%@@1 % File name : dn16.itx %-------------------------------------------- % Text title : Dnyaneshvari or Bhavarthadipika Chapter 16 % Author : Sant Dnyaneshwar % Language : Marathi, Sanskrit % Subject : philosophy/hinduism/religion % Description/comments : % Transliterated by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Proofread by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Latest update : June 20, 2005 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions: % i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % http://sanskrit.gde.to/ % http://sanskritdocuments.org % http://sanskrit.bhaarat.com See the document project %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % @@2 % % Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dnyaneshvari or Bhavarthadipika Chapter 16 ..}## \itxtitle{.. j~nAneshvarI bhAvArthadIpikA adhyAya 16 ..}##\endtitles ## %Start of 16@ || AUM shrI paramAtmane namaH || adhyAya soLAvA | daivaasurasampadvibhaagayogaH | mAvaLavIta vishvAbhAsu| navala udayalA chaMDAMshu| advayAbjinIvikAshu| vaMdUM AtAM || 1|| jo avidyArAtI rusoniyAM| giLI j~nAnAj~nAnachAMdaNiyA| jo sudinu karI j~nAniyAM| svabodhAchA || 2|| jeNeM vivaLatiye savaLe| lAhoni Atmaj~nAnAche DoLe| sAMDitI dehAhaMtechIM avisALeM| jIvapakShI || 3|| liMgadehakamaLAchA| poTIM veMchu tayA chid{}bhramarAchA| baMdimokShu jayAchA| udailA hoya || 4|| shabdAchiyA AsakaDIM| bheda nadIchyA dohIM thaDIM| AraDAte virahaveDIM| buddhibodhu || 5|| tayA chakravAkAMcheM mithuna| sAmarasyAcheM samAdhAna| bhogavI jo chid{}gagana| bhuvanadivA || 6|| jeNeM pAhAliye pAhAMTe| bhedAchI choraveLa phiTe| righatI AtmAnubhavavATe| pAMthika yogI || 7|| jayAcheni vivekakiraNasaMgeM| unmekhasUryakAMtu phuNage| dIpale jALitI dAMgeM| saMsArAchIM || 8|| jayAchA rashmipuMju nibaru| hotA svarUpa ukharIM sthiru| ye mahAsiddhIchA pUru| mR^igajaLa teM || 9|| jo pratyagbodhAchiyA mAthayA| so.ahaMtechA madhyAnhIM AliyA| lape AtmabhrAMtiChAyA| ApaNapAM taLIM || 10|| te veLIM vishvasvapnAsahiteM| koNa anyathAmatI nidreteM| sAMbhALI nurechi jetheM| mAyArAtI || 11|| mhaNauni advayabodhapATaNIM| tetha mahAnaMdAchI dATaNI| maga sukhAnubhUtIchIM gheNIM deNIM| maMdAvo lAgatI || 12|| kiMbahunA aisaiseM| muktakaivalya sudivaseM| sadA lAhije kAM prakAsheM| jayAcheni || 13|| jo nijadhAmavyomIMchA rAvo| udailAchi udaijatakheMvo| pheDI pUrvAdi dishAMsi ThAvo| udo{a}stUchA || 14|| na disaNeM disaNeMnasIM mAvaLavI| dohIM jhAMkileM te saiMgha pAlavI| kAya bahu boloM te AghavI| ukhAchi AnI || 15|| to ahorAtrAMchA pailakaDu| koNeM dekhAvA j~nAnamArtaMDu| jo prakAshyeMvINa suravADu| prakAshAchA || 16|| tayA chitsUryA shrInivR^ittI| AtAM namoM mhaNoM puDhatapuDhatI| je bAdhakA ye{i}jatase stutI| bolAchiyA || 17|| devAcheM mahimAna pAhoniyAM| stuti tarI ye{i}je chAMgAvayA| jarI stavyabuddhIsIM layA| jA{I}je kAM || 18|| jo sarvaneNivAM jANije| maunAchiyA miThIyA vAnije| kAMhIMcha na honi ANije| ApaNapayAM jo || 19|| tayA tujhiyA uddeshAsAThIM| pashyaMtI madhyamA poTIM| sUni paresIMhI pAThIM| vaikharI vire || 20|| tayA tUteM mI sevakapaNeM| levavIM bolakeyA stotrAcheM leNeM| heM upasAhAveMhI mhaNatAM uNeM| advayAnaMdA || 21|| parI raMkeM amR^itAchA sAgaru| dekhiliyA paDe uchitAchA visaru| maga karUM dhAMve pAhuNeru| shAkAMchA tayA || 22|| tetha shAkuhI kIra bahuta mhaNAvA| tayAchA harShaveguchi to ghyAvA| ujaLoni divyatejA hAtivA| te bhaktIchi pAhAvI || 23|| bALA uchita jANaNeM hoye| tarI bALapaNachi keM Ahe \?