सर्वानेव प्रदक्षिणान् ॥ 51॥ मध्यंदिने निशाकाले मध्यरात्रे च सर्वदा । चतुष्पथान्न सेवेत उभे सन्ध्ये तथैव च ॥ 52॥ उपानहौ च वस्त्रं च धृतमन्यैर्न धारयेत् । ब्रह्मचारी च नित्यं स्यात्पादं पादेन नाक्रमेत् ॥ 53॥ अमावास्यां पौर्णमास्यां चतुर्दश्यां च सर्वशः । अष्टम्यां सर्वपक्षाणां ब्रह्मचारी सदा भवेत् ॥ 54॥ वृथा मांसं न खादेत पृष्ठमांसं तथैव च । आक्रोशं परिवादं च पैशुन्यं च विवर्जयेत् ॥ 55॥ नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत । ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ॥ 56॥ वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि । परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु ॥ 57॥ रोहते सायकैर्विद्धं वनं परशुना हतम् । वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ 58॥ हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान् । रूपद्रविणहीनांश्च सत्त्वहीनांश्च नाक्षिपेत् ॥ 59॥ नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् । द्वेषस्तम्भाभिमानांश्च तैक्ष्ण्यं च परिवर्जयेत् ॥ 60॥ परस्य दण्डं नोद्यच्छेत्क्रोद्धो नैनं निपातयेत् । अन्यत्र पुत्राच्छिष्याद्वा शिक्षार्थं ताडनं स्मृतम् ॥ 61॥ न ब्राह्मणान्परिवदेन्नक्षत्राणि न निर्दिशेत् । तिथिं पक्षस्य न ब्रूयात्तथास्यायुर्न रिष्यते ॥ 62॥ कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः । पादप्रक्षालनं कुर्यात्स्वाध्याये भोजने तथा ॥ 63॥ त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ 64॥ संयावं कृसरं मांसं शष्कुली पायसं तथा । आत्मार्थं न प्रकर्तव्यं देवार्थं तु प्रकल्पयेत् ॥ 65॥ नित्यमग्निं परिचरेद्भिक्षां दद्याच्च नित्यदा । वाग्यतो दन्तकाष्ठं च नित्यमेव समाचरेत् ॥ 66॥ न चाभ्युदितशायी स्यात्प्रायश्चित्ती तथा भवेत् ॥ 66॥ मातापितरमुत्थाय पूर्वमेवाभिवादयेत् । आचार्यमथ वाप्येनं तथायुर्विन्दते महत् ॥ 67॥ वर्जयेद्दन्तकाष्ठानि वर्जनीयानि नित्यशः । भक्षयेच्छास्त्रदृष्टानि पर्वस्वपि च वर्जयेत् ॥ 68॥ उदङ्मुखश्च सततं शौचं कुर्यात्समाहितः । अकृत्वा देवतापूजां नान्यं गच्छेत्कदाचन । अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम् ॥ 70॥ अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः । न चाज्ञातां स्त्रियं गच्छेद्गर्भिणीं वा कदाचन ॥ 71॥ उदक्षिरा न स्वपेत तथा प्रत्यक्षिरा न च । प्राक्षिरास्तु स्वपेद्विद्वानथ वा दक्षिणाशिराः ॥ 72॥ न भग्ने नावदीर्णे वा शयने प्रस्वपेत च । नान्तर्धाने न संयुक्ते न च तिर्यक्कदाचन ॥ 73॥ न नग्नः कर्हिचित्स्नायान्न निशायां कदाचन । स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः ॥ 74॥ न चानुलिम्पेदस्नात्वा स्नात्वा वासो न निर्धुनेत् । आर्द्र एव तु वासांसि नित्यं सेवेत मानवः ॥ 75॥ स्रजश्च नावकर्षेत न बहिर्धारयेत च ॥ 75॥ रक्तमाल्यं न धार्यं स्याच्छुक्लं धार्यं तु पण्डितैः । वर्जयित्वा तु कमलं तथा कुवलयं विभो ॥ 76॥ रक्तं शिरसि धार्यं तु तथा वानेयमित्यपि । काञ्चनी चैव या माला न सा दुष्यति कर्हिचित् ॥ 77॥ स्नातस्य वर्णकं नित्यमार्द्रं दद्याद्विशां पते ॥ 77॥ विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः । तथा नान्यधृतं धार्यं न चापदशमेव च ॥ 78॥ अन्यदेव भवेद्वासः शयनीये नरोत्तम । अन्यद्रथ्यासु देवानामर्चायामन्यदेव हि ॥ 79॥ प्रियङ्गुचन्दनाभ्यां च बिल्वेन तगरेण च । पृथगेवानुलिम्पेत केसरेण च बुद्धिमान् ॥ 80॥ उपवासं च कुर्वीत स्नातः शुचिरलङ्कृतः । पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत् ॥ 81॥ नालीढया परिहतं भक्षयीत कदाचन । तथा नोद्धृतसाराणि प्रेक्षतां नाप्रदाय च ॥ 82॥ न संनिकृष्टो मेधावी नाशुचिर्न च सत्सु च । प्रतिषिद्धान्न धर्मेषु भक्षान्भुञ्जीत पृष्ठतः ॥ 83॥ पिप्पलं च वटं चैव शणशाकं तथैव च । उदुम्बरं न खादेच्च भवार्थी पुरुषोत्तमः ॥ 84॥ आजं गव्यं च यन्मांसं मायूरं चैव वर्जयेत् । वर्जयेच्छुष्कमांसं च तथा पर्युषितं च यत् ॥ 85॥ न पाणौ लवणं विद्वान्प्राश्नीयान्न च रात्रिषु । दधिसक्तून्न भुञ्जीत वृथामांसं च वर्जयेत् ॥ 86॥ वालेन तु न भुञ्जीत परश्राद्धं तथैव च । सायं प्रातश्च भुञ्जीत नान्तराले समाहितः ॥ 87॥ वाग्यतो नैकवस्त्रश्च नासंविष्टः कदाचन । भूमौ सदैव नाश्नीयान्नानासीनो न शब्दवत् ॥ 88॥ तोयपूर्वं प्रदायान्नमतिथिभ्यो विशां पते । पश्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः ॥ 89॥ समानमेकपङ्क्त्यां तु भोज्यमन्नं नरेश्वर । विषं हालाहलं भुङ्क्ते योऽप्रदाय सुहृज्जने ॥ 90॥ पानीयं पायसं सर्पिर्दधिसक्तुमधून्यपि । निरस्य शेषमेतेषां न प्रदेयं तु कस्यचित् ॥ 91॥ भुञ्जानो मनुजव्याघ्र नैव शङ्कां समाचरेत् । दधि चाप्यनुपानं वै न कर्तव्यं भवार्थिना ॥ 92॥ आचम्य चैव हस्तेन परिस्राव्य तथोदकम् । अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत् ॥ 93॥ पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः । ज्ञातिश्रैष्ठ्यमवाप्नोति प्रयोगकुशलो नरः ॥ 94॥ अद्भिः प्राणान्समालभ्य नाभिं पाणितलेन च । स्पृशंश्चैव प्रतिष्ठेत न चाप्यार्द्रेण पाणिना ॥ 95॥ अङ्गुष्ठस्यान्तराले च ब्राह्मं तीर्थमुदाहृतम् । कनिष्ठिकायाः पश्चात्तु देवतीर्थमिहोच्यते ॥ 96॥ अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत । तेन पित्र्याणि कुर्वीत स्पृष्ट्वापो न्यायतस्तथा ॥ 97॥ परापवादं न ब्रूयान्नाप्रियं च कदाचन । न मन्युः कश्चिदुत्पाद्यः पुरुषेण भवार्थिना ॥ 98॥ पतितैस्तु कथां नेच्छेद्दर्शनं चापि वर्जयेत् । संसर्गं च न गच्छेत तथायुर्विन्दते महत् ॥ 99॥ न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम् । न चास्नातां स्त्रियं गच्छेत्तथायुर्विन्दते महत् ॥ 100॥ स्वे स्वे तीर्थे समाचम्य कार्ये समुपकल्पिते । त्रिः पीत्वापो द्विः प्रमृज्य कृतशौचो भवेन्नरः ॥ 101॥ इन्द्रियाणि सकृत्स्पृश्य त्रिरभ्युक्ष्य च मानवः । कुर्वीत पित्र्यं दैवं च वेददृष्टेन कर्मणा ॥ 102॥ ब्राह्मणार्थे च यच्छौचं तच्च मे शृणु कौरव । प्रवृत्तं च हितं चोक्त्वा भोजनाद्यन्तयोस्तथा ॥ 103॥ सर्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत् । निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर्भवेत् ॥ 104॥ वृद्धो ज्ञातिस्तथा मित्रं दरिद्रो यो भवेदपि । गृहे वासयितव्यास्ते धन्यमायुष्यमेव च ॥ 105॥ गृहे पारावता धन्याः शुकाश्च सहसारिकाः । गृहेष्वेते न पापाय तथा वै तैलपायिकाः ॥ 106॥ उद्दीपकाश्च गृध्राश्च कपोता भ्रमरास्तथा । निविशेयुर्यदा तत्र शान्तिमेव तदाचरेत् ॥ 107॥ अमङ्गल्यानि चैतानि तथाक्रोशो महात्मनाम् । महात्मनां च गुह्यानि न वक्तव्यानि कर्हिचित् ॥ 108॥ अगम्याश्च न गच्छेत राजपत्नीः सखीस्तथा । वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर ॥ 109॥ बन्धूनां ब्राह्मणानां च तथा शारणिकस्य च । सम्बन्धिनां च राजेन्द्र तथायुर्विन्दते महत् ॥ 110॥ ब्राह्मणस्थपतिभ्यां च निर्मितं यन्निवेशनम् । तदावसेत्सदा प्राज्ञो भवार्थी मनुजेश्वर ॥ 111॥ सन्ध्यायां न स्वपेद्राजन्विद्यां न च समाचरेत् । न भुञ्जीत च मेधावी तथायुर्विन्दते महत् ॥ 112॥ नक्तं न कुर्यात्पित्र्याणि भुक्त्वा चैव प्रसाधनम् । पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता ॥ 113॥ वर्जनीयाश्च वै नित्यं सक्तवो निशि भारत । शेषाणि चावदातानि पानीयं चैव भोजने ॥ 114॥ सौहित्यं च न कर्तव्यं रात्रौ नैव समाचरेत् । द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत् ॥ 115॥ महाकुलप्रसूतां च प्रशस्तां लक्षणैस्तथा । वयःस्थां च महाप्राज्ञ कन्यामावोढुमर्हति ॥ 116॥ अपत्यमुत्पाद्य ततः प्रतिष्ठाप्य कुलं तथा । पुत्राः प्रदेया ज्ञानेषु कुलधर्मेषु भारत ॥ 117॥ कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते । पुत्रा निवेश्याश्च कुलाद्भृत्या लभ्याश्च भारत ॥ 118॥ शिरःस्नातोऽथ कुर्वीत दैवं पित्र्यमथापि च । नक्षत्रे न च कुर्वीत यस्मिञ्जातो भवेन्नरः ॥ 119॥ न प्रोष्ठपदयोः कार्यं तथाग्नेये च भारत ॥ 119॥ दारुणेषु च सर्वेषु प्रत्यहं च विवर्जयेत् । ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत् ॥ 120॥ प्राङ्मुखः श्मश्रुकर्माणि कारयेत समाहितः । उदङ्मुखो वा राजेन्द्र तथायुर्विन्दते महत् ॥ 121॥ परिवादं न च ब्रूयात्परेषामात्मनस्तथा । परिवादो न धर्माय प्रोच्यते भरतर्षभ ॥ 122॥ वर्जयेद्व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम । समार्षां व्यङ्गितां चैव मातुः स्वकुलजां तथा ॥ 123॥ वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम् । तथातिकृष्णवर्णां च वर्णोत्कृष्टां च वर्जयेत् ॥ 124॥ अयोनिं च वियोनिं च न गच्छेत विचक्षणः । पिङ्गलां कुष्ठिनीं नारीं न त्वमावोढुमर्हसि ॥ 125॥ अपस्मारिकुले जातां निहीनां चैव वर्जयेत् । श्वित्रिणां च कुले जातां त्रयाणां मनुजेश्वर ॥ 126॥ लक्षणैरन्विता या च प्रशस्ता या च लक्षणैः । मनोज्ञा दर्शनीया च तां भवान्वोढुमर्हति ॥ 127॥ महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर । अवरा पतिता चैव न ग्राह्या भूतिमिच्छता ॥ 128॥ अग्नीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः । वेदेषु ब्राह्मणैः प्रोक्तास्ताश्च सर्वाः समाचरेत् ॥ 129॥ न चेर्ष्या स्त्रीषु कर्तव्या दारा रक्ष्याश्च सर्वशः । अनायुष्या भवेदीर्ष्या तस्मादीर्ष्यां विवर्जयेत् ॥ 130॥ अनायुष्यो दिवास्वप्नस्तथाभ्युदितशायिता । प्रातर्निशायां च तथा ये चोच्छिष्टाः स्वपन्ति वै ॥ 131॥ पारदार्यमनायुष्यं नापितोच्छिष्टता तथा । यत्नतो वै न कर्तव्यमभ्यासश्चैव भारत ॥ 132॥ सन्ध्यां न भुञ्जेन्न स्नायान्न पुरीषं समुत्सृजेत् । प्रयतश्च भवेत्तस्यां न च किञ्चित्समाचरेत् ॥ 133॥ ब्राह्मणान्पूजयेच्चापि तथा स्नात्वा नराधिप । देवांश्च प्रणमेत्स्नातो गुरूंश्चाप्यभिवादयेत् ॥ 134॥ अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत्तु दर्शकः । अनिमन्त्रिते ह्यनायुष्यं गमनं तत्र भारत ॥ 135॥ न चैकेन परिव्राज्यं न गन्तव्यं तथा निशि । अनागतायां सन्ध्यायां पश्चिमायां गृहे वसेत् ॥ 136॥ मातुः पितुर्गुरूणां च कार्यमेवानुशासनम् । हितं वाप्यहितं वापि न विचार्यं नरर्षभ ॥ 137॥ धनुर्वेदे च वेदे च यत्नः कार्यो नराधिप । हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव ह ॥ 138॥ यत्नवान्भव राजेन्द्र यत्नवान्सुखमेधते ॥ 138॥ अप्रधृष्यश्च शत्रूणां भृत्यानां स्वजनस्य च । प्रजापालनयुक्तश्च न क्षतिं लभते क्वचित् ॥ 139॥ युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत । गन्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप ॥ 140॥ पुराणमितिहासाश्च तथाख्यानानि यानि च । महात्मनां च चरितं श्रोतव्यं नित्यमेव ते ॥ 141॥ पत्नीं रजस्वलां चैव नाभिगच्छेन्न चाह्वयेत् । स्नातां चतुर्थे दिवसे रात्रौ गच्छेद्विचक्षणः ॥ 142॥ पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान्भवेत् । एतेन विधिना पत्नीमुपगच्छेत पण्डितः ॥ 143॥ ज्ञातिसम्बन्धिमित्राणि पूजनीयानि नित्यशः । यष्टव्यं च यथाशक्ति यज्ञैर्विविधदक्षिणैः ॥ 144॥ अतऊर्ध्वमरण्यं च सेवितव्यं नराधिप ॥ 144॥ एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः । शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर ॥ 145॥ आचारो भूतिजनन आचारः कीर्तिवर्धनः । आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् ॥ 146॥ आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते । आचारप्रभवो धर्मो धर्मादायुर्विवर्धते ॥ 147॥ एतद्यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् । अनुकम्पता सर्ववर्णान्ब्रह्मणा समुदाहृतम् ॥ 148॥ \hrule \medskip ज्येष्ठकनिष्ठवृत्तिः 108 \medskip युधिष्ठिर उवाच॥ यथा ज्येष्ठः कनिष्ठेषु वर्तते भरतर्षभ । कनिष्ठाश्च यथा ज्येष्ठे वर्तेरंस्तद्ब्रवीहि मे ॥ 1॥ भीष्म उवाच॥ ज्येष्ठवत्तात वर्तस्व ज्येष्ठो हि सततं भवान् । गुरोर्गरीयसी वृत्तिर्या चेच्छिष्यस्य भारत ॥ 2॥ न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम् । गुरोर्हि दीर्घदर्शित्वं यत्तच्छिष्यस्य भारत ॥ 3॥ अन्धः स्यादन्धवेलायां जडः स्यादपि वा बुधः । परिहारेण तद्ब्रूयाद्यस्तेषां स्याद्व्यतिक्रमः ॥ 4॥ प्रत्यक्षं भिन्नहृदया भेदयेयुः कृतं नराः । श्रियाभितप्ताः कौन्तेय भेदकामास्तथारयः ॥ 5॥ ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः । हन्ति सर्वमपि ज्येष्ठः कुलं यत्रावजायते ॥ 6॥ अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः । अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः ॥ 7॥ निकृती हि नरो लोकान्पापान्गच्छत्यसंशयम् । विदुलस्येव तत्पुष्पं मोघं जनयितुः स्मृतम् ॥ 8॥ सर्वानर्थः कुले यत्र जायते पापपूरुषः । अकीर्तिं जनयत्येव कीर्तिमन्तर्दधाति च ॥ 9॥ सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः । नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् ॥ 10॥ अनुजं हि पितुर्दायो जङ्घाश्रमफलोऽध्वगः । स्वयमीहितलब्धं तु नाकामो दातुमर्हति ॥ 11॥ भ्रातॄणामविभक्तानामुत्थानमपि चेत्सह । न पुत्रभागं विषमं पिता दद्यात्कथञ्चन ॥ 12॥ न ज्येष्ठानवमन्येत दुष्कृतः सुकृतोऽपि वा । यदि स्त्री यद्यवरजः श्रेयः पश्येत्तथाचरेत् ॥ 13॥ धर्मं हि श्रेय इत्याहुरिति धर्मविदो विदुः ॥ 13॥ दशाचार्यानुपाध्याय उपाध्यायान्पिता दश । दश चैव पितॄन्माता सर्वां वा पृथिवीमपि ॥ 14॥ गौरवेणाभिभवति नास्ति मातृसमो गुरुः । माता गरीयसी यच्च तेनैतां मन्यते जनः ॥ 15॥ ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत । स ह्येषां वृत्तिदाता स्यात्स चैतान्परिपालयेत् ॥ 16॥ कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः । तमेव चोपजीवेरन्यथैव पितरं तथा ॥ 17॥ शरीरमेतौ सृजतः पिता माता च भारत । आचार्यशास्ता या जातिः सा सत्या साजरामरा ॥ 18॥ ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ । भ्रातुर्भार्या च तद्वत्स्याद्यस्या बाल्ये स्तनं पिबेत् ॥ 19॥ \hrule \medskip उपवासविधिः 109 \medskip युधिष्ठिर उवाच॥ सर्वेषामेव वर्णानां म्लेच्छानां च पितामह । उपवासे मतिरियं कारणं च न विद्महे ॥ 1॥ ब्रह्मक्षत्रेण नियमाश्चर्तव्या इति नः श्रुतम् । उपवासे कथं तेषां कृत्यमस्ति पितामह ॥ 2॥ नियमं चोपवासानां सर्वेषां ब्रूहि पार्थिव । अवाप्नोति गतिं कां च उपवासपरायणः ॥ 3॥ उपवासः परं पुण्यमुपवासः परायणम् । उपोष्येह नरश्रेष्ठ किं फलं प्रतिपद्यते ॥ 4॥ अधर्मान्मुच्यते केन धर्ममाप्नोति वै कथम् । स्वर्गं पुण्यं च लभते कथं भरतसत्तम ॥ 5॥ उपोष्य चापि किं तेन प्रदेयं स्यान्नराधिप । धर्मेण च सुखानर्थाँल्लभेद्येन ब्रवीहि तम् ॥ 6॥ वैशम्पायन उवाच॥ एवं ब्रुवाणं कौन्तेयं धर्मज्ञं धर्मतत्त्ववित् । धर्मपुत्रमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ॥ 7॥ इदं खलु महाराज श्रुतमासीत्पुरातनम् । उपवासविधौ श्रेष्ठा ये गुणा भरतर्षभ ॥ 8॥ प्राजापत्यं ह्यङ्गिरसं पृष्टवानस्मि भारत । यथा मां त्वं तथैवाहं पृष्टवांस्तं तपोधनम् ॥ 9॥ प्रश्नमेतं मया पृष्टो भगवानग्निसम्भवः । उपवासविधिं पुण्यमाचष्ट भरतर्षभ ॥ 10॥ अङ्गिरा उवाच॥ ब्रह्मक्षत्रे त्रिरात्रं तु विहितं कुरुनन्दन । द्विस्त्रिरात्रमथैवात्र निर्दिष्टं पुरुषर्षभ ॥ 11॥ वैश्यशूद्रौ तु यौ मोहादुपवासं प्रकुर्वते । त्रिरात्रं द्विस्त्रिरात्रं वा तयोः पुष्टिर्न विद्यते ॥ 12॥ चतुर्थभक्तक्षपणं वैश्यशूद्रे विधीयते । त्रिरात्रं न तु धर्मज्ञैर्विहितं ब्रह्मवादिभिः ॥ 13॥ पञ्चम्यां चैव षष्ठ्यां च पौर्णमास्यां च भारत । क्षमावान्रूपसम्पन्नः श्रुतवांश्चैव जायते ॥ 14॥ नानपत्यो भवेत्प्राज्ञो दरिद्रो वा कदाचन । यजिष्णुः पञ्चमीं षष्ठीं क्षपेद्यो भोजयेद्द्विजान् ॥ 15॥ अष्टमीमथ कौन्तेय शुक्लपक्षे चतुर्दशीम् । उपोष्य व्याधिरहितो वीर्यवानभिजायते ॥ 16॥ मार्गशीर्षं तु यो मासमेकभक्तेन सङ्क्षिपेत् । भोजयेच्च द्विजान्भक्त्या स मुच्येद्व्याधिकिल्बिषैः ॥ 17॥ सर्वकल्याणसम्पूर्णः सर्वौषधिसमन्वितः । कृषिभागी बहुधनो बहुपुत्रश्च जायते ॥ 18॥ पौषमासं तु कौन्तेय भक्तेनैकेन यः क्षपेत् । सुभगो दर्शनीयश्च यशोभागी च जायते ॥ 19॥ पितृभक्तो माघमासमेकभक्तेन यः क्षपेत् । श्रीमत्कुले ज्ञातिमध्ये स महत्त्वं प्रपद्यते ॥ 20॥ भगदैवं तु यो मासमेकभक्तेन यः क्षपेत् । स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ॥ 21॥ चैत्रं तु नियतो मासमेकभक्तेन यः क्षपेत् । सुवर्णमणिमुक्ताढ्ये कुले महति जायते ॥ 22॥ निस्तरेदेकभक्तेन वैशाखं यो जितेन्द्रियः । नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ॥ 23॥ ज्येष्ठामूलं तु यो मासमेकभक्तेन सङ्क्षपेत् । ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वाभिजायते ॥ 24॥ आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः । बहुधान्यो बहुधनो बहुपुत्रश्च जायते ॥ 25॥ श्रावणं नियतो मासमेकभक्तेन यः क्षपेत् । यत्र तत्राभिषेकेण युज्यते ज्ञातिवर्धनः ॥ 26॥ प्रौष्ठपदं तु यो मासमेकाहारो भवेन्नरः । धनाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते ॥ 27॥ तथैवाश्वयुजं मासमेकभक्तेन यः क्षपेत् । प्रजावान्वाहनाढ्यश्च बहुपुत्रश्च जायते ॥ 28॥ कार्त्तिकं तु नरो मासं यः कुर्यादेकभोजनम् । शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते ॥ 29॥ इति मासा नरव्याघ्र क्षपतां परिकीर्तिताः । तिथीनां नियमा ये तु शृणु तानपि पार्थिव ॥ 30॥ पक्षे पक्षे गते यस्तु भक्तमश्नाति भारत । गवाढ्यो बहुपुत्रश्च दीर्घायुश्च स जायते ॥ 31॥ मासि मासि त्रिरात्राणि कृत्वा वर्षाणि द्वादश । गणाधिपत्यं प्राप्नोति निःसपत्नमनाविलम् ॥ 32॥ एते तु नियमाः सर्वे कर्तव्याः शरदो दश । द्वे चान्ये भरतश्रेष्ठ प्रवृत्तिमनुवर्तता ॥ 33॥ यस्तु प्रातस्तथा सायं भुञ्जानो नान्तरा पिबेत् । अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ॥ 34॥ षड्भिः स वर्षैर्नृपते सिध्यते नात्र संशयः । अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ 35॥ अधिवासे सोऽप्सरसां नृत्यगीतविनादिते । तप्तकाञ्चनवर्णाभं विमानमधिरोहति ॥ 36॥ पूर्णं वर्षसहस्रं तु ब्रह्मलोके महीयते । तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ॥ 37॥ यस्तु संवत्सरं पूर्णमेकाहारो भवेन्नरः । अतिरात्रस्य यज्ञस्य स फलं समुपाश्नुते ॥ 38॥ दशवर्षसहस्राणि स्वर्गे च स महीयते । तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ॥ 39॥ यस्तु संवत्सरं पूर्णं चतुर्थं भक्तमश्नुते । अहिंसानिरतो नित्यं सत्यवाङ्नियतेन्द्रियः ॥ 40॥ वाजपेयस्य यज्ञस्य फलं वै समुपाश्नुते । त्रिंशद्वर्षसहस्राणि स्वर्गे च स महीयते ॥ 41॥ षष्ठे काले तु कौन्तेय नरः संवत्सरं क्षपेत् । अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ 42॥ चक्रवाकप्रयुक्तेन विमानेन स गच्छति । चत्वारिंशत्सहस्राणि वर्षाणां दिवि मोदते ॥ 43॥ अष्टमेन तु भक्तेन जीवन्संवत्सरं नृप । गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ 44॥ हंससारसयुक्तेन विमानेन स गच्छति । पञ्चाशतं सहस्राणि वर्षाणां दिवि मोदते ॥ 45॥ पक्षे पक्षे गते राजन्योऽश्नीयाद्वर्षमेव तु । षण्मासानशनं तस्य भगवानङ्गिराब्रवीत् ॥ 46॥ षष्टिं वर्षसहस्राणि दिवमावसते च सः ॥ 46॥ वीणानां वल्लकीनां च वेणूनां च विशां पते । सुघोषैर्मधुरैः शब्दैः सुप्तः स प्रतिबोध्यते ॥ 47॥ संवत्सरमिहैकं तु मासि मासि पिबेत्पयः । फलं विश्वजितस्तात प्राप्नोति स नरो नृप ॥ 48॥ सिंहव्याघ्रप्रयुक्तेन विमानेन स गच्छति । सप्ततिं च सहस्राणि वर्षाणां दिवि मोदते ॥ 49॥ मासादूर्ध्वं नरव्याघ्र नोपवासो विधीयते । विधिं त्वनशनस्याहुः पार्थ धर्मविदो जनाः ॥ 50॥ अनार्तो व्याधिरहितो गच्छेदनशनं तु यः । पदे पदे यज्ञफलं स प्राप्नोति न संशयः ॥ 51॥ दिवं हंसप्रयुक्तेन विमानेन स गच्छति । शतं चाप्सरसः कन्या रमयन्त्यपि तं नरम् ॥ 52॥ आर्तो वा व्याधितो वापि गच्छेदनशनं तु यः । शतं वर्षसहस्राणां मोदते दिवि स प्रभो ॥ 53॥ काञ्चीनूपुरशब्देन सुप्तश्चैव प्रबोध्यते ॥ 53॥ सहस्रहंससंयुक्ते विमाने सोमवर्चसि । स गत्वा स्त्रीशताकीर्णे रमते भरतर्षभ ॥ 54॥ क्षीणस्याप्यायनं दृष्टं क्षतस्य क्षतरोहणम् । व्याधितस्यौषधग्रामः क्रुद्धस्य च प्रसादनम् ॥ 55॥ दुःखितस्यार्थमानाभ्यां द्रव्याणां प्रतिपादनम् । न चैते स्वर्गकामस्य रोचन्ते सुखमेधसः ॥ 56॥ अतः स कामसंयुक्तो विमाने हेमसंनिभे । रमते स्त्रीशताकीर्णे पुरुषोऽलङ्कृतः शुभे ॥ 57॥ स्वस्थः सफलसङ्कल्पः सुखी विगतकल्मषः । अनश्नन्देहमुत्सृज्य फलं प्राप्नोति मानवः ॥ 58॥ बालसूर्यप्रतीकाशे विमाने हेमवर्चसि । वैडूर्यमुक्ताखचिते वीणामुरजनादिते ॥ 59॥ पताकादीपिकाकीर्णे दिव्यघण्टानिनादिते । स्त्रीसहस्रानुचरिते स नरः सुखमेधते ॥ 60॥ यावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव । तावन्त्येव सहस्राणि वर्षाणां दिवि मोदते ॥ 61॥ नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुः । न धर्मात्परमो लाभस्तपो नानशनात्परम् ॥ 62॥ ब्राह्मणेभ्यः परं नास्ति पावनं दिवि चेह च । उपवासैस्तथा तुल्यं तपःकर्म न विद्यते ॥ 63॥ उपोष्य विधिवद्देवास्त्रिदिवं प्रतिपेदिरे । ऋषयश्च परां सिद्धिमुपवासैरवाप्नुवन् ॥ 64॥ दिव्यं वर्षसहस्रं हि विश्वामित्रेण धीमता । क्षान्तमेकेन भक्तेन तेन विप्रत्वमागतः ॥ 65॥ च्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः । सर्व एव दिवं प्राप्ताः क्षमावन्तो महर्षयः ॥ 66॥ इदमङ्गिरसा पूर्वं महर्षिभ्यः प्रदर्शितम् । यः प्रदर्शयते नित्यं न स दुःखमवाप्नुते ॥ 67॥ इमं तु कौन्तेय यथाक्रमं विधिं; प्रवर्तितं ह्यङ्गिरसा महर्षिणा । पठेत यो वै शृणुयाच्च नित्यदा; न विद्यते तस्य नरस्य किल्बिषम् ॥ 68॥ विमुच्यते चापि स sarvasa~Nkarai;rna चास्य दोषैरभिभूयते मनः । वियोनिजानां च विजानते रुतं; ध्रुवां च कीर्तिं लभते नरोत्तमः ॥ 69॥ \hrule \medskip उपवासफलम् 110 \medskip युधिष्ठिर उवाच॥ पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना । गुणाश्चैषां यथातत्त्वं प्रेत्य चेह च सर्वशः ॥ 1॥ न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह । बहूपकरणा यज्ञा नानासम्भारविस्तराः ॥ 2॥ पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह । नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः ॥ 3॥ यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत् । तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह ॥ 4॥ भीष्म उवाच॥ इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम् । विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर ॥ 5॥ यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत् । अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ॥ 6॥ षड्भिरेव तु वर्षैः स सिध्यते नात्र संशयः । तप्तकाञ्चनवर्णं च विमानं लभते नरः ॥ 7॥ देवस्त्रीणामधीवासे नृत्यगीतनिनादिते । प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसंनिभे ॥ 8॥ त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम् । धर्मपत्नीरतो नित्यमग्निष्टोमफलं लभेत् ॥ 9॥ द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम् । सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ 10॥ यज्ञं बहुसुवर्णं वा वासवप्रियमाहरेत् ॥ 10॥ सत्यवाग्दानशीलश्च ब्रह्मण्यश्चानसूयकः । क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम् ॥ 11॥ पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे । द्वे समाप्ते ततः पद्मे सोऽप्सरोभिर्वसेत्सह ॥ 12॥ तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम् । सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ 13॥ अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् । मयूरहंससंयुक्तं विमानं लभते नरः ॥ 14॥ सप्तर्षीणां सदा लोके सोऽप्सरोभिर्वसेत्सह । निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विदुः ॥ 15॥ दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम् । सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ 16॥ वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् । इन्द्रकन्याभिरूढं च विमानं लभते नरः ॥ 17॥ सागरस्य च पर्यन्ते वासवं लोकमावसेत् । देवराजस्य च क्रीडां नित्यकालमवेक्षते ॥ 18॥ दिवसे पञ्चमे यस्तु प्राश्नीयादेकभोजनम् । सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥ 19॥ अलुब्धः सत्यवादी च ब्रह्मण्यश्चाविहिंसकः । अनसूयुरपापस्थो द्वादशाहफलं लभेत् ॥ 20॥ जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम् । सूर्यमालासमाभासमारोहेत्पाण्डुरं गृहम् ॥ 21॥ आवर्तनानि चत्वारि तथा पद्मानि द्वादश । शराग्निपरिमाणं च तत्रासौ वसते सुखम् ॥ 22॥ दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम् । सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ 23॥ सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः । गवामयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥ 24॥ अग्निज्वालासमाभासं हंसबर्हिणसेवितम् । शातकुम्भमयं युक्तं साधयेद्यानमुत्तमम् ॥ 25॥ तथैवाप्सरसामङ्के प्रसुप्तः प्रतिबुध्यते । नूपुराणां निनादेन मेखलानां च निस्वनैः ॥ 26॥ कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च । पद्मान्यष्टादश तथा पताके द्वे तथैव च ॥ 27॥ अयुतानि च पञ्चाशदृक्षचर्मशतस्य च । लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते ॥ 28॥ दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम् । सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ 29॥ सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन् । सुमनोवर्णकं चैव मधुमांसं च वर्जयेत् ॥ 30॥ पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति । तत्र तत्र च सिद्धार्थो देवकन्याभिरुह्यते ॥ 31॥ फलं बहुसुवर्णस्य यज्ञस्य लभते नरः । सङ्ख्यामतिगुणां चापि तेषु लोकेषु मोदते ॥ 32॥ यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः । देवकार्यपरो नित्यं जुह्वानो जातवेदसम् ॥ 33॥ पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् । पद्मवर्णनिभं चैव विमानमधिरोहति ॥ 34॥ कृष्णाः कनकगौर्यश्च नार्यः श्यामास्तथापराः । वयोरूपविलासिन्यो लभते नात्र संशयः ॥ 35॥ यस्तु संवत्सरं भुङ्क्ते नवमे नवमेऽहनि । सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ 36॥ अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः । पुण्डरीकप्रकाशं च विमानं लभते नरः ॥ 37॥ दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च । नीयते रुद्रकन्याभिः सोऽन्तरिक्षं सनातनम् ॥ 38॥ अष्टादशसहस्राणि वर्षाणां कल्पमेव च । कोटीशतसहस्रं च तेषु लोकेषु मोदते ॥ 39॥ यस्तु संवत्सरं भुङ्क्ते दशाहे वै गते गते । सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ 40॥ ब्रह्मकन्यानिवेशे च सर्वभूतमनोहरे । अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥ 41॥ रूपवत्यश्च तं कन्या रमयन्ति सदा नरम् । नीलोत्पलनिभैर्वर्णै रक्तोत्पलनिभैस्तथा ॥ 42॥ विमानं मण्डलावर्तमावर्तगहनावृतम् । सागरोर्मिप्रतीकाशं साधयेद्यानमुत्तमम् ॥ 43॥ विचित्रमणिमालाभिर्नादितं शङ्खपुष्करैः । स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम् ॥ 44॥ आरोहति महद्यानं हंससारसवाहनम् ॥ 44॥ एकादशे तु दिवसे यः प्राप्ते प्राशते हविः । सदा द्वादशमासान्वै जुह्वानो जातवेदसम् ॥ 45॥ परस्त्रियो नाभिलषेद्वाचाथ मनसापि वा । अनृतं च न भाषेत मातापित्रोः कृतेऽपि वा ॥ 46॥ अभिगच्छेन्महादेवं विमानस्थं महाबलम् । स्वयम्भुवं च पश्येत विमानं समुपस्थितम् ॥ 47॥ कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम् । रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम् ॥ 48॥ वर्षाण्यपरिमेयानि युगान्तमपि चावसेत् । कोटीशतसहस्रं च दश कोटिशतानि च ॥ 49॥ रुद्रं नित्यं प्रणमते देवदानवसंमतम् । स तस्मै दर्शनं प्राप्तो दिवसे दिवसे भवेत् ॥ 50॥ दिवसे द्वादशे यस्तु प्राप्ते वै प्राशते हविः । सदा द्वादशमासान्वै सर्वमेधफलं लभेत् ॥ 51॥ आदित्यैर्द्वादशैस्तस्य विमानं संविधीयते । मणिमुक्ताप्रवालैश्च महार्हैरुपशोभितम् ॥ 52॥ हंसमालापरिक्षिप्तं नागवीथीसमाकुलम् । मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम् ॥ 53॥ अट्टैर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम् । नित्यमावसते राजन्नरनारीसमावृतम् ॥ 54॥ ऋषिरेवं महाभागस्त्वङ्गिराः प्राह धर्मवित् ॥ 54॥ त्रयोदशे तु दिवसे यः प्राप्ते प्राशते हविः । सदा द्वादश मासान्वै देवसत्रफलं लभेत् ॥ 55॥ रक्तपद्मोदयं नाम विमानं साधयेन्नरः । जातरूपप्रयुक्तं च रत्नसञ्चयभूषितम् ॥ 56॥ देवकन्याभिराकीर्णं दिव्याभरणभूषितम् । पुण्यगन्धोदयं दिव्यं वायव्यैरुपशोभितम् ॥ 57॥ तत्र शङ्कुपताकं च युगान्तं कल्पमेव च । अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् ॥ 58॥ गीतगन्धर्वघोषैश्च भेरीपणवनिस्वनैः । सदा प्रमुदितस्ताभिर्देवकन्याभिरीड्यते ॥ 59॥ चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः । सदा द्वादश मासान्वै महामेधफलं लभेत् ॥ 60॥ अनिर्देश्यवयोरूपा देवकन्याः स्वलङ्कृताः । मृष्टतप्ताङ्गदधरा विमानैरनुयान्ति तम् ॥ 61॥ कलहंसविनिर्घोषैर्नूपुराणां च निस्वनैः । काञ्चीनां च समुत्कर्षैस्तत्र तत्र विबोध्यते ॥ 62॥ देवकन्यानिवासे च तस्मिन्वसति मानवः । जाह्नवीवालुकाकीर्णे पूर्णं संवत्सरं नरः ॥ 63॥ यस्तु पक्षे गते भुङ्क्ते एकभक्तं जितेन्द्रियः । सदा दादश मासांस्तु जुह्वानो जातवेदसम् ॥ 64॥ राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥ 64॥ यानमारोहते नित्यं हंसबर्हिणसेवितम् । मणिमण्डलकैश्चित्रं जातरूपसमावृतम् ॥ 65॥ दिव्याभरणशोभाभिर्वरस्त्रीभिरलङ्कृतम् । एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम् ॥ 66॥ वैजयन्तीसहस्रैश्च शोभितं गीतनिस्वनैः ॥ 66॥ दिव्यं दिव्यगुणोपेतं विमानमधिरोहति । मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम् ॥ 67॥ वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः ॥ 67॥ षोडशे दिवसे यस्तु सम्प्राप्ते प्राशते हविः । सदा द्वादश मासान्वै सोमयज्ञफलं लभेत् ॥ 68॥ सोमकन्यानिवासेषु सोऽध्यावसति नित्यदा । सौम्यगन्धानुलिप्तश्च कामचारगतिर्भवेत् ॥ 69॥ सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च । अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते ॥ 70॥ फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम् । आवर्तनानि चत्वारि सागरे यात्यसौ नरः ॥ 71॥ दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः । सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥ 72॥ स्थानं वारुणमैन्द्रं च रौद्रं चैवाधिगच्छति । मारुतौशनसे चैव ब्रह्मलोकं च गच्छति ॥ 73॥ तत्र दैवतकन्याभिरासनेनोपचर्यते । भूर्भुवं चापि देवर्षिं विश्वरूपमवेक्षते ॥ 74॥ तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम् । द्वात्रिंशद्रूपधारिण्यो मधुराः समलङ्कृताः ॥ 75॥ चन्द्रादित्यावुभौ यावद्गगने चरतः प्रभो । तावच्चरत्यसौ वीरः सुधामृतरसाशनः ॥ 76॥ अष्टादशे तु दिवसे प्राश्नीयादेकभोजनम् । सदा द्वादश मासान्वै सप्त लोकान्स पश्यति ॥ 77॥ रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते । देवकन्याधिरूढैस्तु भ्राजमानैः स्वलङ्कृतैः ॥ 78॥ व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम् । विमानमुत्तमं दिव्यं सुसुखी ह्यधिरोहति ॥ 79॥ तत्र कल्पसहस्रं स कान्ताभिः सह मोदते । सुधारसं च भुञ्जीत अमृतोपममुत्तमम् ॥ 80॥ एकोनविंशे दिवसे यो भुङ्क्ते एकभोजनम् । सदा द्वादश मासान्वै सप्त लोकान्स पश्यति ॥ 81॥ उत्तमं लभते स्थानमप्सरोगणसेवितम् । गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम् ॥ 82॥ तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः । दिव्याम्बरधरः श्रीमानयुतानां शतं समाः ॥ 83॥ पूर्णेऽथ दिवसे विंशे यो भुङ्क्ते ह्येकभोजनम् । सदा द्वादश मासांस्तु सत्यवादी धृतव्रतः ॥ 84॥ अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः । स लोकान्विपुलान्दिव्यानादित्यानामुपाश्नुते ॥ 85॥ गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः । विमानैः काञ्चनैर्दिव्यैः पृष्ठतश्चानुगम्यते ॥ 86॥ एकविंशे तु दिवसे यो भुङ्क्ते ह्येकभोजनम् । सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥ 87॥ लोकमौशनसं दिव्यं शक्रलोकं च गच्छति । अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा ॥ 88॥ अनभिज्ञश्च दुःखानां विमानवरमास्थितः । सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः ॥ 89॥ द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम् । सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥ 90॥ धृतिमानहिंसानिरतः सत्यवागनसूयकः । लोकान्वसूनामाप्नोति दिवाकरसमप्रभः ॥ 91॥ कामचारी सुधाहारो विमानवरमास्थितः । रमते देवकन्याभिर्दिव्याभरणभूषितः ॥ 92॥ त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम् । सदा द्वादश मासांस्तु मिताहारो जितेन्द्रियः ॥ 93॥ वायोरुशनसश्चैव रुद्रलोकं च गच्छति । कामचारी कामगमः पूज्यमानोऽप्सरोगणैः ॥ 94॥ अनेकगुणपर्यन्तं विमानवरमास्थितः । रमते देवकन्याभिर्दिव्याभरणभूषितः ॥ 95॥ चतुर्विंशे तु दिवसे यः प्राशेदेकभोजनम् । सदा द्वादश मासान्वै जुह्वानो जातवेदसम् ॥ 96॥ आदित्यानामधीवासे मोदमानो वसेच्चिरम् । दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ॥ 97॥ विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे । रमते देवकन्यानां सहस्रैरयुतैस्तथा ॥ 98॥ पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम् । सदा द्वादश मासांस्तु पुष्कलं यानमारुहेत् ॥ 99॥ सिंहव्याघ्रप्रयुक्तैश्च मेघस्वननिनादितैः । रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते ॥ 100॥ देवकन्यासमारूढै राजतैर्विमलैः शुभैः । विमानमुत्तमं दिव्यमास्थाय सुमनोहरम् ॥ 101॥ तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते । सुधारसं चोपजीवन्नमृतोपममुत्तमम् ॥ 102॥ षड्विंशे दिवसे यस्तु प्राश्नीयादेकभोजनम् । सदा द्वादश मासांस्तु नियतो नियताशनः ॥ 103॥ जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम् । स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः ॥ 104॥ सप्तानां मरुतां लोकान्वसूनां चापि सोऽश्नुते । विमाने स्फाटिके दिव्ये सर्वरत्नैरलङ्कृते ॥ 105॥ गन्धर्वैरप्सरोभिश्च पूज्यमानः प्रमोदते । द्वे युगानां सहस्रे तु दिव्ये दिव्येन तेजसा ॥ 106॥ सप्तविंशे तु दिवसे यः प्राशेदेकभोजनम् । सदा द्वादश मासांस्तु जुह्वानो जातवेदसम् ॥ 107॥ फलं प्राप्नोति विपुलं देवलोके च पूज्यते । अमृताशी वसंस्तत्र स वितृप्तः प्रमोदते ॥ 108॥ देवर्षिचरितं राजन्राजर्षिभिरधिष्ठितम् । अध्यावसति दिव्यात्मा विमानवरमास्थितः ॥ 109॥ स्त्रीभिर्मनोभिरामाभी रममाणो मदोत्कटः । युगकल्पसहस्राणि त्रीण्यावसति वै सुखम् ॥ 110॥ योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम् । सदा द्वादश मासांस्तु जितात्मा विजितेन्द्रियः ॥ 111॥ फलं देवर्षिचरितं विपुलं समुपाश्नुते । भोगवांस्तेजसा भाति सहस्रांशुरिवामलः ॥ 112॥ सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः । पीनस्तनोरुजघना दिव्याभरणभूषिताः ॥ 113॥ रमयन्ति मनः कान्ता विमाने सूर्यसंनिभे । सर्वकामगमे दिव्ये कल्पायुतशतं समाः ॥ 114॥ एकोनत्रिंशे दिवसे यः प्राशेदेकभोजनम् । सदा द्वादश मासान्वै सत्यव्रतपरायणः ॥ 115॥ तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः । विमानं चन्द्रशुभ्राभं दिव्यं समधिगच्छति ॥ 116॥ जातरूपमयं युक्तं सर्वरत्नविभूषितम् । अप्सरोगणसम्पूर्णं गन्धर्वैरभिनादितम् ॥ 117॥ तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः । मनोभिरामा मधुरा रमयन्ति मदोत्कटाः ॥ 118॥ भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः । दिव्यो दिव्येन वपुषा भ्राजमान इवामरः ॥ 119॥ वसूनां मरुतां चैव साध्यानामश्विनोस्तथा । रुद्राणां च तथा लोकान्ब्रह्मलोकं च गच्छति ॥ 120॥ यस्तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः । सदा द्वादश मासान्वै ब्रह्मलोकमवाप्नुयात् ॥ 121॥ सुधारसकृताहारः श्रीमान्सर्वमनोहरः । तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव ॥ 122॥ दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः । सुखेष्वभिरतो योगी दुःखानामविजानकः ॥ 123॥ स्वयम्प्रभाभिर्नारीभिर्विमानस्थो महीयते । रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते ॥ 124॥ नानाविधसुरूपाभिर्नानारागाभिरेव च । नानामधुरभाषाभिर्नानारतिभिरेव च ॥ 125॥ विमाने नगराकारे सूर्यवत्सूर्यसंनिभे । पृष्ठतः सोमसङ्काशे उदक्चैवाभ्रसंनिभे ॥ 126॥ दक्षिणायां तु रक्ताभे अधस्तान्नीलमण्डले । ऊर्ध्वं चित्राभिसङ्काशे नैको वसति पूजितः ॥ 127॥ यावद्वर्षसहस्रं तु जम्बूद्वीपे प्रवर्षति । तावत्संवत्सराः प्रोक्ता ब्रह्मलोकस्य धीमतः ॥ 128॥ विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात् । वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः ॥ 129॥ मासोपवासी वर्षैस्तु दशभिः स्वर्गमुत्तमम् । महर्षित्वमथासाद्य सशरीरगतिर्भवेत् ॥ 130॥ मुनिर्दान्तो जितक्रोधो जितशिश्नोदरः सदा । जुह्वन्नग्नींश्च नियतः सन्ध्योपासनसेविता ॥ 131॥ बहुभिर्नियमैरेवं मासानश्नाति यो नरः । अभ्रावकाशशीलश्च तस्य वासो निरुच्यते ॥ 132॥ दिवं गत्वा शरीरेण स्वेन राजन्यथामरः । स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते यथाविधि ॥ 133॥ एष ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः । व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः ॥ 134॥ दरिद्रैर्मनुजैः पार्थ प्राप्यं यज्ञफलं यथा । उपवासमिमं कृत्वा गच्छेच्च परमां गतिम् ॥ 135॥ देवद्विजातिपूजायां रतो भरतसत्तम ॥ 135॥ उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः । नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु ॥ 136॥ दम्भद्रोहनिवृत्तेषु कृतबुद्धिषु भारत । अचलेष्वप्रकम्पेषु मा ते भूदत्र संशयः ॥ 137॥ \hrule \medskip शौचानुपृच्छा 111 \medskip युधिष्ठिर उवाच॥ यद्वरं सर्वतीर्थानां तद्ब्रवीहि पितामह । यत्र वै परमं शौचं तन्मे व्याख्यातुमर्हसि ॥ 1॥ भीष्म उवाच॥ सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणाम् । यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः ॥ 2॥ अगाधे विमले शुद्धे सत्यतोये धृतिह्रदे । स्नातव्यं मानसे तीर्थे सत्त्वमालम्ब्य शाश्वतम् ॥ 3॥ तीर्थशौचमनर्थित्वमार्दवं सत्यमार्जवम् । अहिंसा सर्वभूतानामानृशंस्यं दमः शमः ॥ 4॥ निर्ममा निरहङ्कारा निर्द्वंद्वा निष्परिग्रहाः । शुचयस्तीर्थभूतास्ते ये भैक्षमुपभुञ्जते ॥ 5॥ तत्त्ववित्त्वनहम्बुद्धिस्तीर्थं परममुच्यते । शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षणम् ॥ 6॥ रजस्तमः सत्त्वमथो येषां निर्धौतमात्मनः । शौचाशौचे न ते सक्ताः स्वकार्यपरिमार्गिणः ॥ 7॥ सर्वत्यागेष्वभिरताः सर्वज्ञाः सर्वदर्शिनः । शौचेन वृत्तशौचार्थास्ते तीर्थाः शुचयश्च ते ॥ 8॥ नोदकक्लिन्नगात्रस्तु स्नात इत्यभिधीयते । स स्नातो यो दमस्नातः सबाह्याभ्यन्तरः शुचिः ॥ 9॥ अतीतेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः । शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा ॥ 10॥ प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः । तथा निष्किञ्चनत्वं च मनसश्च प्रसन्नता ॥ 11॥ वृत्तशौचं मनःशौचं तीर्थशौचं परं हितम् । ज्ञानोत्पन्नं च यच्छौचं तच्छौचं परमं मतम् ॥ 12॥ मनसाथ प्रदीपेन ब्रह्मज्ञानबलेन च । स्नाता ये मानसे तीर्थे तज्ज्ञाः क्षेत्रज्ञदर्शिनः ॥ 13॥ समारोपितशौचस्तु नित्यं भावसमन्वितः । केवलं गुणसम्पन्नः शुचिरेव नरः सदा ॥ 14॥ शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत । पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि ॥ 15॥ यथा शरीरस्योद्देशाः शुचयः परिनिर्मिताः । तथा पृथिव्या भागाश्च पुण्यानि सलिलानि च ॥ 16॥ प्रार्थनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात् । धुनन्ति पापं तीर्थेषु पूता यान्ति दिवं सुखम् ॥ 17॥ परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा । अतीव पुण्यास्ते भागाः सलिलस्य च तेजसा ॥ 18॥ मनसश्च पृथिव्याश्च पुण्यतीर्थास्तथापरे । उभयोरेव यः स्नातः स सिद्धिं शीघ्रमाप्नुयात् ॥ 19॥ यथा बलं क्रियाहीनं क्रिया वा बलवर्जिता । नेह साधयते कार्यं समायुक्तस्तु सिध्यति ॥ 20॥ एवं शरीरशौचेन तीर्थशौचेन चान्वितः । ततः सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम् ॥ 21॥ \hrule \medskip संसारचक्रम् 112 \medskip युधिष्ठिर उवाच॥ पितामह महाबाहो सर्वशास्त्रविशारद । श्रोतुमिच्छामि मर्त्यानां संसारविधिमुत्तमम् ॥ 1॥ केन वृत्तेन राजेन्द्र वर्तमाना नरा युधि । प्राप्नुवन्त्युत्तमं स्वर्गं कथं च नरकं नृप ॥ 2॥ मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः । प्रयान्त्यमुं लोकमितः को वै ताननुगच्छति ॥ 3॥ भीष्म उवाच॥ असावायाति भगवान्बृहस्पतिरुदारधीः । पृच्छैनं सुमहाभागमेतद्गुह्यं सनातनम् ॥ 4॥ नैतदन्येन शक्यं हि वक्तुं केनचिदद्य वै । वक्ता बृहस्पतिसमो न ह्यन्यो विद्यते क्वचित् ॥ 5॥ वैशम्पायन उवाच॥ तयोः संवदतोरेवं पार्थगाङ्गेययोस्तदा । आजगाम विशुद्धात्मा भगवान्स बृहस्पतिः ॥ 6॥ ततो राजा समुत्थाय धृतराष्ट्रपुरोगमः । पूजामनुपमां चक्रे सर्वे ते च सभासदः ॥ 7॥ ततो धर्मसुतो राजा भगवन्तं बृहस्पतिम् । उपगम्य यथान्यायं प्रश्नं पप्रच्छ सुव्रतः ॥ 8॥ युधिष्ठिर उवाच॥ भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद । मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः ॥ 9॥ मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः । गच्छन्त्यमुत्रलोकं वै क एनमनुगच्छति ॥ 10॥ बृहस्पतिरुवाच॥ एकः प्रसूतो राजेन्द्र जन्तुरेको विनश्यति । एकस्तरति दुर्गाणि गच्छत्येकश्च दुर्गतिम् ॥ 11॥ असहायः पिता माता तथा भ्राता सुतो गुरुः । ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च ॥ 12॥ मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः । मुहूर्तमुपतिष्ठन्ति ततो यान्ति पराङ्मुखाः ॥ 13॥ तैस्तच्छरीरमुत्सृष्टं धर्म एकोऽनुगच्छति ॥ 13॥ तस्माद्धर्मः सहायार्थे सेवितव्यः सदा नृभिः । प्राणी धर्मसमायुक्तो गच्छते स्वर्गतिं पराम् ॥ 14॥ तथैवाधर्मसंयुक्तो नरकायोपपद्यते ॥ 14॥ तस्मान्न्यायागतैरर्थैर्धर्मं सेवेत पण्डितः । धर्म एको मनुष्याणां सहायः पारलौकिकः ॥ 15॥ लोभान्मोहादनुक्रोशाद्भयाद्वाप्यबहुश्रुतः । नरः करोत्यकार्याणि परार्थे लोभमोहितः ॥ 16॥ धर्मश्चार्थश्च कामश्च त्रितयं जीविते फलम् । एतत्त्रयमवाप्तव्यमधर्मपरिवर्जितम् ॥ 17॥ युधिष्ठिर उवाच॥ श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् । शरीरविचयं ज्ञातुं बुद्धिस्तु मम जायते ॥ 18॥ मृतं शरीररहितं सूक्ष्ममव्यक्ततां गतम् । अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति ॥ 19॥ बृहस्पतिरुवाच॥ पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् । बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा ॥ 20॥ प्राणिनामिह सर्वेषां साक्षिभूतानि चानिशम् । एतैश्च स ह धर्मोऽपि तं जीवमनुगच्छति ॥ 21॥ त्वगस्थिमांसं शुक्रं च शोणितं च महामते । शरीरं वर्जयन्त्येते जीवितेन विवर्जितम् ॥ 22॥ ततो धर्मसमायुक्तः स जीवः सुखमेधते । इह लोके परे चैव किं भूयः कथयामि ते ॥ 23॥ युधिष्ठिर उवाच॥ अनुदर्शितं भगवता यथा धर्मोऽनुगच्छति । एतत्तु ज्ञातुमिच्छामि कथं रेतः प्रवर्तते ॥ 24॥ बृहस्पतिरुवाच॥ अन्नमश्नन्ति ये देवाः शरीरस्था नरेश्वर । पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा ॥ 25॥ ततस्तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु । मनःषष्ठेषु शुद्धात्मन्रेतः सम्पद्यते महत् ॥ 26॥ ततो गर्भः सम्भवति स्त्रीपुंसोः पार्थ सङ्गमे । एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ 27॥ युधिष्ठिर उवाच॥ आख्यातमेतद्भवता गर्भः सञ्जायते यथा । यथा जातस्तु पुरुषः प्रपद्यति तदुच्यताम् ॥ 28॥ बृहस्पतिरुवाच॥ आसन्नमात्रः सततं तैर्भूतैरभिभूयते । विप्रमुक्तश्च तैर्भूतैः पुनर्यात्यपरां गतिम् ॥ 29॥ स तु भूतसमायुक्तः प्राप्नुते जीव एव ह ॥ 29॥ ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् । देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छसि ॥ 30॥ युधिष्ठिर उवाच॥ त्वगस्थिमांसमुत्सृज्य तैश्च भूतैर्विवर्जितः । जीवः स भगवन्क्वस्थः सुखदुःखे समश्नुते ॥ 31॥ बृहस्पतिरुवाच॥ जीवो धर्मसमायुक्तः शीघ्रं रेतस्त्वमागतः । स्त्रीणां पुष्पं समासाद्य सूते कालेन भारत ॥ 32॥ यमस्य पुरुषैः क्लेशं यमस्य पुरुषैर्वधम् । दुःखं संसारचक्रं च नरः क्लेशं च विन्दति ॥ 33॥ इहलोके च स प्राणी जन्मप्रभृति पार्थिव । स्वकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः ॥ 34॥ यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते । ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् ॥ 35॥ अथान्तरा तु धर्मस्य अधर्ममुपसेवते । सुखस्यानन्तरं दुःखं स जीवोऽप्यधिगच्छति ॥ 36॥ अधर्मेण समायुक्तो यमस्य विषयं गतः । महद्दुःखं समासाद्य तिर्यग्योनौ प्रजायते ॥ 37॥ कर्मणा येन येनेह यस्यां योनौ प्रजायते । जीवो मोहसमायुक्तस्तन्मे निगदतः शृणु ॥ 38॥ यदेतदुच्यते शास्त्रे सेतिहासे सच्छन्दसि । यमस्य विषयं घोरं मर्त्यो लोकः प्रपद्यते ॥ 39॥ अधीत्य चतुरो वेदान्द्विजो मोहसमन्वितः । पतितात्प्रतिगृह्याथ खरयोनौ प्रजायते ॥ 40॥ खरो जीवति वर्षाणि दश पञ्च च भारत । खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति ॥ 41॥ बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः । ब्रह्मरक्षस्तु त्रीन्मासांस्ततो जायति ब्राह्मणः ॥ 42॥ पतितं याजयित्वा तु कृमियोनौ प्रजायते । तत्र जीवति वर्षाणि दश पञ्च च भारत ॥ 43॥ कृमिभावात्प्रमुक्तस्तु ततो जायति गर्दभः । गर्दभः पञ्च वर्षाणि पञ्च वर्षाणि सूकरः ॥ 44॥ श्वा वर्षमेकं भवति ततो जायति मानवः ॥ 44॥ उपाध्यायस्य यः पापं शिष्यः कुर्यादबुद्धिमान् । स जीव इह संसारांस्त्रीनाप्नोति न संशयः ॥ 45॥ प्राक्ष्वा भवति राजेन्द्र ततः क्रव्यात्ततः खरः । ततः प्रेतः परिक्लिष्टः पश्चाज्जायति ब्राह्मणः ॥ 46॥ मनसापि गुरोर्भार्यां यः शिष्यो याति पापकृत् । सोऽधमान्याति संसारानधर्मेणेह चेतसा ॥ 47॥ श्वयोनौ तु स सम्भूतस्त्रीणि वर्षाणि जीवति । तत्रापि निधनं प्राप्तः कृमियोनौ प्रजायते ॥ 48॥ कृमिभावमनुप्राप्तो वर्षमेकं स जीवति । ततस्तु निधनं प्राप्य ब्रह्मयोनौ प्रजायते ॥ 49॥ यदि पुत्रसमं शिष्यं गुरुर्हन्यादकारणे । आत्मनः कामकारेण सोऽपि हंसः प्रजायते ॥ 50॥ पितरं मातरं वापि यस्तु पुत्रोऽवमन्यते । सोऽपि राजन्मृतो जन्तुः पूर्वं जायति गर्दभः ॥ 51॥ खरो जीवति मासांस्तु दश श्वा च चतुर्दश । बिडालः सप्त मासांस्तु ततो जायति मानवः ॥ 52॥ मातापितरमाक्रुश्य सारिकः सम्प्रजायते । ताडयित्वा तु तावेव जायते कच्छपो नृप ॥ 53॥ कच्छपो दश वर्षाणि त्रीणि वर्षाणि शल्यकः । व्यालो भूत्वा तु षण्मासांस्ततो जायति मानुषः ॥ 54॥ भर्तृपिण्डमुपाश्नन्यो राजद्विष्टानि सेवते । सोऽपि मोहसमापन्नो मृतो जायति वानरः ॥ 55॥ वानरो दश वर्षाणि त्रीणि वर्षाणि मूषकः । श्वा भूत्वा चाथ षण्मासांस्ततो जायति मानुषः ॥ 56॥ न्यासापहर्ता तु नरो यमस्य विषयं गतः । संसाराणां शतं गत्वा कृमियोनौ प्रजायते ॥ 57॥ तत्र जीवति वर्षाणि दश पञ्च च भारत । दुष्कृतस्य क्षयं गत्वा ततो जायति मानुषः ॥ 58॥ असूयको नरश्चापि मृतो जायति शार्ङ्गकः । विश्वासहर्ता तु नरो मीनो जायति दुर्मतिः ॥ 59॥ भूत्वा मीनोऽष्ट वर्षाणि मृगो जायति भारत । मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते ॥ 60॥ छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः । कीटः सञ्जायते जन्तुस्ततो जायति मानुषः ॥ 61॥ धान्यान्यवांस्तिलान्माषान्कुलत्थान्सर्षपांश्चणान् । कलायानथ मुद्गांश्च गोधूमानतसीस्तथा ॥ 62॥ सस्यस्यान्यस्य हर्ता च मोहाज्जन्तुरचेतनः । स जायते महाराज मूषको निरपत्रपः ॥ 63॥ ततः प्रेत्य महाराज पुनर्जायति सूकरः । सूकरो जातमात्रस्तु रोगेण म्रियते नृप ॥ 64॥ श्वा ततो जायते मूढः कर्मणा तेन पार्थिव । श्वा भूत्वा पञ्च वर्षाणि ततो जायति मानुषः ॥ 65॥ परदाराभिमर्शं तु कृत्वा जायति वै वृकः । श्वा सृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा ॥ 66॥ भ्रातुर्भार्यां तु दुर्बुद्धिर्यो धर्षयति मोहितः । पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं नृप ॥ 67॥ सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च । प्रधर्षयित्वा कामाद्यो मृतो जायति सूकरः ॥ 68॥ सूकरः पञ्च वर्षाणि पञ्च वर्षाणि श्वाविधः । पिपीलकस्तु षण्मासान्कीटः स्यान्मासमेव च ॥ 69॥ एतानासाद्य संसारान्कृमियोनौ प्रजायते ॥ 69॥ तत्र जीवति मासांस्तु कृमियोनौ त्रयोदश । ततोऽधर्मक्षयं कृत्वा पुनर्जायति मानुषः ॥ 70॥ उपस्थिते विवाहे तु दाने यज्ञेऽपि वाभिभो । मोहात्करोति यो विघ्नं स मृतो जायते कृमिः ॥ 71॥ कृमिर्जीवति वर्षाणि दश पञ्च च भारत । अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः ॥ 72॥ पूर्वं दत्त्वा तु यः कन्यां द्वितीये सम्प्रयच्छति । सोऽपि राजन्मृतो जन्तुः कृमियोनौ प्रजायते ॥ 73॥ तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर । अधर्मसङ्क्षये युक्तस्ततो जायति मानुषः ॥ 74॥ देवकार्यमुपाकृत्य पितृकार्यमथापि च । अनिर्वाप्य समश्नन्वै ततो जायति वायसः ॥ 75॥ वायसो दश वर्षाणि ततो जायति कुक्कुटः । जायते लवकश्चापि मासं तस्मात्तु मानुषः ॥ 76॥ ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते । सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते ॥ 77॥ क्रौञ्चो जीवति मासांस्तु दश द्वौ सप्त पञ्च च । ततो निधनमापन्नो मानुषत्वमुपाश्नुते ॥ 78॥ वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते । तत्रापत्यं समुत्पाद्य ततो जायति मूषकः ॥ 79॥ कृतघ्नस्तु मृतो राजन्यमस्य विषयं गतः । यमस्य विषये क्रुद्धैर्वधं प्राप्नोति दारुणम् ॥ 80॥ पट्टिसं मुद्गरं शूलमग्निकुम्भं च दारुणम् । असिपत्रवनं घोरं वालुकां कूटशाल्मलीम् ॥ 81॥ एताश्चान्याश्च बह्वीः स यमस्य विषयं गतः । यातनाः प्राप्य तत्रोग्रास्ततो वध्यति भारत ॥ 82॥ संसारचक्रमासाद्य कृमियोनौ प्रजायते । कृमिर्भवति वर्षाणि दश पञ्च च भारत ॥ 83॥ ततो गर्भं समासाद्य तत्रैव म्रियते शिशुः ॥ 83॥ ततो गर्भशतैर्जन्तुर्बहुभिः सम्प्रजायते । संसारांश्च बहून्गत्वा ततस्तिर्यक्प्रजायते ॥ 84॥ मृतो दुःखमनुप्राप्य बहुवर्षगणानिह । अपुनर्भावसंयुक्तस्ततः कूर्मः प्रजायते ॥ 85॥ अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः । अर्थार्थी यदि वा वैरी स मृतो जायते खरः ॥ 86॥ खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते । स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजायते ॥ 87॥ मृगो वध्यति शस्त्रेण गते संवत्सरे तु सः । हतो मृगस्ततो मीनः सोऽपि जालेन बध्यते ॥ 88॥ मासे चतुर्थे सम्प्राप्ते श्वापदः सम्प्रजायते । श्वापदो दश वर्षाणि द्वीपी वर्षाणि पञ्च च ॥ 89॥ ततस्तु निधनं प्राप्तः कालपर्यायचोदितः । अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः ॥ 90॥ स्त्रियं हत्वा तु दुर्बुद्धिर्यमस्य विषयं गतः । बहून्क्लेशान्समासाद्य संसारांश्चैव विंशतिम् ॥ 91॥ ततः पश्चान्महाराज कृमियोनौ प्रजायते । कृमिर्विंशतिवर्षाणि भूत्वा जायति मानुषः ॥ 92॥ भोजनं चोरयित्वा तु मक्षिका जायते नरः । मक्षिकासङ्घवशगो बहून्मासान्भवत्युत ॥ 93॥ ततः पापक्षयं कृत्वा मानुषत्वमवाप्नुते ॥ 93॥ वाद्यं हृत्वा तु पुरुषो मशकः सम्प्रजायते । तथा पिण्याकसंमिश्रमशनं चोरयेन्नरः ॥ 94॥ स जायते बभ्रुसमो दारुणो मूषको नरः ॥ 94॥ लवणं चोरयित्वा तु चीरीवाकः प्रजायते । दधि हृत्वा बकश्चापि प्लवो मत्स्यानसंस्कृतान् ॥ 95॥ चोरयित्वा पयश्चापि बलाका सम्प्रजायते । यस्तु चोरयते तैलं तैलपायी प्रजायते ॥ 96॥ चोरयित्वा तु दुर्बुद्धिर्मधु दंशः प्रजायते ॥ 96॥ अयो हृत्वा तु दुर्बुद्धिर्वायसो जायते नरः । पायसं चोरयित्वा तु तित्तिरित्वमवाप्नुते ॥ 97॥ हृत्वा पैष्टमपूपं च कुम्भोलूकः प्रजायते । फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकः ॥ 98॥ कांस्यं हृत्वा तु दुर्बुद्धिर्हारीतो जायते नरः । राजतं भाजनं हृत्वा कपोतः सम्प्रजायते ॥ 99॥ हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते । क्रौञ्चः कार्पासिकं हृत्वा मृतो जायति मानवः ॥ 100॥ चोरयित्वा नरः पट्टं त्वाविकं वापि भारत । क्षौमं च वस्त्रमादाय शशो जन्तुः प्रजायते ॥ 101॥ वर्णान्हृत्वा तु पुरुषो मृतो जायति बर्हिणः । हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः ॥ 102॥ वर्णकादींस्तथा गन्धांश्चोरयित्वा तु मानवः । छुच्छुन्दरित्वमाप्नोति राजँल्लोभपरायणः ॥ 103॥ विश्वासेन तु निक्षिप्तं यो निह्नवति मानवः । स गतासुर्नरस्तादृङ्मत्स्ययोनौ प्रजायते ॥ 104॥ मत्स्ययोनिमनुप्राप्य मृतो जायति मानुषः । मानुषत्वमनुप्राप्य क्षीणायुरुपपद्यते ॥ 105॥ पापानि तु नरः कृत्वा तिर्यग्जायति भारत । न चात्मनः प्रमाणं ते धर्मं जानन्ति किञ्चन ॥ 106॥ ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा । सुखदुःखसमायुक्ता व्याधितास्ते भवन्त्युत ॥ 107॥ असंवासाः प्रजायन्ते म्लेच्छाश्चापि न संशयः । नराः पापसमाचारा लोभमोहसमन्विताः ॥ 108॥ वर्जयन्ति च पापानि जन्मप्रभृति ये नराः । अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत ॥ 109॥ स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः । एतेषामेव जन्तूनां पत्नीत्वमुपयान्ति ताः ॥ 110॥ परस्वहरणे दोषाः सर्व एव प्रकीर्तिताः । एतद्वै लेशमात्रेण कथितं ते मयानघ ॥ 111॥ अपरस्मिन्कथायोगे भूयः श्रोष्यसि भारत ॥ 111॥ एतन्मया महाराज ब्रह्मणो वदतः पुरा । सुरर्षीणां श्रुतं मध्ये पृष्टश्चापि यथातथम् ॥ 112॥ मयापि तव कार्त्स्न्येन यथावदनुवर्णितम् । एतच्छ्रुत्वा महाराज धर्मे कुरु मनः सदा ॥ 113॥ \hrule \medskip 113 \medskip युधिष्ठिर उवाच॥ अधर्मस्य गतिर्ब्रह्मन्कथिता मे त्वयानघ । धर्मस्य तु गतिं श्रोतुमिच्छामि वदतां वर ॥ 1॥ कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम् ॥ 1॥ बृहस्पतिरुवाच॥ कृत्वा पापानि कर्माणि अधर्मवशमागतः । मनसा विपरीतेन निरयं प्रतिपद्यते ॥ 2॥ मोहादधर्मं यः कृत्वा पुनः समनुतप्यते । मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥ 3॥ यथा यथा नरः सम्यगधर्ममनुभाषते । समाहितेन मनसा विमुच्यति तथा तथा ॥ 4॥ भुजङ्ग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात् ॥ 4॥ अदत्त्वापि प्रदानानि विविधानि समाहितः । मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते ॥ 5॥ प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर । नरः कृत्वाप्यकार्याणि तदा धर्मेण युज्यते ॥ 6॥ सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् । पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता ॥ 7॥ प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते । अन्ने प्रतिष्ठिता लोकास्तस्मादन्नं प्रकाशते ॥ 8॥ अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः । अन्नस्य हि प्रदानेन स्वर्गमाप्नोति कौशिकः ॥ 9॥ न्यायलब्धं प्रदातव्यं द्विजेभ्यो ह्यन्नमुत्तमम् । स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना ॥ 10॥ यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शता दश । हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् ॥ 11॥ ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ । नरोऽधर्मात्प्रमुच्येत पापेष्वभिरतः सदा ॥ 12॥ भैक्षेणान्नं समाहृत्य विप्रो वेदपुरस्कृतः । स्वाध्यायनिरते विप्रे दत्त्वेह सुखमेधते ॥ 13॥ अहिंसन्ब्राह्मणं नित्यं न्यायेन परिपाल्य च । क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति ॥ 14॥ द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः । तेनापोहति धर्मात्मा दुष्कृतं कर्म पाण्डव ॥ 15॥ षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् । वैश्यो ददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते ॥ 16॥ अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम् । अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते ॥ 17॥ औरसेन बलेनान्नमर्जयित्वाविहिंसकः । यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि सेवते ॥ 18॥ न्यायेनावाप्तमन्नं तु नरो लोभविवर्जितः । द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते ॥ 19॥ अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः । सतां पन्थानमाश्रित्य सर्वपापात्प्रमुच्यते ॥ 20॥ दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः । ते स्म प्राणस्य दातारस्तेभ्यो धर्मः सनातनः ॥ 21॥ सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् । कार्यं पात्रगतं नित्यमन्नं हि परमा गतिः ॥ 22॥ अन्नस्य हि प्रदानेन नरो दुर्गं न सेवते । तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम् ॥ 23॥ यतेद्ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा । अवन्ध्यं दिवसं कुर्यादन्नदानेन मानवः ॥ 24॥ भोजयित्वा दशशतं नरो वेदविदां नृप । न्यायविद्धर्मविदुषामितिहासविदां तथा ॥ 25॥ न याति नरकं घोरं संसारांश्च न सेवते । सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते फलम् ॥ 26॥ एवं सुखसमायुक्तो रमते विगतज्वरः । रूपवान्कीर्तिमांश्चैव धनवांश्चोपपद्यते ॥ 27॥ एतत्ते सर्वमाख्यातमन्नदानफलं महत् । मूलमेतद्धि धर्माणां प्रदानस्य च भारत ॥ 28॥ \hrule \medskip 114 \medskip युधिष्ठिर उवाच॥ अहिंसा वैदिकं कर्म ध्यानमिन्द्रियसंयमः । तपोऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति ॥ 1॥ बृहस्पतिरुवाच॥ सर्वाण्येतानि धर्मस्य पृथग्द्वाराणि सर्वशः । शृणु सङ्कीर्त्यमानानि षडेव भरतर्षभ ॥ 2॥ हन्त निःश्रेयसं जन्तोरहं वक्ष्याम्यनुत्तमम् । अहिंसापाश्रयं धर्मं यः साधयति वै नरः ॥ 3॥ त्रीन्दोषान्सर्वभूतेषु निधाय पुरुषः सदा । कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नुते ॥ 4॥ अहिंसकानि भूतानि दण्डेन विनिहन्ति यः । आत्मनः सुखमन्विच्छन्न स प्रेत्य सुखी भवेत् ॥ 5॥ आत्मोपमश्च भूतेषु यो वै भवति पूरुषः । न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते ॥ 6॥ सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः । देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥ 7॥ न तत्परस्य संदद्यात्प्रतिकूलं यदात्मनः । एष सङ्क्षेपतो धर्मः कामादन्यः प्रवर्तते ॥ 8॥ प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये । आत्मौपम्येन पुरुषः समाधिमधिगच्छति ॥ 9॥ यथा परः प्रक्रमतेऽपरेषु; तथापरः प्रक्रमते परस्मिन् । एषैव तेऽस्तूपमा जीवलोके; यथा धर्मो नैपुणेनोपदिष्टः ॥ 10॥ वैशम्पायन उवाच॥ इत्युक्त्वा तं सुरगुरुर्धर्मराजं युधिष्ठिरम् । दिवमाचक्रमे धीमान्पश्यतामेव नस्तदा ॥ 11॥ \hrule \medskip अहिंसाफलम् 115 \medskip वैशम्पायन उवाच॥ ततो युधिष्ठिरो राजा शरतल्पे पितामहम् । पुनरेव महातेजाः पप्रच्छ वदतां वरम् ॥ 1॥ ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते । अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात् ॥ 2॥ कर्मणा मनुजः कुर्वन्हिंसां पार्थिवसत्तम । वाचा च मनसा चैव कथं दुःखात्प्रमुच्यते ॥ 3॥ भीष्म उवाच॥ चतुर्विधेयं निर्दिष्टा अहिंसा ब्रह्मवादिभिः । एषैकतोऽपि विभ्रष्टा न भवत्यरिसूदन ॥ 4॥ यथा सर्वश्चतुष्पादस्त्रिभिः पादैर्न तिष्ठति । तथैवेयं महीपाल प्रोच्यते कारणैस्त्रिभिः ॥ 5॥ यथा नागपदेऽन्यानि पदानि पदगामिनाम् । सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ॥ 6॥ एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः परा ॥ 6॥ कर्मणा लिप्यते जन्तुर्वाचा च मनसैव च । पूर्वं तु मनसा त्यक्त्वा तथा वाचाथ कर्मणा । त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः ॥ 8॥ मनोवाचि तथास्वादे दोषा ह्येषु प्रतिष्ठिताः । न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः ॥ 9॥ दोषांस्तु भक्षणे राजन्मांसस्येह निबोध मे । पुत्रमांसोपमं जानन्खादते यो विचेतनः ॥ 10॥ मातापितृसमायोगे पुत्रत्वं जायते यथा । रसं च प्रति जिह्वायाः प्रज्ञानं जायते तथा ॥ 11॥ तथा शास्त्रेषु नियतं रागो ह्यास्वादिताद्भवेत् ॥ 11॥ असंस्कृताः संस्कृताश्च लवणालवणास्तथा । प्रज्ञायन्ते यथा भावास्तथा चित्तं निरुध्यते ॥ 12॥ भेरीशङ्खमृदङ्गाद्यांस्तन्त्रीशब्दांश्च पुष्कलान् । निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः ॥ 13॥ अचिन्तितमनुद्दिष्टमसङ्कल्पितमेव च । रसं गृद्ध्याभिभूता वै प्रशंसन्ति फलार्थिनः ॥ 14॥ प्रशंसा ह्येव मांसस्य दोषकर्मफलान्विता ॥ 14॥ जीवितं हि परित्यज्य बहवः साधवो जनाः । स्वमांसैः परमांसानि परिपाल्य दिवं गताः ॥ 15॥ एवमेषा महाराज चतुर्भिः कारणैर्वृता । अहिंसा तव निर्दिष्टा सर्वधर्मार्थसंहिता ॥ 16॥ \hrule \medskip 116 \medskip युधिष्ठिर उवाच॥ अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया । श्राद्धेषु च भवानाह पितॄनामिषकाङ्क्षिणः ॥ 1॥ मांसैर्बहुविधैः प्रोक्तस्त्वया श्राद्धविधिः पुरा । अहत्वा च कुतो मांसमेवमेतद्विरुध्यते ॥ 2॥ जातो नः संशयो धर्मे मांसस्य परिवर्जने । दोषो भक्षयतः कः स्यात्कश्चाभक्षयतो गुणः ॥ 3॥ हत्वा भक्षयतो वापि परेणोपहृतस्य वा । हन्याद्वा यः परस्यार्थे क्रीत्वा वा भक्षयेन्नरः ॥ 4॥ एतदिच्छामि तत्त्वेन कथ्यमानं त्वयानघ । निश्चयेन चिकीर्षामि धर्ममेतं सनातनम् ॥ 5॥ कथमायुरवाप्नोति कथं भवति सत्त्ववान् । कथमव्यङ्गतामेति लक्षण्यो जायते कथम् ॥ 6॥ भीष्म उवाच॥ मांसस्य भक्षणे राजन्योऽधर्मः कुरुपुङ्गव । तं मे शृणु यथातत्त्वं यश्चास्य विधिरुत्तमः ॥ 7॥ रूपमव्यङ्गतामायुर्बुद्धिं सत्त्वं बलं स्मृतिम् । प्राप्तुकामैर्नरैर्हिंसा वर्जिता वै कृतात्मभिः ॥ 8॥ ऋषीणामत्र संवादो बहुशः कुरुपुङ्गव । बभूव तेषां तु मतं यत्तच्छृणु युधिष्ठिर ॥ 9॥ यो यजेताश्वमेधेन मासि मासि यतव्रतः । वर्जयेन्मधु मांसं च सममेतद्युधिष्ठिर ॥ 10॥ सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः । अमांसभक्षणं राजन्प्रशंसन्ति मनीषिणः ॥ 11॥ न भक्षयति यो मांसं न हन्यान्न च घातयेत् । तं मित्रं सर्वभूतानां मनुः स्वायम्भुवोऽब्रवीत् ॥ 12॥ अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु । साधूनां संमतो नित्यं भवेन्मांसस्य वर्जनात् ॥ 13॥ स्वमांसं परमांसेन यो वर्धयितुमिच्छति । नारदः प्राह धर्मात्मा नियतं सोऽवसीदति ॥ 14॥ ददाति यजते चापि तपस्वी च भवत्यपि । मधुमांसनिवृत्त्येति प्राहैवं स बृहस्पतिः ॥ 15॥ मासि मास्यश्वमेधेन यो यजेत शतं समाः । न खादति च यो मांसं सममेतन्मतं मम ॥ 16॥ सदा यजति सत्रेण सदा दानं प्रयच्छति । सदा तपस्वी भवति मधुमांसस्य वर्जनात् ॥ 17॥ सर्वे वेदा न तत्कुर्युः सर्वयज्ञाश्च भारत । यो भक्षयित्वा मांसानि पश्चादपि निवर्तते ॥ 18॥ दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम् । चर्तुं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम् ॥ 19॥ सर्वभूतेषु यो विद्वान्ददात्यभयदक्षिणाम् । दाता भवति लोके स प्राणानां नात्र संशयः ॥ 20॥ एवं वै परमं धर्मं प्रशंसन्ति मनीषिणः । प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा ॥ 21॥ आत्मौपम्येन गन्तव्यं बुद्धिमद्भिर्महात्मभिः । मृत्युतो भयमस्तीति विदुषां भूतिमिच्छताम् ॥ 22॥ किं पुनर्हन्यमानानां तरसा जीवितार्थिनाम् । अरोगाणामपापानां पापैर्मांसोपजीविभिः ॥ 23॥ तस्माद्विद्धि महाराज मांसस्य परिवर्जनम् । धर्मस्यायतनं श्रेष्ठं स्वर्गस्य च सुखस्य च ॥ 24॥ अहिंसा परमो धर्मस्तथाहिंसा परं तपः । अहिंसा परमं सत्यं ततो धर्मः प्रवर्तते ॥ 25॥ न हि मांसं तृणात्काष्ठादुपलाद्वापि जायते । हत्वा जन्तुं ततो मांसं तस्माद्दोषोऽस्य भक्षणे ॥ 26॥ स्वाहास्वधामृतभुजो देवाः सत्यार्जवप्रियाः । क्रव्यादान्राक्षसान्विद्धि जिह्मानृतपरायणान् ॥ 27॥ कान्तारेष्वथ घोरेषु दुर्गेषु गहनेषु च । रात्रावहनि सन्ध्यासु चत्वरेषु सभासु च ॥ 28॥ अमांसभक्षणे राजन्भयमन्ते न गच्छति ॥ 28॥ यदि चेत्खादको न स्यान्न तदा घातको भवेत् । घातकः खादकार्थाय तं घातयति वै नरः ॥ 29॥ अभक्ष्यमेतदिति वा इति हिंसा निवर्तते । खादकार्थमतो हिंसा मृगादीनां प्रवर्तते ॥ 30॥ यस्माद्ग्रसति चैवायुर्हिंसकानां महाद्युते । तस्माद्विवर्जयेन्मांसं य इच्छेद्भूतिमात्मनः ॥ 31॥ त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः । उद्वेजनीया भूतानां यथा व्यालमृगास्तथा ॥ 32॥ लोभाद्वा बुद्धिमोहाद्वा बलवीर्यार्थमेव च । संसर्गाद्वाथ पापानामधर्मरुचिता नृणाम् ॥ 33॥ स्वमांसं परमांसेन यो वर्धयितुमिच्छति । उद्विग्नवासे वसति यत्रतत्राभिजायते ॥ 34॥ धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् । मांसस्याभक्षणं प्राहुर्नियताः परमर्षयः ॥ 35॥ इदं तु खलु कौन्तेय श्रुतमासीत्पुरा मया । मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे ॥ 36॥ यो हि खादति मांसानि प्राणिनां जीवितार्थिनाम् । हतानां वा मृतानां वा यथा हन्ता तथैव सः ॥ 37॥ धनेन क्रायको हन्ति खादकश्चोपभोगतः । घातको वधबन्धाभ्यामित्येष त्रिविधो वधः ॥ 38॥ अखादन्ननुमोदंश्च भावदोषेण मानवः । योऽनुमन्येत हन्तव्यं सोऽपि दोषेण लिप्यते ॥ 39॥ अधृष्यः सर्वभूतानामायुष्मान्नीरुजः सुखी । भवत्यभक्षयन्मांसं दयावान्प्राणिनामिह ॥ 40॥ हिरण्यदानैर्गोदानैर्भूमिदानैश्च सर्वशः । मांसस्याभक्षणे धर्मो विशिष्टः स्यादिति श्रुतिः ॥ 41॥ अप्रोक्षितं वृथामांसं विधिहीनं न भक्षयेत् । भक्षयन्निरयं याति नरो नास्त्यत्र संशयः ॥ 42॥ प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाम्यया । अल्पदोषमिह ज्ञेयं विपरीते तु लिप्यते ॥ 43॥ खादकस्य कृते जन्तुं यो हन्यात्पुरुषाधमः । महादोषकरस्तत्र खादको न तु घातकः ॥ 44॥ इज्यायज्ञश्रुतिकृतैर्यो मार्गैरबुधो जनः । हन्याज्जन्तुं मांसगृद्ध्री स वै नरकभाङ्नरः ॥ 45॥ भक्षयित्वा तु यो मांसं पश्चादपि निवर्तते । तस्यापि सुमहान्धर्मो यः पापाद्विनिवर्तते ॥ 46॥ आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी । संस्कर्ता चोपभोक्ता च घातकाः सर्व एव ते ॥ 47॥ इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम् । पुराणमृषिभिर्जुष्टं वेदेषु परिनिश्चितम् ॥ 48॥ प्रवृत्तिलक्षणे धर्मे फलार्थिभिरभिद्रुते । यथोक्तं राजशार्दूल न तु तन्मोक्षकाङ्क्षिणाम् ॥ 49॥ हविर्यत्संस्कृतं मन्त्रैः प्रोक्षिताभ्युक्षितं शुचि । वेदोक्तेन प्रमाणेन पितॄणां प्रक्रियासु च ॥ 50॥ अतोऽन्यथा वृथामांसमभक्ष्यं मनुरब्रवीत् ॥ 50॥ अस्वर्ग्यमयशस्यं च रक्षोवद्भरतर्षभ । विधिना हि नराः पूर्वं मांसं राजन्नभक्षयन् ॥ 51॥ य इच्छेत्पुरुषोऽत्यन्तमात्मानं निरुपद्रवम् । स वर्जयेत मांसानि प्राणिनामिह सर्वशः ॥ 52॥ श्रूयते हि पुराकल्पे नृणां व्रीहिमयः पशुः । येनायजन्त यज्वानः पुण्यलोकपरायणाः ॥ 53॥ ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा । अभक्ष्यमिति मांसं स प्राह भक्ष्यमिति प्रभो ॥ 54॥ आकाशान्मेदिनीं प्राप्तस्ततः स पृथिवीपतिः । एतदेव पुनश्चोक्त्वा विवेश धरणीतलम् ॥ 55॥ प्रजानां हितकामेन त्वगस्त्येन महात्मना । आरण्याः सर्वदैवत्याः प्रोक्षितास्तपसा मृगाः ॥ 56॥ क्रिया ह्येवं न हीयन्ते पितृदैवतसंश्रिताः । प्रीयन्ते पितरश्चैव न्यायतो मांसतर्पिताः ॥ 57॥ इदं तु शृणु राजेन्द्र कीर्त्यमानं मयानघ । अभक्षणे सर्वसुखं मांसस्य मनुजाधिप ॥ 58॥ यस्तु वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम् । यश्चैकं वर्जयेन्मांसं सममेतन्मतं मम ॥ 59॥ कौमुदे तु विशेषेण शुक्लपक्षे नराधिप । वर्जयेत्सर्वमांसानि धर्मो ह्यत्र विधीयते ॥ 60॥ चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत् । चत्वारि भद्राण्याप्नोति कीर्तिमायुर्यशो बलम् ॥ 61॥ अथ वा मासमप्येकं सर्वमांसान्यभक्षयन् । अतीत्य सर्वदुःखानि सुखी जीवेन्निरामयः ॥ 62॥ ये वर्जयन्ति मांसानि मासशः पक्षशोऽपि वा । तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते ॥ 63॥ मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः । सर्वभूतात्मभूतैस्तैर्विज्ञातार्थपरावरैः ॥ 64॥ नाभागेनाम्बरीषेण गयेन च महात्मना । आयुषा चानरण्येन दिलीपरघुपूरुभिः ॥ 65॥ कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना । नृगेण विष्वगश्वेन तथैव शशबिन्दुना ॥ 66॥ युवनाश्वेन च तथा शिबिनौशीनरेण च ॥ 66॥ श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च । रैवतेन रन्तिदेवेन वसुना सृञ्जयेन च ॥ 67॥ दुःषन्तेन करूषेण रामालर्कनलैस्तथा । विरूपाश्वेन निमिना जनकेन च धीमता ॥ 68॥ सिलेन पृथुना चैव वीरसेनेन चैव ह । इक्ष्वाकुणा शम्भुना च श्वेतेन सगरेण च ॥ 69॥ एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम् । शारदं कौमुदं मासं ततस्ते स्वर्गमाप्नुवन् ॥ 70॥ ब्रह्मलोके च तिष्ठन्ति ज्वलमानाः श्रियान्विताः । उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः ॥ 71॥ तदेतदुत्तमं धर्ममहिंसालक्षणं शुभम् । ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते ॥ 72॥ मधु मांसं च ये नित्यं वर्जयन्तीह धार्मिकाः । जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः ॥ 73॥ विशिष्टतां ज्ञातिषु च लभन्ते नात्र संशयः ॥ 73॥ आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात् । मुच्येत्तथातुरो रोगाद्दुःखान्मुच्येत दुःखितः ॥ 74॥ तिर्यग्योनिं न गच्छेत रूपवांश्च भवेन्नरः । बुद्धिमान्वै कुरुश्रेष्ठ प्राप्नुयाच्च महद्यशः ॥ 75॥ एतत्ते कथितं राजन्मांसस्य परिवर्जने । प्रवृत्तौ च निवृत्तौ च विधानमृषिनिर्मितम् ॥ 76॥ \hrule \medskip 117 \medskip युधिष्ठिर उवाच॥ इमे वै मानवा लोके भृशं मांसस्य गृद्धिनः । विसृज्य भक्षान्विविधान्यथा रक्षोगणास्तथा ॥ 1॥ नापूपान्विविधाकाराञ्शाकानि विविधानि च । षाडवान्रसयोगांश्च तथेच्छन्ति यथामिषम् ॥ 2॥ तत्र मे बुद्धिरत्रैव विसर्गे परिमुह्यते । न मन्ये रसतः किञ्चिन्मांसतोऽस्तीह किञ्चन ॥ 3॥ तदिच्छामि गुणाञ्श्रोतुं मांसस्याभक्षणेऽपि वा । भक्षणे चैव ये दोषास्तांश्चैव पुरुषर्षभ ॥ 4॥ सर्वं तत्त्वेन धर्मज्ञ यथावदिह धर्मतः । किं वा भक्ष्यमभक्ष्यं वा सर्वमेतद्वदस्व मे ॥ 5॥ भीष्म उवाच॥ एवमेतन्महाबाहो यथा वदसि भारत । न मांसात्परमत्रान्यद्रसतो विद्यते भुवि ॥ 6॥ क्षतक्षीणाभितप्तानां ग्राम्यधर्मरताश्च ये । अध्वना कर्शितानां च न मांसाद्विद्यते परम् ॥ 7॥ सद्यो वर्धयति प्राणान्पुष्टिमग्र्यां ददाति च । न भक्षोऽभ्यधिकः कश्चिन्मांसादस्ति परन्तप ॥ 8॥ विवर्जने तु बहवो गुणाः कौरवनन्दन । ये भवन्ति मनुष्याणां तान्मे निगदतः शृणु ॥ 9॥ स्वमांसं परमांसैर्यो विवर्धयितुमिच्छति । नास्ति क्षुद्रतरस्तस्मान्न नृशंसतरो नरः ॥ 10॥ न हि प्राणात्प्रियतरं लोके किञ्चन विद्यते । तस्माद्दयां नरः कुर्याद्यथात्मनि तथा परे ॥ 11॥ शुक्राच्च तात सम्भूतिर्मांसस्येह न संशयः । भक्षणे तु महान्दोषो वधेन सह कल्पते ॥ 12॥ अहिंसालक्षणो धर्म इति वेदविदो विदुः । यदहिंस्रं भवेत्कर्म तत्कुर्यादात्मवान्नरः ॥ 13॥ पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते । विधिना वेददृष्टेन तद्भुक्त्वेह न दुष्यति ॥ 14॥ यज्ञार्थे पशवः सृष्टा इत्यपि श्रूयते श्रुतिः । अतोऽन्यथा प्रवृत्तानां राक्षसो विधिरुच्यते ॥ 15॥ क्षत्रियाणां तु यो दृष्टो विधिस्तमपि मे शृणु । वीर्येणोपार्जितं मांसं यथा खादन्न दुष्यति ॥ 16॥ आरण्याः सर्वदैवत्याः प्रोक्षिताः सर्वशो मृगाः । अगस्त्येन पुरा राजन्मृगया येन पूज्यते ॥ 17॥ नात्मानमपरित्यज्य मृगया नाम विद्यते । समतामुपसङ्गम्य रूपं हन्यान्न वा नृप ॥ 18॥ अतो राजर्षयः सर्वे मृगयां यान्ति भारत । लिप्यन्ते न हि दोषेण न चैतत्पातकं विदुः ॥ 19॥ न हि तत्परमं किञ्चिदिह लोके परत्र च । यत्सर्वेष्विह लोकेषु दया कौरवनन्दन ॥ 20॥ न भयं विद्यते जातु नरस्येह दयावतः । दयावतामिमे लोकाः परे चापि तपस्विनाम् ॥ 21॥ अभयं सर्वभूतेभ्यो यो ददाति दयापरः । अभयं तस्य भूतानि ददतीत्यनुशुश्रुमः ॥ 22॥ क्षतं च स्खलितं चैव पतितं क्लिष्टमाहतम् । सर्वभूतानि रक्षन्ति समेषु विषमेषु च ॥ 23॥ नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः । मुच्यन्ते भयकालेषु मोक्षयन्ति च ये परान् ॥ 24॥ प्राणदानात्परं दानं न भूतं न भविष्यति । न ह्यात्मनः प्रियतरः कश्चिदस्तीति निश्चितम् ॥ 25॥ अनिष्टं सर्वभूतानां मरणं नाम भारत । मृत्युकाले हि भूतानां सद्यो जायति वेपथुः ॥ 26॥ जातिजन्मजरादुःखे नित्यं संसारसागरे । जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च ॥ 27॥ गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः । मूत्रश्लेष्मपुरीषाणां स्पर्शैश्च भृशदारुणैः ॥ 28॥ जाताश्चाप्यवशास्तत्र भिद्यमानाः पुनः पुनः । पाट्यमानाश्च दृश्यन्ते विवशा मांसगृद्धिनः ॥ 29॥ कुम्भीपाके च पच्यन्ते तां तां योनिमुपागताः । आक्रम्य मार्यमाणाश्च भ्राम्यन्ते वै पुनः पुनः ॥ 30॥ नात्मनोऽस्ति प्रियतरः पृथिव्यामनुसृत्य ह । तस्मात्प्राणिषु सर्वेषु दयावानात्मवान्भवेत् ॥ 31॥ सर्वमांसानि यो राजन्यावज्जीवं न भक्षयेत् । स्वर्गे स विपुलं स्थानं प्राप्नुयान्नात्र संशयः ॥ 32॥ ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम् । भक्ष्यन्ते तेऽपि तैर्भूतैरिति मे नास्ति संशयः ॥ 33॥ मां स भक्षयते यस्माद्भक्षयिष्ये तमप्यहम् । एतन्मांसस्य मांसत्वमतो बुध्यस्व भारत ॥ 34॥ घातको वध्यते नित्यं तथा वध्येत बन्धकः । आक्रोष्टाक्रुश्यते राजन्द्वेष्टा द्वेष्यत्वमाप्नुते ॥ 35॥ येन येन शरीरेण यद्यत्कर्म करोति यः । तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ॥ 36॥ अहिंसा परमो धर्मस्तथाहिंसा परो दमः । अहिंसा परमं दानमहिंसा परमं तपः ॥ 37॥ अहिंसा परमो यज्ञस्तथाहिंसा परं बलम् । अहिंसा परमं मित्रमहिंसा परमं सुखम् ॥ 38॥ अहिंसा परमं सत्यमहिंसा परमं श्रुतम् ॥ 38॥ सर्वयज्ञेषु वा दानं सर्वतीर्थेषु चाप्लुतम् । सर्वदानफलं वापि नैतत्तुल्यमहिंसया ॥ 39॥ अहिंस्रस्य तपोऽक्षय्यमहिंस्रो यजते सदा । अहिंस्रः सर्वभूतानां यथा माता यथा पिता ॥ 40॥ एतत्फलमहिंसाया भूयश्च कुरुपुङ्गव । न हि शक्या गुणा वक्तुमिह वर्षशतैरपि ॥ 41॥ \hrule \medskip कीटोपाख्यानम् 118 \medskip युधिष्ठिर उवाच॥ अकामाश्च सकामाश्च हता येऽस्मिन्महाहवे । कां योनिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह ॥ 1॥ दुःखं प्राणपरित्यागः पुरुषाणां महामृधे । जानामि तत्त्वं धर्मज्ञ प्राणत्यागं सुदुष्करम् ॥ 2॥ समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे । कारणं तत्र मे ब्रूहि सर्वज्ञो ह्यसि मे मतः ॥ 3॥ भीष्म उवाच॥ समृद्धे वासमृद्धे वा शुभे वा यदि वाशुभे । संसारेऽस्मिन्समाजाताः प्राणिनः पृथिवीपते ॥ 4॥ निरता येन भावेन तत्र मे शृणु कारणम् । सम्यक्चायमनुप्रश्नस्त्वयोक्तश्च युधिष्ठिर ॥ 5॥ अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप । द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर ॥ 6॥ ब्रह्मभूतश्चरन्विप्रः कृष्णद्वैपायनः पुरा । ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि ॥ 7॥ गतिज्ञः सर्वभूतानां रुतज्ञश्च शरीरिणाम् । सर्वज्ञः सर्वतो दृष्ट्वा कीटं वचनमब्रवीत् ॥ 8॥ कीट सन्त्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे । क्व धावसि तदाचक्ष्व कुतस्ते भयमागतम् ॥ 9॥ कीट उवाच॥ शकटस्यास्य महतो घोषं श्रुत्वा भयं मम । आगतं वै महाबुद्धे स्वन एष हि दारुणः ॥ 10॥ श्रूयते न स मां हन्यादिति तस्मादपाक्रमे ॥ 10॥ श्वसतां च शृणोम्येवं गोपुत्राणां प्रचोद्यताम् । वहतां सुमहाभारं संनिकर्षे स्वनं प्रभो ॥ 11॥ नृणां च संवाहयतां श्रूयते विविधः स्वनः ॥ 11॥ सोढुमस्मद्विधेनैष न शक्यः कीटयोनिना । तस्मादपक्रमाम्येष भयादस्मात्सुदारुणात् ॥ 12॥ दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम् । अतो भीतः पलायामि गच्छेयं नासुखं सुखात् ॥ 13॥ भीष्म उवाच॥ इत्युक्तः स तु तं प्राह कुतः कीट सुखं तव । मरणं ते सुखं मन्ये तिर्यग्योनौ हि वर्तसे ॥ 14॥ शब्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्बहून् । नाभिजानासि कीट त्वं श्रेयो मरणमेव ते ॥ 15॥ कीट उवाच॥ सर्वत्र निरतो जीव इतीहापि सुखं मम । चेतयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम् ॥ 16॥ इहापि विषयः सर्वो यथादेहं प्रवर्तितः । मानुषास्तिर्यगाश्चैव पृथग्भोगा विशेषतः ॥ 17॥ अहमासं मनुष्यो वै शूद्रो बहुधनः पुरा । अब्रह्मण्यो नृशंसश्च कदर्यो वृद्धिजीवनः ॥ 18॥ वाक्तीक्ष्णो निकृतिप्रज्ञो मोष्टा विश्वस्य सर्वशः । मिथःकृतोऽपनिधनः परस्वहरणे रतः ॥ 19॥ भृत्यातिथिजनश्चापि गृहे पर्युषितो मया । मात्सर्यात्स्वादुकामेन नृशंसेन बुभूषता ॥ 20॥ देवार्थं पितृयज्ञार्थमन्नं श्रद्धाकृतं मया । न दत्तमर्थकामेन देयमन्नं पुनाति ह ॥ 21॥ गुप्तं शरणमाश्रित्य भयेषु शरणागताः । अकस्मान्नो भयात्त्यक्ता न च त्राताभयैषिणः ॥ 22॥ धनं धान्यं प्रियान्दारान्यानं वासस्तथाद्भुतम् । श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम् ॥ 23॥ ईर्ष्युः परसुखं दृष्ट्वा आतताय्यबुभूषकः । त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः ॥ 24॥ नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया । स्मृत्वा तदनुतप्येऽहं त्यक्त्वा प्रियमिवात्मजम् ॥ 25॥ शुभानामपि जानामि कृतानां कर्मणां फलम् । माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया ॥ 26॥ सकृज्जातिगुणोपेतः सङ्गत्या गृहमागतः । अतिथिः पूजितो ब्रह्मंस्तेन मां नाजहात्स्मृतिः ॥ 27॥ कर्मणा तेन चैवाहं सुखाशामिह लक्षये । तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन ॥ 28॥ \hrule \medskip 119 \medskip व्यास उवाच॥ शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे । ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे ॥ 1॥ अहं हि दर्शनादेव तारयामि तपोबलात् । तपोबलाद्धि बलवद्बलमन्यन्न विद्यते ॥ 2॥ जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम् । अवाप्स्यसि परं धर्मं धर्मस्थो यदि मन्यसे ॥ 3॥ कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश्च ये । धर्मादपि मनुष्येषु कामोऽर्थश्च यथा गुणैः ॥ 4॥ वाग्बुद्धिपाणिपादैश्चाप्युपेतस्य विपश्चितः । किं हीयते मनुष्यस्य मन्दस्यापि हि जीवतः ॥ 5॥ जीवन्हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः । ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि ॥ 6॥ गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे । तत्र तेऽहं विनेष्यामि ब्रह्मत्वं यत्र चेच्छसि ॥ 7॥ स तथेति प्रतिश्रुत्य कीटो वर्त्मन्यतिष्ठत । तमृषिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु ॥ 8॥ श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम् । श्वपाकवैश्यशूद्राणां क्षत्रियाणां च योनिषु ॥ 9॥ स कीटेत्येवमाभाष्य ऋषिणा सत्यवादिना । प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्ना कृताञ्जलिः ॥ 10॥ कीट उवाच॥ इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः । यदहं प्राप्य कीटत्वमागतो राजपुत्रताम् ॥ 11॥ वहन्ति मामतिबलाः कुञ्जरा हेममालिनः । स्यन्दनेषु च काम्बोजा युक्ताः परमवाजिनः ॥ 12॥ उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम् । सबान्धवः सहामात्यश्चाश्नामि पिशितौदनम् ॥ 13॥ गृहेषु सुनिवासेषु सुखेषु शयनेषु च । परार्ध्येषु महाभाग स्वपामीह सुपूजितः ॥ 14॥ सर्वेष्वपररात्रेषु सूतमागधबन्दिनः । स्तुवन्ति मां यथा देवं महेन्द्रं प्रियवादिनः ॥ 15॥ प्रसादात्सत्यसन्धस्य भवतोऽमिततेजसः । यदहं कीटतां प्राप्य सम्प्राप्तो राजपुत्रताम् ॥ 16॥ नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम् । त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया ॥ 17॥ व्यास उवाच॥ अर्चितोऽहं त्वया राजन्वाग्भिरद्य यदृच्छया । अद्य ते कीटतां प्राप्य स्मृतिर्जाताजुगुप्सिता ॥ 18॥ न तु नाशोऽस्ति पापस्य यत्त्वयोपचितं पुरा । शूद्रेणार्थप्रधानेन नृशंसेनाततायिना ॥ 19॥ मम ते दर्शनं प्राप्तं तच्चैव सुकृतं पुरा । तिर्यग्योनौ स्म जातेन मम चाप्यर्चनात्तथा ॥ 20॥ इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि । गोब्राह्मणकृते प्राणान्हुत्वात्मीयान्रणाजिरे ॥ 21॥ राजपुत्रसुखं प्राप्य ऋतूंश्चैवाप्तदक्षिणान् । अथ मोदिष्यसे स्वर्गे ब्रह्मभूतोऽव्ययः सुखी ॥ 22॥ तिर्यग्योन्याः शूद्रतामभ्युपैति; शूद्रो वैश्यत्वं क्षत्रियत्वं च वैश्यः । वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं; स्वर्गं पुण्यं ब्राह्मणः साधुवृत्तः ॥ 23॥ \hrule \medskip 120 \medskip भीष्म उवाच॥ क्षत्रधर्ममनुप्राप्तः स्मरन्नेव स वीर्यवान् । त्यक्त्वा स कीटतां राजंश्चचार विपुलं तपः ॥ 1॥ तस्य धर्मार्थविदुषो दृष्ट्वा तद्विपुलं तपः । आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा ॥ 2॥ व्यास उवाच॥ क्षात्रं चैव व्रतं कीट भूतानां परिपालनम् । क्षात्रं चैव व्रतं ध्यायंस्ततो विप्रत्वमेष्यसि ॥ 3॥ पाहि सर्वाः प्रजाः सम्यक्षुभाशुभविदात्मवान् । शुभैः संविभजन्कामैरशुभानां च पावनैः ॥ 4॥ आत्मवान्भव सुप्रीतः स्वधर्मचरणे रतः । क्षात्रीं तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि ॥ 5॥ भीष्म उवाच॥ सोऽथारण्यमभिप्रेत्य पुनरेव युधिष्ठिर । महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पाल्य च ॥ 6॥ अचिरेणैव कालेन कीटः पार्थिवसत्तम । प्रजापालनधर्मेण प्रेत्य विप्रत्वमागतः ॥ 7॥ ततस्तं ब्राह्मणं दृष्ट्वा पुनरेव महायशाः । आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा ॥ 8॥ व्यास उवाच॥ भो भो विप्रर्षभ श्रीमन्मा व्यथिष्ठाः कथञ्चन । शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ॥ 9॥ उपपद्यति धर्मज्ञ यथाधर्मं यथागमम् ॥ 9॥ तस्मान्मृत्युभयात्कीट मा व्यथिष्ठाः कथञ्चन । धर्मलोपाद्भयं ते स्यात्तस्माद्धर्मं चरोत्तमम् ॥ 10॥ कीट उवाच॥ सुखात्सुखतरं प्राप्तो भगवंस्त्वत्कृते ह्यहम् । धर्ममूलां श्रियं प्राप्य पाप्मा नष्ट इहाद्य मे ॥ 11॥ भीष्म उवाच॥ भगवद्वचनात्कीटो ब्राह्मण्यं प्राप्य दुर्लभम् । अकरोत्पृथिवीं राजन्यज्ञयूपशताङ्किताम् ॥ 12॥ ततः सालोक्यमगमद्ब्रह्मणो ब्रह्मवित्तमः ॥ 12॥ अवाप च परं कीटः पार्थ ब्रह्म सनातनम् । स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात्तदा ॥ 13॥ तेऽपि यस्मात्स्वभावेन हताः क्षत्रियपुङ्गवाः । सम्प्राप्तास्ते गतिं पुण्यां तस्मान्मा शोच पुत्रक ॥ 14॥ \hrule \medskip मैत्रेयभिक्षा 121 \medskip युधिष्ठिर उवाच॥ विद्या तपश्च दानं च किमेतेषां विशिष्यते । पृच्छामि त्वा सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥ 1॥ भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च ॥ 2॥ कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन् । वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले ॥ 3॥ तमुपस्थितमासीनं ज्ञात्वा स मुनिसत्तमम् । अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम् ॥ 4॥ तदन्नमुत्तमं भुक्त्वा गुणवत्सार्वकामिकम् । प्रतिष्ठमानोऽस्मयत प्रीतः कृष्णो महामनाः ॥ 5॥ तमुत्स्मयन्तं सम्प्रेक्ष्य मैत्रेयः कृष्णमब्रवीत् । कारणं ब्रूहि धर्मात्मन्योऽस्मयिष्ठाः कुतश्च ते ॥ 6॥ तपस्विनो धृतिमतः प्रमोदः समुपागतः ॥ 6॥ एतत्पृच्छामि ते विद्वन्नभिवाद्य प्रणम्य च । आत्मनश्च तपोभाग्यं महाभाग्यं तथैव च ॥ 7॥ पृथगाचरतस्तात पृथगात्मनि चात्मनोः । अल्पान्तरमहं मन्ये विशिष्टमपि वा त्वया ॥ 8॥ व्यास उवाच॥ अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः । असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत् ॥ 9॥ त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं व्रतम् । न द्रुह्येच्चैव दद्याच्च सत्यं चैव परं वदेत् ॥ 10॥ इदानीं चैव नः कृत्यं पुरस्ताच्च परं स्मृतम् ॥ 10॥ अल्पोऽपि तादृशो दायो भवत्युत महाफलः । तृषिताय च यद्दत्तं हृदयेनानसूयता ॥ 11॥ तृषितस्तृषिताय त्वं दत्त्वैतदशनं मम । अजैषीर्महतो लोकान्महायज्ञैरिवाभिभो ॥ 12॥ अतो दानपवित्रेण प्रीतोऽस्मि तपसैव च ॥ 12॥ पुण्यस्यैव हि ते गन्धः पुण्यस्यैव च दर्शनम् । पुण्यश्च वाति गन्धस्ते मन्ये कर्मविधानतः ॥ 13॥ अधिकं मार्जनात्तात तथैवाप्यनुलेपनात् । शुभं सर्वपवित्रेभ्यो दानमेव परं भवेत् ॥ 14॥ यानीमान्युत्तमानीह वेदोक्तानि प्रशंससि । तेषां श्रेष्ठतमं दानमिति मे नास्ति संशयः ॥ 15॥ दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः । ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः ॥ 16॥ यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः । सर्वत्यागो यथा चेह तथा दानमनुत्तमम् ॥ 17॥ त्वं हि तात सुखादेव सुखमेष्यसि शोभनम् । सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः ॥ 18॥ तन्नः प्रत्यक्षमेवेदमुपलब्धमसंशयम् । श्रीमन्तमाप्नुवन्त्यर्था दानं यज्ञस्तथा सुखम् ॥ 19॥ सुखादेव परं दुःखं दुःखादन्यत्परं सुखम् । दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः ॥ 20॥ त्रिविधानीह वृत्तानि नरस्याहुर्मनीषिणः । पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम् ॥ 21॥ न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पापकम् । तथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम् ॥ 22॥ रमस्वैधस्व मोदस्व देहि चैव यजस्व च । न त्वामभिभविष्यन्ति वैद्या न च तपस्विनः ॥ 23॥ \hrule \medskip 122 \medskip भीष्म उवाच॥ एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूजकः । अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः ॥ 1॥ असंशयं महाप्राज्ञ यथैवात्थ तथैव तत् । अनुज्ञातस्तु भवता किञ्चिद्ब्रूयामहं विभो ॥ 2॥ व्यास उवाच॥ यद्यदिच्छसि मैत्रेय यावद्यावद्यथा तथा । ब्रूहि तावन्महाप्राज्ञ शुश्रूषे वचनं तव ॥ 3॥ मैत्रेय उवाच॥ निर्दोषं निर्मलं चैव वचनं दानसंहितम् । विद्यातपोभ्यां हि भवान्भावितात्मा न संशयः ॥ 4॥ भवतो भावितात्मत्वाद्दायोऽयं सुमहान्मम । भूयो बुद्ध्यानुपश्यामि सुसमृद्धतपा इव ॥ 5॥ अपि मे दर्शनादेव भवतोऽभ्युदयो महान् । मन्ये भवत्प्रसादोऽयं तद्धि कर्म स्वभावतः ॥ 6॥ तपः श्रुतं च योनिश्चाप्येतद्ब्राह्मण्यकारणम् । त्रिभिर्गुणैः समुदितस्ततो भवति वै द्विजः ॥ 7॥ तस्मिंस्तृप्ते च तृप्यन्ते पितरो दैवतानि च । न हि श्रुतवतां किञ्चिदधिकं ब्राह्मणादृते ॥ 8॥ यथा हि सुकृते क्षेत्रे फलं विन्दति मानवः । एवं दत्त्वा श्रुतवति फलं दाता समश्नुते ॥ 9॥ ब्राह्मणश्चेन्न विद्येत श्रुतवृत्तोपसंहितः । प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम् ॥ 10॥ अदन्ह्यविद्वान्हन्त्यन्नमद्यमानं च हन्ति तम् । तं च हन्यति यस्यान्नं स हत्वा हन्यतेऽबुधः ॥ 11॥ प्रभुर्ह्यन्नमदन्विद्वान्पुनर्जनयतीश्वरः । स चान्नाज्जायते तस्मात्सूक्ष्म एव व्यतिक्रमः ॥ 12॥ यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः । न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः ॥ 13॥ यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः । तत्र दानफलं पुण्यमिह चामुत्र चाश्नुते ॥ 14॥ ये योनिशुद्धाः सततं तपस्यभिरता भृशम् । दानाध्ययनसम्पन्नास्ते वै पूज्यतमाः सदा ॥ 15॥ तैर्हि सद्भिः कृतः पन्थाश्चेतयानो न मुह्यते । ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः ॥ 16॥ \hrule \medskip 123 \medskip भीष्म उवाच॥ एवमुक्तः स भगवान्मैत्रेयं प्रत्यभाषत । दिष्ट्यैवं त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी ॥ 1॥ लोको ह्ययं गुणानेव भूयिष्ठं स्म प्रशंसति ॥ 1॥ रूपमानवयोमानश्रीमानाश्चाप्यसंशयम् । दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः ॥ 2॥ यत्ते भृशतरं दानाद्वर्तयिष्यामि तच्छृणु ॥ 2॥ यानीहागमशास्त्राणि याश्च काश्चित्प्रवृत्तयः । तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम् ॥ 3॥ अहं दानं प्रशंसामि भवानपि तपःश्रुते । तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम् ॥ 4॥ तपसा महदाप्नोति विद्यया चेति नः श्रुतम् । तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम् ॥ 5॥ यद्यद्धि किञ्चित्सन्धाय पुरुषस्तप्यते तपः । सर्वमेतदवाप्नोति ब्राह्मणो वेदपारगः ॥ 6॥ दुरन्वयं दुष्प्रधृष्यं दुरापं दुरतिक्रमम् । सर्वं वै तपसाभ्येति तपो हि बलवत्तरम् ॥ 7॥ सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः । तपसा तरते सर्वमेनसश्च प्रमुच्यते ॥ 8॥ सर्वविद्यस्तु चक्षुष्मानपि यादृशतादृशः । तपस्विनौ च तावाहुस्ताभ्यां कार्यं सदा नमः ॥ 9॥ सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः । दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम् ॥ 10॥ इमं च ब्रह्मलोकं च लोकं च बलवत्तरम् । अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः ॥ 11॥ पूजिताः पूजयन्त्येतान्मानिता मानयन्ति च । अदाता यत्र यत्रैति सर्वतः सम्प्रणुद्यते ॥ 12॥ अकर्ता चैव कर्ता च लभते यस्य यादृशम् । यद्येवोर्ध्वं यद्यवाक्च त्वं लोकमभियास्यसि ॥ 13॥ प्राप्स्यसे त्वन्नपानानि यानि दास्यसि कानिचित् । मेधाव्यसि कुले जातः श्रुतवाननृशंसवान् ॥ 14॥ कौमारदारव्रतवान्मैत्रेय निरतो भव । एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम् ॥ 15॥ यो भर्ता वासितातुष्टो भर्तुस्तुष्टा च वासिता । यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते ॥ 16॥ अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा । दानेन तपसा चैव सर्वपापमपोह्यते ॥ 17॥ स्वस्ति प्राप्नुहि मैत्रेय गृहान्साधु व्रजाम्यहम् । एतन्मनसि कर्तव्यं श्रेय एवं भविष्यति ॥ 18॥ तं प्रणम्याथ मैत्रेयः कृत्वा चाभिप्रदक्षिणम् । स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः ॥ 19॥ \hrule \medskip शाण्डिलीसुमनासंवादः 124 \medskip युधिष्ठिर उवाच॥ सत्स्त्रीणां समुदाचारं सर्वधर्मभृतां वर । श्रोतुमिच्छाम्यहं त्वत्तस्तं मे ब्रूहि पितामह ॥ 1॥ भीष्म उवाच॥ सर्वज्ञां सर्वधर्मज्ञां देवलोके मनस्विनीम् । कैकेयी सुमना नाम शाण्डिलीं पर्यपृच्छत ॥ 2॥ केन वृत्तेन कल्याणि समाचारेण केन वा । विधूय सर्वपापानि देवलोकं त्वमागता ॥ 3॥ हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा । सुता ताराधिपस्येव प्रभया दिवमागता ॥ 4॥ अरजांसि च वस्त्राणि धारयन्ती गतक्लमा । विमानस्था शुभे भासि सहस्रगुणमोजसा ॥ 5॥ न त्वमल्पेन तपसा दानेन नियमेन वा । इमं लोकमनुप्राप्ता तस्मात्तत्त्वं वदस्व मे ॥ 6॥ इति पृष्टा सुमनया मधुरं चारुहासिनी । शाण्डिली निभृतं वाक्यं सुमनामिदमब्रवीत् ॥ 7॥ नाहं काषायवसना नापि वल्कलधारिणी । न च मुण्डा न जटिला भूत्वा देवत्वमागता ॥ 8॥ अहितानि च वाक्यानि सर्वाणि परुषाणि च । अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रुवम् ॥ 9॥ देवतानां पितॄणां च ब्राह्मणानां च पूजने । अप्रमत्ता सदायुक्ता श्वश्रूश्वशुरवर्तिनी ॥ 10॥ पैशुन्ये न प्रवर्तामि न ममैतन्मनोगतम् । अद्वारे न च तिष्ठामि चिरं न कथयामि च ॥ 11॥ असद्वा हसितं किञ्चिदहितं वापि कर्मणा । रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा ॥ 12॥ कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम् । आसनेनोपसंयोज्य पूजयामि समाहिता ॥ 13॥ यद्यच्च नाभिजानाति यद्भोज्यं नाभिनन्दति । भक्ष्यं वाप्यथ वा लेह्यं तत्सर्वं वर्जयाम्यहम् ॥ 14॥ कुटुम्बार्थे समानीतं यत्किञ्चित्कार्यमेव तु । प्रातरुत्थाय तत्सर्वं कारयामि करोमि च ॥ 15॥ प्रवासं यदि मे भर्ता याति कार्येण केनचित् । मङ्गलैर्बहुभिर्युक्ता भवामि नियता सदा ॥ 