\documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\normaldvng \pagenumbering{itrans} \def\twocol{\begin{multicols}{2}} \def\engtitle#1{\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\hugedvng #1}\medskip\hrule} \def\endtitles{\medskip\twocol\obeyspaceslines} \newfont{\csroman}{putr8i at 9pt} \newfont{\csromani}{putri8i at 9pt} #romanifm=romancsx.ifm #romanfont=\csroman %% \begin{document}\engtitle{..Akkalakota Swami Maharaja Stotra ..}## \itxtitle{.. shrii अक्कलकोट स्वामी महाराज स्तोत्र ..}##\endtitles## मूल्य चिंतन ॥ दिगंबरा दिगंबरा श्रीपाद वल्लभ दिगंबरा ॥ OM श्रोता वक्ता श्री पांडुरंग समर्थ ॥ पुंडलीकवरदा हारि विठ्ठल ॥ पार्वतीपते हर हर महादेव ॥ सीताकांतस्मरण जय जय राम ॥ श्री गणेशाय नमः । श्री अक्कलकोट स्वामी राजाय नमः ॥ सर्व गुणांचा नायक । बुद्धीज्ञानाचा दायक । अखिल विघ्नांचा हारक । गजानना मी नमितसे ॥ 1॥ नमन माझें मयुरेश्वरी । विद्यादेवी वागेश्वरी । ग्रंथ लिहावया मजवरी । कृपा करी जगदंबे ॥ 2॥ श्री गुरुदत्ता वंदीतसे । त्रिगुणाचा अवतार असे । कलियुगी जो नांदतसे । प्रगटरूप ho_ऊनी ॥ 3॥ स्वामी दत्ताचा अवतार । सर्व भाविका आधार । करितो वंदन साभार । कृपा प्रसाद मिळावया ॥ 4॥ भिन्न विषयांचे भिन्न गुरू । त्यांच्या ठिकाणीं धरुनी आदरू । वंदुनी तया मागतो वरू । कार्यसिद्धी व्हावया ॥ 5॥ मी तो आहे मतिहीन । परि इच्छा गावया तव गुण । तुझ्या नांवें स्तोत्र करून । सेवा करावी आपुली ॥ 6॥ नाहीं वाचन नाहीं लिखाण । नाहीं ज्ञान नाहीं घ्यान । कोणतें करू आकर्षण । तव प्रीति मिळावया ॥ 7॥ कामादि षड्रिपू छळिती । मायेनें गात्रें गळती । मनींचें मांडे मनीं राहती । निराशा ती चहूंकडे ॥ 8॥ मन चंचल वाऋयापरी । स्थिर होत नाहीं ध्यानावरी । तव कृपा नच हो जरी । व्यर्थ आयुष्य jaa_ईल हें ॥ 9॥ संसारि सुख व्हावें म्हणुनी । अहोरात्र कष्टा करूनी । दुःख होतें शतगुणी । धन दौलत येतां परी ॥ 10॥ नकळत आयुष्य चाललें । इंद्रियावरी ताबा न चले । किती एक निश्चयो ढळले । काय करावे न कळे ॥ 11॥ संसार यातना कठीण । कनक कांता मोह दारुण । किती पापें घडती हातून । स्मरतां भिती वाटतसे ॥ 12॥ माझें माझें करितों निशिदिनी । परी विचारित नाहीं कोणी । सुखाचे असती सर्वधनी । व्यवहार हा जगींचा ॥ 13॥ ज्ञानाच्या गोष्टी सांगती । आचारीं ज्या कधी न येती । मृगजळापरी सर्व भासती । तृप्ती कधीं न होतसे ॥ 14॥ स्वानुभवावाचून बोलती । उपदेशामृता पाजिती । परी भाव तो नाहीं चित्तीं । बोल तें फोल होतसे ॥ 15॥ गर्वोक्तीनें बोलतसे । सर्वांना तुच्छ मानीतसे । शहाणा काय तो मीच असे । मनीं ऐसे समजतो ॥ 16॥ पुस्तकीं ज्ञान वाचिलें । ज्ञानवंती सांगितलें । परी हृदयीं ठसावलें । काय करू महाराजा ॥ 17॥ नियम केले बहुतापरी । न होतां यथासांग जरी । फलश्रुति नच ये करी । व्यर्थ कष्ट होत असे ॥ 18॥ किती काळ नेत्रा मिटतो । तव मूर्ती ध्यानीं आणितो । परी न खोले अंतःचक्षू तो । उपाय कोणता करू मी ॥ 19॥ नामस्मरण करितां जरी । कार्य होते भराभरी । ऐशी भाषा ऐकतो परी । अनुभव कां तो ye_ईन ॥ 20॥ वाचतो ऐकतो बहू ते । परी ध्यानी मुळी न राहते । पाठ्य ते विसरुनी जाते । काय करावे समजेना ॥ 21॥ पूर्वार्जित असती भोगाभोग । ते भोगण्यासि हा जन्मयोग । तरावयाचा कधीं ये सुयोग । कोणी कांहीं सांगेना ॥ 22॥ पापपुण्याचा हिशोब न कळे । भ्रांत होते मन त्यामुळे । कार्याकार्यी नित्य गोंधळें । प्राणिमात्र या जगीं ॥ 23॥ आयुष्य आले संपावया । हा जन्म jaa_ईल कीं वाया । याची चिंता नित्य हृदया । स्वामी माते वाटतसे ॥ 24॥ आतां करितो एक विनंती । गुणावगुणा नाणी चित्तीं । सदय हृदय धरुनी हातीं । हेतु सफल करावा ॥ 25॥ अनन्यभावें शरण तुजशी । जागृती स्वप्नीं त्या वाचविशी । त्यांची चिंता नित्य वहासी । हे तो सर्वां Thaa_ऊक ॥ 26॥ तूं ही माता तूं ही पिता । पाळिता सर्वां सांभाळितां । सर्व संकटीइ रक्षणकर्ता । स्वामी अमुचा आहेस तूं ॥ 27॥ केलें तें विसरूनि jaa_I । क्षमा करी मज लवलाही । शरण आलो तुज पाही । भेट द्यावी स्वामि मला ॥ 28॥ तुझ्या नांवाची केली नौका । मध्यें बसुनी मारितो हाका । डळमळे तारू वाटे धोका । घे मज स्वामी परतीरा ॥ 29॥ मी तो आहे पूर्ण अज्ञानी । परी शरण तुज लागोनी । पाही मज कृपा दृष्टीनी । धन्य ho_ईल स्वामिया ॥ 30॥ स्वामी केव्हां कोठे उद्भवले । हे तो कोणा नाहीं कळले । दत्तावतार मानियले । सर्व थोर विभुतींनी ॥ 31॥ प्रथम दत्त\, श्रीपाद दुसरे । नृसिंह सरस्वती हे तिसरे । चवथे स्वामी साजरे । चार अवतार पुरुष हे ॥ 32॥ तेजःपुंज कांति दिव्य । गौरवर्ण शरीर भव्य । आजानबाहू महाभाग्य । देहसौष्ठव न वर्णवे ॥ 33॥ नासिका सरल कर्ण विशाल । छाती भरघोस गती चपल । कौपीन कधीं नग्न नवल । सर्व भाविका वाटतसे ॥ 34॥ शिरोत्तम सुंदर भिवया । नेत्रकमल भरले कृपया । स्फटिक माला शोभे हृदया । कमरशोभा मेखला करी ॥ 35॥ कमलैव चरण भासती । कांती पाहुनि नेत्र दिपती । वदन शोभा चंद्रापरि ती । रेखीव सर्व स्वरूप तें ॥ 36॥ स्वामीच्या त्या लीला बहुत । वर्णितो तेथें किंचित । तेणें वाढे भक्ति मनांत । हेतु साध्य व्हावया ॥ 37॥ स्वामीने दृष्टी फिरविता । वांछित आपुले ये हाता । स्वामीतें शरण जाता । दुरित जाती पळोनी ॥ 38॥ राव रंका मानी समान । वागवी सर्वां प्रेमें करून । करी भक्त शंका निरसन । न बोलतां क्रिया करोनी ॥ 39॥ चोळाप्पा भक्ति शिरोमणी । आणिला स्वामी चिंतामणी । अर्पितां सर्वस्व तच्चरणी । स्वामी प्रकटरूप जाहले ॥ 40॥ रहिले स्वामी चोळाप्पा घरीं । लीला केल्या बहुतांपरी । ghe_ऊनि परीक्षा परोपरी । सत्पात्र केले तयाते ॥ 41॥ मोडी फोडी फेकुन de_I । कृष्णवत केली नवला_I । चोळप्पा पत्नी ho_ऊन aa_I । सांभाळिले ब्रह्मरूप ते .n ॥ 42॥ चोळाप्पाची एकनिष्ठ भक्ति । दिल्या पादुका दिव्य शक्ति । झाली त्यांची सर्वत्र कीर्ति । दर्शनीं मुक्तजन झालें ॥ 43॥ बाळाप्पा स्वामीभक्त श्रेष्ठ । मानिली स्वामीसेवा इष्ट । सांगतो त्यांची अल्पशी गोष्ट । स्वामी लीला वर्णावया ॥ 44॥ संसार सोडिला बाळाप्पाने । स्वानंद मिळाया स्वामी कृपेनें । केली पदयात्रा त्याने । अक्कलकोटी पातला ॥ 45॥ अनन्य भावे सेवा केली । तहान भूक हरपली । सर्वस्व देतां विरक्त झाली । बाळाप्पाची वृत्ति पहा ॥ 46॥ मारुनी चापटी पाठीवर । केले बाळाप्पा मन स्थिर । करावया भक्ति दृढतर । हंसध्वज चरित्र दाविले ॥ 47॥ निर्लज्ज ho_ऊनी सेवा करावी । हिशेब ठेवोनी जपमाळ घ्यावी । गुरु येत जवळी शंका नसावी । स्वामी बोलले बाळाप्पा ॥ 48॥ बाळाप्पाची पाहुनी भक्ति । कृतकृत्य केले त्यास जगतीं । वाढली बाळाप्पाची कीर्ति । अक्कलकोटी मठ स्थापितां ॥ 49॥ स्वामी सूत मुंबापुरीचे । महान भक्त श्री स्वामीचे । अलौकिक प्रेम हो त्यांचे । वर्णन कसें करूं मी ॥ 50॥ हरीभा_U त्यांचें मूळ नांव । जिल्हा रत्नागिरी इलिया गांव । गांवचे खोत दृढ स्वभाव । लहानपणा पासोनी ॥ 51॥ नोकरीवरी संकट आले । स्वामी कृपें दूर झालें । तत्काळ अक्कलकोटी गेले । श्री स्वामीते भेटावया ॥ 52॥ हात ठेवितां मस्तकावर । षड्रिपू ते गेले दूर । वैराग्य आले अनिवार । स्वामी कृपाप्रसादें ॥ 53॥ दिल्या पादुका स्वामीसुतास । स्थापावया मुंबापुरीस । सोडोनि आपुल्या नोकरीस । लोककल्याणार्थ झटावे ॥ 54॥ लुटवली घरदार संपत्ती । बोलावुनी ब्राह्मणाप्रती । धन्य धन्य ती तारका सती । शुभ्र वस्त्र तें नेसली ॥ 55॥ घेतली हातात तुंबरी । घेवोनि स्वामी अंतरी । भजन करी निरंतरी । स्वामी अगाध लिलांचे ॥ 56॥ दादा बुवा मोर पाखरूं । मस्तकी ठेवोनिया करू । विरक्त केलें देवोनि वरू । अघटित घटना करवली ॥ 57॥ आनंदनाथ वालावलचे । मस्तकीं तुकडे डहाळीचे । पडता दर्शन स्वामीचे । अक्कलकोटी जाहले ॥ 58॥ दिगंबर होवुनी राहिले । सहा वर्षें तप केले । अनुज्ञा होता निघाले । स्वामी मठ स्थापावया ॥ 59॥ झाले स्वामी तया प्रसन्न । आत्मपादुका स्वयंपूर्ण । काढोनि दिल्या मुखांतून । आनंदनाथ धन्य झाला ॥ 60॥ तात महाराज तीन वर्षाचें । झाले भक्त बाबुलनाथाचे । तीनवेळा दृष्टांत स्वामीचे । होतां गेले अक्कलकोटीं ॥ 61॥ वडाखाली जातां पाहिले । श्रीशंकरानें स्वामीस वंदिलें । तत्काळ स्वामीचरणां नमिलें । स्वामी सेवक जाहले ॥ 62॥ बाळकृष्ण दादर मठाचे । पूर्ण नास्तीक मूळचे । उपदेश ऐकुनि ताताचे । स्वामीचे भक्त जाहले ॥ 63॥ नित्यानंद भजनांत । वैराग्यें झाले सिद्धभक्त । स्वामी चरणीं अनुरक्त । नित्य राहिले बाळकृष्ण ॥ 64॥ विष्णुबुवांचा गर्व हरला । स्वप्नीं विंचवाचा मारा केला । शरण येतां मुक्त झाला । खरा मर्ग दाखविला ॥ 