| parI sAchachi yerI mAye| mhaNauni toShe || 24|| hAM gA gAMvaraseM bharaleM| pANI pAThIM pAya deta AleM| teM gaMgA kAya mhaNitaleM| parateM sara \? || 25|| jI bhR^igUchA kaisA apakAru| kIM to mAnUni priyopachAru| toShechinA shAra~Ngadharu| gurutvAsIM \? || 26|| kIM AMdhAreM khateleM aMbara| jhAleyA divasanAthAsamora| teNeM tayAteM paRhA sara| mhaNitaleM kA{I} \? || 27|| tevIM bhedabuddhIchiye tuLe| ghAlUni sUryashleShAcheM kAMTALe| tukilAsi teM yekI veLe| upasAhijo jI || 28|| jihIM dhyAnAchA DoLAM pAhilAsI| vedAdi vAchAM vAnilAsI| jeM upasAhileM tayAsI| teM AmhAMhI karIM || 29|| parI mI Aji tujhyA guNIM| lAMchAvaloM aparAdhu na gaNIM| bhalateM karIM parI ardhadhaNIM| nuThI kadA || 30|| miyAM gItA yeNeM nAMveM| tujheM pasAyAmR^ita suhAveM| vAnUM lAdhaloM teM duNena thAveM| daivaloM daiveM || 31|| mAjhiyA satyavAdAcheM tapa| vAchA keleM bahuta kalpa| tayA phaLAcheM heM mahAdvIpa| pAtalI prabhu || 32|| puNyeM poshilIM asAdharaNeM| tiyeM tujheM guNa vAnaNeM| de{}Uni maja uttIrNeM| jAlIM AjI || 33|| jI jIvitvAchyA ADavIM| AtuDaloM hotoM maraNagAMvIM| te avadasAchI AghavI| pheDilI AjI || 34|| je gItA yeNeM nAMveM nAvANigI| je avidyA jiNoni dATugI| te kIrtI tujhI AmhAMjogI| vAnAvayA jAlI || 35|| paiM nirdhanA gharIM vAnivaseM| mahAlakShmI ye{}Uni baise| tayAteM nirdhana aiseM| mhaNoM ye kA{I} \? || 36|| kAM aMdhakArAchiyA ThAyA| daiveM suryu AliyA| to aMdhAruchi jagA yayA| prakAshu nohe \? || 37|| jayA devAchI pAhatAM thorI| vishva paramANuhI dashA na dharI| to bhAvAchiye sarobharI| navhechi kA{I} \? || 38|| taisA mI gItA vAkhANI| he khapuShpAchI turaMbaNI| parI samartheM tuvAM shirayANI| pheDilI te || 39|| mhaNauni tujheni prasAdeM| mI gItApadyeM agAdheM| nirUpIna jI vishadeM| j~nAnadevo mhaNe || 40|| tarI adhyAyIM paMdharAvA| shrIkR^iShNeM tayA pAMDavA| shAstrasiddhAMtu AghavA| ugANilA || 41|| je vR^ikSharUpaka parIbhAShA| keleM upAdhi rUpa asheShA| sadvaidyeM jaiseM doShA| aMgalInA || 42|| ANi kUTasthu jo akSharu| dAvilA puruShaprakAru| teNeM upahitAhI AkAru| chaitanyA kelA || 43|| pAThIM uttama puruSha| shabdAcheM karUni miSha| dAvileM chokha| Atmatattva || 44|| AtmaviShayIM AMtuvaTa| sAdhana jeM AMgadaTa| j~nAna heMhI spaShTa| chAvaLalA || 45|| mhaNauni iye adhyAyIM| nirUpya nurechi kAMhIM| AtAM gurushiShyAM dohIM| sneho lAhaNA || 46|| evaM iyeviShayIM kIra| jANate bujhAvale apAra| parI mumukShu itara| sAkAMkSha jAle || 47|| tyA maja puruShottamA| j~nAneM bheTe jo suvarmA| to sarvaj~nu tochi sImA| bhaktIchIhI || 48|| aiseM heM trailokyanAyakeM| bolileM adhyAyAMta shlokeM| tetheM j~nAnachi bahutekeM| vAnileM toSheM || 49|| bharUni prapaMchAchA ghoMTu| kIje dekhatAMchi dekhatayA draShTu| AnaMdasAmrAjyIM pATu| bAMdhije jIvA || 50|| yevaDheyA lAThepaNAchA upAvo| Anu nAhIMchi mhaNe devo| hA samyak.hj~nAnAchA rAvo| upAyAMmAjIM || 51|| aise Atmajij~nAsu je hote| tihIM toShaleni chitteM| AdareM tayA j~nAnAteM| voMvALileM jIveM || 52|| AtAM AvaDI jetha paDe| tayAchi avasarIM puDheM puDheM| rigoM lAgeM heM ghaDe| prema aiseM || 53|| mhaNauni jij~nAsUMchyA