16॥ अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम् । प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि ॥ 17॥ नोत्थापयामि भर्तारं सुखसुप्तमहं सदा । आतुरेष्वपि कार्येषु तेन तुष्यति मे मनः ॥ 18॥ नायासयामि भर्तारं कुटुम्बार्थे च सर्वदा । गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना ॥ 19॥ इमं धर्मपथं नारी पालयन्ती समाहिता । अरुन्धतीव नारीणां स्वर्गलोके महीयते ॥ 20॥ भीष्म उवाच॥ एतदाख्याय सा देवी सुमनायै तपस्विनी । पतिधर्मं महाभागा जगामादर्शनं तदा ॥ 21॥ यश्चेदं पाण्डवाख्यानं पठेत्पर्वणि पर्वणि । स देवलोकं सम्प्राप्य नन्दने सुसुखं वसेत् ॥ 22॥ \hrule \medskip सान्त्वप्रशंसा 125 \medskip युधिष्ठिर उवाच॥ साम्ना वापि प्रदाने वा ज्यायः किं भवतो मतम् । प्रब्रूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते ॥ 1॥ भीष्म उवाच॥ साम्ना प्रसाद्यते कश्चिद्दानेन च तथापरः । पुरुषः प्रकृतिं ज्ञात्वा तयोरेकतरं भजेत् ॥ 2॥ गुणांस्तु शृणु मे राजन्सान्त्वस्य भरतर्षभ । दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा ॥ 3॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा ॥ 4॥ कश्चित्तु बुद्धिसम्पन्नो ब्राह्मणो विजने वने । गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता ॥ 5॥ स बुद्धिश्रुतसम्पन्नस्तं दृष्ट्वातीव भीषणम् । सामैवास्मिन्प्रयुयुजे न मुमोह न विव्यथे ॥ 6॥ रक्षस्तु वाचा सम्पूज्य प्रश्नं पप्रच्छ तं द्विजम् । मोक्ष्यसे ब्रूहि मे प्रश्नं केनास्मि हरिणः कृशः ॥ 7॥ मुहूर्तमथ सञ्चिन्त्य ब्राह्मणस्तस्य रक्षसः । आभिर्गाथाभिरव्यग्रः प्रश्नं प्रतिजगाद ह ॥ 8॥ विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः । विषयानतुलान्भुङ्क्षे तेनासि हरिणः कृशः ॥ 9॥ नूनं मित्राणि ते रक्षः साधूपचरितान्यपि । स्वदोषादपरज्यन्ते तेनासि हरिणः कृशः ॥ 10॥ धनैश्वर्याधिकाः स्तब्धास्त्वद्गुणैः परमावराः । अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः ॥ 11॥ गुणवान्विगुणानन्यान्नूनं पश्यसि सत्कृतान् । प्राज्ञोऽप्राज्ञान्विनीतात्मा तेनासि हरिणः कृशः ॥ 12॥ अवृत्त्या क्लिश्यमानोऽपि वृत्त्युपायान्विगर्हयन् । माहात्म्याद्व्यथसे नूनं तेनासि हरिणः कृशः ॥ 13॥ सम्पीड्यात्मानमार्यत्वात्त्वया कश्चिदुपस्कृतः । जितं त्वां मन्यते साधो तेनासि हरिणः कृशः ॥ 14॥ क्लिश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः । मन्ये नु ध्यायसि जनांस्तेनासि हरिणः कृशः ॥ 15॥ प्राज्ञैः सम्भावितो नूनं नप्राज्ञैरुपसंहितः । ह्रीमानमर्षी दुर्वृत्तैस्तेनासि हरिणः कृशः ॥ 16॥ नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन् । वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः ॥ 17॥ प्रकाशार्थगतिर्नूनं रहस्यकुशलः कृती । तज्ज्ञैर्न पूज्यसे नूनं तेनासि हरिणः कृशः ॥ 18॥ असत्स्वभिनिविष्टेषु ब्रुवतो मुक्तसंशयम् । गुणास्ते न विराजन्ते तेनासि हरिणः कृशः ॥ 19॥ धनबुद्धिश्रुतैर्हीनः केवलं तेजसान्वितः । महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः ॥ 20॥ तपःप्रणिहितात्मानं मन्ये त्वारण्यकाङ्क्षिणम् । बन्धुवर्गो न गृह्णाति तेनासि हरिणः कृशः ॥ 21॥ नूनमर्थवतां मध्ये तव वाक्यमनुत्तमम् । न भाति कालेऽभिहितं तेनासि हरिणः कृशः ॥ 22॥ दृढपूर्वश्रुतं मूर्खं कुपितं हृदयप्रियम् । अनुनेतुं न शक्नोषि तेनासि हरिणः कृशः ॥ 23॥ नूनमासञ्जयित्वा ते कृत्ये कस्मिंश्चिदीप्सिते । कश्चिदर्थयतेऽत्यर्थं तेनासि हरिणः कृशः ॥ 24॥ नूनं त्वा स्वगुणापेक्षं पूजयानं सुहृद्ध्रुवम् । मयार्थ इति जानाति तेनासि हरिणः कृशः ॥ 25॥ अन्तर्गतमभिप्रायं न नूनं लज्जयेच्छसि । विवक्तुं प्राप्तिशैथिल्यात्तेनासि हरिणः कृशः ॥ 26॥ नानाबुद्धिरुचीँल्लोके मनुष्यान्नूनमिच्छसि । ग्रहीतुं स्वगुणैः सर्वांस्तेनासि हरिणः कृशः ॥ 27॥ अविद्वान्भीरुरल्पार्थो विद्याविक्रमदानजम् । यशः प्रार्थयसे नूनं तेनासि हरिणः कृशः ॥ 28॥ चिराभिलषितं किञ्चित्फलमप्राप्तमेव ते । कृतमन्यैरपहृतं तेनासि हरिणः कृशः ॥ 29॥ नूनमात्मकृतं दोषमपश्यन्किञ्चिदात्मनि । अकारणेऽभिशस्तोऽसि तेनासि हरिणः कृशः ॥ 30॥ सुहृदामप्रमत्तानामप्रमोक्ष्यार्थहानिजम् । दुःखमर्थगुणैर्हीनं तेनासि हरिणः कृशः ॥ 31॥ साधून्गृहस्थान्दृष्ट्वा च तथासाधून्वनेचरान् । मुक्तांश्चावसथे सक्तांस्तेनासि हरिणः कृशः ॥ 32॥ धर्म्यमर्थं च काले च देशे चाभिहितं वचः । न प्रतिष्ठति ते नूनं तेनासि हरिणः कृशः ॥ 33॥ दत्तानकुशलैरर्थान्मनीषी सञ्जिजीविषुः । प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः ॥ 34॥ पापान्विवर्धतो दृष्ट्वा कल्याणांश्चावसीदतः । ध्रुवं मृगयसे योग्यं तेनासि हरिणः कृशः ॥ 35॥ परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि । सुहृदामविरोधेन तेनासि हरिणः कृशः ॥ 36॥ श्रोत्रियांश्च विकर्मस्थान्प्राज्ञांश्चाप्यजितेन्द्रियान् । मन्येऽनुध्यायसि जनांस्तेनासि हरिणः कृशः ॥ 37॥ एवं सम्पूजितं रक्षो विप्रं तं प्रत्यपूजयत् । सखायमकरोच्चैनं संयोज्यार्थैर्मुमोच ह ॥ 38॥ \hrule \medskip उमामहेश्वरसंवादः 126 \medskip युधिष्ठिर उवाच॥ पितामह महाप्राज्ञ सर्वशास्त्रविशारद । आगमैर्बहुभिः स्फीतो भवान्नः प्रथितः कुले ॥ 1॥ त्वत्तो धर्मार्थसंयुक्तमायत्यां च सुखोदयम् । आश्चर्यभूतं लोकस्य श्रोतुमिच्छाम्यरिंदम ॥ 2॥ अयं च कालः सम्प्राप्तो दुर्लभज्ञातिबान्धवः । शास्ता च न हि नः कश्चित्त्वामृते भरतर्षभ ॥ 3॥ यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ । वक्तुमर्हसि नः प्रश्नं यत्त्वां पृच्छामि पार्थिव ॥ 4॥ अयं नारायणः श्रीमान्सर्वपार्थिवसंमतः । भवन्तं बहुमानेन प्रश्रयेण च सेवते ॥ 5॥ अस्य चैव समक्षं त्वं पार्थिवानां च सर्वशः । भ्रातॄणां च प्रियार्थं मे स्नेहाद्भाषितुमर्हसि ॥ 6॥ वैशम्पायन उवाच॥ तस्य तद्वचनं श्रुत्वा स्नेहादागतसम्भ्रमः । भीष्मो भागीरथीपुत्र इदं वचनमब्रवीत् ॥ 7॥ हन्त ते कथयिष्यामि कथामतिमनोरमाम् । अस्य विष्णोः पुरा राजन्प्रभावोऽयं मया श्रुतः ॥ 8॥ यश्च गोवृषभाङ्कस्य प्रभावस्तं च मे शृणु । रुद्राण्याः संशयो यश्च दम्पत्योस्तं च मे शृणु ॥ 9॥ व्रतं चचार धर्मात्मा कृष्णो द्वादशवार्षिकम् । दीक्षितं चागतौ द्रष्टुमुभौ नारदपर्वतौ ॥ 10॥ कृष्णद्वैपायनश्चैव धौम्यश्च जपतां वरः । देवलः काश्यपश्चैव हस्तिकाश्यप एव च ॥ 11॥ अपरे ऋषयः सन्तो दीक्षादमसमन्विताः । शिष्यैरनुगताः सर्वे देवकल्पैस्तपोधनैः ॥ 12॥ तेषामतिथिसत्कारमर्चनीयं कुलोचितम् । देवकीतनयः प्रीतो देवकल्पमकल्पयत् ॥ 13॥ हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च । उपोपविविशुः प्रीता विष्टरेषु महर्षयः ॥ 14॥ कथाश्चक्रुस्ततस्ते तु मधुरा धर्मसंहिताः । राजर्षीणां सुराणां च ये वसन्ति तपोधनाः ॥ 15॥ ततो नारायणं तेजो व्रतचर्येन्धनोत्थितम् । वक्त्रान्निःसृत्य कृष्णस्य वह्निरद्भुतकर्मणः ॥ 16॥ सोऽग्निर्ददाह तं शैलं सद्रुमं सलताक्षुपम् । सपक्षिमृगसङ्घातं सश्वापदसरीसृपम् ॥ 17॥ मृगैश्च विविधाकारैर्हाहाभूतमचेतनम् । शिखरं तस्य शैलस्य मथितं दीप्तदर्शनम् ॥ 18॥ स तु वह्निर्महाज्वालो दग्ध्वा सर्वमशेषतः । विष्णोः समीपमागम्य पादौ शिष्यवदस्पृशत् ॥ 19॥ ततो विष्णुर्वनं दृष्ट्वा निर्दग्धमरिकर्शनः । सौम्यैर्दृष्टिनिपातैस्तत्पुनः प्रकृतिमानयत् ॥ 20॥ तथैव स गिरिर्भूयः प्रपुष्पितलताद्रुमः । सपक्षिगणसङ्घुष्टः सश्वापदसरीसृपः ॥ 21॥ तदद्भुतमचिन्त्यं च दृष्ट्वा मुनिगणस्तदा । विस्मितो हृष्टलोमा च बभूवास्राविलेक्षणः ॥ 22॥ ततो नारायणो दृष्ट्वा तानृषीन्विस्मयान्वितान् । प्रश्रितं मधुरं स्निग्धं पप्रच्छ वदतां वरः ॥ 23॥ किमस्य ऋषिपूगस्य त्यक्तसङ्गस्य नित्यशः । निर्ममस्यागमवतो विस्मयः समुपागतः ॥ 24॥ एतं मे संशयं सर्वं याथातथ्यमनिन्दिताः । ऋषयो वक्तुमर्हन्ति निश्चितार्थं तपोधनाः ॥ 25॥ ऋषय ऊचुः॥ भवान्विसृजते लोकान्भवान्संहरते पुनः । भवाञ्शीतं भवानुष्णं भवानेव प्रवर्षति ॥ 26॥ पृथिव्यां यानि भूतानि स्थावराणि चराणि च । तेषां पिता त्वं माता च प्रभुः प्रभव एव च ॥ 27॥ एतन्नो विस्मयकरं प्रशंस मधुसूदन । त्वमेवार्हसि कल्याण वक्तुं वह्नेर्विनिर्गमम् ॥ 28॥ ततो विगतसन्त्रासा वयमप्यरिकर्शन । यच्छ्रुतं यच्च दृष्टं नस्तत्प्रवक्ष्यामहे हरे ॥ 29॥ वासुदेव उवाच॥ एतत्तद्वैष्णवं तेजो मम वक्त्राद्विनिःसृतम् । कृष्णवर्त्मा युगान्ताभो येनायं मथितो गिरिः ॥ 30॥ ऋषयश्चार्तिमापन्ना जितक्रोधा जितेन्द्रियाः । भवन्तो व्यथिताश्चासन्देवकल्पास्तपोधनाः ॥ 31॥ व्रतचर्यापरीतस्य तपस्विव्रतसेवया । मम वह्निः समुद्भूतो न वै व्यथितुमर्हथ ॥ 32॥ व्रतं चर्तुमिहायातस्त्वहं गिरिमिमं शुभम् । पुत्रं चात्मसमं वीर्ये तपसा स्रष्टुमागतः ॥ 33॥ ततो ममात्मा यो देहे सोऽग्निर्भूत्वा विनिःसृतः । गतश्च वरदं द्रष्टुं सर्वलोकपितामहम् ॥ 34॥ तेन चात्मानुशिष्टो मे पुत्रत्वे मुनिसत्तमाः । तेजसोऽर्धेन पुत्रस्ते भवितेति वृषध्वजः ॥ 35॥ सोऽयं वह्निरुपागम्य पादमूले ममान्तिकम् । शिष्यवत्परिचर्याथ शान्तः प्रकृतिमागतः ॥ 36॥ एतदस्य रहस्यं वः पद्मनाभस्य धीमतः । मया प्रेम्णा समाख्यातं न भीः कार्या तपोधनाः ॥ 37॥ सर्वत्र गतिरव्यग्रा भवतां दीर्घदर्शनाः । तपस्विव्रतसंदीप्ता ज्ञानविज्ञानशोभिताः ॥ 38॥ यच्छ्रुतं यच्च वो दृष्टं दिवि वा यदि वा भुवि । आश्चर्यं परमं किञ्चित्तद्भवन्तो ब्रुवन्तु मे ॥ 39॥ तस्यामृतनिकाशस्य वाङ्मधोरस्ति मे स्पृहा । भवद्भिः कथितस्येह तपोवननिवासिभिः ॥ 40॥ यद्यप्यहमदृष्टं वा दिव्यमद्भुतदर्शनम् । दिवि वा भुवि वा किञ्चित्पश्याम्यमलदर्शनाः ॥ 41॥ प्रकृतिः सा मम परा न क्वचित्प्रतिहन्यते । न चात्मगतमैश्वर्यमाश्चर्यं प्रतिभाति मे ॥ 42॥ श्रद्धेयः कथितो ह्यर्थः सज्जनश्रवणं गतः । चिरं तिष्ठति मेदिन्यां शैले लेख्यमिवार्पितम् ॥ 43॥ तदहं सज्जनमुखान्निःसृतं तत्समागमे । कथयिष्याम्यहरहर्बुद्धिदीपकरं नृणाम् ॥ 44॥ ततो मुनिगणाः सर्वे प्रश्रिताः कृष्णसंनिधौ । नेत्रैः पद्मदलप्रख्यैरपश्यन्त जनार्दनम् ॥ 45॥ वर्धयन्तस्तथैवान्ये पूजयन्तस्तथापरे । वाग्भिरृग्भूषितार्थाभिः स्तुवन्तो मधुसूदनम् ॥ 46॥ ततो मुनिगणाः सर्वे नारदं देवदर्शनम् । तदा नियोजयामासुर्वचने वाक्यकोविदम् ॥ 47॥ यदाश्चर्यमचिन्त्यं च गिरौ हिमवति प्रभो । अनुभूतं मुनिगणैस्तीर्थयात्रापरायणैः ॥ 48॥ तद्भवानृषिसङ्घस्य हितार्थं सर्वचोदितः । यथादृष्टं हृषीकेशे सर्वमाख्यातुमर्हति ॥ 49॥ एवमुक्तः स मुनिभिर्नारदो भगवानृषिः । कथयामास देवर्षिः पूर्ववृत्तां कथां शुभाम् ॥ 50॥ \hrule \medskip 127 \medskip भीष्म उवाच॥ ततो नारायणसुहृन्नारदो भगवानृषिः । शङ्करस्योमया सार्धं संवादं प्रत्यभाषत ॥ 1॥ तपश्चचार धर्मात्मा वृषभाङ्कः सुरेश्वरः । पुण्ये गिरौ हिमवति सिद्धचारणसेविते ॥ 2॥ नानौषधियुते रम्ये नानापुष्पसमाकुले । अप्सरोगणसङ्कीर्णे भूतसङ्घनिषेविते ॥ 3॥ तत्र देवो मुदा युक्तो भूतसङ्घशतैर्वृतः । नानारूपैर्विरूपैश्च दिव्यैरद्भुतदर्शनैः ॥ 4॥ सिंहव्याघ्रगजप्रख्यैः सर्वजातिसमन्वितैः । क्रोष्टुकद्वीपिवदनैरृक्षर्षभमुखैस्तथा ॥ 5॥ उलूकवदनैर्भीमैः श्येनभासमुखैस्तथा । नानावर्णमृगप्रख्यैः सर्वजातिसमन्वयैः ॥ 6॥ किंनरैर्देवगन्धर्वैर्यक्षभूतगणैस्तथा ॥ 6॥ दिव्यपुष्पसमाकीर्णं दिव्यमालाविभूषितम् । दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम् ॥ 7॥ तत्सदो वृषभाङ्कस्य दिव्यवादित्रनादितम् ॥ 7॥ मृदङ्गपणवोद्घुष्टं शङ्खभेरीनिनादितम् । नृत्यद्भिर्भूतसङ्घैश्च बर्हिणैश्च समन्ततः ॥ 8॥ प्रनृत्ताप्सरसं दिव्यं दिव्यस्त्रीगणसेवितम् । दृष्टिकान्तमनिर्देश्यं दिव्यमद्भुतदर्शनम् ॥ 9॥ स गिरिस्तपसा तस्य भूतेशस्य व्यरोचत । स्वाध्यायपरमैर्विप्रैर्ब्रह्मघोषैर्विनादितः । षट्पदैरुपगीतैश्च माधवाप्रतिमो गिरिः ॥ 11॥ तं महोत्सवसङ्काशं भीमरूपधरं पुनः । दृष्ट्वा मुनिगणस्यासीत्परा प्रीतिर्जनार्दन ॥ 12॥ मुनयश्च महाभागाः सिद्धाश्चैवोर्ध्वरेतसः । मरुतो वसवः साध्या विश्वेदेवाः सनातनाः ॥ 13॥ यक्षा नागाः पिशाचाश्च लोकपाला हुताशनाः । भावाश्च सर्वे न्यग्भूतास्तत्रैवासन्समागताः ॥ 14॥ ऋतवः सर्वपुष्पैश्च व्यकिरन्त महाद्भुतैः । ओषध्यो ज्वलमानाश्च द्योतयन्ति स्म तद्वनम् ॥ 15॥ विहगाश्च मुदा युक्ताः प्रानृत्यन्व्यनदंश्च ह । गिरिपृष्ठेषु रम्येषु व्याहरन्तो जनप्रियाः ॥ 16॥ तत्र देवो गिरितटे दिव्यधातुविभूषिते । पर्यङ्क इव विभ्राजन्नुपविष्टो महामनाः ॥ 17॥ व्याघ्रचर्माम्बरधरः सिंहचर्मोत्तरच्छदः । व्यालयज्ञोपवीती च लोहिताङ्गदभूषणः ॥ 18॥ हरिश्मश्रुर्जटी भीमो भयकर्ता सुरद्विषाम् । अभयः सर्वभूतानां भक्तानां वृषभध्वजः ॥ 19॥ दृष्ट्वा तमृषयः सर्वे शिरोभिरवनीं गताः । विमुक्ताः सर्वपापेभ्यः क्षान्ता विगतकल्मषाः ॥ 20॥ तस्य भूतपतेः स्थानं भीमरूपधरं बभौ । अप्रधृष्यतरं चैव महोरगसमाकुलम् ॥ 21॥ क्षणेनैवाभवत्सर्वमद्भुतं मधुसूदन । तत्सदो वृषभाङ्कस्य भीमरूपधरं बभौ ॥ 22॥ तमभ्ययाच्छैलसुता भूतस्त्रीगणसंवृता । हरतुल्याम्बरधरा समानव्रतचारिणी ॥ 23॥ बिभ्रती कलशं रौक्मं सर्वतीर्थजलोद्भवम् । गिरिस्रवाभिः पुण्याभिः सर्वतोऽनुगता शुभा ॥ 24॥ पुष्पवृष्ट्याभिवर्षन्ती गन्धैर्बहुविधैस्तथा । सेवन्ती हिमवत्पार्श्वं हरपार्श्वमुपागमत् ॥ 25॥ ततः स्मयन्ती पाणिभ्यां नर्मार्थं चारुदर्शना । हरनेत्रे शुभे देवी सहसा सा समावृणोत् ॥ 26॥ संवृताभ्यां तु नेत्राभ्यां तमोभूतमचेतनम् । निर्होमं निर्वषट्कारं तत्सदः सहसाभवत् ॥ 27॥ जनश्च विमनाः सर्वो भयत्राससमन्वितः । निमीलिते भूतपतौ नष्टसूर्य इवाभवत् ॥ 28॥ ततो वितिमिरो लोकः क्षणेन समपद्यत । ज्वाला च महती दीप्ता ललाटात्तस्य निःसृता ॥ 29॥ तृतीयं चास्य सम्भूतं नेत्रमादित्यसंनिभम् । युगान्तसदृशं दीप्तं येनासौ मथितो गिरिः ॥ 30॥ ततो गिरिसुता दृष्ट्वा दीप्ताग्निसदृशेक्षणम् । हरं प्रणम्य शिरसा ददर्शायतलोचना ॥ 31॥ दह्यमाने वने तस्मिन्सशालसरलद्रुमे । सचन्दनवने रम्ये दिव्यौषधिविदीपिते ॥ 32॥ मृगयूथैर्द्रुतैर्भीतैर्हरपार्श्वमुपागतैः । शरणं चाप्यविन्दद्भिस्तत्सदः सङ्कुलं बभौ ॥ 33॥ ततो नभःस्पृशज्वालो विद्युल्लोलार्चिरुज्ज्वलः । द्वादशादित्यसदृशो युगान्ताग्निरिवापरः ॥ 34॥ क्षणेन तेन दग्धः स हिमवानभवन्नगः । सधातुशिखराभोगो दीनदग्धवनौषधिः ॥ 35॥ तं दृष्ट्वा मथितं शैलं शैलराजसुता ततः । भगवन्तं प्रपन्ना सा साञ्जलिप्रग्रहा स्थिता ॥ 36॥ उमां शर्वस्तदा दृष्ट्वा स्त्रीभावागतमार्दवाम् । पितुर्दैन्यमनिच्छन्तीं प्रीत्यापश्यत्ततो गिरिम् ॥ 37॥ ततोऽभवत्पुनः सर्वः प्रकृतिस्थः सुदर्शनः । प्रहृष्टविहगश्चैव प्रपुष्पितवनद्रुमः ॥ 38॥ प्रकृतिस्थं गिरिं दृष्ट्वा प्रीता देवी महेश्वरम् । उवाच सर्वभूतानां पतिं पतिमनिन्दिता ॥ 39॥ भगवन्सर्वभूतेश शूलपाणे महाव्रत । संशयो मे महाञ्जातस्तं मे व्याख्यातुमर्हसि ॥ 40॥ किमर्थं ते ललाटे वै तृतीयं नेत्रमुत्थितम् । किमर्थं च गिरिर्दग्धः सपक्षिगणकाननः ॥ 41॥ किमर्थं च पुनर्देव प्रकृतिस्थः क्षणात्कृतः । तथैव द्रुमसञ्छन्नः कृतोऽयं ते महेश्वर ॥ 42॥ महेश्वर उवाच॥ नेत्रे मे संवृते देवि त्वया बाल्यादनिन्दिते । नष्टालोकस्ततो लोकः क्षणेन समपद्यत ॥ 43॥ नष्टादित्ये तथा लोके तमोभूते नगात्मजे । तृतीयं लोचनं दीप्तं सृष्टं ते रक्षता प्रजाः ॥ 44॥ तस्य चाक्ष्णो महत्तेजो येनायं मथितो गिरिः । त्वत्प्रियार्थं च मे देवि प्रकृतिस्थः क्षणात्कृतः ॥ 45॥ उमोवाच॥ भगवन्केन ते वक्त्रं चन्द्रवत्प्रियदर्शनम् । पूर्वं तथैव श्रीकान्तमुत्तरं पश्चिमं तथा ॥ 46॥ दक्षिणं च मुखं रौद्रं केनोर्ध्वं कपिला जटाः । केन कण्ठश्च ते नीलो बर्हिबर्हनिभः कृतः ॥ 47॥ हस्ते चैतत्पिनाकं ते सततं केन तिष्ठति । जटिलो ब्रह्मचारी च किमर्थमसि नित्यदा ॥ 48॥ एतं मे संशयं सर्वं वद भूतपतेऽनघ । सधर्मचारिणी चाहं भक्ता चेति वृषध्वज ॥ 49॥ एवमुक्तः स भगवाञ्शैलपुत्र्या पिनाकधृक् । तस्या वृत्त्या च बुद्ध्या च प्रीतिमानभवत्प्रभुः ॥ 50॥ ततस्तामब्रवीद्देवः सुभगे श्रूयतामिति । हेतुभिर्यैर्ममैतानि रूपाणि रुचिरानने ॥ 51॥ \hrule \medskip 128 \medskip महेश्वर उवाच॥ तिलोत्तमा नाम पुरा ब्रह्मणा योषिदुत्तमा । तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा ॥ 1॥ साभ्यगच्छत मां देवि रूपेणाप्रतिमा भुवि । प्रदक्षिणं लोभयन्ती मां शुभे रुचिरानना ॥ 2॥ यतो यतः सा सुदती मामुपाधावदन्तिके । ततस्ततो मुखं चारु मम देवि विनिर्गतम् ॥ 3॥ तां दिदृक्षुरहं योगाच्चतुर्मूर्तित्वमागतः । चतुर्मुखश्च संवृत्तो दर्शयन्योगमात्मनः ॥ 4॥ पूर्वेण वदनेनाहमिन्द्रत्वमनुशास्मि ह । उत्तरेण त्वया सार्धं रमाम्यहमनिन्दिते ॥ 5॥ पश्चिमं मे मुखं सौम्यं सर्वप्राणिसुखावहम् । दक्षिणं भीमसङ्काशं रौद्रं संहरति प्रजाः ॥ 6॥ जटिलो ब्रह्मचारी च लोकानां हितकाम्यया । देवकार्यार्थसिद्ध्यर्थं पिनाकं मे करे स्थितम् ॥ 7॥ इन्द्रेण च पुरा वज्रं क्षिप्तं श्रीकाङ्क्षिणा मम । दग्ध्वा कण्ठं तु तद्यातं तेन श्रीकण्ठता मम ॥ 8॥ उमोवाच॥ वाहनेषु प्रभूतेषु श्रीमत्स्वन्येषु सत्सु ते । कथं गोवृषभो देव वाहनत्वमुपागतः ॥ 9॥ महेश्वर उवाच॥ सुरभीं ससृजे ब्रह्मामृतधेनुं पयोमुचम् । सा सृष्टा बहुधा जाता क्षरमाणा पयोऽमृतम् ॥ 10॥ तस्या वत्समुखोत्सृष्टः फेनो मद्गात्रमागतः । ततो दग्धा मया गावो नानावर्णत्वमागताः ॥ 11॥ ततोऽहं लोकगुरुणा शमं नीतोऽर्थवेदिना । वृषं चेमं ध्वजार्थं मे ददौ वाहनमेव च ॥ 12॥ उमोवाच॥ निवासा बहुरूपास्ते विश्वरूपगुणान्विताः । तांश्च सन्त्यज्य भगवञ्श्मशाने रमसे कथम् ॥ 13॥ केशास्थिकलिले भीमे कपालघटसङ्कुले । गृध्रगोमायुकलिले चिताग्निशतसङ्कुले ॥ 14॥ अशुचौ मांसकलिले वसाशोणितकर्दमे । विनिकीर्णामिषचये शिवानादविनादिते ॥ 15॥ महेश्वर उवाच॥ मेध्यान्वेषी महीं कृत्स्नां विचरामि निशास्वहम् । न च मेध्यतरं किञ्चिच्छ्मशानादिह विद्यते ॥ 16॥ तेन मे सर्ववासानां श्मशाने रमते मनः । न्यग्रोधशाखासञ्छन्ने निर्भुक्तस्रग्विभूषिते ॥ 17॥ तत्र चैव रमन्ते मे भूतसङ्घाः शुभानने । न च भूतगणैर्देवि विनाहं वस्तुमुत्सहे ॥ 18॥ एष वासो हि मे मेध्यः स्वर्गीयश्च मतो हि मे । पुण्यः परमकश्चैव मेध्यकामैरुपास्यते ॥ 19॥ उमोवाच॥ भगवन्सर्वभूतेश सर्वधर्मभृतां वर । पिनाकपाणे वरद संशयो मे महानयम् ॥ 20॥ अयं मुनिगणः सर्वस्तपस्तप इति प्रभो । तपोन्वेषकरो लोके भ्रमते विविधाकृतिः ॥ 21॥ अस्य चैवर्षिसङ्घस्य मम च प्रियकाम्यया । एतं ममेह संदेहं वक्तुमर्हस्यरिंदम ॥ 22॥ धर्मः किंलक्षणः प्रोक्तः कथं वाचरितुं नरैः । शक्यो धर्ममविन्दद्भिर्धर्मज्ञ वद मे प्रभो ॥ 23॥ नारद उवाच॥ ततो मुनिगणः सर्वस्तां देवीं प्रत्यपूजयत् । वाग्भिरृग्भूषितार्थाभिः स्तवैश्चार्थविदां वर ॥ 24॥ महेश्वर उवाच॥ अहिंसा सत्यवचनं सर्वभूतानुकम्पनम् । शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः ॥ 25॥ परदारेष्वसङ्कल्पो न्यासस्त्रीपरिरक्षणम् । अदत्तादानविरमो मधुमांसस्य वर्जनम् ॥ 26॥ एष पञ्चविधो धर्मो बहुशाखः सुखोदयः । देहिभिर्धर्मपरमैः कर्तव्यो धर्मसञ्चयः ॥ 27॥ उमोवाच॥ भगवन्संशयं पृष्टस्तं मे व्याख्यातुमर्हसि । चातुर्वर्ण्यस्य यो धर्मः स्वे स्वे वर्णे गुणावहः ॥ 28॥ ब्राह्मणे कीदृशो धर्मः क्षत्रिये कीदृशो भवेत् । वैश्ये किंलक्षणो धर्मः शूद्रे किंलक्षणो भवेत् ॥ 29॥ महेश्वर उवाच॥ न्यायतस्ते महाभागे संशयः समुदीरितः । भूमिदेवा महाभागाः सदा लोके द्विजातयः ॥ 30॥ उपवासः सदा धर्मो ब्राह्मणस्य न संशयः । स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥ 31॥ तस्य धर्मक्रिया देवि व्रतचर्या च न्यायतः । तथोपनयनं चैव द्विजायैवोपपद्यते ॥ 32॥ गुरुदैवतपूजार्थं स्वाध्यायाभ्यसनात्मकः । देहिभिर्धर्मपरमैश्चर्तव्यो धर्मसम्भवः ॥ 33॥ उमोवाच॥ भगवन्संशयो मेऽत्र तं मे व्याख्यातुमर्हसि । चातुर्वर्ण्यस्य धर्मं हि नैपुण्येन प्रकीर्तय ॥ 34॥ महेश्वर उवाच॥ रहस्यश्रवणं धर्मो वेदव्रतनिषेवणम् । व्रतचर्यापरो धर्मो गुरुपादप्रसादनम् ॥ 35॥ भैक्षचर्यापरो धर्मो धर्मो नित्योपवासिता । नित्यस्वाध्यायिता धर्मो ब्रह्मचर्याश्रमस्तथा ॥ 36॥ गुरुणा त्वभ्यनुज्ञातः समावर्तेत वै द्विजः । विन्देतानन्तरं भार्यामनुरूपां यथाविधि ॥ 37॥ शूद्रान्नवर्जनं धर्मस्तथा सत्पथसेवनम् । धर्मो नित्योपवासित्वं ब्रह्मचर्यं तथैव च ॥ 38॥ आहिताग्निरधीयानो जुह्वानः संयतेन्द्रियः । विघसाशी यताहारो गृहस्थः सत्यवाक्षुचिः ॥ 39॥ अतिथिव्रतता धर्मो धर्मस्त्रेताग्निधारणम् । इष्टीश्च पशुबन्धांश्च विधिपूर्वं समाचरेत् ॥ 40॥ यज्ञश्च परमो धर्मस्तथाहिंसा च देहिषु । अपूर्वभोजनं धर्मो विघसाशित्वमेव च ॥ 41॥ भुक्ते परिजने पश्चाद्भोजनं धर्म उच्यते । ब्राह्मणस्य गृहस्थस्य श्रोत्रियस्य विशेषतः ॥ 42॥ दम्पत्योः समशीलत्वं धर्मश्च गृहमेधिनाम् । गृह्याणां चैव देवानां नित्यं पुष्पबलिक्रिया ॥ 43॥ नित्योपलेपनं धर्मस्तथा नित्योपवासिता । सुसंमृष्टोपलिप्ते च साज्यधूमोद्गमे गृहे ॥ 44॥ एष द्विजजने धर्मो गार्हस्थ्यो लोकधारणः । द्विजातीनां सतां नित्यं सदैवैष प्रवर्तते ॥ 45॥ यस्तु क्षत्रगतो देवि त्वया धर्म उदीरितः । तमहं ते प्रवक्ष्यामि तं मे शृणु समाहिता ॥ 46॥ क्षत्रियस्य स्मृतो धर्मः प्रजापालनमादितः । निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥ 47॥ प्रजाः पालयते यो हि धर्मेण मनुजाधिपः । तस्य धर्मार्जिता लोकाः प्रजापालनसञ्चिताः ॥ 48॥ तत्र राज्ञः परो धर्मो दमः स्वाध्याय एव च । अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च ॥ 49॥ यज्ञोपवीतधारणं यज्ञो धर्मक्रियास्तथा । भृत्यानां भरणं धर्मः कृते कर्मण्यमोघता ॥ 50॥ सम्यग्दण्डे स्थितिर्धर्मो धर्मो वेदक्रतुक्रियाः । व्यवहारस्थितिर्धर्मः सत्यवाक्यरतिस्तथा ॥ 51॥ आर्तहस्तप्रदो राजा प्रेत्य चेह महीयते । गोब्राह्मणार्थे विक्रान्तः सङ्ग्रामे निधनं गतः ॥ 52॥ अश्वमेधजिताँल्लोकान्प्राप्नोति त्रिदिवालये ॥ 52॥ वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस्तथा । अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च ॥ 53॥ वाणिज्यं सत्पथस्थानमातिथ्यं प्रशमो दमः । विप्राणां स्वागतं त्यागो वैश्यधर्मः सनातनः ॥ 54॥ तिलान्गन्धान्रसांश्चैव न विक्रीणीत वै क्वचित् । वणिक्पथमुपासीनो वैश्यः सत्पथमाश्रितः ॥ 55॥ सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति यथार्हतः । शूद्रधर्मः परो नित्यं शुश्रूषा च द्विजातिषु ॥ 56॥ स शूद्रः संशिततपाः सत्यसन्धो जितेन्द्रियः । शुश्रूषन्नतिथिं प्राप्तं तपः सञ्चिनुते महत् ॥ 57॥ त्यक्तहिंसः शुभाचारो देवताद्विजपूजकः । शूद्रो धर्मफलैरिष्टैः सम्प्रयुज्येत बुद्धिमान् ॥ 58॥ एतत्ते सर्वमाख्यातं चातुर्वर्ण्यस्य शोभने । एकैकस्येह सुभगे किमन्यच्छ्रोतुमिच्छसि ॥ 59॥ \hrule \medskip 129 \medskip उमोवाच॥ उक्तास्त्वया पृथग्धर्माश्चातुर्वर्ण्यहिताः शुभाः । सर्वव्यापी तु यो धर्मो भगवंस्तं ब्रवीहि मे ॥ 1॥ महेश्वर उवाच॥ ब्राह्मणा लोकसारेण सृष्टा धात्रा गुणार्थिना । लोकांस्तारयितुं कृत्स्नान्मर्त्येषु क्षितिदेवताः ॥ 2॥ तेषामिमं प्रवक्ष्यामि धर्मकर्मफलोदयम् । ब्राह्मणेषु हि यो धर्मः स धर्मः परमो मतः ॥ 3॥ इमे तु लोकधर्मार्थं त्रयः सृष्टाः स्वयम्भुवा । पृथिव्याः सर्जने नित्यं सृष्टास्तानपि मे शृणु ॥ 4॥ वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः । शिष्टाचीर्णः परः प्रोक्तस्त्रयो धर्माः सनातनाः ॥ 5॥ त्रैविद्यो ब्राह्मणो विद्वान्न चाध्ययनजीवनः । त्रिकर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः ॥ 6॥ षडिमानि तु कर्माणि प्रोवाच भुवनेश्वरः । वृत्त्यर्थं ब्राह्मणानां वै शृणु तानि समाहिता ॥ 7॥ यजनं याजनं चैव तथा दानप्रतिग्रहौ । अध्यापनमधीतं च षट्कर्मा धर्मभाग्द्विजः ॥ 8॥ नित्यस्वाध्यायता धर्मो धर्मो यज्ञः सनातनः । दानं प्रशस्यते चास्य यथाशक्ति यथाविधि ॥ 9॥ अयं तु परमो धर्मः प्रवृत्तः सत्सु नित्यशः । गृहस्थता विशुद्धानां धर्मस्य निचयो महान् ॥ 10॥ पञ्चयज्ञविशुद्धात्मा सत्यवागनसूयकः । दाता ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः ॥ 11॥ अमानी च सदाजिह्मः स्निग्धवाणीप्रदस्तथा । अतिथ्यभ्यागतरतिः शेषान्नकृतभोजनः ॥ 12॥ पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा । दीपं प्रतिश्रयं चापि यो ददाति स धार्मिकः ॥ 13॥ प्रातरुत्थाय चाचम्य भोजनेनोपमन्त्र्य च । सत्कृत्यानुव्रजेद्यश्च तस्य धर्मः सनातनः ॥ 14॥ सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् । शूद्रधर्मः समाख्यातस्त्रिवर्णपरिचारणम् ॥ 15॥ प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते । तमहं कीर्तयिष्यामि सर्वभूतहितं शुभम् ॥ 16॥ दातव्यमसकृच्छक्त्या यष्टव्यमसकृत्तथा । पुष्टिकर्मविधानं च कर्तव्यं भूतिमिच्छता ॥ 17॥ धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम् । कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः ॥ 18॥ एकेनांशेन धर्मार्थश्चर्तव्यो भूतिमिच्छता । एकेनांशेन कामार्थ एकमंशं विवर्धयेत् ॥ 19॥ निवृत्तिलक्षणस्त्वन्यो धर्मो मोक्ष इति स्मृतः । तस्य वृत्तिं प्रवक्ष्यामि शृणु मे देवि तत्त्वतः ॥ 20॥ सर्वभूतदया धर्मो न चैकग्रामवासिता । आशापाशविमोक्षश्च शस्यते मोक्षकाङ्क्षिणाम् ॥ 21॥ न कुण्ड्यां नोदके सङ्गो न वाससि न चासने । न त्रिदण्डे न शयने नाग्नौ न शरणालये ॥ 22॥ अध्यात्मगतचित्तो यस्तन्मनास्तत्परायणः । युक्तो योगं प्रति सदा प्रतिसङ्ख्यानमेव च ॥ 23॥ वृक्षमूलशयो नित्यं शून्यागारनिवेशनः । नदीपुलिनशायी च नदीतीररतिश्च यः ॥ 24॥ विमुक्तः सर्वसङ्गेषु स्नेहबन्धेषु च द्विजः । आत्मन्येवात्मनो भावं समासज्याटति द्विजः ॥ 25॥ स्थाणुभूतो निराहारो मोक्षदृष्टेन कर्मणा । परिव्रजति यो युक्तस्तस्य धर्मः सनातनः ॥ 26॥ न चैकत्र चिरासक्तो न चैकग्रामगोचरः । युक्तो ह्यटति निर्मुक्तो न चैकपुलिनेशयः ॥ 27॥ एष मोक्षविदां धर्मो वेदोक्तः सत्पथः सताम् । यो मार्गमनुयातीमं पदं तस्य न विद्यते ॥ 28॥ चतुर्विधा भिक्षवस्ते कुटीचरकृतोदकः । हंसः परमहंसश्च यो यः पश्चात्स उत्तमः ॥ 29॥ अतः परतरं नास्ति नाधरं न तिरोऽग्रतः । अदुःखमसुखं सौम्यमजरामरमव्ययम् ॥ 30॥ उमोवाच॥ गार्हस्थ्यो मोक्षधर्मश्च सज्जनाचरितस्त्वया । भाषितो मर्त्यलोकस्य मार्गः श्रेयस्करो महान् ॥ 31॥ ऋषिधर्मं तु धर्मज्ञ श्रोतुमिच्छाम्यनुत्तमम् । स्पृहा भवति मे नित्यं तपोवननिवासिषु ॥ 32॥ आज्यधूमोद्भवो गन्धो रुणद्धीव तपोवनम् । तं दृष्ट्वा मे मनः प्रीतं महेश्वर सदा भवेत् ॥ 33॥ एतं मे संशयं देव मुनिधर्मकृतं विभो । सर्वधर्मार्थतत्त्वज्ञ देवदेव वदस्व मे ॥ 34॥ निखिलेन मया पृष्टं महादेव यथातथम् ॥ 34॥ महेश्वर उवाच॥ हन्त तेऽहं प्रवक्ष्यामि मुनिधर्ममनुत्तमम् । यं कृत्वा मुनयो यान्ति सिद्धिं स्वतपसा शुभे ॥ 35॥ फेनपानामृषीणां यो धर्मो धर्मविदां सदा । तं मे शृणु महाभागे धर्मज्ञे धर्ममादितः ॥ 36॥ उञ्छन्ति सततं तस्मिन्ब्राह्मं फेनोत्करं शुभम् । अमृतं ब्रह्मणा पीतं मधुरं प्रसृतं दिवि ॥ 37॥ एष तेषां विशुद्धानां फेनपानां तपोधने । धर्मचर्याकृतो मार्गो वालखिल्यगणे शृणु ॥ 38॥ वालखिल्यास्तपःसिद्धा मुनयः सूर्यमण्डले । उञ्छमुञ्छन्ति धर्मज्ञाः शाकुनीं वृत्तिमास्थिताः ॥ 39॥ मृगनिर्मोकवसनाश्चीरवल्कलवाससः । निर्द्वंद्वाः सत्पथं प्राप्ता वालखिल्यास्तपोधनाः ॥ 40॥ अङ्गुष्ठपर्वमात्रास्ते स्वेष्वङ्गेषु व्यवस्थिताः । तपश्चरणमीहन्ते तेषां धर्मफलं महत् ॥ 41॥ ते सुरैः समतां यान्ति सुरकार्यार्थसिद्धये । द्योतयन्तो दिशः सर्वास्तपसा दग्धकिल्बिषाः ॥ 42॥ ये त्वन्ये शुद्धमनसो दयाधर्मपरायणाः । सन्तश्चक्रचराः पुण्याः सोमलोकचराश्च ये ॥ 43॥ पितृलोकसमीपस्थास्त उञ्छन्ति यथाविधि । सम्प्रक्षालाश्मकुट्टाश्च दन्तोलूखलिनस्तथा ॥ 44॥ सोमपानां च देवानामूष्मपाणां तथैव च । उञ्छन्ति ये समीपस्थाः स्वभावनियतेन्द्रियाः ॥ 45॥ तेषामग्निपरिष्यन्दः पितृदेवार्चनं तथा । यज्ञानां चापि पञ्चानां यजनं धर्म उच्यते ॥ 46॥ एष चक्रचरैर्देवि देवलोकचरैर्द्विजैः । ऋषिधर्मः सदा चीर्णो योऽन्यस्तमपि मे शृणु ॥ 47॥ सर्वेष्वेवर्षिधर्मेषु जेय आत्मा जितेन्द्रियः । कामक्रोधौ ततः पश्चाज्जेतव्याविति मे मतिः ॥ 48॥ अग्निहोत्रपरिस्पन्दो धर्मरात्रिसमासनम् । सोमयज्ञाभ्यनुज्ञानं पञ्चमी यज्ञदक्षिणा ॥ 49॥ नित्यं यज्ञक्रिया धर्मः पितृदेवार्चने रतिः । सर्वातिथ्यं च कर्तव्यमन्नेनोञ्छार्जितेन वै ॥ 50॥ निवृत्तिरुपभोगस्य गोरसानां च वै रतिः । स्थण्डिले शयनं योगः शाकपर्णनिषेवणम् ॥ 51॥ फलमूलाशनं वायुरापः शैवलभक्षणम् । ऋषीणां नियमा ह्येते यैर्जयन्त्यजितां गतिम् ॥ 52॥ विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने । अतीतपात्रसञ्चारे काले विगतभैक्षके ॥ 53॥ अतिथिं काङ्क्षमाणो वै शेषान्नकृतभोजनः । सत्यधर्मरतिः क्षान्तो मुनिधर्मेण युज्यते ॥ 54॥ न स्तम्भी न च मानी यो न प्रमत्तो न विस्मितः । मित्रामित्रसमो मैत्रो यः स धर्मविदुत्तमः ॥ 55॥ \hrule \medskip 130 \medskip उमोवाच॥ देशेषु रमणीयेषु गिरीणां निर्झरेषु च । स्रवन्तीनां च कुञ्जेषु पर्वतोपवनेषु च ॥ 1॥ देशेषु च विचित्रेषु फलवत्सु समाहिताः । मूलवत्सु च देशेषु वसन्ति नियतव्रताः ॥ 2॥ तेषामपि विधिं पुण्यं श्रोतुमिच्छामि शङ्कर । वानप्रस्थेषु देवेश स्वशरीरोपजीविषु ॥ 3॥ महेश्वर उवाच॥ वानप्रस्थेषु यो धर्मस्तं मे शृणु समाहिता । श्रुत्वा चैकमना देवि धर्मबुद्धिपरा भव ॥ 4॥ संसिद्धैर्नियतैः सद्भिर्वनवासमुपागतैः । वानप्रस्थैरिदं कर्म कर्तव्यं शृणु यादृशम् ॥ 5॥ त्रिकालमभिषेकार्थः पितृदेवार्चनं क्रिया । अग्निहोत्रपरिस्पन्द इष्टिहोमविधिस्तथा ॥ 6॥ नीवारग्रहणं चैव फलमूलनिषेवणम् । इङ्गुदैरण्डतैलानां स्नेहार्थं च निषेवणम् ॥ 7॥ योगचर्याकृतैः सिद्धैः कामक्रोधविवर्जनम् । वीरशय्यामुपासद्भिर्वीरस्थानोपसेविभिः ॥ 8॥ युक्तैर्योगवहैः सद्भिर्ग्रीष्मे पञ्चतपैस्तथा । मण्डूकयोगनियतैर्यथान्यायनिषेविभिः ॥ 9॥ वीरासनगतैर्नित्यं स्थण्डिले शयनैस्तथा । शीतयोगोऽग्नियोगश्च चर्तव्यो धर्मबुद्धिभिः ॥ 10॥ अब्भक्षैर्वायुभक्षैश्च शैवालोत्तरभोजनैः । अश्मकुट्टैस्तथा दान्तैः सम्प्रक्षालैस्तथापरैः ॥ 11॥ चीरवल्कलसंवीतैर्मृगचर्मनिवासिभिः । कार्या यात्रा यथाकालं यथाधर्मं यथाविधि ॥ 12॥ वननित्यैर्वनचरैर्वनपैर्वनगोचरैः । वनं गुरुमिवासाद्य वस्तव्यं वनजीविभिः ॥ 13॥ तेषां होमक्रिया धर्मः पञ्चयज्ञनिषेवणम् । नागपञ्चमयज्ञस्य वेदोक्तस्यानुपालनम् ॥ 14॥ अष्टमीयज्ञपरता चातुर्मास्यनिषेवणम् । पौर्णमास्यां तु यो यज्ञो नित्ययज्ञस्तथैव च ॥ 15॥ विमुक्ता दारसंयोगैर्विमुक्ताः सर्वसङ्करैः । विमुक्ताः सर्वपापैश्च चरन्ति मुनयो वने ॥ 16॥ स्रुग्भाण्डपरमा नित्यं त्रेताग्निशरणाः सदा । सन्तः सत्पथनित्या ये ते यान्ति परमां गतिम् ॥ 17॥ ब्रह्मलोकं महापुण्यं सोमलोकं च शाश्वतम् । गच्छन्ति मुनयः सिद्धा ऋषिधर्मव्यपाश्रयात् ॥ 18॥ एष धर्मो मया देवि वानप्रस्थाश्रितः शुभः । विस्तरेणार्थसम्पन्नो यथास्थूलमुदाहृतः ॥ 