65॥ ठाकुरदास मुंब_ईचे । de_ऊनी भस्म लाकडाचे । कुष्ट गेलें तत्क्षणी त्यांचे । स्वामीभक्त तो जाहला ॥ 66॥ दादासाहेब चिंचोरकर । कुष्ट झालें मांडीवर । बघतां घाबरले फार । गेले शरण स्वामिया ॥ 67॥ आंगठी पांढऋया खड्याची । घडवलेली सोन्याची । जरी होती बहु मोलाची । फेकून देण्या सांगितलें ॥ 68॥ कुष्ट ते गेलें तात्कालिक पाहूनि स्वामींचें कौतुक । जडली भक्ति अत्यंतिक । संसारीं सुखी जाहले ॥ 69॥ दामले वकील भक्तश्रेष्ठ । मुळव्याध झाली अनिष्ट । गोमुत्रानें केली नष्ट । अक्कलकोटकी स्वामीनें ॥ 70॥ अनुज्ञा मागे बंडास । शरण jaa_ऊनी स्वामीस । नकार दिला जाणूनी दुःखास । वासुदेव बळवंताते ॥ 71॥ चिंतोपंत आप्पाटोळ । स्वामीतें भजनी सर्वकाळ । पूजार्थ देती स्वामी दयाळ । पाटावरी पादुका उमटवूनी ॥ 72॥ राधानांवें कसबीण । रूपवती कलावंतीण । स्वामी दर्शना लागोन । आली भाग्य तें उदेलें ॥ 73॥ स्वामीची कांती देखतां । पडे मोह तिच्या चित्ता । मिळावा नर भोक्ता । मनीं इच्छा जाहली ॥ 74॥ जों जों स्वामीकडे पाही । कामातूर राधा ho_I । कटाक्षें इच्छा प्रगटवी । स्वामी कौतुक पाहती ॥ 75॥ तिचा तो काम जावयाते । de_I स्तना ब्राह्मणाते । बोलले स्वामी तियेतें । राधा आश्चर्य जाहली ॥ 76॥ स्तन जातां विरक्त झाली । अनन्य भावें शरण गेली । काशीतें jaa_ऊनी राहिली । स्वामीची सेवा करीत ॥ 77॥ श्रीरामानंद बिडकर । हनुमानाचा भक्त थोर । विरक्त व्हावया लौकर । श्री स्वामीतें शरण गेले ॥ 78॥ स्वामीचा लागतां छंद । बिडकरा जाहला आनंद । केलें भजन ho_ऊनी धुंद । संवत्सर एक तयानें ॥ 79॥ करण्या पाद संवाहनातें । बिडकर बैसले रात्रीतें । जानुमध्ये द्वय नागाते । फणा काढतां देखिलें ॥ 80॥ निर्भयपणें सेवा केली । स्वामी उठले निद्रा झाली । क्रोधानें थप्पड दिली । जिंदा राक्षस बोलले ॥ 81॥ बिडकर बेशुद्ध पडले । शुद्धीवर येतां ज्ञान झाले । प्रखर वैराग्य प्राप्त झाले । तेव्हापासूनि बिडकरा ॥ 82॥ बोटे स्वामी चवदा वर्षाचे प्रीतीपात्र चिदंबराचें । दर्शन घेण्या श्रीस्वामीचें । पायीं चालत निघाले ॥ 83॥ स्वामीसाठीं पेढा घेतला । परी दर्शनीं तल्लीन झाला । पेढा विसरातां घेतला । स्वामीने त्याच्या पासोनी ॥ 84॥ नृसिंह सरस्वती आळंदीचे । प्रयोग करिती हटयोगाचे । मार्ग न मिळता समाधीचें । गेलें शरण स्वामीया ॥ 85॥ श्लोक अज्ञा चक्र भेदाचा । सांगता योग शास्त्राचा । साधला योग समाधीचा । नृसिंह सरस्वतीतें ॥ 86॥ समाधीनें सिद्धी मिळाली । शिष्य परंपरा वाढली । किर्ती सर्वत्र पसरली । साधु साधु म्हणोनी ॥ 87॥ रावजी पाटील विठाबा_I । स्वामी प्रसन्न पूर्व पुण्या_I । अजब केली कारवा_I । रामपूर ग्रामामध्यें ॥ 88॥ चाळीस माणसांचा नवस । फेडावया धरूनी उद्देश । स्वामी यावे जेवावयास । हात जोडोनी विनविले ॥ 89॥ घातले मंगल स्नानाते । मनोभावे पूजिता श्रीते । बोलले स्वामी दंपत्याते । भोजन सर्वा घालावे ॥ 90॥ दंपत्य साशंकमनीं झालें । स्वामीनें तत्क्षणी जाणले । सर्वान्न आणाया सुचविलें । रावजी विठाबा_ईस ॥ 91॥ देवी खंडोबादि टाक आणिले । अन्नामाजी ते ठेविले । अन्नपूर्णा पूजन करविले । पंक्ती बसविल्या जेवावया ॥ 92॥ चार हजार वृंद जेविला । स्वामीचा जयजयकार झाला । अद्भुत चमत्कार पाहिला । आबाल वृद्ध जनांनी ॥ 93॥ पाण्याच्या गुळण्या टाकिल्या अग्निज्वाळा प्रदीप्त झाल्या । जैशा कां घृत आहुती दिल्या । होम कुंडा माझारी ॥ 94॥ आला न्यावया काळपुरुष । बाबा जाधव भक्तास । धरी घट्ट स्वामी चरणास । सेवा पुरी करावया ॥ 95॥ यमाते परत पाठविले । वृषभाते नेण्या सांगितले । जाधवाते वाचविले । वृषभ केला मुक्त तो ॥ 96॥ इटगीचा रावण्णा वाणी । सर्प दंशे पडला धरणीं । मारिल्या हाका त्रिवार कर्णीं । उठला स्वामी प्रतापे ॥ 97॥ श्री गुरुकाका महाराजांनें । नोकरी सोडली स्वामी आज्ञेनें । मठ स्थापिला प्रेमानें । गोवित्री गांवीं jaa_ऊन ॥ 98॥ गोवित्री गायत्रीचें स्थान । करावया अनुष्ठान । गायत्री मंत्राचे ज्ञान । लाधलें स्वामी कृपेनें ॥ 99॥ लीला तो अगणीत असती । परी किंचित दाविल्या स्तोत्रीं । त्या योगें ठसावें चित्तीं । स्वामी तो पूर्णावतार ॥ 100॥ अनंत कोटी ब्रह्मांड नायक । न वर्णावे वर्णितां लौकीक । शरण आलो मारितो हाक । मार्ग तो मज दाखवी ॥ 101॥ ध्यानांत आणोनी स्वामीतें । पूजन करा एकाग्र चित्तें । लावोनी धूपदीप नैवेद्याते । आदरें स्वामीस अर्पावे ॥ 102॥ सुप्रभातीं शयन काळीं । स्तोत्र म्हणावे एकांत स्थळीं । ye_ईल प्रेमाची उकळी । आनंदभाव दाटतील ॥ 103॥ भावे वंदुनी प्रार्थना करा । जयजय समर्था स्वामी वरा । कैवारी दिनांचा आसरा । स्वामी राया तूं असे ॥ 104॥ कर्तुमकर्तुं तुझी शक्ति । दुर्गुणाची सद्गुण मूर्ति । घडविशी तूं सहजगती । हें तो मी जाणतसे ॥ 105॥ कोणा कैसे उद्धरावे । ही तो रीति तुज ठावें । मज विषयीं मी काय सांगावें । जाणतोसी तूं सर्व ॥ 106॥ या जगीचें महागूढत्व । उकलूनी दावी मज तत्त्व । किती तळमळती तव । भक्त कृपा करी महाराजा ॥ 107॥ तूं अससी अक्कलकोटकीं । अज्ञानाच्या सारूनि पुटी । भवसागर परतटाकी । नेण्या समर्थ तूं एक ॥ 108॥ तूंचि मालक तूंचि चालक । भक्तांचा संकट निवारक । दुर्जनांचा संहारक । शरण आलो मी तुला ॥ 109॥ स्वामी समर्था तूंचि एक । दृढावला हाचि विवेक । तूंचि ho_I मार्गदर्शक । परमार्थ साधावयासी ॥ 110॥ प्रतिदिनीं पाठ म्हणावया । स्फूर्ति दिली स्तोत्र करावया । समर्पण हें तव पाया । गोड करूनी तें घ्यावें ॥ 111॥ जे जे म्हणतील या स्तोत्रातें । प्रेमें पाळुनी सयंमाते । त्यांची इच्छा पुरविण्यातें । स्वामी समर्थ आहेत ॥ 112॥ संसारियासी सुख व्हावया । सर्व चिंता नष्ट व्हाया । आरोग्य संतती मिळावया । स्तोत्राधार तो होवो ॥ 