paikIM| j~nAnI pratItI hoya nA jaMva nikI| taMva yoga kShemu j~nAnavikhIM| sphurelachi kIM || 54|| mhaNauni teMchi samyak j~nAna| kaiseni hoya svAdhIna| jAliyA vR^iddhiyat{}na| ghaDela kevIM || 55|| kAM upajoMchi jeM na lAhe| jeM upajaleMhI avhAMTA sUye| teM j~nAnIM viruddha kAya Ahe| heM jANAveM kIM || 56|| maga jANatayAM jeM virU| tayAchIM vATa vAhatI karUM| j~nAnA hita teMchi vichArUM| sarvabhAveM || 57|| aisA j~nAnajij~nAsu tumhIM samastIM| bhAvo jo dharilA ase chittIM| to puravAvayA lakShmIpatI| bolijela || 58|| j~nAnAsi sujanma joDe| ApalI vishrAMtihI varI vADhe| te saMpattIche pavADe| sAMgijela daivI || 59|| ANi j~nAnAcheni kAmAkAreM| je rAgadveShAMsi de thAre| tiye Asuriyehi ghore| karIla rUpa || 60|| sahaja iShTAniShTakaraNI| doghIchi iyA kavatukiNI| he navamAdhyAyIM ubhAraNI| kelI hotI || 61|| tetha sA{u}mA gheyAvayA uvAvo| taMva voDavalA Ana prastAvo| tarI tayAM prasaMgeM AtAM devo| nirUpIta ase || 62|| tayA nirUpaNAcheni nAMveM| adhyAya pada soLAveM| lAvaNI pAhatAM jANAveM| mAgilAvarI || 63|| parI heM aso AtAM prastutIM| j~nAnAchyA hitAhitIM| samarthA saMpattI| iyAchi donhI || 64|| je mumukShumArgIMchI boLAvI| je moharAtrIchI dharmadivI| te AdhIM taMva daivI| saMpattI aikA || 65|| jetha eka ekAteM pokhI| aise bahuta padArtha yekIM| saMpAdijatI te lokIM| saMpatti mhaNije || 66|| te daivI sukhasaMbhavI| tetha daivaguNeM yekopajIvIM| jAlI mhaNauni daivI| saMpatti he || 67|| \indent ##\hspace{1in}## shrI bhagavAnuvAcha | \indent ##\hspace{1in}## abhaya.n sattvasa.nshuddhirj~nAnayogavyavasthitaH | \indent ##\hspace{1in}## dAna.n damashcha yaj~nashcha svAdhyAyastapa Arjava.n || 1||\newline%@ AtAM tayAchi daivaguNAM\-| mAjIM dhurechA baisaNA| baise tayA AkarNA| abhaya aiseM || 68|| tarI na ghAlUni mahApurIM| na ghepe buDaNayAchI shiyArI| kAM rogu na gaNije gharIM| pathyAchiyA || 69|| taisA karmAkarmAchiyA moharA| uThUM nedUni ahaMkArA| saMsArAchA darArA| sAMDaNeM yeNeM || 70|| athavA aikyabhAvAcheni paiseM| duje mAnUni AtmA aiseM| bhayavArtA desheM| davaDaNeM jeM || 71|| pANI buDa{UM} ye miThAteM| taMva mIThachi pANI AteM| tevIM ApaNa jAleni advaiteM| nAshe bhaya || 72|| agA abhaya yeNeM nAMveM| bolije teM heM jANAveM| samyak.hj~nAnAcheM AghaveM| dhAMvaNeM heM || 73|| AtAM sattvashuddhI je mhaNije| te aishA chinhIM jANije| tarI jaLe nA vijhe| rAkhoMDI jaisI || 74|| kAM pADivA vADhI na mage| aMvase tuTI sAMDUni mAge| mAjIM atisUkShma aMgeM| chaMdru jaisA rAhe || 75|| nAtarI vArShiyA nAhIM mAMDilI| grIShmeM nAhIM sAMDilI| mAjIM nijarUpeM nivaDalI| gaMgA jaisI || 76|| taisI saMkalpavikalpAchI voDhI| sAMDUni rajatamAchI kAvaDI| bhogitAM nijadharmAchI AvaDI| buddhi ure || 77|| iMdriyavargIM dAkhaviliyA| viruddhA athavA bhalIyA| vismayo kAMhIM keliyA| nuThI chittIM || 78|| gAMvA geliyA vallabhu| pativratechA virahakShobhu| bhalatesaNI hAnilAbhu| na manIM jevIM || 79|| tevIM satsvarUpa ruchalepaNeM| buddhI jeM aiseM ananya hoNeM| te sattvashuddhI mhaNe| keshihaMtA || 80|| AtAM AtmalAbhAvikhIM| j~nAnayogAmAjIM ekIM| je ApuliyA ThAkI| hAMveM bhare || 81|| tetha sagaLiye chittavR^ittI| tyAgu karaNeM yA rItI| niShkAmeM pUrNAhutI| hutAshIM jaisI || 82|| kAM sukuLIneM ApulI| AtmajA sat.hkuLIMchi didhalI| heM aso lakShmI sthirAvalI| mukuMdIM jaisI || 83|| taise nirvikalpapaNeM| jeM yogaj~nAnIMcha yA vR^ittika hoNeM| to tijA guNa mhaNe| shrIkR^iShNanAthu || 84|| AtAM dehavAchAchitteM| yathAsaMpanneM vitteM| vairI jAliyAhI ArtAteM| na vaMchaNe jeM kAM || 85|| patra puShpa ChAyA| phaLeM mULa dhanaMjayA| vATechA na chuke AliyA| vR^ikShu jaisA || 86|| taiseM manauni dhanadhAnyavarI| vidyamAneM AlyA avasarIM| shrAMtAchiye manohArIM| upayogA jANeM || 87|| tayAM nAMva jANa dAna| jeM mokShanidhAnAcheM aMjana| heM aso A{i}ka chinha| damAcheM teM || 88|| tarI viShayeMdriyAM miLaNI| karUni ghApe vituTaNI| jaiseM toDije khaDgapANI| pArakeyA || 89|| taisA viShayajAtAMchA vArA| vAjoM nedije iMdriyadvArAM| iye bAMdhoni pratyAhArA| hAtIM vopI || 90|| AMtulA chittAcheM aMgavarIM| pravR^itti paLe para bAherI| AgI suyije dAhIMhi dvArIM| vairAgyAchI || 91|| shvAsoshvAsAhunI bahuvaseM| vrateM Achare kharapuseM| vosaMtitA rAtridivaseM| nArANuka jayA || 92|| paiM damu aisA mhaNipe| to hA jANa svarUpeM| yAgArthuhI saMkShepeM| sAMgoM aika || 93|| tarI brAhmaNa karUni dhure| striyAdika paila mere| mAjhArIM adhikAreM| ApulAleni || 94|| jayA je sarvottama| bhajanIya devatAdharma| te teNeM yathAgama| vidhI yajije || 95|| jaisA dvija ShaTkarmeM karI| shUdra tayAteM namaskArI| kIM dohIMsahI sarobharI| nipaje yAgu || 96|| taiseM adhikAraparyAlocheM| heM yaj~na karaNeM sarvAMcheM| parI viShaya viSha phaLAshecheM| na ghApe mAjIM || 97|| ANi mI kartA aisA bhAvo| nedije dehAcheni dvAreM jAvoM| nA vedAj~nesi tarI ThAvo| ho{i}je svayeM || 98|| arjunA evaM yaj~nu| sarvatra jANa sAj~nu| kaivalyamArgIMchA abhij~nu| sAMgAtI hA || 99|| AtAM cheMDuveM bhUmI hANije| navhe to hAtA ANije| kIM shetIM bIM vikhurije| parI pikIM lakSha || 100|| nAtarI ThevileM dekhAvayA| Adara kIje diviyA| kAM shAkhA phaLeM yAvayA| siMpije mULa || 101|| heM bahu aso ArisA| ApaNapeM dekhAvayA jaisA| puDhatapuDhatI bahuvasA| uTije prItI || 102|| taisA vedapratipAdyu jo Ishvaru| to ho{A}vayAlAgIM gocharu| shrutIchA niraMtaru| abhyAsu karaNeM || 103|| teMchi dvijAMsIcha brahmasUtra| yerA stotra kAM nAmamaMtra| AvartavaNeM pavitra| pAvAvayA tattva || 104|| pArthA gA svAdhyAvo| bolije to hA mhaNe devo| AtAM tapa shabdAbhiprAvo| A{I}ka sAMgoM || 105|| tarI dAneM sarvasva deNeM| veMchaNeM teM vyartha karaNeM| jaise phaLoni svayeM sukaNeM| iMdrAvaNI jevIM || 106|| nAnA dhUpAchA agnipraveshu| kanakIM tukAchA nAshu| pitR^ipakShu poShitA RhAsu| chaMdrAchA jaisA || 107|| taisA svarUpAchiyA prasarA \-| lAgIM prANeMdriyasharIrAM| ATaNI karaNeM jeM vIrA| teMchi tapa || 108|| athavA anAriseM| tapAcheM rUpa jarI ase| tarI jANa jevIM dudhIM haMseM| sUdalI chAMchU || 109|| taiseM dehajIvAchiye miLaNIM| jo udayajata sUye pANI| to viveka aMtaHkaraNIM| jAgavIje || 110|| pAhatAM AtmayAkaDe| buddhIchA paisu sAMkaDeM| sanidra svapna buDe| jAgaNIM jaiseM || 111|| taisA AtmaparyAlochu| pravarte jo sAchu| tapAchA hA nirvechu| dhanurdharA || 112|| AtAM bALAchyA hitIM stanya| jaiseM nAnAbhUtIM chaitanya| taiseM prANimAtrIM saujanya| Arjava teM || 113|| \indent ##\hspace{1in}## ahi.nsA satyamakrodhstyAgaH shAntirapaishunam.h | \indent ##\hspace{1in}## dayA bhUteShvalolupt{}va.n mArdava.n hrIrachApalam.h || 2||\newline%@ ANi jagAchiyA sukhoddesheM| sharIravAchAmAnaseM| rAhATaNeM teM ahiMse| rUpa