19॥ उमोवाच॥ भगवन्देवदेवेश सर्वभूतनमस्कृत । यो धर्मो मुनिसङ्घस्य सिद्धिवादेषु तं वद ॥ 20॥ सिद्धिवादेषु संसिद्धास्तथा वननिवासिनः । स्वैरिणो दारसंयुक्तास्तेषां धर्मः कथं स्मृतः ॥ 21॥ महेश्वर उवाच॥ स्वैरिणस्तापसा देवि सर्वे दारविहारिणः । तेषां मौण्ड्यं कषायश्च वासरात्रिश्च कारणम् ॥ 22॥ त्रिकालमभिषेकश्च होत्रं त्वृषिकृतं महत् । समाधिः सत्पथस्थानं यथोदितनिषेवणम् ॥ 23॥ ये च ते पूर्वकथिता धर्मा वननिवासिनाम् । यदि सेवन्ति धर्मांस्तानाप्नुवन्ति तपःफलम् ॥ 24॥ ये च दम्पतिधर्माणः स्वदारनियतेन्द्रियाः । चरन्ति विधिदृष्टं तदृतुकालाभिगामिनः ॥ 25॥ तेषामृषिकृतो धर्मो धर्मिणामुपपद्यते । न कामकारात्कामोऽन्यः संसेव्यो धर्मदर्शिभिः ॥ 26॥ सर्वभूतेषु यः सम्यग्ददात्यभयदक्षिणाम् । हिंसारोषविमुक्तात्मा स वै धर्मेण युज्यते ॥ 27॥ सर्वभूतानुकम्पी यः सर्वभूतार्जवव्रतः । सर्वभूतात्मभूतश्च स वै धर्मेण युज्यते ॥ 28॥ सर्ववेदेषु वा स्नानं सर्वभूतेषु चार्जवम् । उभे एते समे स्यातामार्जवं वा विशिष्यते ॥ 29॥ आर्जवं धर्म इत्याहुरधर्मो जिह्म उच्यते । आर्जवेनेह संयुक्तो नरो धर्मेण युज्यते ॥ 30॥ आर्जवो भुवने नित्यं वसत्यमरसंनिधौ । तस्मादार्जवनित्यः स्याद्य इच्छेद्धर्ममात्मनः ॥ 31॥ क्षान्तो दान्तो जितक्रोधो धर्मभूतोऽविहिंसकः । धर्मे रतमना नित्यं नरो धर्मेण युज्यते ॥ 32॥ व्यपेततन्द्रो धर्मात्मा शक्या सत्पथमाश्रितः । चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते ॥ 33॥ उमोवाच॥ आश्रमाभिरता देव तापसा ये तपोधनाः । दीप्तिमन्तः कया चैव चर्ययाथ भवन्ति ते ॥ 34॥ राजानो राजपुत्राश्च निर्धना वा महाधनाः । कर्मणा केन भगवन्प्राप्नुवन्ति महाफलम् ॥ 35॥ नित्यं स्थानमुपागम्य दिव्यचन्दनरूषिताः । केन वा कर्मणा देव भवन्ति वनगोचराः ॥ 36॥ एतं मे संशयं देव तपश्चर्यागतं शुभम् । शंस सर्वमशेषेण त्र्यक्ष त्रिपुरनाशन ॥ 37॥ महेश्वर उवाच॥ उपवासव्रतैर्दान्ता अहिंस्राः सत्यवादिनः । संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्यनामयाः ॥ 38॥ मण्डूकयोगशयनो यथास्थानं यथाविधि । दीक्षां चरति धर्मात्मा स नागैः सह मोदते ॥ 39॥ शष्पं मृगमुखोत्सृष्टं यो मृगैः सह सेवते । दीक्षितो वै मुदा युक्तः स गच्छत्यमरावतीम् ॥ 40॥ शैवालं शीर्णपर्णं वा तद्व्रतो यो निषेवते । शीतयोगवहो नित्यं स गच्छेत्परमां गतिम् ॥ 41॥ वायुभक्षोऽम्बुभक्षो वा फलमूलाशनोऽपि वा । यक्षेष्वैश्वर्यमाधाय मोदतेऽप्सरसां गणैः ॥ 42॥ अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा । चीर्त्वा द्वादश वर्षाणि राजा भवति पार्थिवः ॥ 43॥ आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम् । मरुं संसाध्य यत्नेन राजा भवति पार्थिवः ॥ 44॥ स्थण्डिले शुद्धमाकाशं परिगृह्य समन्ततः । प्रविश्य च मुदा युक्तो दीक्षां द्वादशवार्षिकीम् ॥ 45॥ स्थण्डिलस्य फलान्याहुर्यानानि शयनानि च । गृहाणि च महार्हाणि चन्द्रशुभ्राणि भामिनि ॥ 46॥ आत्मानमुपजीवन्यो नियतो नियताशनः । देहं वानशने त्यक्त्वा स स्वर्गं समुपाश्नुते ॥ 47॥ आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् । त्यक्त्वा महार्णवे देहं वारुणं लोकमश्नुते ॥ 48॥ आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् । अश्मना चरणौ भित्त्वा गुह्यकेषु स मोदते ॥ 49॥ साधयित्वात्मनात्मानं निर्द्वंद्वो निष्परिग्रहः । चीर्त्वा द्वादश वर्षाणि दीक्षामेकां मनोगताम् ॥ 50॥ स्वर्गलोकमवाप्नोति देवैश्च सह मोदते ॥ 50॥ आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् । हुत्वाग्नौ देहमुत्सृज्य वह्निलोके महीयते ॥ 51॥ यस्तु देवि यथान्यायं दीक्षितो नियतो द्विजः । आत्मन्यात्मानमाधाय निर्द्वंद्वो निष्परिग्रहः ॥ 52॥ चीर्त्वा द्वादश वर्षाणि दीक्षामेकां मनोगताम् । अरणीसहितं स्कन्धे बद्ध्वा गच्छत्यनावृतः ॥ 53॥ वीराध्वानमना नित्यं वीरासनरतस्तथा । वीरस्थायी च सततं स वीरगतिमाप्नुयात् ॥ 54॥ स शक्रलोकगो नित्यं सर्वकामपुरस्कृतः । दिव्यपुष्पसमाकीर्णो दिव्यचन्दनभूषितः ॥ 55॥ सुखं वसति धर्मात्मा दिवि देवगणैः सह ॥ 55॥ वीरलोकगतो वीरो वीरयोगवहः सदा । सत्त्वस्थः सर्वमुत्सृज्य दीक्षितो नियतः शुचिः ॥ 56॥ वीराध्वानं प्रपद्येद्यस्तस्य लोकाः सनातनाः ॥ 56॥ कामगेन विमानेन स वै चरति च्छन्दतः । शक्रलोकगतः श्रीमान्मोदते च निरामयः ॥ 57॥ \hrule \medskip 131 \medskip उमोवाच॥ भगवन्भगनेत्रघ्न पूष्णो दशनपातन । दक्षक्रतुहर त्र्यक्ष संशयो मे महानयम् ॥ 1॥ चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयम्भुवा । केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् ॥ 2॥ वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत् । प्रतिलोमः कथं देव शक्यो धर्मो निषेवितुम् ॥ 3॥ केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते । क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो ॥ 4॥ एतं मे संशयं देव वद भूतपतेऽनघ । त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः ॥ 5॥ महेश्वर उवाच॥ ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद्ब्राह्मणः शुभे । क्षत्रियो वैश्यशूद्रौ वा निसर्गादिति मे मतिः ॥ 6॥ कर्मणा दुष्कृतेनेह स्थानाद्भ्रश्यति वै द्विजः । ज्येष्ठं वर्णमनुप्राप्य तस्माद्रक्षेत वै द्विजः ॥ 7॥ स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति । क्षत्रियो वाथ वैश्यो वा ब्रह्मभूयाय गच्छति ॥ 8॥ यस्तु विप्रत्वमुत्सृज्य क्षात्रं धर्मं निषेवते । ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोनौ प्रजायते ॥ 9॥ वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः । ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा ॥ 10॥ स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात् । स्वधर्मात्प्रच्युतो विप्रस्ततः शूद्रत्वमाप्नुते ॥ 11॥ तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः । ब्रह्मलोकपरिभ्रष्टः शूद्रः समुपजायते ॥ 12॥ क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि । स्वानि कर्माण्यपाहाय शूद्रकर्माणि सेवते ॥ 13॥ स्वस्थानात्स परिभ्रष्टो वर्णसङ्करतां गतः । ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः ॥ 14॥ यस्तु शुद्धः स्वधर्मेण ज्ञानविज्ञानवाञ्शुचिः । धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते ॥ 15॥ इदं चैवापरं देवि ब्रह्मणा समुदीरितम् । अध्यात्मं नैष्ठिकं सद्भिर्धर्मकामैर्निषेव्यते ॥ 16॥ उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम् । घुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव कर्हिचित् ॥ 17॥ शूद्रान्नं गर्हितं देवि देवदेवैर्महात्मभिः । पितामहमुखोत्सृष्टं प्रमाणमिति मे मतिः ॥ 18॥ शूद्रान्नेनावशेषेण जठरे यो म्रियेत वै । आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत् ॥ 19॥ तेन शूद्रान्नशेषेण ब्रह्मस्थानादपाकृतः । ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा ॥ 20॥ यस्यान्नेनावशेषेण जठरे यो म्रियेत वै । तां तां योनिं व्रजेद्विप्रो यस्यान्नमुपजीवति ॥ 21॥ ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते । अभोज्यान्नानि चाश्नाति स द्विजत्वात्पतेत वै ॥ 22॥ सुरापो ब्रह्महा क्षुद्रश्चौरो भग्नव्रतोऽशुचिः । स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः ॥ 23॥ अव्रती वृषलीभर्ता कुण्डाशी सोमविक्रयी । निहीनसेवी विप्रो हि पतति ब्रह्मयोनितः ॥ 24॥ गुरुतल्पी गुरुद्वेषी गुरुकुत्सारतिश्च यः । ब्रह्मद्विट्चापि पतति ब्राह्मणो ब्रह्मयोनितः ॥ 25॥ एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा । शूद्रो ब्राह्मणतां गच्छेद्वैश्यः क्षत्रियतां व्रजेत् ॥ 26॥ शूद्रकर्माणि सर्वाणि यथान्यायं यथाविधि । शुश्रूषां परिचर्यां च ज्येष्ठे वर्णे प्रयत्नतः ॥ 27॥ कुर्यादविमनाः शूद्रः सततं सत्पथे स्थितः ॥ 27॥ दैवतद्विजसत्कर्ता सर्वातिथ्यकृतव्रतः । ऋतुकालाभिगामी च नियतो नियताशनः ॥ 28॥ चौक्षश्चौक्षजनान्वेषी शेषान्नकृतभोजनः । वृथामांसान्यभुञ्जानः शूद्रो वैश्यत्वमृच्छति ॥ 29॥ ऋतवागनहंवादी निर्द्वंद्वः शमकोविदः । यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः ॥ 30॥ दान्तो ब्राह्मणसत्कर्ता सर्ववर्णबुभूषकः । गृहस्थव्रतमातिष्ठन्द्विकालकृतभोजनः ॥ 31॥ शेषाशी विजिताहारो निष्कामो निरहंवदः । अग्निहोत्रमुपासंश्च जुह्वानश्च यथाविधि ॥ 32॥ सर्वातिथ्यमुपातिष्ठञ्शेषान्नकृतभोजनः । त्रेताग्निमन्त्रविहितो वैश्यो भवति वै यदि ॥ 33॥ स वैश्यः क्षत्रियकुले शुचौ महति जायते ॥ 33॥ स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः । उपनीतो व्रतपरो द्विजो भवति सत्कृतः ॥ 34॥ ददाति यजते यज्ञैः संस्कृतैराप्तदक्षिणैः । अधीते स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा ॥ 35॥ आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन् । सत्यः सत्यानि कुरुते नित्यं यः सुखदर्शनः ॥ 36॥ धर्मदण्डो न निर्दण्डो धर्मकार्यानुशासकः । यन्त्रितः कार्यकरणे षड्भागकृतलक्षणः ॥ 37॥ ग्राम्यधर्मान्न सेवेत स्वच्छन्देनार्थकोविदः । ऋतुकाले तु धर्मात्मा पत्नीं सेवेत नित्यदा ॥ 38॥ सर्वोपवासी नियतः स्वाध्यायपरमः शुचिः । बर्हिष्कान्तरिते नित्यं शयानोऽग्निगृहे सदा ॥ 39॥ सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा । शूद्राणां चान्नकामानां नित्यं सिद्धमिति ब्रुवन् ॥ 40॥ स्वार्थाद्वा यदि वा कामान्न किञ्चिदुपलक्षयेत् । पितृदेवातिथिकृते साधनं कुरुते च यः ॥ 41॥ स्ववेश्मनि यथान्यायमुपास्ते भैक्षमेव च । त्रिकालमग्निहोत्रं च जुह्वानो वै यथाविधि ॥ 42॥ गोब्राह्मणहितार्थाय रणे चाभिमुखो हतः । त्रेताग्निमन्त्रपूतं वा समाविश्य द्विजो भवेत् ॥ 43॥ ज्ञानविज्ञानसम्पन्नः संस्कृतो वेदपारगः । विप्रो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा ॥ 44॥ एतैः कर्मफलैर्देवि न्यूनजातिकुलोद्भवः । शूद्रोऽप्यागमसम्पन्नो द्विजो भवति संस्कृतः ॥ 45॥ ब्राह्मणो वाप्यसद्वृत्तः सर्वसङ्करभोजनः । ब्राह्मण्यं पुण्यमुत्सृज्य शूद्रो भवति तादृशः ॥ 46॥ कर्मभिः शुचिभिर्देवि शुद्धात्मा विजितेन्द्रियः । शूद्रोऽपि द्विजवत्सेव्य इति ब्रह्माब्रवीत्स्वयम् ॥ 47॥ स्वभावकर्म च शुभं यत्र शूद्रेऽपि तिष्ठति । विशुद्धः स द्विजातिर्वै विज्ञेय इति मे मतिः ॥ 48॥ न योनिर्नापि संस्कारो न श्रुतं न च संनतिः । कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ॥ 49॥ सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते । वृत्ते स्थितश्च सुश्रोणि ब्राह्मणत्वं निगच्छति ॥ 50॥ ब्राह्मः स्वभावः कल्याणि समः सर्वत्र मे मतिः । निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः ॥ 51॥ एते योनिफला देवि स्थानभागनिदर्शकाः । स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः ॥ 52॥ ब्राह्मणो हि महत्क्षेत्रं लोके चरति पादवत् । यत्तत्र बीजं वपति सा कृषिः पारलौकिकी ॥ 53॥ मिताशिना सदा भाव्यं सत्पथालम्बिना सदा । ब्राह्ममार्गमतिक्रम्य वर्तितव्यं बुभूषता ॥ 54॥ संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना । नित्यं स्वाध्याययुक्तेन दानाध्ययनजीविना ॥ 55॥ एवम्भूतो हि यो विप्रः सततं सत्पथे स्थितः । आहिताग्निरधीयानो ब्रह्मभूयाय कल्पते ॥ 56॥ ब्राह्मण्यमेव सम्प्राप्य रक्षितव्यं यतात्मभिः । योनिप्रतिग्रहादानैः कर्मभिश्च शुचिस्मिते ॥ 57॥ एतत्ते सर्वमाख्यातं यथा शूद्रो भवेद्द्विजः । ब्राह्मणो वा च्युतो धर्माद्यथा शूद्रत्वमाप्नुते ॥ 58॥ \hrule \medskip 132 \medskip उमोवाच॥ भगवन्सर्वभूतेश सुरासुरनमस्कृत । धर्माधर्मे नृणां देव ब्रूहि मे संशयं विभो ॥ 1॥ कर्मणा मनसा वाचा त्रिविधं हि नरः सदा । बध्यते बन्धनैः पाशैर्मुच्यतेऽप्यथ वा पुनः ॥ 2॥ केन शीलेन वा देव कर्मणा कीदृशेन वा । समाचारैर्गुणैर्वाक्यैः स्वर्गं यान्तीह मानवाः ॥ 3॥ महेश्वर उवाच॥ देवि धर्मार्थतत्त्वज्ञे सत्यनित्ये दमे रते । सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः ॥ 4॥ सत्यधर्मरताः सन्तः सर्वलिप्साविवर्जिताः । नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः ॥ 5॥ प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः समदर्शिनः । वीतरागा विमुच्यन्ते पुरुषाः सर्वबन्धनैः ॥ 6॥ कर्मणा मनसा वाचा ये न हिंसन्ति किञ्चन । ये न सज्जन्ति कस्मिंश्चिद्बध्यन्ते ते न कर्मभिः ॥ 7॥ प्राणातिपाताद्विरताः शीलवन्तो दयान्विताः । तुल्यद्वेष्यप्रिया दान्ता मुच्यन्ते कर्मबन्धनैः ॥ 8॥ सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु । त्यक्तहिंसासमाचारास्ते नराः स्वर्गगामिनः ॥ 9॥ परस्वे निर्ममा नित्यं परदारविवर्जकाः । धर्मलब्धार्थभोक्तारस्ते नराः स्वर्गगामिनः ॥ 10॥ मातृवत्स्वसृवच्चैव नित्यं दुहितृवच्च ये । परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः ॥ 11॥ स्तैन्यान्निवृत्ताः सततं सन्तुष्टाः स्वधनेन च । स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः ॥ 12॥ स्वदारनिरता ये च ऋतुकालाभिगामिनः । अग्राम्यसुखभोगाश्च ते नराः स्वर्गगामिनः ॥ 13॥ परदारेषु ये नित्यं चारित्रावृतलोचनाः । यतेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः ॥ 14॥ एष देवकृतो मार्गः सेवितव्यः सदा नरैः । अकषायकृतश्चैव मार्गः सेव्यः सदा बुधैः ॥ 15॥ दानधर्मतपोयुक्तः शीलशौचदयात्मकः । वृत्त्यर्थं धर्महेतोर्वा सेवितव्यः सदा नरैः ॥ 16॥ स्वर्गवासमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः ॥ 16॥ उमोवाच॥ वाचाथ बध्यते येन मुच्यतेऽप्यथ वा पुनः । तानि कर्माणि मे देव वद भूतपतेऽनघ ॥ 17॥ महेश्वर उवाच॥ आत्महेतोः परार्थे वा नर्महास्याश्रयात्तथा । ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥ 18॥ वृत्त्यर्थं धर्महेतोर्वा कामकारात्तथैव च । अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥ 19॥ श्लक्ष्णां वाणीं निराबाधां मधुरां पापवर्जिताम् । स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ॥ 20॥ कटुकां ये न भाषन्ते परुषां निष्ठुरां गिरम् । अपैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः ॥ 21॥ पिशुनां ये न भाषन्ते मित्रभेदकरीं गिरम् । ऋतां मैत्रीं प्रभाषन्ते ते नराः स्वर्गगामिनः ॥ 22॥ वर्जयन्ति सदा सूच्यं परद्रोहं च मानवाः । सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः ॥ 23॥ शठप्रलापाद्विरता विरुद्धपरिवर्जकाः । सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ॥ 24॥ न कोपाद्व्याहरन्ते ये वाचं हृदयदारणीम् । सान्त्वं वदन्ति क्रुद्धापि ते नराः स्वर्गगामिनः ॥ 25॥ एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः । शुभः सत्यगुणो नित्यं वर्जनीया मृषा बुधैः ॥ 26॥ उमोवाच॥ मनसा बध्यते येन कर्मणा पुरुषः सदा । तन्मे ब्रूहि महाभाग देवदेव पिनाकधृक् ॥ 27॥ महेश्वर उवाच॥ मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा । स्वर्गं गच्छन्ति कल्याणि तन्मे कीर्तयतः शृणु ॥ 28॥ दुष्प्रणीतेन मनसा दुष्प्रणीततराकृतिः । बध्यते मानवो येन शृणु चान्यच्छुभानने ॥ 29॥ अरण्ये विजने न्यस्तं परस्वं वीक्ष्य ये नराः । मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ॥ 30॥ ग्रामे गृहे वा यद्द्रव्यं पारक्यं विजने स्थितम् । नाभिनन्दन्ति वै नित्यं ते नराः स्वर्गगामिनः ॥ 31॥ तथैव परदारान्ये कामवृत्तान्रहोगतान् । मनसापि न हिंसन्ति ते नराः स्वर्गगामिनः ॥ 32॥ शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः । भजन्ति मैत्राः सङ्गम्य ते नराः स्वर्गगामिनः ॥ 33॥ श्रुतवन्तो दयावन्तः शुचयः सत्यसङ्गराः । स्वैरर्थैः परिसन्तुष्टास्ते नराः स्वर्गगामिनः ॥ 34॥ अवैरा ये त्वनायासा मैत्रचित्तपराः सदा । सर्वभूतदयावन्तस्ते नराः स्वर्गगामिनः ॥ 35॥ श्रद्धावन्तो दयावन्तश्चोक्षाश्चोक्षजनप्रियाः । धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ॥ 36॥ शुभानामशुभानां च कर्मणां फलसञ्चये । विपाकज्ञाश्च ये देवि ते नराः स्वर्गगामिनः ॥ 37॥ न्यायोपेता गुणोपेता देवद्विजपराः सदा । समतां समनुप्राप्तास्ते नराः स्वर्गगामिनः ॥ 38॥ शुभैः कर्मफलैर्देवि मयैते परिकीर्तिताः । स्वर्गमार्गोपगा भूयः किमन्यच्छ्रोतुमिच्छसि ॥ 39॥ उमोवाच॥ महान्मे संशयः कश्चिन्मर्त्यान्प्रति महेश्वर । तस्मात्तं नैपुणेनाद्य ममाख्यातुं त्वमर्हसि ॥ 40॥ केनायुर्लभते दीर्घं कर्मणा पुरुषः प्रभो । तपसा वापि देवेश केनायुर्लभते महत् ॥ 41॥ क्षीणायुः केन भवति कर्मणा भुवि मानवः । विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित ॥ 42॥ अपरे च महाभोगा मन्दभोगास्तथापरे । अकुलीनास्तथा चान्ये कुलीनाश्च तथापरे ॥ 43॥ दुर्दर्शाः केचिदाभान्ति नराः काष्ठमया इव । प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः ॥ 44॥ दुष्प्रज्ञाः केचिदाभान्ति केचिदाभान्ति पण्डिताः । महाप्रज्ञास्तथैवान्ये ज्ञानविज्ञानदर्शिनः ॥ 45॥ अल्पाबाधास्तथा केचिन्महाबाधास्तथापरे । दृश्यन्ते पुरुषा देव तन्मे शंसितुमर्हसि ॥ 46॥ महेश्वर उवाच॥ हन्त तेऽहं प्रवक्ष्यामि देवि कर्मफलोदयम् । मर्त्यलोके नराः सर्वे येन स्वं भुञ्जते फलम् ॥ 47॥ प्राणातिपाती यो रौद्रो दण्डहस्तोद्यतस्तथा । नित्यमुद्यतदण्डश्च हन्ति भूतगणान्नरः ॥ 48॥ निर्दयः सर्वभूतानां नित्यमुद्वेगकारकः । अपि कीटपिपीलानामशरण्यः सुनिर्घृणः ॥ 49॥ एवम्भूतो नरो देवि निरयं प्रतिपद्यते । विपरीतस्तु धर्मात्मा रूपवानभिजायते ॥ 50॥ निरयं याति हिंसात्मा याति स्वर्गमहिंसकः । यातनां निरये रौद्रां स कृच्छ्रां लभते नरः ॥ 51॥ अथ चेन्निरयात्तस्मात्समुत्तरति कर्हिचित् । मानुष्यं लभते चापि हीनायुस्तत्र जायते ॥ 52॥ पापेन कर्मणा देवि बद्धो हिंसारतिर्नरः । अप्रियः सर्वभूतानां हीनायुरुपजायते ॥ 53॥ यस्तु शुक्लाभिजातीयः प्राणिघातविवर्जकः । निक्षिप्तदण्डो निर्दण्डो न हिनस्ति कदाचन ॥ 54॥ न घातयति नो हन्ति घ्नन्तं नैवानुमोदते । सर्वभूतेषु सस्नेहो यथात्मनि तथापरे ॥ 55॥ ईदृशः पुरुषोत्कर्षो देवि देवत्वमश्नुते । उपपन्नान्सुखान्भोगानुपाश्नाति मुदा युतः ॥ 56॥ अथ चेन्मानुषे लोके कदाचिदुपपद्यते । तत्र दीर्घायुरुत्पन्नः स नरः सुखमेधते ॥ 57॥ एवं दीर्घायुषां मार्गः सुवृत्तानां सुकर्मणाम् । प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः ॥ 58॥ \hrule \medskip 133 \medskip उमोवाच॥ किंशीलाः किंसमाचाराः पुरुषाः कैश्च कर्मभिः । स्वर्गं समभिपद्यन्ते सम्प्रदानेन केन वा ॥ 1॥ महेश्वर उवाच॥ दाता ब्राह्मणसत्कर्ता दीनान्धकृपणादिषु । भक्ष्यभोज्यान्नपानानां वाससां च प्रदायकः ॥ 2॥ प्रतिश्रयान्सभाः कूपान्प्रपाः पुष्करिणीस्तथा । नैत्यकानि च सर्वाणि किमिच्छकमतीव च ॥ 3॥ आसनं शयनं यानं धनं रत्नं गृहांस्तथा । सस्यजातानि सर्वाणि गाः क्षेत्राण्यथ योषितः ॥ 4॥ सुप्रतीतमना नित्यं यः प्रयच्छति मानवः । एवम्भूतो मृतो देवि देवलोकेऽभिजायते ॥ 5॥ तत्रोष्य सुचिरं कालं भुक्त्वा भोगाननुत्तमान् । सहाप्सरोभिर्मुदितो रमित्वा नन्दनादिषु ॥ 6॥ तस्मात्स्वर्गाच्च्युतो लोकान्मानुषेषूपजायते । महाभोगे कुले देवि धनधान्यसमाचिते ॥ 7॥ तत्र कामगुणैः सर्वैः समुपेतो मुदा युतः । महाभोगो महाकोशो धनी भवति मानवः ॥ 8॥ एते देवि महाभोगाः प्राणिनो दानशीलिनः । ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः ॥ 9॥ अपरे मानवा देवि प्रदानकृपणा द्विजैः । याचिता न प्रयच्छन्ति विद्यमानेऽप्यबुद्धयः ॥ 10॥ दीनान्धकृपणान्दृष्ट्वा भिक्षुकानतिथीनपि । याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः ॥ 11॥ न धनानि न वासांसि न भोगान्न च काञ्चनम् । न गावो नान्नविकृतिं प्रयच्छन्ति कदाचन ॥ 12॥ अप्रवृत्तास्तु ये लुब्धा नास्तिका दानवर्जिताः । एवम्भूता नरा देवि निरयं यान्त्यबुद्धयः ॥ 13॥ ते चेन्मनुष्यतां यान्ति यदा कालस्य पर्ययात् । धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः ॥ 14॥ क्षुत्पिपासापरीताश्च सर्वभोगबहिष्कृताः । निराशाः सर्वभोगेभ्यो जीवन्त्यधमजीविकाम् ॥ 15॥ अल्पभोगकुले जाता अल्पभोगरता नराः । अनेन कर्मणा देवि भवन्त्यधनिनो नराः ॥ 16॥ अपरे स्तम्भिनो नित्यं मानिनः पापतो रताः । आसनार्हस्य ये पीठं न प्रयच्छन्त्यचेतसः ॥ 17॥ मार्गार्हस्य च ये मार्गं न यच्छन्त्यल्पबुद्धयः । पाद्यार्हस्य च ये पाद्यं न ददत्यल्पबुद्धयः ॥ 18॥ अर्घार्हान्न च सत्कारैरर्चयन्ति यथाविधि । अर्घ्यमाचमनीयं वा न यच्छन्त्यल्पबुद्धयः ॥ 19॥ गुरुं चाभिगतं प्रेम्णा गुरुवन्न बुभूषते । अभिमानप्रवृत्तेन लोभेन समवस्थिताः ॥ 20॥ संमान्यांश्चावमन्यन्ते वृद्धान्परिभवन्ति च । एवंविधा नरा देवि सर्वे निरयगामिनः ॥ 21॥ ते वै यदि नरास्तस्मान्निरयादुत्तरन्ति वै । वर्षपूगैस्ततो जन्म लभन्ते कुत्सिते कुले ॥ 22॥ श्वपाकपुल्कसादीनां कुत्सितानामचेतसाम् । कुलेषु तेषु जायन्ते गुरुवृद्धापचायिनः ॥ 23॥ न स्तम्भी न च मानी यो देवताद्विजपूजकः । लोकपूज्यो नमस्कर्ता प्रश्रितो मधुरं वदन् ॥ 24॥ सर्ववर्णप्रियकरः सर्वभूतहितः सदा । अद्वेषी सुमुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा ॥ 25॥ स्वागतेनैव सर्वेषां भूतानामविहिंसकः । यथार्हसत्क्रियापूर्वमर्चयन्नुपतिष्ठति ॥ 26॥ मार्गार्हाय ददन्मार्गं गुरुं गुरुवदर्चयन् । अतिथिप्रग्रहरतस्तथाभ्यागतपूजकः ॥ 27॥ एवम्भूतो नरो देवि स्वर्गतिं प्रतिपद्यते । ततो मानुषतां प्राप्य विशिष्टकुलजो भवेत् ॥ 28॥ तत्रासौ विपुलैर्भोगैः सर्वरत्नसमायुतः । यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत् ॥ 29॥ संमतः सर्वभूतानां सर्वलोकनमस्कृतः । स्वकर्मफलमाप्नोति स्वयमेव नरः सदा ॥ 30॥ उदात्तकुलजातीय उदात्ताभिजनः सदा । एष धर्मो मया प्रोक्तो विधात्रा स्वयमीरितः ॥ 31॥ यस्तु रौद्रसमाचारः सर्वसत्त्वभयङ्करः । हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः ॥ 32॥ लोष्टैः स्तम्भैरुपायैर्वा जन्तून्बाधति शोभने । हिंसार्थं निकृतिप्रज्ञः प्रोद्वेजयति चैव ह ॥ 33॥ उपक्रामति जन्तूंश्च उद्वेगजननः सदा । एवंशीलसमाचारो निरयं प्रतिपद्यते ॥ 34॥ स चेन्मानुषतां गच्छेद्यदि कालस्य पर्ययात् । बह्वाबाधपरिक्लिष्टे सोऽधमे जायते कुले ॥ 35॥ लोकद्वेष्योऽधमः पुंसां स्वयं कर्मकृतैः फलैः । एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु ॥ 36॥ अपरः सर्वभूतानि दयावाननुपश्यति । मैत्रदृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः ॥ 37॥ नोद्वेजयति भूतानि न विहिंसयते तथा । हस्तपादैः सुनियतैर्विश्वास्यः सर्वजन्तुषु ॥ 38॥ न रज्ज्वा न च दण्डेन न लोष्टैर्नायुधेन च । उद्वेजयति भूतानि श्लक्ष्णकर्मा दयापरः ॥ 39॥ एवंशीलसमाचारः स्वर्गे समुपजायते । तत्रासौ भवने दिव्ये मुदा वसति देववत् ॥ 40॥ स चेत्कर्मक्षयान्मर्त्यो मनुष्येषूपजायते । अल्पाबाधो निरीतीकः स जातः सुखमेधते ॥ 41॥ सुखभागी निरायासो निरुद्वेगः सदा नरः । एष देवि सतां मार्गो बाधा यत्र न विद्यते ॥ 42॥ उमोवाच॥ इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः । ज्ञानविज्ञानसम्पन्नाः प्रज्ञावन्तोऽर्थकोविदाः ॥ 43॥ दुष्प्रज्ञाश्चापरे देव ज्ञानविज्ञानवर्जिताः ॥ 43॥ केन कर्मविपाकेन प्रज्ञावान्पुरुषो भवेत् । अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः ॥ 44॥ एतं मे संशयं छिन्द्धि सर्वधर्मविदां वर ॥ 44॥ जात्यन्धाश्चापरे देव रोगार्ताश्चापरे तथा । नराः क्लीबाश्च दृश्यन्ते कारणं ब्रूहि तत्र वै ॥ 45॥ महेश्वर उवाच॥ ब्राह्मणान्वेदविदुषः सिद्धान्धर्मविदस्तथा । परिपृच्छन्त्यहरहः कुशलाकुशलं तथा ॥ 46॥ वर्जयन्त्यशुभं कर्म सेवमानाः शुभं तथा । लभन्ते स्वर्गतिं नित्यमिह लोके सुखं तथा ॥ 47॥ स चेन्मानुषतां याति मेधावी तत्र जायते । श्रुतं प्रज्ञानुगं चास्य कल्याणमुपजायते ॥ 48॥ परदारेषु ये मूढाश्चक्षुर्दुष्टं प्रयुञ्जते । तेन दुष्टस्वभावेन जात्यन्धास्ते भवन्ति ह ॥ 49॥ मनसा तु प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम् । रोगार्तास्ते भवन्तीह नरा दुष्कृतकर्मिणः ॥ 50॥ ये तु मूढा दुराचारा वियोनौ मैथुने रताः । पुरुषेषु सुदुष्प्रज्ञाः क्लीबत्वमुपयान्ति ते ॥ 51॥ पशूंश्च ये बन्धयन्ति ये चैव गुरुतल्पगाः । प्रकीर्णमैथुना ये च क्लीबा जायन्ति ते नराः ॥ 52॥ उमोवाच॥ सावद्यं किं नु वै कर्म निरवद्यं तथैव च । श्रेयः कुर्वन्नवाप्नोति मानवो देवसत्तम ॥ 53॥ महेश्वर उवाच॥ श्रेयांसं मार्गमातिष्ठन्सदा यः पृच्छते द्विजान् । धर्मान्वेषी गुणाकाङ्क्षी स स्वर्गं समुपाश्नुते ॥ 54॥ यदि मानुषतां देवि कदाचित्स निगच्छति । मेधावी धारणायुक्तः प्राज्ञस्तत्राभिजायते ॥ 55॥ एष देवि सतां धर्मो मन्तव्यो भूतिकारकः । नृणां हितार्थाय तव मया वै समुदाहृतः ॥ 56॥ उमोवाच॥ अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः । ब्राह्मणान्वेदविदुषो नेच्छन्ति परिसर्पितुम् ॥ 57॥ व्रतवन्तो नराः केचिच्छ्रद्धादमपरायणाः । अव्रता भ्रष्टनियमास्तथान्ये राक्षसोपमाः ॥ 58॥ यज्वानश्च तथैवान्ये निर्होमाश्च तथापरे । केन कर्मविपाकेन भवन्तीह वदस्व मे ॥ 59॥ महेश्वर उवाच॥ आगमाल्लोकधर्माणां मर्यादाः पूर्वनिर्मिताः । प्रामाण्येनानुवर्तन्ते दृश्यन्ते हि दृढव्रताः ॥ 60॥ अधर्मं धर्ममित्याहुर्ये च मोहवशं गताः । अव्रता नष्टमर्यादास्ते प्रोक्ता ब्रह्मराक्षसाः ॥ 61॥ ते चेत्कालकृतोद्योगात्सम्भवन्तीह मानुषाः । निर्होमा निर्वषट्कारास्ते भवन्ति नराधमाः ॥ 62॥ एष देवि मया सर्वः संशयच्छेदनाय ते । कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः ॥ 63॥ \hrule \medskip 134 \medskip महेश्वर उवाच॥ परावरज्ञे धर्मज्ञे तपोवननिवासिनि । साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे ॥ 1॥ दक्षे शमदमोपेते निर्ममे धर्मचारिणि । पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम् ॥ 2॥ सावित्री ब्रह्मणः साध्वी कौशिकस्य शची सती । मार्तण्डजस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य च ॥ 3॥ वरुणस्य ततो गौरी सूर्यस्य च सुवर्चला । रोहिणी शशिनः साध्वी स्वाहा चैव विभावसोः ॥ 4॥ अदितिः कश्यपस्याथ सर्वास्ताः पतिदेवताः । पृष्टाश्चोपासिताश्चैव तास्त्वया देवि नित्यशः ॥ 5॥ तेन त्वां परिपृच्छामि धर्मज्ञे धर्मवादिनि । स्त्रीधर्मं श्रोतुमिच्छामि त्वयोदाहृतमादितः ॥ 6॥ सहधर्मचरी मे त्वं समशीला समव्रता । समानसारवीर्या च तपस्तीव्रं कृतं च ते ॥ 7॥ त्वया ह्युक्तो विशेषेण प्रमाणत्वमुपैष्यति ॥ 7॥ स्त्रियश्चैव विशेषेण स्त्रीजनस्य गतिः सदा । गौर्गां गच्छति सुश्रोणि लोकेष्वेषा स्थितिः सदा ॥ 8॥ मम चार्धं शरीरस्य मम चार्धाद्विनिःसृता । सुरकार्यकरी च त्वं लोकसन्तानकारिणी ॥ 9॥ तव सर्वः सुविदितः स्त्रीधर्मः शाश्वतः शुभे । तस्मादशेषतो ब्रूहि स्त्रीधर्मं विस्तरेण मे ॥ 10॥ उमोवाच॥ भगवन्सर्वभूतेश भूतभव्यभवोद्भव । त्वत्प्रभावादियं देव वाक्चैव प्रतिभाति मे ॥ 11॥ इमास्तु नद्यो देवेश सर्वतीर्थोदकैर्युताः । उपस्पर्शनहेतोस्त्वा समीपस्था उपासते ॥ 12॥ एताभिः सह संमन्त्र्य प्रवक्ष्याम्यनुपूर्वशः । प्रभवन्योऽनहंवादी स वै पुरुष उच्यते ॥ 13॥ स्त्री च भूतेश सततं स्त्रियमेवानुधावति । मया संमानिताश्चैव भविष्यन्ति सरिद्वराः ॥ 14॥ एषा सरस्वती पुण्या नदीनामुत्तमा नदी । प्रथमा सर्वसरितां नदी सागरगामिनी ॥ 15॥ विपाशा च वितस्ता च चन्द्रभागा इरावती । शतद्रुर्देविका सिन्धुः कौशिकी गोमती तथा ॥ 16॥ तथा देवनदी चेयं सर्वतीर्थाभिसंवृता । गगनाद्गां गता देवी गङ्गा सर्वसरिद्वरा ॥ 17॥ इत्युक्त्वा देवदेवस्य पत्नी धर्मभृतां वरा । स्मितपूर्वमिवाभाष्य सर्वास्ताः सरितस्तदा ॥ 18॥ अपृच्छद्देवमहिषी स्त्रीधर्मं धर्मवत्सला । स्त्रीधर्मकुशलास्ता वै गङ्गाद्याः सरितां वराः ॥ 19॥ अयं भगवता दत्तः प्रश्नः स्त्रीधर्मसंश्रितः । तं तु संमन्त्र्य युष्माभिर्वक्तुमिच्छामि शङ्करे ॥ 20॥ न चैकसाध्यं पश्यामि विज्ञानं भुवि कस्यचित् । दिवि वा सागरगमास्तेन वो मानयाम्यहम् ॥ 21॥ भीष्म उवाच॥ एवं सर्वाः सरिच्छ्रेष्ठाः पृष्टाः पुण्यतमाः शिवाः । ततो देवनदी गङ्गा नियुक्ता प्रतिपूज्य ताम् ॥ 22॥ बह्वीभिर्बुद्धिभिः स्फीता स्त्रीधर्मज्ञा शुचिस्मिता । शैलराजसुतां देवीं पुण्या पापापहां शिवाम् ॥ 23॥ बुद्ध्या विनयसम्पन्ना सर्वज्ञानविशारदा । सस्मितं बहुबुद्ध्याढ्या गङ्गा वचनमब्रवीत् ॥ 24॥ धन्याः स्मोऽनुगृहीताः स्मो देवि धर्मपरायणा । या त्वं सर्वजगन्मान्या नदीर्मानयसेऽनघे ॥ 25॥ प्रभवन्पृच्छते यो हि संमानयति वा पुनः । नूनं जनमदुष्टात्मा पण्डिताख्यां स गच्छति ॥ 26॥ ज्ञानविज्ञानसम्पन्नानूहापोहविशारदान् । प्रवक्तॄन्पृच्छते योऽन्यान्स वै ना पदमर्च्छति ॥ 27॥ अन्यथा बहुबुद्ध्याढ्यो वाक्यं वदति संसदि । अन्यथैव ह्यहंमानी दुर्बलं वदते वचः ॥ 28॥ दिव्यज्ञाने दिवि श्रेष्ठे दिव्यपुण्ये सदोत्थिते । त्वमेवार्हसि नो देवि स्त्रीधर्ममनुशासितुम् ॥ 29॥ भीष्म उवाच॥ ततः साराधिता देवी गङ्गया बहुभिर्गुणैः । प्राह सर्वमशेषेण स्त्रीधर्मं सुरसुन्दरी ॥ 30॥ स्त्रीधर्मो मां प्रति यथा प्रतिभाति यथाविधि । तमहं कीर्तयिष्यामि तथैव प्रथितो भवेत् ॥ 31॥ स्त्रीधर्मः पूर्व एवायं विवाहे बन्धुभिः कृतः । सहधर्मचरी भर्तुर्भवत्यग्निसमीपतः ॥ 32॥ सुस्वभावा सुवचना सुवृत्ता सुखदर्शना । अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी ॥ 33॥ सा भवेद्धर्मपरमा सा भवेद्धर्मभागिनी । देववत्सततं साध्वी या भर्तारं प्रपश्यति ॥ 34॥ शुश्रूषां परिचारं च देववद्या करोति च । नान्यभावा ह्यविमनाः सुव्रता सुखदर्शना ॥ 35॥ पुत्रवक्त्रमिवाभीक्ष्णं भर्तुर्वदनमीक्षते । या साध्वी नियताचारा सा भवेद्धर्मचारिणी ॥ 36॥ श्रुत्वा दम्पतिधर्मं वै सहधर्मकृतं शुभम् । अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी ॥ 37॥ परुषाण्यपि चोक्ता या दृष्टा वा क्रूरचक्षुषा । सुप्रसन्नमुखी भर्तुर्या नारी सा पतिव्रता ॥ 38॥ न चन्द्रसूर्यौ न तरुं पुंनाम्नो या निरीक्षते । भर्तृवर्जं वरारोहा सा भवेद्धर्मचारिणी ॥ 39॥ दरिद्रं व्याधितं दीनमध्वना परिकर्शितम् । पतिं पुत्रमिवोपास्ते सा नारी धर्मभागिनी ॥ 40॥ या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत् । पतिप्रिया पतिप्राणा सा नारी धर्मभागिनी ॥ 41॥ शुश्रूषां परिचर्यां च करोत्यविमनाः सदा । सुप्रतीता विनीता च सा नारी धर्मभागिनी ॥ 42॥ न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा । स्पृहा यस्या यथा पत्यौ सा नारी धर्मभागिनी ॥ 43॥ कल्योत्थानरता नित्यं गुरुशुश्रूषणे रता । सुसंमृष्टक्षया चैव गोशकृत्कृतलेपना ॥ 44॥ अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा । देवतातिथिभृत्यानां निरुप्य पतिना सह ॥ 45॥ शेषान्नमुपभुञ्जाना यथान्यायं यथाविधि । तुष्टपुष्टजना नित्यं नारी धर्मेण युज्यते ॥ 46॥ श्वश्रूश्वशुरयोः पादौ तोषयन्ती गुणान्विता । मातापितृपरा नित्यं या नारी सा तपोधना ॥ 