113॥ विद्यार्थियाला विद्या मिळावी । धनार्थीकडे संपत्ति यावी । मन कामना पूर्ण व्हावी । स्तोत्र म्हणतां स्वामीराया ॥ 114॥ नियमाने जे पाठ करिती । त्यांची चिंता स्वामी वहाती । दृढभाव असावा चित्तीं । मनीं संशय नसावा ॥ 115॥ स्तोत्र म्हणतां एकाग्र मनीं । व्हावे नम्र स्वामी चरणीं । मूर्ति दिसेल नयनी । जागृती स्वप्नीं प्रत्यक्ष ॥ 116॥ स्तोत्रे व्हावें सर्वांचें कल्याण । न पडावी कशाची वाण । स्वार्थ परार्थ मिळवून । स्वामी समर्थ देतील ॥ 117॥ स्वामीनें स्फूर्ति दिधली । भास्करें कृतिही केली । स्वामी चरणी ठेविली । अगाध शक्ति स्वामिची ॥ 118॥ इति श्री अक्कलकोट स्वामी स्तोत्रं संपूर्ण ॥ शुभं भवतु ॥ श्री स्वामी समर्थाष्टक असे पातकी दीन मी स्वामि राया । पदीं पातलों सिद्ध व्हा उद्धराया ॥ नसे अन्य त्राता जगीं या दिनाला । समर्था तुझ्यावीण प्रार्थूं कुणाला ॥ 1॥ मला माय ना बाप ना आप्त बंधू । सखा सोयरा सर्व तूं दीन बंधू ॥ तुझा मात्र आधार या लेकराला । समर्था तुझ्यावीण प्रार्थूं कुणाला ॥ 2॥ नसे शास्त्र\, विद्या कलादीक कांहीं । नसे ज्ञान\, वैराग्य तें सर्वथा ही ॥ तुझें लेकरूं हि अहंता मनाला । समर्था तुझ्यावीण प्रार्थूं कुणाला ॥ 3॥ प्रपंची पुरा बद्ध झालों दयाळा । तुझा दास मी स्मृताना मनाला ॥ क्षमेची असे याचना त्वत्पदाला । समर्था तुझ्यावीण प्रार्थूं कुणाला ॥ 4॥ मला काम क्रोधादिकीं जागवीलें । म्हणोंनी समर्था तुला जागवीलें ॥ नको दूर लोटूं तुझ्या सेवकाला । समर्था तुझ्यावीण प्रार्थूं कुणाला ॥ 5॥ नको अंत पाहूं त्वरें धांव ghe_I । तुझ्यावीण नाहीं दुजी श्रेष्ठ aa_I ॥ अनाथासि आधार तुझा दयाळा । समर्था तुझ्यावीण प्रार्थूं कुणाला ॥ 6॥ कधीं गोड वाणी न ye_I मुखाला । कधीं द्रव्य ना अर्पिले याचकाला ॥ कधीं मूर्ति तूझी न ये लोचनाला । समर्था तुझ्यावीण प्रार्थूं कुणाला ॥ 7॥ मला एवेढी घाल भिक्षा समर्था । मुखें नित्य गावी तुझी गुण गाथा ॥ घडो पादसेवा तुझा किंकराला । समर्था तुझ्यावीण प्रार्थूं कुणाला ॥ 8॥ ॥ श्री स्वामीसमर्थार्पणमस्तु ॥ मनाची प्रार्थना जोडोनिया कर चरणी ठेविला माथा ॥ परिसावी विनंती माझी सद्गुरुनाथा ॥ असो नसो भाव आलो तुझीया ठाया ॥ कृपा दृष्टी पाहे मजकडे सद्गुरुराया ॥ ज्या ज्या स्थळीं हें मन जाय माझें ॥ त्या त्या स्थळीं हें निजरूप तुझें ॥ मी ठेवितो मस्तक ज्या ठिकाणी ॥ येथें तुझे सद्गुरु पाय दोन्ही ॥ ॥ श्री गुरुदेव दत्त ॥ ॥ श्री ॥ श्री गणेशाय नमः । श्री सरस्वत्यै नमः ॥ श्री गुरुभ्यो नमः । श्री कुलदेवताभ्यो नमः ॥ श्री इष्टदेवताभ्यो नमः । श्री ग्रामदेवताभ्यो नमः ॥ श्री स्थानदेवताभ्यो नमः । श्री सर्वदेवताभ्यो नमः ॥ श्री नवग्रहदेवताभ्यो नमः । श्री मातापितृभ्यां नमः ॥ ॥ शुभं bhavatu ॥ ## \end{multicols}\medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}