jANa || 114|| AtAM tIkha ho{U}ni mavALa| jaiseM jAtIcheM mukuLa| kAM teja parI shItaLa| shashAMkAcheM || 115|| shake dAvitAMchi roga pheDUM| ANi jibhe tarI navhe kaDu| te vokhadu nAhIM mA ghaDU| upamA kaiMchI || 116|| tarI ma{}UpaNeM bubuLe| jhagaDatAMhI parI nADaLe| eRhavIM phoDI koMrALeM| pANI jaiseM || 117|| taiseM toDAvayA saMdeha| tIkha jaiseM kAM loha| shrAvyatveM tarI mAdhurya| pAyIM ghAlIM || 118|| aikoM ThAtAM kautukeM| kAnAteM nighatI mukheM| jeM sAchArivecheni bikeM| brahmahI bhedI || 119|| kiMbahunA priyapaNe| koNAteMhI jhaka{UM} neNe| yathArtha tarI khupaNeM| nAhIM kavaNA || 120|| eRhavIM gorI kIra kAnA goDa| parI sAchAchA pAkhALIM kIDa| AgIcheM karaNeM ughaDa| parI jaLoM teM sAcha || 121|| kAnIM lAgatAM mahUra| artheM vibhAMDI jivhAra| teM vAchA navhe suMdara| lAMvachi pAM || 122|| parI ahitIM koponi sopa| lAlanIM ma{}U jaiseM puShpa| tiye mAtecheM svarUpa| jaiseM kAM hoya || 123|| taiseM shravaNasukha chatura| parINamoni sAchAra| bolaNeM jeM avikAra| teM satya yetheM || 124|| AtAM ghAlitAMhI pANI| pAShANIM na nighe ANI| kAM mathiliyA loNI| kAMjI nedI || 125|| tvachA pAyeM shirIM| hAleyAhI phaDe na karI| vasaMtIMhI aMbarIM| na hotI phuleM || 126|| nAnA raMbhechenihI rUpeM| shukIM nuThijechi kaMdarpeM| kAM bhasmIM vanhi na uddIpe| ghR^iteMhI jevIM || 127|| tevIMchi kumAru krodheM bhare| taisiyA maMtrAchIM bIjAkShareM| tiyeM nimitteMhI apAreM| mInaliyA || 128|| parI dhAtayAhI pAyAM paDatAM| nuThI gatAyu paMDusutA| taisI nupaje upajavitAM| krodhormI gA || 129|| akrodhatva aiseM| nAMva teM ye dashe| jANa aiseM shrInivAseM| mhaNitaleM tayA || 130|| AtAM mR^ittikAtyAgeM ghaTu| taMtutyAgeM paTu| tyajije jevIM vaTu| bIjatyAgeM || 131|| kAM tyajuni bhiMtimAtra| tyajije AghaveMchi chitra| kAM nidrAtyAgeM vichitra| svapnajALa || 132|| nAnA jaLatyAgeM taraMga| varShAtyAgeM megha| tyajijatI jaise bhoga| dhanatyAgeM || 133|| tevIM buddhimaMtIM dehIM| ahaMtA sAMDUni pAhIM| sAMDije asheShahI| saMsArajAta || 134|| tayA nAMva tyAgu| mhaNe to yaj~nAMgu| he mAnUni subhagu| pArthu puse || 135|| AtAM shAMtIcheM liMga| teM vyakta maja sAMga| devo mhaNatI chAMga| avadhAna de{I}M || 136|| tarI giLoni j~neyAteM| j~nAtA j~nAnahI mAghauteM| hArapeM niruteM| te shAMti paiM gA || 137|| jaisA praLayAMbUchA ubhaDu| buDavUni vishvAchA pavADu| hoya ApaNapeM nibiDu| ApaNachi || 138|| maga ugama ogha siMdhu| hA nurechi vyavahArabhedu| parI jalaikyAchA bodhu| tohI kavaNA \? || 139|| taisI j~neyA detAM miThI| j~nAtR^itvahI paDe poTIM| maga ure teMchi kirITI| shAMtIcheM rUpa || 140|| AtAM kadarthavIta vyAdhI| baLIkaraNAchiyA AdhIM| Apaparu na shodhI| sadvaidyu jaisA || 141|| kA chikhalIM rutalI gAye| dhaDabhAkaDa na pAhe| jo tiyechiyA glAnI hoye| kAlAbhulA || 142|| nAnA buDatayAteM sakaruNu| na puse aMtyaju kAM brAhmaNu| kADhUni rAkhe prANu| heMchi jANe || 143|| kIM mAya vanIM pApiyeM| ughaDI kelI vipAyeM| te nesavilyAvINa na pAhe| shiShTu jaisA || 144|| taise aj~nAnapramAdAdikIM| kAM prAktanahIna sadokhIM| niMdatvAchyA sarvavikhIM| khiLile je || 145|| tayAM AMgIka ApuleM| de{}UniyAM bhaleM| visaravijatI saleM| salatIM tiyeM || 146|| agA puDhilAchA dokhu| karUni Apuliye diThI chokhu| maga ghApe avaloku| tayAvarI || 147|| jaisA pujUni devo pAhije| perUni shetA