47॥ ब्राह्मणान्दुर्बलानाथान्दीनान्धकृपणांस्तथा । बिभर्त्यन्नेन या नारी सा पतिव्रतभागिनी ॥ 48॥ व्रतं चरति या नित्यं दुश्चरं लघुसत्त्वया । पतिचित्ता पतिहिता सा पतिव्रतभागिनी ॥ 49॥ पुण्यमेतत्तपश्चैव स्वर्गश्चैष सनातनः । या नारी भर्तृपरमा भवेद्भर्तृव्रता शिवा ॥ 50॥ पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः । पत्या समा गतिर्नास्ति दैवतं वा यथा पतिः ॥ 51॥ पतिप्रसादः स्वर्गो वा तुल्यो नार्या न वा भवेत् । अहं स्वर्गं न हीच्छेयं त्वय्यप्रीते महेश्वर ॥ 52॥ यद्यकार्यमधर्मं वा यदि वा प्राणनाशनम् । पतिर्ब्रूयाद्दरिद्रो वा व्याधितो वा कथञ्चन ॥ 53॥ आपन्नो रिपुसंस्थो वा ब्रह्मशापार्दितोऽपि वा । आपद्धर्माननुप्रेक्ष्य तत्कार्यमविशङ्कया ॥ 54॥ एष देव मया प्रोक्तः स्त्रीधर्मो वचनात्तव । या त्वेवम्भाविनी नारी सा भवेद्धर्मभागिनी ॥ 55॥ भीष्म उवाच॥ इत्युक्तः स तु देवेशः प्रतिपूज्य गिरेः सुताम् । लोकान्विसर्जयामास सर्वैरनुचरैः सह ॥ 56॥ ततो ययुर्भूतगणाः सरितश्च यथागतम् । गन्धर्वाप्सरसश्चैव प्रणम्य शिरसा भवम् ॥ 57॥ \hrule \medskip विष्णुसहस्रनाम 135 \medskip वैशम्पायन उवाच॥ श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ 1॥ किमेकं दैवतं लोके किं वाप्येकं परायणम् । स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ 2॥ को धर्मः सर्वधर्माणां भवतः परमो मतः । किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ 3॥ भीष्म उवाच॥ जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् । स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ॥ 4॥ तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् । ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ 5॥ अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् । लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ 6॥ ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् । लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ 7॥ एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ 8॥ परमं यो महत्तेजः परमं यो महत्तपः । परमं यो महद्ब्रह्म परमं यः परायणम् ॥ 9॥ पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ 10॥ यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ 11॥ तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥ 12॥ यानि नामानि गौणानि विख्यातानि महात्मनः । ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ 13॥ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ 14॥ पूतात्मा परमात्मा च मुक्तानां परमा गतिः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ 15॥ योगो योगविदां नेता प्रधानपुरुषेश्वरः । नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः ॥ 16॥ सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः । सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ 17॥ स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः । अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ 18॥ अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ 19॥ अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ 20॥ ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ 21॥ ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ 22॥ सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः । अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ 23॥ अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः । वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ 24॥ वसुर्वसुमनाः सत्यः समात्मा संमितः समः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ 25॥ रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः । अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः ॥ 26॥ सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः । वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः ॥ 27॥ लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः । चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ 28॥ भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ 29॥ उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः । अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ 30॥ वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ 31॥ महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः । अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ 32॥ महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः । अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ 33॥ मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः । हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ 34॥ अमृत्युः सर्वदृक्सिंहः सन्धाता सन्धिमान्स्थिरः । अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ 35॥ गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः । निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ 36॥ अग्रणीर्ग्रामणीः श्रीमान्न्यायो नेता समीरणः । सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ 37॥ आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः । अहः संवर्तको वह्निरनिलो धरणीधरः ॥ 38॥ सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः । सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ 39॥ असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः । सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ 40॥ वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ 41॥ सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ 42॥ ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः । ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ 43॥ अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः । औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ 44॥ भूतभव्यभवन्नाथः पवनः पावनोऽनिलः । कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ 45॥ युगादिकृद्युगावर्तो नैकमायो महाशनः । अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ 46॥ इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ 47॥ अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ 48॥ स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः । वासुदेवो बृहद्भानुरादिदेवः पुरंदरः ॥ 49॥ अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः । अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ 50॥ पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् । महर्द्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ 51॥ अतुलः शरभो भीमः समयज्ञो हविर्हरिः । सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिञ्जयः ॥ 52॥ विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः । महीधरो महाभागो वेगवानमिताशनः ॥ 53॥ उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः । करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ 54॥ व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः । परर्द्धिः परमः स्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ 55॥ रामो विरामो विरतो मार्गो नेयो नयोऽनयः । वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ 56॥ वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ 57॥ ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ 58॥ विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययम् । अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ 59॥ अनिर्विण्णः स्थविष्ठो भूर्धर्मयूपो महामखः । नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ 60॥ यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः । सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ 61॥ सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् । मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ 62॥ स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् । वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ 63॥ धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् । अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ 64॥ गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः । आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ 65॥ उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ 66॥ सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः । विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ॥ 67॥ जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः । अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ 68॥ अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ 69॥ महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः । त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ 70॥ महावराहो गोविन्दः सुषेणः कनकाङ्गदी । गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ 71॥ वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः । वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ 72॥ भगवान्भगहा नन्दी वनमाली हलायुधः । आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ 73॥ सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । दिवःस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ 74॥ त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् । संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ 75॥ शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः । गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ 76॥ अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः । श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ॥ 77॥ श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥ 78॥ स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः । विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ 79॥ उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिरः । भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ 80॥ अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः । अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ 81॥ कालनेमिनिहा वीरः शूरः शौरिर्जनेश्वरः । त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ 82॥ कामदेवः कामपालः कामी कान्तः कृतागमः । अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ 83॥ ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ 84॥ महाक्रमो महाकर्मा महातेजा महोरगः । महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ 85॥ स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः । पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ 86॥ मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ 87॥ सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः । शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ 88॥ भूतावासो वासुदेवो सर्वासुनिलयोऽनलः । दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ 89॥ विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् । अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ 90॥ एको नैकः सवः कः किं यत्तत्पदमनुत्तमम् । लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ 91॥ सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी । वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ 92॥ अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् । सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ 93॥ तेजो वृषो द्युतिधरः सर्वशस्त्रभृतां वरः । प्रग्रहो निग्रहोऽव्यग्रो नैकशृङ्गो गदाग्रजः ॥ 94॥ चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः । चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ 95॥ समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ 96॥ शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ 97॥ उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः । अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ 98॥ सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः । महाह्रदो महागर्तो महाभूतो महानिधिः ॥ 99॥ कुमुदः कुंदरः कुन्दः पर्जन्यः पवनोऽनिलः । अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ 100॥ सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ 101॥ सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः । अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ 102॥ अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान् । अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ 103॥ भारभृत्कथितो योगी योगीशः सर्वकामदः । आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ 104॥ धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः । अपराजितः सर्वसहो नियन्ता नियमो यमः ॥ 105॥ सत्त्ववान्सात्त्विकः सत्यः सत्यधर्मपरायणः । अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः ॥ 106॥ विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः । रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ 107॥ अनन्तो हुतभुग्भोक्ता सुखदो नैकदोऽग्रजः । अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतम् ॥ 108॥ सनात्सनातनतमः कपिलः कपिरव्ययः । स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ 109॥ अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः । शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ 110॥ अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः । विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ 111॥ उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः । वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ 112॥ अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः । चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ 113॥ अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः । जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ 114॥ आधारनिलयो धाता पुष्पहासः प्रजागरः । ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ 115॥ प्रमाणं प्राणनिलयः प्राणकृत्प्राणजीवनः । तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ 116॥ भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ 117॥ यज्ञभृद्यज्ञकृद्यज्ञी यज्ञभुग्यज्ञसाधनः । यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च ॥ 118॥ आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः । देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ 119॥ शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः । रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ 120॥ इतीदं कीर्तनीयस्य केशवस्य महात्मनः । नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ 121॥ य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत् । नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ 122॥ वेदान्तगो ब्राह्मणः स्यात्क्षत्रियो विजयी भवेत् । वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ 123॥ धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् । कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाः ॥ 124॥ भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः । सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥ 125॥ यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च । अचलां श्रियमाप्नोति श्रेयश्चाप्नोत्यनुत्तमम् ॥ 126॥ न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति । भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥ 127॥ रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् । भयान्मुच्येत भीतश्च मुच्येतापन्न आपदः ॥ 128॥ दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् । स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ 129॥ वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः । सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ 130॥ न वासुदेवभक्तानामशुभं विद्यते क्वचित् । जन्ममृत्युजराव्याधिभयं वाप्युपजायते ॥ 131॥ इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः । युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ 132॥ न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः । भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ 133॥ द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः । वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ 134॥ ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् । जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ 135॥ इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ 136॥ सर्वागमानामाचारः प्रथमं परिकल्प्यते । आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ 137॥ ऋषयः पितरो देवा महाभूतानि धातवः । जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ 138॥ योगो ज्ञानं तथा साङ्ख्यं विद्याः शिल्पानि कर्म च । वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥ 139॥ एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः । त्रीँल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ 140॥ इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम् । पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥ 141॥ विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम् । भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ 142॥ \hrule \medskip ब्राह्मणप्रशंसा 136 \medskip युधिष्ठिर उवाच॥ के पूज्याः के नमस्कार्याः कथं वर्तेत केषु च । किमाचारः कीदृशेषु पितामह न रिष्यते ॥ 1॥ भीष्म उवाच॥ ब्राह्मणानां परिभवः सादयेदपि देवताः । ब्राह्मणानां नमस्कर्ता युधिष्ठिर न रिष्यते ॥ 2॥ ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत् । ते हि लोकानिमान्सर्वान्धारयन्ति मनीषिणः ॥ 3॥ ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः । धनत्यागाभिरामाश्च वाक्संयमरताश्च ये ॥ 4॥ रमणीयाश्च भूतानां निधानं च धृतव्रताः । प्रणेतारश्च लोकानां शास्त्राणां च यशस्विनः ॥ 5॥ तपो येषां धनं नित्यं वाक्चैव विपुलं बलम् । प्रभवश्चापि धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः ॥ 6॥ धर्मकामाः स्थिता धर्मे सुकृतैर्धर्मसेतवः । यानुपाश्रित्य जीवन्ति प्रजाः सर्वाश्चतुर्विधाः ॥ 7॥ पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः । पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा ॥ 8॥ धुरि ये नावसीदन्ति विषमे सद्गवा इव । पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः ॥ 9॥ भोजनादेव ये लोकांस्त्रायन्ते महतो भयात् । दीपाः सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि ॥ 10॥ सर्वशिल्पादिनिधयो निपुणाः सूक्ष्मदर्शिनः । गतिज्ञाः सर्वभूतानामध्यात्मगतिचिन्तकाः ॥ 11॥ आदिमध्यावसानानां ज्ञातारश्छिन्नसंशयाः । परावरविशेषज्ञा गन्तारः परमां गतिम् ॥ 12॥ विमुक्ता धुतपाप्मानो निर्द्वंद्वा निष्परिग्रहाः । मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः ॥ 13॥ चन्दने मलपङ्के च भोजनेऽभोजने समाः । समं येषां दुकूलं च शाणक्षौमाजिनानि च ॥ 14॥ तिष्ठेयुरप्यभुञ्जाना बहूनि दिवसान्यपि । शोषयेयुश्च गात्राणि स्वाध्यायैः संयतेन्द्रियाः ॥ 15॥ अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् । लोकानन्यान्सृजेयुश्च लोकपालांश्च कोपिताः ॥ 16॥ अपेयः सागरो येषामभिशापान्महात्मनाम् । येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति ॥ 17॥ देवानामपि ये देवाः कारणं कारणस्य च । प्रमाणस्य प्रमाणं च कस्तानभिभवेद्बुधः ॥ 18॥ येषां वृद्धश्च बालश्च सर्वः संमानमर्हति । तपोविद्याविशेषात्तु मानयन्ति परस्परम् ॥ 19॥ अविद्वान्ब्राह्मणो देवः पात्रं वै पावनं महत् । विद्वान्भूयस्तरो देवः पूर्णसागरसंनिभः ॥ 20॥ अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् । प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥ 21॥ श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति । हविर्यज्ञेषु च वहन्भूय एवाभिशोभते ॥ 22॥ एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु । सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम् ॥ 23॥ \hrule \medskip पवनार्जुनसंवादः 137 \medskip युधिष्ठिर उवाच॥ कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप । कं वा कर्मोदयं मत्वा तानर्चसि महामते ॥ 1॥ भीष्म उवाच॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । पवनस्य च संवादमर्जुनस्य च भारत ॥ 2॥ सहस्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः । अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः ॥ 3॥ स तु रत्नाकरवतीं सद्वीपां सागराम्बराम् । शशास सर्वां पृथिवीं हैहयः सत्यविक्रमः ॥ 4॥ स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कारणे । क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतमेव च ॥ 5॥ आराधयामास च तं कृतवीर्यात्मजो मुनिम् । न्यमन्त्रयत संहृष्टः स द्विजश्च वरैस्त्रिभिः ॥ 6॥ स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत् । सहस्रबाहुर्भूयां वै चमूमध्ये गृहेऽन्यथा ॥ 7॥ मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे । विक्रमेण महीं कृत्स्नां जयेयं विपुलव्रत ॥ 8॥ तां च धर्मेण सम्प्राप्य पालयेयमतन्द्रितः ॥ 8॥ चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम । तं ममानुग्रहकृते दातुमर्हस्यनिन्दित ॥ 9॥ अनुशासन्तु मां सन्तो मिथ्यावृत्तं तदाश्रयम् ॥ 9॥ इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम् । एवं समभवंस्तस्य वरास्ते दीप्ततेजसः ॥ 10॥ ततः स रथमास्थाय ज्वलनार्कसमद्युतिः । अब्रवीद्वीर्यसंमोहात्को न्वस्ति सदृशो मया ॥ 11॥ वीर्यधैर्ययशःशौचैर्विक्रमेणौजसापि वा ॥ 11॥ तद्वाक्यान्ते चान्तरिक्षे वागुवाचाशरीरिणी । न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम् ॥ 12॥ सहितो ब्राह्मणेनेह क्षत्रियो रक्षति प्रजाः ॥ 12॥ अर्जुन उवाच॥ कुर्यां भूतानि तुष्टोऽहं क्रुद्धो नाशं तथा नये । कर्मणा मनसा वाचा न मत्तोऽस्ति वरो द्विजः ॥ 13॥ पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः । त्वयोक्तौ यौ तु तौ हेतू विशेषस्त्वत्र दृश्यते ॥ 14॥ ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम् । श्रितान्ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान्भुवि ॥ 15॥ क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम् । क्षत्राद्वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः ॥ 16॥ सर्वभूतप्रधानांस्तान्भैक्षवृत्तीनहं सदा । आत्मसम्भावितान्विप्रान्स्थापयाम्यात्मनो वशे ॥ 17॥ कथितं ह्यनया सत्यं गायत्र्या कन्यया दिवि । विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः ॥ 18॥ न च मां च्यावयेद्राष्ट्रात्त्रिषु लोकेषु कश्चन । देवो वा मानुषो वापि तस्माज्ज्येष्ठो द्विजादहम् ॥ 19॥ अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम् । न हि मे संयुगे कश्चित्सोढुमुत्सहते बलम् ॥ 20॥ अर्जुनस्य वचः श्रुत्वा वित्रस्ताभून्निशाचरी । अथैनमन्तरिक्षस्थस्ततो वायुरभाषत ॥ 21॥ त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु । एतेषां कुर्वतः पापं राष्ट्रक्षोभो हि ते भवेत् ॥ 22॥ अथ वा त्वां महीपाल शमयिष्यन्ति वै द्विजाः । निरसिष्यन्ति वा राष्ट्राद्धतोत्साहं महाबलाः ॥ 23॥ तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः । वायुर्वै देवदूतोऽस्मि हितं त्वां प्रब्रवीम्यहम् ॥ 24॥ अर्जुन उवाच॥ अहो त्वयाद्य विप्रेषु भक्तिरागः प्रदर्शितः । यादृशं पृथिवी भूतं तादृशं ब्रूहि वै द्विजम् ॥ 25॥ वायोर्वा सदृशं किञ्चिद्ब्रूहि त्वं ब्राह्मणोत्तमम् । अपां वै सदृशं ब्रूहि सूर्यस्य नभसोऽपि वा ॥ 26॥ \hrule \medskip 138 \medskip वायुरुवाच॥ शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम् । ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः ॥ 1॥ त्यक्त्वा महीत्वं भूमिस्तु स्पर्धयाङ्गनृपस्य ह । नाशं जगाम तां विप्रो व्यष्टम्भयत कश्यपः ॥ 2॥ अक्षया ब्राह्मणा राजन्दिवि चेह च नित्यदा । अपिबत्तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा ॥ 3॥ स ताः पिबन्क्षीरमिव नातृप्यत महातपाः । अपूरयन्महौघेन महीं सर्वां च पार्थिव ॥ 4॥ तस्मिन्नहं च क्रुद्धे वै जगत्त्यक्त्वा ततो गतः । व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात् ॥ 5॥ अभिशप्तश्च भगवान्गौतमेन पुरंदरः । अहल्यां कामयानो वै धर्मार्थं च न हिंसितः ॥ 6॥ तथा समुद्रो नृपते पूर्णो मृष्टेन वारिणा । ब्राह्मणैरभिशप्तः सँल्लवणोदः कृतो विभो ॥ 7॥ सुवर्णवर्णो निर्धूमः संहतोर्ध्वशिखः कविः । क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः ॥ 8॥ मरुतश्चूर्णितान्पश्य येऽहसन्त महोदधिम् । सुवर्णधारिणा नित्यमवशप्ता द्विजातिना ॥ 9॥ समो न त्वं द्विजातिभ्यः श्रेष्ठं विद्धि नराधिप । गर्भस्थान्ब्राह्मणान्सम्यङ्नमस्यति किल प्रभुः ॥ 10॥ दण्डकानां महद्राज्यं ब्राह्मणेन विनाशितम् । तालजङ्घं महत्क्षत्रमौर्वेणैकेन नाशितम् ॥ 11॥ त्वया च विपुलं राज्यं बलं धर्मः श्रुतं तथा । दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम् ॥ 12॥ अग्निं त्वं यजसे नित्यं कस्मादर्जुन ब्राह्मणम् । स हि सर्वस्य लोकस्य हव्यवाट्किं न वेत्सि तम् ॥ 13॥ अथ वा ब्राह्मणश्रेष्ठमनु भूतानुपालकम् । कर्तारं जीवलोकस्य कस्माज्जानन्विमुह्यसे ॥ 14॥ तथा प्रजापतिर्ब्रह्मा अव्यक्तः प्रभवाप्ययः । येनेदं निखिलं विश्वं जनितं स्थावरं चरम् ॥ 15॥ अण्डजातं तु ब्रह्माणं केचिदिच्छन्त्यपण्डिताः । अण्डाद्भिन्नाद्बभुः शैला दिशोऽम्भः पृथिवी दिवम् ॥ 16॥ द्रष्टव्यं नैतदेवं हि कथं ज्यायस्तमो हि सः । स्मृतमाकाशमण्डं तु तस्माज्जातः पितामहः ॥ 17॥ तिष्ठेत्कथमिति ब्रूहि न किञ्चिद्धि तदा भवेत् । अहङ्कार इति प्रोक्तः सर्वतेजोगतः प्रभुः ॥ 18॥ नास्त्यण्डमस्ति तु ब्रह्मा स राजँल्लोकभावनः । इत्युक्तः स तदा तूष्णीमभूद्वायुस्तमब्रवीत् ॥ 19॥ \hrule \medskip 139 \medskip वायुरुवाच॥ इमां भूमिं ब्राह्मणेभ्यो दित्सुर्वै दक्षिणां पुरा । अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ ॥ 1॥ धारणीं सर्वभूतानामयं प्राप्य वरो नृपः । कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम् ॥ 2॥ साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम् । अयं सराष्ट्रो नृपतिर्मा भूदिति ततोऽगमत् ॥ 3॥ ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा । प्रविवेश महीं सद्यो मुक्त्वात्मानं समाहितः ॥ 4॥ रुद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता । धर्मोत्तरा नष्टभया भूमिरासीत्ततो नृप ॥ 5॥ एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः । त्रिंशतं कश्यपो राजन्भूमिरासीदतन्द्रितः ॥ 6॥ अथागम्य महाराज नमस्कृत्य च कश्यपम् । पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः ॥ 7॥ एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत् । अन्यं प्रब्रूहि वापि त्वं कश्यपात्क्षत्रियं वरम् ॥ 8॥ तूष्णीं बभूव नृपतिः पवनस्त्वब्रवीत्पुनः । शृणु राजन्नुतथ्यस्य जातस्याङ्गिरसे कुले ॥ 9॥ भद्रा सोमस्य दुहिता रूपेण परमा मता । तस्यास्तुल्यं पतिं सोम उतथ्यं समपश्यत ॥ 10॥ सा च तीव्रं तपस्तेपे महाभागा यशस्विनी । उतथ्यं तु महाभागं तत्कृतेऽवरयत्तदा ॥ 11॥ तत आहूय सोतथ्यं ददावत्र यशस्विनीम् । भार्यार्थे स च जग्राह विधिवद्भूरिदक्षिण ॥ 12॥ तां त्वकामयत श्रीमान्वरुणः पूर्वमेव ह । स चागम्य वनप्रस्थं यमुनायां जहार ताम् ॥ 13॥ जलेश्वरस्तु हृत्वा तामनयत्स्वपुरं प्रति । परमाद्भुतसङ्काशं षट्सहस्रशतह्रदम् ॥ 14॥ न हि रम्यतरं किञ्चित्तस्मादन्यत्पुरोत्तमम् । प्रासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम् ॥ 15॥ तत्र देवस्तया सार्धं रेमे राजञ्जलेश्वरः ॥ 15॥ अथाख्यातमुतथ्याय ततः पत्न्यवमर्दनम् । तच्छ्रुत्वा नारदात्सर्वमुतथ्यो नारदं तदा । प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः ॥ 17॥ मद्वाक्यान्मुञ्च मे भार्यां कस्माद्वा हृतवानसि ॥ 17॥ लोकपालोऽसि लोकानां न लोकस्य विलोपकः । सोमेन दत्ता भार्या मे त्वया चापहृताद्य वै ॥ 18॥ इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः । मुञ्च भार्यामुतथ्यस्येत्यथ तं वरुणोऽब्रवीत् ॥ 19॥ ममैषा सुप्रिया भार्या नैनामुत्स्रष्टुमुत्सहे ॥ 19॥ इत्युक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम् । उतथ्यमब्रवीद्वाक्यं नातिहृष्टमना इव ॥ 20॥ गले गृहीत्वा क्षिप्तोऽस्मि वरुणेन महामुने । न प्रयच्छति ते भार्यां यत्ते कार्यं कुरुष्व तत् ॥ 21॥ नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः । अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः ॥ 22॥ पीयमाने च सर्वस्मिंस्तोये वै सलिलेश्वरः । सुहृद्भिः क्षिप्यमाणोऽपि नैवामुञ्चत तां तदा ॥ 23॥ ततः क्रुद्धोऽब्रवीद्भूमिमुतथ्यो ब्राह्मणोत्तमः । दर्शयस्व स्थलं भद्रे षट्सहस्रशतह्रदम् ॥ 24॥ ततस्तदिरिणं जातं समुद्रश्चापसर्पितः । तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः ॥ 25॥ अदृश्या गच्छ भीरु त्वं सरस्वति मरुं प्रति । अपुण्य एष भवतु देशस्त्यक्तस्त्वया शुभे ॥ 26॥ तस्मिन्सञ्चूर्णिते देशे भद्रामादाय वारिपः । अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै ॥ 27॥ प्रतिगृह्य तु तां भार्यामुतथ्यः सुमनाभवत् । मुमोच च जगद्दुःखाद्वरुणं चैव हैहय ॥ 28॥ ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित् । उतथ्यः सुमहातेजा यत्तच्छृणु नराधिप ॥ 