jA{i}je| toShauni prasAdu ghe{i}je| atithIchA || 148|| taiseM Apuleni guNeM| puDhilAcheM uNeM| pheDuniyAM pAhaNeM| tayAkaDe || 149|| vAMchUni na viMdhijeM varmIM| nAtuDavije akarmIM| na bolavije nAmIM| sadoShIM tihIM || 150|| varI koNe ekeM upAyeM| paDileM teM ubheM hoye| teMcha kIje parI ghAye| nedAve varmIM || 151|| paiM uttamAchiyAsAThIM| nIcha mAnije kirITI| heM vAMchoni diThI| doShu na ghepe || 152|| agA apaishUnyAcheM lakShaNa| arjunA heM phuDeM jANa| mokShamArgIMcheM sukhAsana| mukhya heM gA || 153|| AtAM dayA te aisI| pUrNachaMdrikA jaisI| nivavitAM na kaDasI| sAneM thora || 154|| taiseM duHkhitAcheM shiNaNeM| hiratAM sakaNavapaNeM| uttamAdhama neNeM| vivaMchUM gA || 155|| paiM jagIM jIvanAsArikheM| vastu aMgavarI upakheM| parI jAteM jIvita rAkhe| tR^iNAcheMhi || 156|| taiseM puDhilAcheni tApeM| kaLavaLaliye kR^ipeM| sarvasveMsIM didhaleMhi ApaNapeM| thoDeMchi game || 157|| nimna bharaliyAviNeM| pANI DhaLoMchi neNe| tevIM shrAMtA toShauni jANeM| sAmoreM pAM || 158|| paiM pAyIM kAMTA nehaTe| taMva vyathA jIvIM umaTe| taisA poLe saMkaTeM| puDhilAMcheni || 159|| kAM pAvo shItaLatA lAhe| kIM te DoLyAchilAgIM hoye| taisA parasukheM jAye| sukhAvatu || 160|| kiMbahunA tR^iShitAlAgIM| pANI ArAyileM ase jagIM| taiseM duHkhitAMche selabhAgIM| jiNeM jayAcheM || 161|| to puruShu vIrarAyA| mUrtimaMta jANa dayA| mI udayajatAMchi tayA| R^iNiyA lAbheM || 162|| AtAM sUryAsi jIveM| anusaraliyA rAjIveM| parI teM to na shive| saurabhya jaiseM || 163|| kAM vasaMtAchiyA vAhANIM| AliyA vanashrIchyA akShauhiNI| te na karItuchi gheNI| nigAlA to || 164|| heM aso mahAsiddhIsI| lakShmIhI AliyA pAshIM| parI mahAviShNu jaisI| na gaNIcha te || 165|| taise aihikIMche kAM svargIMche| bhoga pA{I}ka jAliyA ichCheche| parI bhogAve heM na ruche| manAmAjIM || 166|| bahuveM kAya kautukIM| jIva nohe viShayAbhilAkhI| alolup{}tvadashA ThA{u}kI| jANa te he || 167|| AtAM mAshiyAM jaiseM mohaLa| jaLacharAM jevIM jaLa| kAM pakShiyAM aMtarALa| mokaLeM heM || 168|| nAtarI bALakoddesheM| mAtecheM sneha jaiseM| kAM vasaMtIchyA sparsheM| ma{}U malayAniLu || 169|| DoLyAM priyAchI bheTI| kAM piliyAM kUrmIchI diThI| taisIM bhUtamAtrIM rAhaTI| mavALa te || 170|| sparsheM atimR^idu| mukhIM ghetAM susvAdu| ghrANAsi sugaMdhu| ujALu AMgeM || 171|| to AvaDe tevaDhA ghetAM| viruddha jarI na hotAM| tarI upame yetA| kApUra kIM || 172|| parI mahAbhUteM poTIM vAhe| tevIMchi paramANUmAjIM sAmAye| yA vishvAnusAra hoye| gagana jaiseM || 173|| kAya sAMgoM aiseM jiNeM| jeM jagAcheni jIveM prANeM| tayA nAMva mhaNeM| mArdava mI || 174|| AtAM parAjayeM rAjA| jaisA kadarthije lAjA| kAM mAniyA nistejA| nikR^iShTAstava || 175|| nAnA chAMDALa maMdirAshIM| avachaTeM AliyA saMnyAshI| maga lAja hoya jaisI| uttamA tayA || 176|| kShatriyA raNIM paLoni jANeM| teM koNa sAhe lAjiravANeM| kAM vaidhavyeM pAchAraNeM| mahAsatiyeteM || 177|| rUpasA udayaleM kuShTa| saMbhAvitAM kuTIcheM boTa| tayA lAjA prANasaMkaTa| hoya jaiseM || 178|| taiseM auTahAtapaNeM| jeM shava ho{U}ni jiNeM| upajoM upajoM maraNeM| nAvAnAvA || 179|| tiyeM garbhamedamuseM| rak{}tamUtraraseM| voMtIva ho{U}ni ase| teM lAjiravANeM || 180|| heM bahu aso dehapaNeM| nAmarUpAsi yeNeM| nAhIM gA lAjiravANeM| tayAhUnI || 181|| aisaisiyA avakaLA| ghepe sharIrAchA kaMTALA| te lAja paiM nirmaLA| nisugA goDa || 182|| AtAM sUtrataMtu tuTaliyA| cheShTAchi ThAke sAyakhaDiyA| taiseM prANajayeM karmeMdriyAM| khuMTe gatI || 183|| kIM mAvaLaliyA dinakaru| sare kiraNAMchA prasaru| taisA manojayeM prakAru| j~nAneMdriyAMchA || 184|| evaM manapavananiyameM| hotI dAhI iMdriyeM akShameM| teM achApalya varmeM| yeNeM hoya || 185|| \indent ##\hspace{1in}## tejaH kShamA dhR^itiH shauchamadroho nAtimAnitA | \indent ##\hspace{1in}## bhavanti sa.npada.n daivImabhijAtasya bhArata || 3||\newline%@ AtAM IshvaraprAptIlAgIM| pravartatAM j~nAnamArgIM| dhiMvaseyAchi AMgI| uNIva nohe || 186|| vokhaTeM maraNA{ai}seM| teMhI AleM agnipravesheM| parI prANeshvaroddesheM| na gaNIchi satI || 187|| taiseM AtmanAthAchiyA AdhI| lA{U}ni viShayaviShAchI bAdhI| dhAMvoM AvaDe pANadhI| shUnyAchiye || 188|| na ThAke niShedhu ADa| na paDe vidhIchI bhIDa| nupajechi jIvIM koDa| mahAsiddhIcheM || 189|| aiseM IshvarAkaDe nija| dhAMve ApasayA sahaja| tayA nAMva teja| AdhyAtmika teM || 190|| AtAM sarvahI sAhAtiyA garimA| garvA na ye techi kShamA| jaiseM deha vAhoni romA| vAhaNeM neNeM || 191|| ANi mAtaliyA iMdriyAMche vega| kAM prAchIneM khavaLale roga| athavA yogaviyoga| priyApriyAMche || 192|| yayA AghaviyAMchAchi thoru| eke veLe AliyA pUru| tarI agastya kAM ho{U}ni dhIru| ubhA ThAke || 193|| AkAshIM dhUmAchI rekhA| uThilI bahuvA AgaLikA| te giLI yekI jhuLukA| vArA jevIM || 194|| taiseM adhibhUtAdhidaivAM| adhyAtmAdi upadravAM| pAtaleyAM pAMDavA| giLuni ghAlI || 195|| aiseM chittakShobhAchyA avasarIM| uchalUni dhairyA jeM chAMgAveM karI| dhR^iti mhaNipe avadhArIM| tiyeteM gA || 196|| AtAM nirvALUni kanakeM| bharilA gAMgeM pIyUkheM| tayA kalashAchiyAsArikheM| shaucha aseM || 197|| je AMgIM niShkAma AchAru| jIvIM viveku sAchAru| to sabAhya ghaDalA AkAru| shuchitvAchAchi || 198|| kAM pheDita pApa tApa| pokhIta tIrIMche pAdapa| samudrA jAya Apa| gaMgecheM jaiseM || 199|| kAM jagAcheM AMdhya pheDitu| shriyechIM rA{u}LeM ughaDitu| nighe jaisA bhAsvatu| pradakShiNe || 200|| taisIM bAMdhilIM soDitA| buDAlIM kADhitA| sAMkaDI pheDitA| ArtAMchiyA || 201|| kiMbahunA divasarAtI| puDhilAMcheM sukha unnati| ANita ANita svArthIM| praveshije || 202|| vAMchUni ApuliyA kAjAlAgIM| prANijAtAchyA ahitabhAgIM| saMkalpAchIhI ADavaMgI| na karaNeM jeM || 203|| paiM adrohatva aishiyA goShTI| aikasI jiyA kirITI| teM sAMgitaleM heM diThI| pAhoM ye taiseM || 204|| ANi gaMgA shaMbhUchA mAthAM| pAvoni saMkoche jevIM pArthA| tevIM mAnyapaNeM sarvathA| lAjaNeM jeM || 205|| teM heM puDhata puDhatI| amAnitva jANa sumatI| mAgAM sAMgitaleMse kitI| teMchi teM boloM || 206|| evaM ihIM savviseM| brahmasaMpadA he vasata ase| mokShachakravartIcheM jaiseM| agrahAra hoya || 207|| nAnA he saMpatti daivI| yA guNatIrthAMchI nIcha navI| nirviNNasagarAMchI daivI| gaMgAchi AlI || 208|| kIM gaNakusumAMchI mALA| he ghe{U}ni muktibALA| vairAgyanirapekShAchA gaLA| giMvasIta ase || 209|| kIM savviseM guNajyotI| ihIM ujaLUni AratI| gItA AtmayA nijapatI| nIrAMjanA AlI || 210|| ugaLiteM nirmaLeM| guNa iyeMchi muk{}tAphaLeM| daivI shuktikaLeM| gItArNavIMchI || 211|| kAya bahu vAnUM aisI| abhivyaktI ye apaisI| keleM daivI guNarAshI| saMpattirUpa || 212|| AtAM duHkhAchI AMtuvaTa velI| doShakATyAMchI jarI bharalI| tarI