29॥ मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप । इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ ॥ 30॥ एष राजन्नीदृशो वै उतथ्यो ब्राह्मणर्षभः । ब्रवीम्यहं ब्रूहि वा त्वमुतथ्यात्क्षत्रियं वरम् ॥ 31॥ \hrule \medskip 140 \medskip भीष्म उवाच॥ इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् । शृणु राजन्नगस्त्यस्य माहात्म्यं ब्राह्मणस्य ह ॥ 1॥ असुरैर्निर्जिता देवा निरुत्साहाश्च ते कृताः । यज्ञाश्चैषां हृताः सर्वे पितृभ्यश्च स्वधा तथा ॥ 2॥ कर्मेज्या मानवानां च दानवैर्हैहयर्षभ । भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः ॥ 3॥ ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम् । ददृशुस्तेजसा युक्तमगस्त्यं विपुलव्रतम् ॥ 4॥ अभिवाद्य च तं देवा दृष्ट्वा च यशसा वृतम् । इदमूचुर्महात्मानं वाक्यं काले जनाधिप ॥ 5॥ दानवैर्युधि भग्नाः स्म तथैश्वर्याच्च भ्रंशिताः । तदस्मान्नो भयात्तीव्रात्त्राहि त्वं मुनिपुङ्गव ॥ 6॥ इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत् । प्रजज्वाल च तेजस्वी कालाग्निरिव सङ्क्षये ॥ 7॥ तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा । अन्तरिक्षान्महाराज न्यपतन्त सहस्रशः ॥ 8॥ दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा । उभौ लोकौ परित्यज्य ययुः काष्ठां स्म दक्षिणाम् ॥ 9॥ बलिस्तु यजते यज्ञमश्वमेधं महीं गतः । येऽन्ये स्वस्था महीस्थाश्च ते न दग्धा महासुराः ॥ 10॥ ततो लोकाः पुनः प्राप्ताः सुरैः शान्तं च तद्रजः । अथैनमब्रुवन्देवा भूमिष्ठानसुराञ्जहि ॥ 11॥ इत्युक्त आह देवान्स न शक्नोमि महीगतान् । दग्धुं तपो हि क्षीयेन्मे धक्ष्यामीति च पार्थिव ॥ 12॥ एवं दग्धा भगवता दानवाः स्वेन तेजसा । अगस्त्येन तदा राजंस्तपसा भावितात्मना ॥ 13॥ ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयानघ । ब्रवीम्यहं ब्रूहि वा त्वमगस्त्यात्क्षत्रियं वरम् ॥ 14॥ इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् । शृणु राजन्वसिष्ठस्य मुख्यं कर्म यशस्विनः ॥ 15॥ आदित्याः सत्रमासन्त सरो वै मानसं प्रति । वसिष्ठं मनसा गत्वा श्रुत्वा तत्रास्य गोचरम् ॥ 16॥ यजमानांस्तु तान्दृष्ट्वा व्यग्रान्दीक्षानुकर्शितान् । हन्तुमिच्छन्ति शैलाभाः खलिनो नाम दानवाः ॥ 17॥ अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं सरः । हता हता वै ते तत्र जीवन्त्याप्लुत्य दानवाः ॥ 18॥ ते प्रगृह्य महाघोरान्पर्वतान्परिघान्द्रुमान् । विक्षोभयन्तः सलिलमुत्थिताः शतयोजनम् ॥ 19॥ अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव ह । ततस्तैरर्दिता देवाः शरणं वासवं ययुः ॥ 20॥ स च तैर्व्यथितः शक्रो वसिष्ठं शरणं ययौ । ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः ॥ 21॥ तथा तान्दुःखिताञ्जानन्नानृशंस्यपरो मुनिः । अयत्नेनादहत्सर्वान्खलिनः स्वेन तेजसा ॥ 22॥ कैलासं प्रस्थितां चापि नदीं गङ्गां महातपाः । आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः ॥ 23॥ सरो भिन्नं तया नद्या सरयूः सा ततोऽभवत् । हताश्च खलिनो यत्र स देशः खलिनोऽभवत् ॥ 24॥ एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः । ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना ॥ 25॥ एतत्कर्म वसिष्ठस्य कथितं ते मयानघ । ब्रवीम्यहं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम् ॥ 26॥ \hrule \medskip 141 \medskip भीष्म उवाच॥ इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत् । शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः ॥ 1॥ घोरे तमस्ययुध्यन्त सहिता देवदानवाः । अविध्यत शरैस्तत्र स्वर्भानुः सोमभास्करौ ॥ 2॥ अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः । देवा नृपतिशार्दूल सहैव बलिभिस्तदा ॥ 3॥ असुरैर्वध्यमानास्ते क्षीणप्राणा दिवौकसः । अपश्यन्त तपस्यन्तमत्रिं विप्रं महावने ॥ 4॥ अथैनमब्रुवन्देवाः शान्तक्रोधं जितेन्द्रियम् । असुरैरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ ॥ 5॥ वयं वध्यामहे चापि शत्रुभिस्तमसावृते । नाधिगच्छाम शान्तिं च भयात्त्रायस्व नः प्रभो ॥ 6॥ कथं रक्षामि भवतस्तेऽब्रुवंश्चन्द्रमा भव । तिमिरघ्नश्च सविता दस्युहा चैव नो भव ॥ 7॥ एवमुक्तस्तदात्रिस्तु तमोनुदभवच्छशी । अपश्यत्सौम्यभावं च सूर्यस्य प्रतिदर्शनम् ॥ 8॥ दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव । प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे ॥ 9॥ जगद्वितिमिरं चापि प्रदीप्तमकरोत्तदा । व्यजयच्छत्रुसङ्घांश्च देवानां स्वेन तेजसा ॥ 10॥ अत्रिणा दह्यमानांस्तान्दृष्ट्वा देवा महासुरान् । पराक्रमैस्तेऽपि तदा व्यत्यघ्नन्नत्रिरक्षिताः ॥ 11॥ उद्भासितश्च सविता देवास्त्राता हतासुराः । अत्रिणा त्वथ सोमत्वं कृतमुत्तमतेजसा ॥ 12॥ अद्वितीयेन मुनिना जपता चर्मवाससा । फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम् ॥ 13॥ तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः । ब्रवीम्यहं ब्रूहि वा त्वमत्रितः क्षत्रियं वरम् ॥ 14॥ इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत् । शृणु राजन्महत्कर्म च्यवनस्य महात्मनः ॥ 15॥ अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम् । प्रोवाच सहितं देवैः सोमपावश्विनौ कुरु ॥ 16॥ इन्द्र उवाच॥ अस्माभिर्वर्जितावेतौ भवेतां सोमपौ कथम् । देवैर्न संमितावेतौ तस्मान्मैवं वदस्व नः ॥ 17॥ अश्विभ्यां सह नेच्छामः पातुं सोमं महाव्रत । पिबन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे ॥ 18॥ च्यवन उवाच॥ न चेत्करिष्यसि वचो मयोक्तं बलसूदन । मया प्रमथितः सद्यः सोमं पास्यसि वै मखे ॥ 19॥ ततः कर्म समारब्धं हिताय सहसाश्विनोः । च्यवनेन ततो मन्त्रैरभिभूताः सुराभवन् ॥ 20॥ तत्तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्छितः । उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत् ॥ 21॥ तथा वज्रेण भगवानमर्षाकुललोचनः ॥ 21॥ तमापतन्तं दृष्ट्वैव च्यवनस्तपसान्वितः । अद्भिः सिक्त्वास्तम्भयत्तं सवज्रं सहपर्वतम् ॥ 22॥ अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव ह । मदं मन्त्राहुतिमयं व्यादितास्यं महामुनिः ॥ 23॥ तस्य दन्तसहस्रं तु बभूव शतयोजनम् । द्वियोजनशतास्तस्य दंष्ट्राः परमदारुणाः ॥ 24॥ हनुस्तस्याभवद्भूमावेकश्चास्यास्पृशद्दिवम् ॥ 24॥ जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः । तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे ॥ 25॥ ते संमन्त्र्य ततो देवा मदस्यास्यगतास्तदा । अब्रुवन्सहिताः शक्रं प्रणमास्मै द्विजातये ॥ 26॥ अश्विभ्यां सह सोमं च पिबामो विगतज्वराः ॥ 26॥ ततः स प्रणतः शक्रश्चकार च्यवनस्य तत् । च्यवनः कृतवांस्तौ चाप्यश्विनौ सोमपीथिनौ ॥ 27॥ ततः प्रत्याहरत्कर्म मदं च व्यभजन्मुनिः । अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान् ॥ 28॥ एतैर्दोषैर्नरो राजन्क्षयं याति न संशयः । तस्मादेतान्नरो नित्यं दूरतः परिवर्जयेत् ॥ 29॥ एतत्ते च्यवनस्यापि कर्म राजन्प्रकीर्तितम् । ब्रवीम्यहं ब्रूहि वा त्वं च्यवनात्क्षत्रियं वरम् ॥ 30॥ \hrule \medskip 142 \medskip भीष्म उवाच॥ तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः । शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप ॥ 1॥ मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः । तदेयं च्यवनेनेह हृता तेषां वसुन्धरा ॥ 2॥ उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताभवन् । शोकार्ताश्च महात्मानं ब्रह्माणं शरणं ययुः ॥ 3॥ देवा ऊचुः॥ मदास्यव्यतिषिक्तानामस्माकं लोकपूजित । च्यवनेन हृता भूमिः कपैश्चापि दिवं प्रभो ॥ 4॥ ब्रह्मोवाच॥ गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः । प्रसाद्य तानुभौ लोकाववाप्स्यथ यथा पुरा ॥ 5॥ ते ययुः शरणं विप्रांस्त ऊचुः काञ्जयामहे । इत्युक्तास्ते द्विजान्प्राहुर्जयतेह कपानिति ॥ 6॥ भूगतान्हि विजेतारो वयमित्येव पार्थिव ॥ 6॥ ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम् । तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः ॥ 7॥ स च तान्ब्राह्मणानाह धनी कपवचो यथा । भवद्भिः सदृशाः सर्वे कपाः किमिह वर्तते ॥ 8॥ सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः । सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः ॥ 9॥ श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते । वृथा दारान्न गच्छन्ति वृथामांसं न भुञ्जते ॥ 10॥ दीप्तमग्निं जुह्वति च गुरूणां वचने स्थिताः । सर्वे च नियतात्मानो बालानां संविभागिनः ॥ 11॥ उपेत्य शकटैर्यान्ति न सेवन्ति रजस्वलाम् । अभुक्तवत्सु नाश्नन्ति दिवा चैव न शेरते ॥ 12॥ एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान्कथं कपान् । विजेष्यथ निवर्तध्वं निवृत्तानां शुभं हि वः ॥ 13॥ ब्राह्मणा ऊचुः॥ कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः । तस्माद्वध्याः कपास्माकं धनिन्याहि यथागतम् ॥ 14॥ धनी गत्वा कपानाह न वो विप्राः प्रियङ्कराः । गृहीत्वास्त्राण्यथो विप्रान्कपाः सर्वे समाद्रवन् ॥ 15॥ समुदग्रध्वजान्दृष्ट्वा कपान्सर्वे द्विजातयः । व्यसृजञ्ज्वलितानग्नीन्कपानां प्राणनाशनान् ॥ 16॥ ब्रह्मसृष्टा हव्यभुजः कपान्भुक्त्वा सनातनाः । नभसीव यथाभ्राणि व्यराजन्त नराधिप ॥ 17॥ प्रशशंसुर्द्विजांश्चैव ब्रह्माणं च यशस्विनम् ॥ 17॥ तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः । अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम् ॥ 18॥ इत्युक्तवचनं वायुमर्जुनः प्रत्यभाषत । प्रतिपूज्य महाबाहो यत्तच्छृणु नराधिप ॥ 19॥ जीवाम्यहं ब्राह्मणार्थे सर्वथा सततं प्रभो । ब्रह्मणे ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः ॥ 20॥ दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं यशः । लोके च परमा कीर्तिर्धर्मश्च चरितो महान् ॥ 21॥ अहो ब्राह्मणकर्माणि यथा मारुत तत्त्वतः । त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन ह ॥ 22॥ वायुरुवाच॥ ब्राह्मणान्क्षत्रधर्मेण पालयस्वेन्द्रियाणि च । भृगुभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति ॥ 23॥ \hrule \medskip कृष्णमाहात्म्यम् 143 \medskip युधिष्ठिर उवाच॥ ब्राह्मणानर्चसे राजन्सततं संशितव्रतान् । कं तु कर्मोदयं दृष्ट्वा तानर्चसि नराधिप ॥ 1॥ कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत । तानर्चसि महाबाहो सर्वमेतद्वदस्व मे ॥ 2॥ भीष्म उवाच॥ एष ते केशवः सर्वमाख्यास्यति महामतिः । व्युष्टिं ब्राह्मणपूजायां दृष्टव्युष्टिर्महाव्रतः ॥ 3॥ बलं श्रोत्रे वाङ्मनश्चक्षुषी च; ज्ञानं तथा न विशुद्धं ममाद्य । देहन्यासो नातिचिरान्मतो मे; न चातितूर्णं सविताद्य याति ॥ 4॥ उक्ता धर्मा ये पुराणे महान्तो; ब्राह्मणानां क्षत्रियाणां विशां च । पौराणं ये दण्डमुपासते च; शेषं कृष्णादुपशिक्षस्व पार्थ ॥ 5॥ अहं ह्येनं वेद्मि तत्त्वेन कृष्णं; योऽयं हि यच्चास्य बलं पुराणम् । अमेयात्मा केशवः कौरवेन्द्र; सोऽयं धर्मं वक्ष्यति संशयेषु ॥ 6॥ कृष्णः पृथ्वीमसृजत्खं दिवं च; वराहोऽयं भीमबलः पुराणः । अस्य चाधोऽथान्तरिक्षं दिवं च; दिशश्चतस्रः प्रदिशश्चतस्रः ॥ 7॥ सृष्टिस्तथैवेयमनुप्रसूता; स निर्ममे विश्वमिदं पुराणम् ॥ 7॥ अस्य नाभ्यां पुष्करं सम्प्रसूतं; यत्रोत्पन्नः स्वयमेवामितौजाः । येनाच्छिन्नं तत्तमः पार्थ घोरं; यत्तत्तिष्ठत्यर्णवं तर्जयानम् ॥ 8॥ कृते युगे धर्म AsItsamagra;stretAkAle ज्ञानमनुप्रपन्नः । बलं त्वासीद्द्वापरे पार्थ कृष्णः; कलावधर्मः क्षितिमाजगाम ॥ 9॥ स पूर्वदेवो निजघान daityA;nsa पूर्वदेवश्च बभूव सम्राट् । स भूतानां भावनो भूतभव्यः; स विश्वस्यास्य जगतश्चापि गोप्ता ॥ 10॥ यदा धर्मो ग्लायति वै सुराणां; तदा कृष्णो जायते मानुषेषु । धर्मे स्थित्वा स तु वै भावितात्मा; परांश्च लोकानपरांश्च याति ॥ 11॥ त्याज्यांस्त्यक्त्वाथासुराणां वधाय; कार्याकार्ये कारणं चैव पार्थ । कृतं करिष्यत्क्रियते च देवो; मुहुः सोमं विद्धि च शक्रमेतम् ॥ 12॥ स विश्वकर्मा स च विश्वरूपः; स विश्वभृद्विश्वसृग्विश्वजिच्च । स shUlabhRRichChoNitabhRRitkarAla;staM कर्मभिर्विदितं वै स्तुवन्ति ॥ 13॥ तं गन्धर्वा अप्सरसश्च nitya;mupatiShThante विबुधानां शतानि । तं राक्षसाश्च परिसंवहन्ते; रायस्पोषः स विजिगीषुरेकः ॥ 14॥ तमध्वरे शंसितारः स्तुवन्ति; रथन्तरे सामगाश्च स्तुवन्ति । तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति; तस्मै हविरध्वर्यवः कल्पयन्ति ॥ 15॥ स पौराणीं ब्रह्मगुहां प्रविष्टो; महीसत्रं भारताग्रे ददर्श । स चैव गामुद्दधाराग्र्यकर्मा; विक्षोभ्य दैत्यानुरगान्दानवांश्च ॥ 16॥ तस्य भक्षान्विविधान्वेदयन्ति; तमेवाजौ वाहनं वेदयन्ति । तस्यान्तरिक्षं पृथिवी दिवं च; सर्वं वशे तिष्ठति शाश्वतस्य ॥ 17॥ स कुम्भरेताः ससृजे पुराणं; यत्रोत्पन्नमृषिमाहुर्वसिष्ठम् । स मातरिश्वा विभुरश्ववाजी; स रश्मिमान्सविता चादिदेवः ॥ 18॥ तेनासुरा विजिताः सर्व एव; तस्य विक्रान्तैर्विजितानीह त्रीणि । स देवानां मानुषाणां पितॄणां; तमेवाहुर्यज्ञविदां वितानम् ॥ 19॥ स एव कालं विभजन्नुदेति; तस्योत्तरं दक्षिणं चायने द्वे । तस्यैवोर्ध्वं तिर्यगधश्चरन्ति; गभस्तयो मेदिनीं तापयन्तः ॥ 20॥ तं ब्राह्मणा वेदविदो जुषन्ति; तस्यादित्यो भामुपयुज्य भाति । स मासि मास्यध्वरकृद्विधत्ते; तमध्वरे वेदविदः पठन्ति ॥ 21॥ स एकयुक्चक्रमिदं त्रिनाभि; सप्ताश्वयुक्तं वहते वै त्रिधामा । महातेजाः सर्वगः सर्वसिंहः; कृष्णो लोकान्धारयते तथैकः ॥ 22॥ अश्नन्ननश्नंश्च तथैव धीरः; कृष्णं सदा पार्थ कर्तारमेहि ॥ 22॥ स एकदा कक्षगतो महात्मा; तृप्तो विभुः खाण्डवे धूमकेतुः । स राक्षसानुरगांश्चावजित्य; सर्वत्रगः सर्वमग्नौ जुहोति ॥ 23॥ स एवाश्वः श्वेतमश्वं prayachCha;tsa एवाश्वानथ सर्वांश्चकार । त्रिवन्धुरस्तस्य rathastrichakra;strivRRichChirAshchaturasrashcha तस्य ॥ 24॥ स विहायो व्यदधात्पञ्चनाभिः; स निर्ममे गां दिवमन्तरिक्षम् । एवं रम्यानसृजत्पर्वतांश्च; हृषीकेशोऽमितदीप्ताग्नितेजाः ॥ 25॥ स लङ्घयन्वै सरितो jighA.nsa;nsa तं वज्रं प्रहरन्तं निरास । स महेन्द्रः स्तूयते वै महाध्वरे; विप्रैरेको ऋक्सहस्रैः पुराणैः ॥ 26॥ दुर्वासा वै तेन नान्येन शक्यो; गृहे राजन्वासयितुं महौजाः । तमेवाहुरृषिमेकं पुराणं; स विश्वकृद्विदधात्यात्मभावान् ॥ 27॥ वेदांश्च यो वेदयतेऽधिदेवो; विधींश्च यश्चाश्रयते पुराणान् । कामे वेदे लौकिके यत्फलं च; विष्वक्सेने सर्वमेतत्प्रतीहि ॥ 28॥ ज्योतींषि शुक्लानि च सर्वलोके; त्रयो लोका लोकपालास्त्रयश्च । त्रयोऽग्नयो व्याहृतयश्च तिस्रः; सर्वे देवा देवकीपुत्र एव ॥ 29॥ संवत्सरः स ऋतुः सोऽर्धमासः; सोऽहोरात्रः स कला वै स काष्ठाः । मात्रा मुहूर्ताश्च लवाः क्षणाश्च; विष्वक्सेने सर्वमेतत्प्रतीहि ॥ 30॥ चन्द्रादित्यौ ग्रहनक्षत्रताराः; सर्वाणि दर्शान्यथ पौर्णमास्यः । नक्षत्रयोगा ऋतवश्च पार्थ; विष्वक्सेनात्सर्वमेतत्प्रसूतम् ॥ 31॥ रुद्रादित्या वसवोऽथाश्विनौ च; साध्या विश्वे मरुतां षड्गणाश्च । प्रजापतिर्देवमातादितिश्च; सर्वे कृष्णादृषयश्चैव सप्त ॥ 32॥ वायुर्भूत्वा विक्षिपते च vishva;magnirbhUtvA दहते विश्वरूपः । आपो भूत्वा मज्जयते च सर्वं; ब्रह्मा भूत्वा सृजते विश्वसङ्घान् ॥ 33॥ वेद्यं च यद्वेदयते च vedA;nvidhishcha यश्चाश्रयते विधेयान् । धर्मे च वेदे च बले च सर्वं; चराचरं केशवं त्वं प्रतीहि ॥ 34॥ ज्योतिर्भूतः परमोऽसौ purastA;tprakAshayanprabhayA विश्वरूपः । अपः सृष्ट्वा ह्यात्मभूरात्मयोनिः; पुराकरोत्सर्वमेवाथ विश्वम् ॥ 35॥ ऋतूनुत्पातान्विविधान्यद्भुतानि; मेघान्विद्युत्सर्वमैरावतं च । सर्वं कृष्णात्स्थावरं जङ्गमं च; विश्वाख्याताद्विष्णुमेनं प्रतीहि ॥ 36॥ विश्वावासं निर्गुणं वासुदेवं; सङ्कर्षणं जीवभूतं वदन्ति । ततः प्रद्युम्नमनिरुद्धं chaturtha;mAj~nApayatyAtmayonirmahAtmA || 37|| स पञ्चधा पञ्चजनोपपन्नं; सञ्चोदयन्विश्वमिदं सिसृक्षुः । ततश्चकारावनिमारुतौ च; खं ज्योतिरापश्च तथैव पार्थ ॥ 38॥ स स्थावरं जङ्गमं chaivameta;chchaturvidhaM लोकमिमं च कृत्वा । ततो भूमिं व्यदधात्पञ्चबीजां; द्यौः पृथिव्यां धास्यति भूरि वारि ॥ 39॥ तेन विश्वं कृतमेतद्धि rAja;nsa जीवयत्यात्मनैवात्मयोनिः ॥ 39॥ ततो देवानसुरान्मानुषांश्च; लोकानृषींश्चाथ पितॄन्प्रजाश्च । समासेन vividhAnprANilokA;nsarvAnsadA भूतपतिः सिसृक्षुः ॥ 40॥ शुभाशुभं स्थावरं जङ्गमं च; विष्वक्सेनात्सर्वमेतत्प्रतीहि । यद्वर्तते यच्च भविष्यतीह; सर्वमेतत्केशवं त्वं प्रतीहि ॥ 41॥ मृत्युश्चैव प्राणिनामन्तकाले; साक्षात्कृष्णः शाश्वतो धर्मवाहः । भूतं च यच्चेह न विद्म किं chi;dviShvaksenAtsarvametatpratIhi || 42|| यत्प्रशस्तं च लोकेषु पुण्यं यच्च शुभाशुभम् । तत्सर्वं केशवोऽचिन्त्यो विपरीतमतो भवेत् ॥ 43॥ एतादृशः केशवोऽयं svayambhU;rnArAyaNaH परमश्चाव्ययश्च । मध्यं चास्य जगतस्तस्थुषश्च; सर्वेषां भूतानां प्रभवश्चाप्ययश्च ॥ 44॥ \hrule \medskip दुर्वासोमाहात्म्यम् 144 \medskip युधिष्ठिर उवाच॥ ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन । वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः ॥ 1॥ वासुदेव उवाच॥ शृणुष्वावहितो राजन्द्विजानां भरतर्षभ । यथातत्त्वेन वदतो गुणान्मे कुरुसत्तम ॥ 2॥ प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः । किं फलं ब्राह्मणेष्वस्ति पूजायां मधुसूदन ॥ 3॥ ईश्वरस्य सतस्तस्य इह चैव परत्र च ॥ 3॥ सदा द्विजातीन्सम्पूज्य किं फलं तत्र मानद । एतद्ब्रूहि पितः सर्वं सुमहान्संशयोऽत्र मे ॥ 4॥ इत्युक्तवचनस्तेन प्रद्युम्नेन तदा त्वहम् । प्रत्यब्रुवं महाराज यत्तच्छृणु समाहितः ॥ 5॥ व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे । एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥ 6॥ अस्मिँल्लोके रौक्मिणेय तथामुष्मिंश्च पुत्रक । ब्राह्मणप्रमुखं सौख्यं न मेऽत्रास्ति विचारणा ॥ 7॥ ब्राह्मणप्रमुखं वीर्यमायुः कीर्तिर्यशो बलम् । लोका लोकेश्वराश्चैव सर्वे ब्राह्मणपूर्वकाः ॥ 8॥ तत्कथं नाद्रियेयं वै ईश्वरोऽस्मीति पुत्रक । मा ते मन्युर्महाबाहो भवत्वत्र द्विजान्प्रति ॥ 9॥ ब्राह्मणो हि महद्भूतमस्मिँल्लोके परत्र च । भस्म कुर्युर्जगदिदं क्रुद्धाः प्रत्यक्षदर्शिनः ॥ 10॥ अन्यानपि सृजेयुश्च लोकाँल्लोकेश्वरांस्तथा । कथं तेषु न वर्तेय सम्यग्ज्ञानात्सुतेजसः ॥ 11॥ अवसन्मद्गृहे तात ब्राह्मणो हरिपिङ्गलः । चीरवासा बिल्वदण्डी दीर्घश्मश्रुनखादिमान् ॥ 12॥ दीर्घेभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि ॥ 12॥ स स्म सञ्चरते लोकान्ये दिव्या ये च मानुषाः । इमा गाथा गायमानश्चत्वरेषु सभासु च ॥ 13॥ दुर्वाससं वासयेत्को ब्राह्मणं सत्कृतं गृहे । परिभाषां च मे श्रुत्वा को नु दद्यात्प्रतिश्रयम् ॥ 14॥ यो मां कश्चिद्वासयेत न स मां कोपयेदिह ॥ 14॥ तं स्म नाद्रियते कश्चित्ततोऽहं तमवासयम् । स स्म भुङ्क्ते सहस्राणां बहूनामन्नमेकदा । एकदा स्माल्पकं भुङ्क्ते न वैति च पुनर्गृहान् ॥ 16॥ अकस्माच्च प्रहसति तथाकस्मात्प्ररोदिति । न चास्य वयसा तुल्यः पृथिव्यामभवत्तदा ॥ 17॥ सोऽस्मदावसथं गत्वा शय्याश्चास्तरणानि च । कन्याश्चालङ्कृता दग्ध्वा ततो व्यपगतः स्वयम् ॥ 18॥ अथ मामब्रवीद्भूयः स मुनिः संशितव्रतः । कृष्ण पायसमिच्छामि भोक्तुमित्येव सत्वरः ॥ 19॥ सदैव तु मया तस्य चित्तज्ञेन गृहे जनः । सर्वाण्येवान्नपानानि भक्ष्याश्चोच्चावचास्तथा ॥ 20॥ भवन्तु सत्कृतानीति पूर्वमेव प्रचोदितः ॥ 20॥ ततोऽहं ज्वलमानं वै पायसं प्रत्यवेदयम् । तद्भुक्त्वैव तु स क्षिप्रं ततो वचनमब्रवीत् ॥ 21॥ क्षिप्रमङ्गानि लिम्पस्व पायसेनेति स स्म ह ॥ 21॥ अविमृश्यैव च ततः कृतवानस्मि तत्तथा । तेनोच्छिष्टेन गात्राणि शिरश्चैवाभ्यमृक्षयम् ॥ 22॥ स ददर्श तदाभ्याशे मातरं ते शुभाननाम् । तामपि स्मयमानः स पायसेनाभ्यलेपयत् ॥ 23॥ मुनिः पायसदिग्धाङ्गीं रथे तूर्णमयोजयत् । तमारुह्य रथं चैव निर्ययौ स गृहान्मम ॥ 24॥ अग्निवर्णो ज्वलन्धीमान्स द्विजो रथधुर्यवत् । प्रतोदेनातुदद्बालां रुक्मिणीं मम पश्यतः ॥ 25॥ न च मे स्तोकमप्यासीद्दुःखमीर्ष्याकृतं तदा । ततः स राजमार्गेण महता निर्ययौ बहिः ॥ 26॥ तद्दृष्ट्वा महदाश्चर्यं दाशार्हा जातमन्यवः । तत्राजल्पन्मिथः केचित्समाभाष्य परस्परम् ॥ 27॥ ब्राह्मणा एव जायेरन्नान्यो वर्णः कथञ्चन । को ह्येनं रथमास्थाय जीवेदन्यः पुमानिह ॥ 28॥ आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरं विषम् । ब्रह्माशीविषदग्धस्य नास्ति कश्चिच्चिकित्सकः ॥ 29॥ तस्मिन्व्रजति दुर्धर्षे प्रास्खलद्रुक्मिणी पथि । तां नामर्षयत श्रीमांस्ततस्तूर्णमचोदयत् ॥ 30॥ ततः परमसङ्क्रुद्धो रथात्प्रस्कन्द्य स द्विजः । पदातिरुत्पथेनैव प्राधावद्दक्षिणामुखः ॥ 31॥ तमुत्पथेन धावन्तमन्वधावं द्विजोत्तमम् । तथैव पायसादिग्धः प्रसीद भगवन्निति ॥ 32॥ ततो विलोक्य तेजस्वी ब्राह्मणो मामुवाच ह । जितः क्रोधस्त्वया कृष्ण प्रकृत्यैव महाभुज ॥ 33॥ न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत । प्रीतोऽस्मि तव गोविन्द वृणु कामान्यथेप्सितान् ॥ 34॥ प्रसन्नस्य च मे तात पश्य व्युष्टिर्यथाविधा ॥ 34॥ यावदेव मनुष्याणामन्ने भावो भविष्यति । यथैवान्ने तथा तेषां त्वयि भावो भविष्यति ॥ 35॥ यावच्च पुण्या लोकेषु त्वयि कीर्तिर्भविष्यति । त्रिषु लोकेषु तावच्च वैशिष्ट्यं प्रतिपत्स्यसे ॥ 36॥ सुप्रियः सर्वलोकस्य भविष्यसि जनार्दन ॥ 36॥ यत्ते भिन्नं च दग्धं च यच्च किञ्चिद्विनाशितम् । सर्वं तथैव द्रष्टासि विशिष्टं वा जनार्दन ॥ 37॥ यावदेतत्प्रलिप्तं ते गात्रेषु मधुसूदन । अतो मृत्युभयं नास्ति यावदिच्छा तवाच्युत ॥ 38॥ न तु पादतले लिप्ते कस्मात्ते पुत्रकाद्य वै । नैतन्मे प्रियमित्येव स मां प्रीतोऽब्रवीत्तदा ॥ 39॥ इत्युक्तोऽहं शरीरं स्वमपश्यं श्रीसमायुतम् ॥ 39॥ रुक्मिणीं चाब्रवीत्प्रीतः सर्वस्त्रीणां वरं यशः । कीर्तिं चानुत्तमां लोके समवाप्स्यसि शोभने ॥ 40॥ न त्वां जरा वा रोगो वा वैवर्ण्यं चापि भामिनि । स्प्रक्ष्यन्ति पुण्यगन्धा च कृष्णमाराधयिष्यसि ॥ 41॥ षोडशानां सहस्राणां वधूनां केशवस्य ह । वरिष्ठा सहलोक्या च केशवस्य भविष्यसि ॥ 42॥ तव मातरमित्युक्त्वा ततो मां पुनरब्रवीत् । प्रस्थितः सुमहातेजा दुर्वासा वह्निवज्ज्वलन् ॥ 43॥ एषैव ते बुद्धिरस्तु ब्राह्मणान्प्रति केशव । इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीयत ॥ 44॥ तस्मिन्नन्तर्हिते चाहमुपांशुव्रतमादिशम् । यत्किञ्चिद्ब्राह्मणो ब्रूयात्सर्वं कुर्यामिति प्रभो ॥ 45॥ एतद्व्रतमहं कृत्वा मात्रा ते सह पुत्रक । ततः परमहृष्टात्मा प्राविशं गृहमेव च ॥ 46॥ प्रविष्टमात्रश्च गृहे सर्वं पश्यामि तन्नवम् । यद्भिन्नं यच्च वै दग्धं तेन विप्रेण पुत्रक ॥ 47॥ ततोऽहं विस्मयं प्राप्तः सर्वं दृष्ट्वा नवं दृढम् । अपूजयं च मनसा रौक्मिणेय द्विजं तदा ॥ 48॥ इत्यहं रौक्मिणेयस्य पृच्छतो भरतर्षभ । माहात्म्यं द्विजमुख्यस्य सर्वमाख्यातवांस्तदा ॥ 49॥ तथा त्वमपि कौन्तेय ब्राह्मणान्सततं प्रभो । पूजयस्व महाभागान्वाग्भिर्दानैश्च नित्यदा ॥ 50॥ एवं व्युष्टिमहं प्राप्तो ब्राह्मणानां प्रसादजाम् । यच्च मामाह भीष्मोऽयं तत्सत्यं भरतर्षभ ॥ 51॥ \hrule \medskip ईश्वरप्रशंसा 145 \medskip युधिष्ठिर उवाच॥ दुर्वाससः प्रसादात्ते यत्तदा मधुसूदन । अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि ॥ 1॥ महाभाग्यं च यत्तस्य नामानि च महात्मनः । तत्त्वतो ज्ञातुमिच्छामि सर्वं मतिमतां वर ॥ 2॥ वासुदेव उवाच॥ हन्त ते कथयिष्यामि नमस्कृत्वा कपर्दिने । यदवाप्तं महाराज श्रेयो यच्चार्जितं यशः ॥ 3॥ प्रयतः प्रातरुत्थाय यदधीये विशां पते । प्राञ्जलिः शतरुद्रीयं तन्मे निगदतः शृणु ॥ 4॥ प्रजापतिस्तत्ससृजे तपसोऽन्ते महातपाः । शङ्करस्त्वसृजत्तात प्रजाः स्थावरजङ्गमाः ॥ 5॥ नास्ति किञ्चित्परं भूतं महादेवाद्विशां पते । इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः ॥ 6॥ न चैवोत्सहते स्थातुं कश्चिदग्रे महात्मनः । न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥ 7॥ गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः । विसञ्ज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ॥ 8॥ घोरं च निनदं तस्य पर्जन्यनिनदोपमम् । श्रुत्वा विदीर्येद्धृदयं देवानामपि संयुगे ॥ 9॥ यांश्च घोरेण रूपेण पश्येत्क्रुद्धः पिनाकधृक् । न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः ॥ 10॥ कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः ॥ 10॥ प्रजापतेश्च दक्षस्य यजतो वितते क्रतौ । विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा ॥ 11॥ धनुषा बाणमुत्सृज्य सघोषं विननाद च ॥ 11॥ ते न शर्म कुतः शान्तिं विषादं लेभिरे सुराः । विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ॥ 12॥ तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः । बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः ॥ 13॥ आपश्चुक्षुभिरे चैव चकम्पे च वसुन्धरा । व्यद्रवन्गिरयश्चापि द्यौः पफाल च सर्वशः ॥ 14॥ अन्धेन तमसा लोकाः प्रावृता न चकाशिरे । प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत ॥ 15॥ भृशं भीतास्ततः शान्तिं चक्रुः स्वस्त्ययनानि च । ऋषयः सर्वभूतानामात्मनश्च हितैषिणः ॥ 16॥ ततः सोऽभ्यद्रवद्देवान्क्रुद्धो रौद्रपराक्रमः । भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत् ॥ 17॥ पूषाणं चाभिदुद्राव परेण वपुषान्वितः । पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ॥ 18॥ ततः प्रणेमुर्देवास्ते वेपमानाः स्म शङ्करम् । पुनश्च संदधे रुद्रो दीप्तं सुनिशितं शरम् ॥ 19॥ रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः । ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः ॥ 20॥ जेपुश्च शतरुद्रीयं देवाः कृत्वाञ्जलिं ततः । संस्तूयमानस्त्रिदशैः प्रससाद महेश्वरः ॥ 21॥ रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन् । भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे ॥ 22॥ तेन चैवातिकोपेन स यज्ञः सन्धितोऽभवत् । यद्यच्चापि हतं तत्र तत्तथैव प्रदीयते ॥ 23॥ असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि । आयसं राजतं चैव सौवर्णमपरं तथा ॥ 24॥ नाशकत्तानि मघवा भेत्तुं सर्वायुधैरपि । अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ॥ 25॥ तत ऊचुर्महात्मानो देवाः सर्वे समागताः । रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ॥ 26॥ जहि दैत्यान्सह पुरैर्लोकांस्त्रायस्व मानद ॥ 26॥ स तथोक्तस्तथेत्युक्त्वा विष्णुं कृत्वा शरोत्तमम् । शल्यमग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम् ॥ 27॥ वेदान्कृत्वा धनुः सर्वाञ्ज्यां च सावित्रिमुत्तमाम् ॥ 27॥ देवान्रथवरं कृत्वा विनियुज्य च सर्वशः । त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ॥ 28॥ शरेणादित्यवर्णेन कालाग्निसमतेजसा । तेऽसुराः सपुरास्तत्र दग्धा रुद्रेण भारत ॥ 29॥ तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः । उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्तदा ॥ 30॥ असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः । सवज्रं स्तम्भयामास तं बाहुं परिघोपमम् ॥ 31॥ न सम्बुबुधिरे चैनं देवास्तं भुवनेश्वरम् । सप्रजापतयः सर्वे तस्मिन्मुमुहुरीश्वरे ॥ 32॥ ततो ध्यात्वाथ भगवान्ब्रह्मा तममितौजसम् । अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम् ॥ 33॥ ततः प्रसादयामासुरुमां रुद्रं च ते सुराः । बभूव स तदा बाहुर्बलहन्तुर्यथा पुरा ॥ 34॥ स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान् । द्वारवत्यां मम गृहे चिरं कालमुपावसत् ॥ 35॥ विप्रकारान्प्रयुङ्क्ते स्म सुबहून्मम वेश्मनि । तानुदारतया चाहमक्षमं तस्य दुःसहम् ॥ 36॥ स देवेन्द्रश्च वायुश्च सोऽश्विनौ स च विद्युतः । स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ॥ 37॥ स कालः सोऽन्तको मृत्युः स तमो रात्र्यहानि च । मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः ॥ 38॥ स धाता स विधाता च विश्वकर्मा स सर्ववित् । नक्षत्राणि दिशश्चैव प्रदिशोऽथ ग्रहास्तथा ॥ 39॥ विश्वमूर्तिरमेयात्मा भगवानमितद्युतिः ॥ 39॥ एकधा च द्विधा चैव बहुधा च स एव च । शतधा सहस्रधा चैव तथा शतसहस्रधा ॥ 40॥ ईदृशः स महादेवो भूयश्च भगवानतः । न हि शक्या गुणा वक्तुमपि वर्षशतैरपि ॥ 41॥ \hrule \medskip 146 \medskip वासुदेव उवाच॥ युधिष्ठिर महाबाहो महाभाग्यं महात्मनः । रुद्राय बहुरूपाय बहुनाम्ने निबोध मे ॥ 1॥ वदन्त्यग्निं महादेवं तथा स्थाणुं महेश्वरम् । एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा ॥ 2॥ द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः । घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः ॥ 3॥ उग्रा घोरा तनूर्यास्य सोऽग्निर्विद्युत्स भास्करः । शिवा सौम्या च या तस्य धर्मस्त्वापोऽथ चन्द्रमाः ॥ 4॥ आत्मनोऽर्धं तु तस्याग्निरुच्यते भरतर्षभ । ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तथा ॥ 5॥ यास्य घोरतमा मूर्तिर्जगत्संहरते तया । ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः ॥ 6॥ यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् । मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥ 7॥ देवानां सुमहान्यच्च यच्चास्य विषयो महान् । यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ॥ 8॥ समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मभिः । शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः ॥ 9॥ दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिः स्थितिश्च यत् । स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ॥ 10॥ यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा । स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ॥ 11॥ धूम्रं रूपं च यत्तस्य धूर्जटीत्यत उच्यते । विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ॥ 12॥ सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा । चक्षुषः प्रभवस्तेजो नास्त्यन्तोऽथास्य चक्षुषाम् ॥ 13॥ सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः । तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥ 14॥ नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् । महयन्त्यस्य लोकाश्च महेश्वर इति स्मृतः ॥ 15॥ विग्रहं पूजयेद्यो वै लिङ्गं वापि महात्मनः । लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ॥ 16॥ ऋषयश्चापि देवाश्च गन्धर्वाप्सरसस्तथा । लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम् ॥ 17॥ पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः । सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः ॥ 18॥ एष एव श्मशानेषु देवो वसति नित्यशः । यजन्ते तं जनास्तत्र वीरस्थाननिषेविणम् ॥ 19॥ विषमस्थः शरीरेषु स मृत्युः प्राणिनामिह । स च वायुः शरीरेषु प्राणोऽपानः शरीरिणाम् ॥ 20॥ तस्य घोराणि रूपाणि दीप्तानि च बहूनि च । लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः ॥ 21॥ नामधेयानि वेदेषु बहून्यस्य यथार्थतः । निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ॥ 22॥ वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम् । व्यासादनन्तरं यच्चाप्युपस्थानं महात्मनः ॥ 23॥ प्रदाता सर्वलोकानां विश्वं चाप्युच्यते महत् । ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे ॥ 24॥ प्रथमो ह्येष देवानां मुखादग्निरजायत । ग्रहैर्बहुविधैः प्राणान्संरुद्धानुत्सृजत्यपि ॥ 25॥ स मोचयति पुण्यात्मा शरण्यः शरणागतान् । आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् ॥ 26॥ स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः । शक्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते ॥ 27॥ स एवाभ्यधिको नित्यं त्रैलोक्यस्य शुभाशुभे । ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते ॥ 28॥ महेश्वरश्च लोकानां महतामीश्वरश्च सः । बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत् ॥ 29॥ तस्य देवस्य यद्वक्त्रं समुद्रे वडवामुखम् ॥ 29॥ \hrule \medskip धर्मनिर्णयः 147 \medskip वैशम्पायन उवाच॥ इत्युक्तवति वाक्यं तु कृष्णे देवकिनन्दने । भीष्मं शान्तनवं भूयः पर्यपृच्छद्युधिष्ठिरः ॥ 1॥ निर्णये वा महाबुद्धे सर्वधर्मभृतां वर । प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत् ॥ 2॥ भीष्म उवाच॥ नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिः । शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वमनुपृच्छसि ॥ 3॥ संशयः सुगमो राजन्निर्णयस्त्वत्र दुर्गमः । दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शनम् ॥ 4॥ प्रत्यक्षं कारणं दृष्टं हेतुकाः प्राज्ञमानिनः । नास्तीत्येवं व्यवस्यन्ति सत्यं संशयमेव च ॥ 5॥ तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः ॥ 5॥ अथ चेन्मन्यसे चैकं कारणं किं भवेदिति । शक्यं दीर्घेण कालेन युक्तेनातन्द्रितेन च ॥ 6॥ प्राणयात्रामनेकां च कल्पयानेन भारत ॥ 6॥ तत्परेणैव नान्येन शक्यं ह्येतत्तु कारणम् । हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम् ॥ 7॥ ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते ॥ 7॥ तत्त्वेनागमनं राजन्हेत्वन्तगमनं तथा । अग्राह्यमनिबद्धं च वाचः सम्परिवर्जनम् ॥ 8॥ युधिष्ठिर उवाच॥ प्रत्यक्षं लोकतः सिद्धं लोकाश्चागमपूर्वकाः । शिष्टाचारो बहुविधो ब्रूहि तन्मे पितामह ॥ 9॥ भीष्म उवाच॥ धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः । संस्था यत्नैरपि कृता कालेन परिभिद्यते ॥ 10॥ अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः । ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर ॥ 11॥ अवृत्त्या ये च भिन्दन्ति श्रुतत्यागपरायणाः । धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः ॥ 12॥ अतृप्यन्तस्तु साधूनां य एवागमबुद्धयः । परमित्येव सन्तुष्टास्तानुपास्स्व च पृच्छ च ॥ 13॥ कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ । धर्म इत्येव सम्बुद्धास्तानुपास्स्व च पृच्छ च ॥ 14॥ न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः । आचारः कारणं चैव धर्मश्चैव त्रयं पुनः ॥ 15॥ युधिष्ठिर उवाच॥ पुनरेवेह मे बुद्धिः संशये परिमुह्यते । अपारे मार्गमाणस्य परं तीरमपश्यतः ॥ 16॥ वेदाः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि । पृथक्त्वं लभ्यते चैषां धर्मश्चैकस्त्रयं कथम् ॥ 17॥ भीष्म उवाच॥ धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः । यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा ॥ 18॥ एक एवेति जानीहि त्रिधा तस्य प्रदर्शनम् । पृथक्त्वे चैव मे बुद्धिस्त्रयाणामपि वै तथा ॥ 19॥ उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर । जिज्ञासा तु न कर्तव्या धर्मस्य परितर्कणात् ॥ 20॥ सदैव भरतश्रेष्ठ मा ते भूदत्र संशयः । अन्धो जड इवाशङ्को यद्ब्रवीमि तदाचर ॥ 21॥ अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम् । अजातशत्रो सेवस्व धर्म एष सनातनः ॥ 22॥ ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता । तामन्वेहि महाबाहो स्वर्गस्यैते हि देशिकाः ॥ 23॥ प्रमाणमप्रमाणं वै यः कुर्यादबुधो नरः । न स प्रमाणतामर्हो विवादजननो हि सः ॥ 24॥ ब्राह्मणानेव सेवस्व सत्कृत्य बहुमन्य च । एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान् ॥ 25॥ \hrule \medskip 148 \medskip युधिष्ठिर उवाच॥ ये च धर्ममसूयन्ति ये चैनं पर्युपासते । ब्रवीतु भगवानेतत्क्व ते गच्छन्ति तादृशाः ॥ 1॥ भीष्म उवाच॥ रजसा तमसा चैव समवस्तीर्णचेतसः । नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो नराः ॥ 2॥ ये तु धर्मं महाराज सततं पर्युपासते । सत्यार्जवपराः सन्तस्ते वै स्वर्गभुजो नराः ॥ 3॥ धर्म एव रतिस्तेषामाचार्योपासनाद्भवेत् । देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते ॥ 4॥ मनुष्या यदि वा देवाः शरीरमुपताप्य वै । धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः ॥ 5॥ प्रथमं ब्रह्मणः पुत्रं धर्ममाहुर्मनीषिणः । धर्मिणः पर्युपासन्ते फलं पक्वमिवाशयः ॥ 6॥ युधिष्ठिर उवाच॥ असतां कीदृशं रूपं साधवः किं च कुर्वते । ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः ॥ 7॥ भीष्म उवाच॥ दुराचाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः । साधवः शीलसम्पन्नाः शिष्टाचारस्य लक्षणम् ॥ 8॥ राजमार्गे गवां मध्ये गोष्ठमध्ये च धर्मिणः । नोपसेवन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः ॥ 9॥ पञ्चानामशनं दत्त्वा शेषमश्नन्ति साधवः । न जल्पन्ति च भुञ्जाना न निद्रान्त्यार्द्रपाणयः ॥ 10॥ चित्रभानुमनड्वाहं देवं गोष्ठं चतुष्पथम् । ब्राह्मणं धार्मिकं चैत्यं ते कुर्वन्ति प्रदक्षिणम् ॥ 11॥ वृद्धानां भारतप्तानां स्त्रीणां बालातुरस्य च । ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ते ॥ 12॥ अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च । तथा शरणकामानां गोप्ता स्यात्स्वागतप्रदः ॥ 13॥ सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् । नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः ॥ 14॥ होमकाले यथा वह्निः कालमेव प्रतीक्षते । ऋतुकाले तथा नारी ऋतुमेव प्रतीक्षते ॥ 15॥ न चान्यां गच्छते यस्तु ब्रह्मचर्यं हि तत्स्मृतम् ॥ 15॥ अमृतं ब्राह्मणा गाव इत्येतत्त्रयमेकतः । तस्माद्गोब्राह्मणं नित्यमर्चयेत यथाविधि ॥ 16॥ यजुषा संस्कृतं मांसमुपभुञ्जन्न दुष्यति । पृष्ठमांसं वृथामांसं पुत्रमांसं च तत्समम् ॥ 17॥ स्वदेशे परदेशे वाप्यतिथिं नोपवासयेत् । कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत् ॥ 18॥ गुरुभ्य आसनं देयमभिवाद्याभिपूज्य च । गुरूनभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया ॥ 19॥ वृद्धान्नातिवदेज्जातु न च सम्प्रेषयेदपि । नासीनः स्यात्स्थितेष्वेवमायुरस्य न रिष्यते ॥ 20॥ न नग्नामीक्षते नारीं न विद्वान्पुरुषानपि । मैथुनं सततं गुप्तमाहारं च समाचरेत् ॥ 21॥ तीर्थानां गुरवस्तीर्थं शुचीनां हृदयं शुचि । दर्शनानां परं ज्ञानं सन्तोषः परमं सुखम् ॥ 22॥ सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः । श्रुतमाप्नोति हि नरः सततं वृद्धसेवया ॥ 23॥ स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् । यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणां च विभ्रमम् ॥ 24॥ संस्कृतं पायसं नित्यं यवागूं कृसरं हविः । अष्टकाः पितृदैवत्या वृद्धानामभिपूजनम् ॥ 25॥ श्मश्रुकर्मणि मङ्गल्यं क्षुतानामभिनन्दनम् । व्याधितानां च सर्वेषामायुषः प्रतिनन्दनम् ॥ 26॥ न जातु त्वमिति ब्रूयादापन्नोऽपि महत्तरम् । त्वङ्कारो वा वधो वेति विद्वत्सु न विशिष्यते ॥ 27॥ अवराणां समानानां शिष्याणां च समाचरेत् ॥ 27॥ पापमाचक्षते नित्यं हृदयं पापकर्मिणाम् । ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने ॥ 28॥ ज्ञानपूर्वं कृतं कर्म च्छादयन्ते ह्यसाधवः । न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः ॥ 29॥ पापेनाभिहतः पापः पापमेवाभिजायते ॥ 29॥ यथा वार्धुषिको वृद्धिं देहभेदे प्रतीक्षते । धर्मेणापिहितं पापं धर्ममेवाभिवर्धयेत् ॥ 30॥ यथा लवणमम्भोभिराप्लुतं प्रविलीयते । प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति ॥ 31॥ तस्मात्पापं न गूहेत गूहमानं विवर्धते । कृत्वा तु साधुष्वाख्येयं ते तत्प्रशमयन्त्युत ॥ 32॥ आशया सञ्चितं द्रव्यं यत्काले नोपभुज्यते । अन्ये चैतत्प्रपद्यन्ते वियोगे तस्य देहिनः ॥ 33॥ मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः । तस्मात्सर्वाणि भूतानि धर्ममेव समासते ॥ 34॥ एक एव चरेद्धर्मं न धर्मध्वजिको भवेत् । धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते ॥ 35॥ अर्चेद्देवानदम्भेन सेवेतामायया गुरून् । निधिं निदध्यात्पारत्र्यं यात्रार्थं दानशब्दितम् ॥ 36॥ \hrule \medskip युधिष्ठिरप्रश्नः 149 \medskip युधिष्ठिर उवाच॥ नाभागधेयः प्राप्नोति धनं सुबलवानपि । भागधेयान्वितस्त्वर्थान्कृशो बालश्च विन्दति ॥ 1॥ नालाभकाले लभते प्रयत्नेऽपि कृते सति । लाभकालेऽप्रयत्नेन लभते विपुलं धनम् ॥ 2॥ कृतयत्नाफलाश्चैव दृश्यन्ते शतशो नराः ॥ 2॥ यदि यत्नो भवेन्मर्त्यः स सर्वं फलमाप्नुयात् । नालभ्यं चोपलभ्येत नृणां भरतसत्तम ॥ 3॥ यदा प्रयत्नं कृतवान्दृश्यते ह्यफलो नरः । मार्गन्नयशतैरर्थानमार्गंश्चापरः सुखी ॥ 4॥ अकार्यमसकृत्कृत्वा दृश्यन्ते ह्यधना नराः । धनयुक्तास्त्वधर्मस्था दृश्यन्ते चापरे जनाः ॥ 5॥ अधीत्य नीतिं यस्माच्च नीतियुक्तो न दृश्यते । अनभिज्ञश्च साचिव्यं गमितः केन हेतुना ॥ 6॥ विद्यायुक्तो ह्यविद्यश्च धनवान्दुर्गतस्तथा ॥ 6॥ यदि विद्यामुपाश्रित्य नरः सुखमवाप्नुयात् । न विद्वान्विद्यया हीनं वृत्त्यर्थमुपसंश्रयेत् ॥ 7॥ यथा पिपासां जयति पुरुषः प्राप्य वै जलम् । दृष्टार्थो विद्ययाप्येवमविद्यां प्रजहेन्नरः ॥ 8॥ नाप्राप्तकालो म्रियते विद्धः शरशतैरपि । तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥ 9॥ भीष्म उवाच॥ ईहमानः समारम्भान्यदि नासादयेद्धनम् । उग्रं तपः समारोहेन्न ह्यनुप्तं प्ररोहति ॥ 10॥ दानेन भोगी भवति मेधावी वृद्धसेवया । अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः ॥ 11॥ तस्माद्दद्यान्न याचेत पूजयेद्धार्मिकानपि । स्वाभाषी प्रियकृच्छुद्धः सर्वसत्त्वाविहिंसकः ॥ 12॥ यदा प्रमाणप्रभवः स्वभावश्च सुखासुखे । मशकीटपिपीलानां स्थिरो भव युधिष्ठिर ॥ 13॥ \hrule \medskip धर्मसंशयः 150 \medskip भीष्म उवाच॥ कार्यते यच्च क्रियते सच्चासच्च कृतं ततः । तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत् ॥ 1॥ काल एवात्र कालेन निग्रहानुग्रहौ ददत् । बुद्धिमाविश्य भूतानां धर्मार्थेषु प्रवर्तते ॥ 2॥ यदा त्वस्य भवेद्बुद्धिर्धर्म्या चार्थप्रदर्शिनी । तदाश्वसीत धर्मात्मादृढबुद्धिर्न विश्वसेत् ॥ 3॥ एतावन्मात्रमेतद्धि भूतानां प्राज्ञलक्षणम् । कालयुक्तोऽप्युभयविच्छेषमर्थं समाचरेत् ॥ 4॥ यथा ह्युपस्थितैश्वर्याः पूजयन्ते नरा नरान् । एवमेवात्मनात्मानं पूजयन्तीह धार्मिकाः ॥ 5॥ न ह्यधर्मतया धर्मं दद्यात्कालः कथञ्चन । तस्माद्विशुद्धमात्मानं जानीयाद्धर्मचारिणम् ॥ 6॥ स्प्रष्टुमप्यसमर्थो हि ज्वलन्तमिव पावकम् । अधर्मः सततो धर्मं कालेन परिरक्षितम् ॥ 7॥ कार्यावेतौ हि कालेन धर्मो हि विजयावहः । त्रयाणामपि लोकानामालोककरणो भवेत् ॥ 8॥ तत्र कश्चिन्नयेत्प्राज्ञो गृहीत्वैव करे नरम् । उह्यमानः स धर्मेण धर्मे बहुभयच्छले ॥ 9॥ \hrule \medskip वंशानुकीर्तनम् 151 \medskip युधिष्ठिर उवाच॥ किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते । विपाप्मा च भवेत्केन किं वा कल्मषनाशनम् ॥ 1॥ भीष्म उवाच॥ अयं दैवतवंशो वै ऋषिवंशसमन्वितः । द्विसन्ध्यं पठितः पुत्र कल्मषापहरः परः ॥ 2॥ देवासुरगुरुर्देवः सर्वभूतनमस्कृतः । अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः ॥ 3॥ पितामहो जगन्नाथः सावित्री ब्रह्मणः सती । वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः ॥ 4॥ उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा । विशाखो हुतभुग्वायुश्चन्द्रादित्यौ प्रभाकरौ ॥ 5॥ शक्रः शचीपतिर्देवो यमो धूमोर्णया सह । वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः ॥ 6॥ सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः । षट्कालः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणाः ॥ 7॥ वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा । नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः ॥ 8॥ तुम्बरुश्चित्रसेनश्च देवदूतश्च विश्रुतः । देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः ॥ 9॥ उर्वशी मेनका रम्भा मिश्रकेशी अलम्बुषा । विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा ॥ 10॥ आदित्या वसवो रुद्राः साश्विनः पितरोऽपि च । धर्मः सत्यं तपो दीक्षा व्यवसायः पितामहः ॥ 11॥ शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा । शुक्रो बृहस्पतिर्भौमो बुधो राहुः शनैश्चरः ॥ 12॥ नक्षत्राण्यृतवश्चैव मासाः सन्ध्याः सवत्सराः । वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा ॥ 13॥ शतद्रूश्च विपाशा च चन्द्रभागा सरस्वती । सिन्धुश्च देविका चैव पुष्करं तीर्थमेव च ॥ 14॥ गङ्गा महानदी चैव कपिला नर्मदा तथा । कम्पुना च विशल्या च करतोयाम्बुवाहिनी ॥ 15॥ सरयूर्गण्डकी चैव लोहित्यश्च महानदः । ताम्रारुणा वेत्रवती पर्णाशा गौतमी तथा ॥ 16॥ गोदावरी च वेण्णा च कृष्णवेणा तथाद्रिजा । दृषद्वती च कावेरी वङ्क्षुर्मन्दाकिनी तथा ॥ 17॥ प्रयागं च प्रभासं च पुण्यं नैमिषमेव च । तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः ॥ 18॥ पुण्यतीर्थैश्च कलिलं कुरुक्षेत्रं प्रकीर्तितम् । सिन्धूत्तमं तपोदानं जम्बूमार्गमथापि च ॥ 19॥ हिरण्वती वितस्ता च तथैवेक्षुमती नदी । वेदस्मृतिर्वैदसिनी मलवासाश्च नद्यपि ॥ 20॥ भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च । ऋषिकुल्यास्तथा मेध्या नदी चित्रपथा तथा ॥ 21॥ कौशिकी यमुना सीता तथा चर्मण्वती नदी । नदी भीमरथी चैव बाहुदा च महानदी ॥ 22॥ महेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती ॥ 22॥ नन्दा चापरनन्दा च तथा तीर्थं महाह्रदम् । गयाथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम् ॥ 23॥ तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम् । पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम् ॥ 24॥ हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः । विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः ॥ 25॥ मेरुर्महेन्द्रो मलयः श्वेतश्च रजताचितः । शृङ्गवान्मन्दरो नीलो निषधो दर्दुरस्तथा ॥ 26॥ चित्रकूटोऽञ्जनाभश्च पर्वतो गन्धमादनः । पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः ॥ 27॥ दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः ॥ 27॥ विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा । पान्तु वः सततं देवाः कीर्तिताकीर्तिता मया ॥ 28॥ कीर्तयानो नरो ह्येतान्मुच्यते सर्वकिल्बिषैः । स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात् ॥ 29॥ सर्वसङ्करपापेभ्यो देवतास्तवनन्दकः ॥ 29॥ देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोधिकान् । कीर्तितान्कीर्तयिष्यामि सर्वपापप्रमोचनान् ॥ 30॥ यवक्रीतोऽथ रैभ्यश्च कक्षीवानौशिजस्तथा । भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः ॥ 31॥ बर्ही च गुणसम्पन्नः प्राचीं दिशमुपाश्रिताः ॥ 31॥ भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा । मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान् ॥ 32॥ मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् । दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ ॥ 33॥ पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान् । उषद्गुः सह सोदर्यैः परिव्याधश्च वीर्यवान् ॥ 34॥ ऋषिर्दीर्घतमाश्चैव गौतमः कश्यपस्तथा । एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः ॥ 35॥ अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः ॥ 35॥ उत्तरां दिशमाश्रित्य य एधन्ते निबोध तान् । अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान् ॥ 36॥ विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च । ऋचीकपौत्रो रामश्च ऋषिरौद्दालकिस्तथा ॥ 37॥ श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा । देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च ॥ 38॥ लोमशो नाचिकेतश्च लोमहर्षण एव च । ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा ॥ 39॥ एष वै समवायस्ते ऋषिदेवसमन्वितः । आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः ॥ 40॥ नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान् । धुन्धुमारो दिलीपश्च सगरश्च प्रतापवान् ॥ 41॥ कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा । दुःषन्तो भरतश्चैव चक्रवर्ती महायशाः ॥ 42॥ यवनो जनकश्चैव तथा दृढरथो नृपः । रघुर्नरवरश्चैव तथा दशरथो नृपः ॥ 43॥ रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः । हरिश्चन्द्रो मरुत्तश्च जह्नुर्जाह्नविसेविता ॥ 44॥ महोदयो ह्यलर्कश्च ऐलश्चैव नराधिपः । करन्धमो नरश्रेष्ठः कध्मोरश्च नराधिपः ॥ 45॥ दक्षोऽम्बरीषः कुकुरो रवतश्च महायशाः । मुचुकुन्दश्च राजर्षिर्मित्रभानुः प्रियङ्करः ॥ 46॥ त्रसदस्युस्तथा राजा श्वेतो राजर्षिसत्तमः । महाभिषश्च विख्यातो निमिराजस्तथाष्टकः ॥ 47॥ आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः । शिबिरौशीनरश्चैव गयश्चैव नराधिपः ॥ 48॥ प्रतर्दनो दिवोदासः सौदासः कोसलेश्वरः । ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः ॥ 49॥ हविध्रश्च पृषध्रश्च प्रतीपः शन्तनुस्तथा । कक्षसेनश्च राजर्षिर्ये चान्ये नानुकीर्तिताः ॥ 50॥ मा विघ्नं मा च मे पापं मा च मे परिपन्थिनः । ध्रुवो जयो मे नित्यं स्यात्परत्र च परा गतिः ॥ 51॥ \hrule \medskip युधिष्ठिरप्रतिप्रयाणम् 152 \medskip वैशम्पायन उवाच॥ तूष्णीम्भूते तदा भीष्मे पटे चित्रमिवार्पितम् । मुहूर्तमिव च ध्यात्वा व्यासः सत्यवतीसुतः ॥ 1॥ नृपं शयानं गाङ्गेयमिदमाह वचस्तदा ॥ 1॥ राजन्प्रकृतिमापन्नः कुरुराजो युधिष्ठिरः । सहितो भ्रातृभिः सर्वैः पार्थिवैश्चानुयायिभिः ॥ 2॥ उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता । तमिमं पुरयानाय त्वमनुज्ञातुमर्हसि ॥ 3॥ एवमुक्तो भगवता व्यासेन पृथिवीपतिः । युधिष्ठिरं सहामात्यमनुजज्ञे नदीसुतः ॥ 4॥ उवाच चैनं मधुरं ततः शान्तनवो नृपः । प्रविशस्व पुरं राजन्व्येतु ते मानसो ज्वरः ॥ 5॥ यजस्व विविधैर्यज्ञैर्बह्वन्नैः स्वाप्तदक्षिणैः । ययातिरिव राजेन्द्र श्रद्धादमपुरःसरः ॥ 6॥ क्षत्रधर्मरतः पार्थ पितॄन्देवांश्च तर्पय । श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः ॥ 7॥ रञ्जयस्व प्रजाः सर्वाः प्रकृतीः परिसान्त्वय । सुहृदः फलसत्कारैरभ्यर्चय यथार्हतः ॥ 8॥ अनु त्वां तात जीवन्तु मित्राणि सुहृदस्तथा । चैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः ॥ 9॥ आगन्तव्यं च भवता समये मम पार्थिव । विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे ॥ 10॥ तथेत्युक्त्वा तु कौन्तेयः सोऽभिवाद्य पितामहम् । प्रययौ सपरीवारो नगरं नागसाह्वयम् ॥ 11॥ धृतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम् । सह तैरृषिभिः सर्वैर्भ्रातृभिः केशवेन च ॥ 12॥ पौरजानपदैश्चैव मन्त्रिवृद्धैश्च पार्थिवः । प्रविवेश कुरुश्रेष्ठ पुरं वारणसाह्वयम् ॥ 13॥ \hrule \medskip भीष्मस्वर्गारोहणपर्व भीष्मस्वर्गानुज्ञा 153 \medskip वैशम्पायन उवाच॥ ततः कुन्तीसुतो राजा पौरजानपदं जनम् । पूजयित्वा यथान्यायमनुजज्ञे गृहान्प्रति ॥ 1॥ सान्त्वयामास नारीश्च हतवीरा हतेश्वराः । विपुलैरर्थदानैश्च तदा पाण्डुसुतो नृपः ॥ 2॥ सोऽभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः । अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तदा ॥ 3॥ द्विजेभ्यो बलमुख्येभ्यो नैगमेभ्यश्च सर्वशः । प्रतिगृह्याशिषो मुख्यास्तदा धर्मभृतां वरः ॥ 4॥ उषित्वा शर्वरीः श्रीमान्पञ्चाशन्नगरोत्तमे । समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः ॥ 5॥ स निर्ययौ गजपुराद्याजकैः परिवारितः । दृष्ट्वा निवृत्तमादित्यं प्रवृत्तं चोत्तरायणम् ॥ 6॥ घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः । चन्दनागरुमुख्यानि तथा कालागरूणि च ॥ 7॥ प्रस्थाप्य पूर्वं कौन्तेयो भीष्मसंसाधनाय वै । माल्यानि च महार्हाणि रत्नानि विविधानि च ॥ 8॥ धृतराष्ट्रं पुरस्कृत्य गान्धारीं च यशस्विनीम् । मातरं च पृथां धीमान्भ्रातॄंश्च पुरुषर्षभः ॥ 9॥ जनार्दनेनानुगतो विदुरेण च धीमता । युयुत्सुना च कौरव्यो युयुधानेन चाभिभो ॥ 10॥ महता राजभोग्येन परिबर्हेण संवृतः । स्तूयमानो महाराज भीष्मस्याग्नीननुव्रजन् ॥ 11॥ निश्चक्राम पुरात्तस्माद्यथा देवपतिस्तथा । आससाद कुरुक्षेत्रे ततः शान्तनवं नृपम् ॥ 12॥ उपास्यमानं व्यासेन पाराशर्येण धीमता । नारदेन च राजर्षे देवलेनासितेन च ॥ 13॥ हतशिष्टैर्नृपैश्चान्यैर्नानादेशसमागतैः । रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः ॥ 14॥ शयानं वीरशयने ददर्श नृपतिस्ततः । ततो रथादवारोहद्भ्रातृभिः सह धर्मराट् ॥ 15॥ अभिवाद्याथ कौन्तेयः पितामहमरिंदमम् । द्वैपायनादीन्विप्रांश्च तैश्च प्रत्यभिनन्दितः ॥ 16॥ ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिश्च सहाच्युतः । आसाद्य शरतल्पस्थमृषिभिः परिवारितम् ॥ 17॥ अब्रवीद्भरतश्रेष्ठं धर्मराजो युधिष्ठिरः । भ्रातृभिः सह कौरव्य शयानं निम्नगासुतम् ॥ 18॥ युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत । शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते ॥ 19॥ प्राप्तोऽस्मि समये राजन्नग्नीनादाय ते विभो । आचार्या ब्राह्मणाश्चैव ऋत्विजो भ्रातरश्च मे ॥ 20॥ पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः । उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान् ॥ 21॥ हतशिष्टाश्च राजानः सर्वे च कुरुजाङ्गलाः । तान्पश्य कुरुशार्दूल समुन्मीलय लोचने ॥ 22॥ यच्चेह किञ्चित्कर्तव्यं तत्सर्वं प्रापितं मया । यथोक्तं भवता काले सर्वमेव च तत्कृतम् ॥ 23॥ एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता । ददर्श भारतान्सर्वान्स्थितान्सम्परिवार्य तम् ॥ 24॥ ततश्चलवलिर्भीष्मः प्रगृह्य विपुलं भुजम् । ओघमेघस्वनो वाग्मी काले वचनमब्रवीत् ॥ 25॥ दिष्ट्या प्राप्तोऽसि कौन्तेय सहामात्यो युधिष्ठिर । परिवृत्तो हि भगवान्सहस्रांशुर्दिवाकरः ॥ 26॥ अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः । शरेषु निशिताग्रेषु यथा वर्षशतं तथा ॥ 27॥ माघोऽयं समनुप्राप्तो मासः पुण्यो युधिष्ठिर । त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति ॥ 28॥ एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम् । धृतराष्ट्रमथामन्त्र्य काले वचनमब्रवीत् ॥ 29॥ राजन्विदितधर्मोऽसि सुनिर्णीतार्थसंशयः । बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः ॥ 30॥ वेदशास्त्राणि सर्वाणि धर्मांश्च मनुजेश्वर । वेदांश्च चतुरः साङ्गान्निखिलेनावबुध्यसे ॥ 31॥ न शोचितव्यं कौरव्य भवितव्यं हि तत्तथा । श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि ॥ 32॥ यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः । तान्पालय स्थितो धर्मे गुरुशुश्रूषणे रतान् ॥ 33॥ धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव । आनृशंस्यपरं ह्येनं जानामि गुरुवत्सलम् ॥ 34॥ तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः । ईर्ष्याभिभूता दुर्वृत्तास्तान्न शोचितुमर्हसि ॥ 35॥ वैशम्पायन उवाच॥ एतावदुक्त्वा वचनं धृतराष्ट्रं मनीषिणम् । वासुदेवं महाबाहुमभ्यभाषत कौरवः ॥ 36॥ भगवन्देवदेवेश सुरासुरनमस्कृत । त्रिविक्रम नमस्तेऽस्तु शङ्खचक्रगदाधर ॥ 37॥ अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम । रक्ष्याश्च ते पाण्डवेया भवान्ह्येषां परायणम् ॥ 38॥ उक्तवानस्मि दुर्बुद्धिं मन्दं दुर्योधनं पुरा । यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ॥ 39॥ वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः । सन्धानस्य परः कालस्तवेति च पुनः पुनः ॥ 40॥ न च मे तद्वचो मूढः कृतवान्स सुमन्दधीः । घातयित्वेह पृथिवीं ततः स निधनं गतः ॥ 41॥ त्वां च जानाम्यहं वीर पुराणमृषिसत्तमम् । नरेण सहितं देवं बदर्यां सुचिरोषितम् ॥ 42॥ तथा मे नारदः प्राह व्यासश्च सुमहातपाः । नरनारायणावेतौ सम्भूतौ मनुजेष्विति ॥ 43॥ वासुदेव उवाच॥ अनुजानामि भीष्म त्वां वसूनाप्नुहि पार्थिव । न तेऽस्ति वृजिनं किञ्चिन्मया दृष्टं महाद्युते ॥ 44॥ पितृभक्तोऽसि राजर्षे मार्कण्डेय इवापरः । तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः ॥ 45॥ वैशम्पायन उवाच॥ एवमुक्तस्तु गाङ्गेयः पाण्डवानिदमब्रवीत् । धृतराष्ट्रमुखांश्चापि सर्वान्ससुहृदस्तथा ॥ 46॥ प्राणानुत्स्रष्टुमिच्छामि तन्मानुज्ञातुमर्हथ । सत्ये प्रयतितव्यं वः सत्यं हि परमं बलम् ॥ 47॥ आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः । ब्रह्मण्यैर्धर्मशीलैश्च तपोनीत्यैश्च भारत ॥ 48॥ इत्युक्त्वा सुहृदः सर्वान्सम्परिष्वज्य चैव ह । पुनरेवाब्रवीद्धीमान्युधिष्ठिरमिदं वचः ॥ 49॥ ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः । आचार्या ऋत्विजश्चैव पूजनीया नराधिप ॥ 50॥ \hrule \medskip भीष्मस्वर्गगमनम् 154 \medskip वैशम्पायन उवाच॥ एवमुक्त्वा कुरून्सर्वान्भीष्मः शान्तनवस्तदा । तूष्णीं बभूव कौरव्यः स मुहूर्तमरिंदम ॥ 1॥ धारयामास चात्मानं धारणासु यथाक्रमम् । तस्योर्ध्वमगमन्प्राणाः संनिरुद्धा महात्मनः ॥ 2॥ इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम् । यद्यन्मुञ्चति गात्राणां स शन्तनुसुतस्तदा ॥ 3॥ तत्तद्विशल्यं भवति योगयुक्तस्य तस्य वै ॥ 3॥ क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत्तदा । तं दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः ॥ 4॥ सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप ॥ 4॥ संनिरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु वै । जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात च ॥ 5॥ महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप । निःसृत्याकाशमाविश्य क्षणेनान्तरधीयत ॥ 6॥ एवं स नृपशार्दूल नृपः शान्तनवस्तदा । समयुज्यत लोकैः स्वैर्भरतानां कुलोद्वहः ॥ 7॥ ततस्त्वादाय दारूणि गन्धांश्च विविधान्बहून् । चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथा ॥ 8॥ युयुत्सुश्चापि कौरव्यः प्रेक्षकास्त्वितरेऽभवन् ॥ 8॥ युधिष्ठिरस्तु गाङ्गेयं विदुरश्च महामतिः । छादयामासतुरुभौ क्षौमैर्माल्यैश्च कौरवम् ॥ 9॥ धारयामास तस्याथ युयुत्सुश्छत्रमुत्तमम् । चामरव्यजने शुभ्रे भीमसेनार्जुनावुभौ ॥ 10॥ उष्णीषे पर्यगृह्णीतां माद्रीपुत्रावुभौ तदा ॥ 10॥ स्त्रियः कौरवनाथस्य भीष्मं कुरुकुलोद्भवम् । तालवृन्तान्युपादाय पर्यवीजन्समन्ततः ॥ 11॥ ततोऽस्य विधिवच्चक्रुः पितृमेधं महात्मनः । याजका जुहुवुश्चाग्निं जगुः सामानि सामगाः ॥ 12॥ ततश्चन्दनकाष्ठैश्च तथा कालेयकैरपि । कालागरुप्रभृतिभिर्गन्धैश्चोच्चावचैस्तथा ॥ 13॥ समवच्छाद्य गाङ्गेयं प्रज्वाल्य च हुताशनम् । अपसव्यमकुर्वन्त धृतराष्ट्रमुखा नृपाः ॥ 14॥ संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः । जग्मुर्भागीरथीतीरमृषिजुष्टं कुरूद्वहाः ॥ 15॥ अनुगम्यमाना व्यासेन नारदेनासितेन च । कृष्णेन भरतस्त्रीभिर्ये च पौराः समागताः ॥ 16॥ उदकं चक्रिरे चैव गाङ्गेयस्य महात्मनः । विधिवत्क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा ॥ 17॥ ततो भागीरथी देवी तनयस्योदके कृते । उत्थाय सलिलात्तस्माद्रुदती शोकलालसा ॥ 18॥ परिदेवयती तत्र कौरवानभ्यभाषत । निबोधत यथावृत्तमुच्यमानं मयानघाः ॥ 19॥ राजवृत्तेन सम्पन्नः प्रज्ञयाभिजनेन च । सत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः ॥ 20॥ जामदग्न्येन रामेण पुरा यो न पराजितः । दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना ॥ 21॥ अश्मसारमयं नूनं हृदयं मम पार्थिवाः । अपश्यन्त्याः प्रियं पुत्रं यत्र दीर्यति मेऽद्य वै ॥ 22॥ समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वयंवरे । विजित्यैकरथेनाजौ कन्यास्ता यो जहार ह ॥ 23॥ यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन । हतं शिखण्डिना श्रुत्वा यन्न दीर्यति मे मनः ॥ 24॥ जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना । पीडितो नातियत्नेन निहतः स शिखण्डिना ॥ 25॥ एवंविधं बहु तदा विलपन्तीं महानदीम् । आश्वासयामास तदा साम्ना दामोदरो विभुः ॥ 26॥ समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने । गतः स परमां सिद्धिं तव पुत्रो न संशयः ॥ 27॥ वसुरेष महातेजाः शापदोषेण शोभने । मनुष्यतामनुप्राप्तो नैनं शोचितुमर्हसि ॥ 28॥ स एष क्षत्रधर्मेण युध्यमानो रणाजिरे । धनञ्जयेन निहतो नैष नुन्नः शिखण्डिना ॥ 29॥ भीष्मं हि कुरुशार्दूलमुद्यतेषुं महारणे । न शक्तः संयुगे हन्तुं साक्षादपि शतक्रतुः ॥ 30॥ स्वच्छन्देन सुतस्तुभ्यं गतः स्वर्गं शुभानने । न शक्ताः स्युर्निहन्तुं हि रणे तं सर्वदेवताः ॥ 31॥ तस्मान्मा त्वं सरिच्छ्रेष्ठे शोचस्व कुरुनन्दनम् । वसूनेष गतो देवि पुत्रस्ते विज्वरा भव ॥ 32॥ इत्युक्ता सा तु कृष्णेन व्यासेन च सरिद्वरा । त्यक्त्वा शोकं महाराज स्वं वार्यवततार ह ॥ 33॥ सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृपाः । अनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपाः ॥ 34॥ \medskip ## \hrule Mahabharata Critical Edition Only for Personal Studies Encoding: ISCII Electronic text (C) Bhandarkar Oriental Research Institute, Pune, India, 1999 http://bombay.indology.info/mahabharata/statement.html for further details