nijAbhidhAnI ghAlI| AsurI te || 213|| paiM tyAjya tyajAvayAlAgIM| jANAvI jarI anupayogI| tarI aikA te chAMgI| shrotrashaktI || 214|| tarI narakavyathA thorI| ANAvayA doShIMghorIM| meLu kelA te AsurI| saMpatti he || 215|| nAnA viShavargu ekavaTu| tayA nAMva jaisA bAsaTu| AsurI saMpattI hA khoTu| doShAMchA taisA || 216|| \indent ##\hspace{1in}## dambho darpo.abhimAnashcha krodhaH pAruShyameva cha | \indent ##\hspace{1in}## aj~nAna.n chAbhijAtasya pArtha sa.npadamAsurIm.h || 4||\newline%@ tarI tayAchi asurAM| doShAMmAjIM jayA vIrA| vADapaNAchA DAMgorA| to daMbhu aisA || 217|| jaisI ApulI jananI| nagna dAviliyA janIM| te tIrthachi parI patanIM| kAraNa hoya || 218|| kAM vidyA gurUpadiShTA| bobhA{i}liyA chohaTAM| tarI iShTadA parI aniShTA| hetu hotI || 219|| paiM AMgeM buDatAM mahApUrIM| je vegeM kADhI pailatIrIM| te nAMvachi bAMdhiliyA shirIM| buDavI jaisI || 220|| kAraNa jeM jIvitA| teM vAnileM jarI sevitAM| tarI annachi paMDusutA| hoya viSha || 221|| taisA dR^iShTAdR^iShTAchA sakhA| dharmu jAlA to phokArije dekhA| tarI tAritA tochi dokhA\-| lAgIM hoya || 222|| mhaNauni vAchechA chaubArA| ghAtaliyA dharmAchA pasArA| dharmuchi to adharmu hoya vIrA| to daMbhu jANe || 223|| AtAM mUrkhAchiye jibhe| akSharAMchA AMbukhA subhe| ANi to brahmasabhe| na rijhe jaisA || 224|| kAM mAdurI lokAMchA ghoDA| gajapatihI mAnI thoDA| kAM kAMTiyevarilyA saraDA| svarguhI nIcha || 225|| tR^iNAcheni iMdhaneM| AgI dhAMve gaganeM| thillarabaLeM mIneM| na gaNije siMdhu || 226|| taisA mAje striyA dhaneM| vidyA stutI bahuteM mAneM| eke divasIMcheni parAnneM| alpaku jaisA || 227|| abhrachChAyechiyA joDI| nidaivu ghara moDI| mR^igAMbu dekhoni phoDI| paNiyADeM mUrkha || 228|| kiMbahunA aisaiseM| utaNeM jeM saMpattimiseM| to darpu gA anAriseM| na boleM ghe{I}M || 229|| ANi jagA vedIM vishvAsu| ANi vishvAsIM pUjya Ishu| jagIM eka tejasu| sUryuchi hA || 230|| jagaspR^ihe Aspada| eka sArvabhaumapada| na maraNeM nirvivAda| jagA paDhiyeM || 231|| mhaNauni jaga utsAheM| yAteM vAnUM jAye| kIM teM A{i}koni matsaru vAhe| phugoM lAge || 232|| mhaNe IshvarAteM khAyeM| tayA vedA viSha sUyeM| gauravAmAjIM trAye| bhaMgIta ase || 233|| pataMgA nAvaDe jyotI| khadyotA bhAnUchI khaMtI| TiTibheneM ApAMpatI| vairI kelA || 234|| taisA abhimAnAcheni moheM| IshvarAcheMhI nAma na sAhe| bApAteM mhaNe maja he| savatI jAlI || 235|| aisA mAnyatechA puShTagaMDu| to abhimAnI paramalaMDu| rauravAchA rUDhu| mArguchi pai || 236|| ANi puDhilAMcheM sukha| dekhaNiyAcheM hoya mikha| chaDhe krodhAgnIcheM vikha| manovR^ittI || 237|| shItaLAchiye bheTI| tAtalA telIM AgI uThI| chaMdru dekhoni jaLe poTIM| kolhA jaisA || 238|| vishvAcheM AyuShya jeNeM ujaLe| to sUryu udailA dekhoni savaLe| pApiyA phuTatI DoLe| DuDuLAche || 239|| jagAchI sukhapahAMTa| chorAM maraNAhUni nikR^iShTa| dudhAcheM kALakUTa| hoya vyALIM || 240|| agAdheM samudrajaLeM| prAshitAM adhika jaLe| vaDavAgnI na miLe| shAMti kahIM || 241|| taisA vidyAvinodavibhaveM| dekhe puDhilAMchIM daiveM| taMva taMva roShu duNAve| krodhu to jANa || 242|| ANi mana sarpAchI kuTI| DoLe nArAchAMchI suTI| bolaNeM te vR^iShTI| iMgaLAMchI || 243|| yera jeM kriyAjAta| teM tikhayAcheM karvata| aiseM sabAhya khasAsita| jayAcheM gA || 244|| to manuShyAMta adhamu jANa| pAruShyAcheM avataraNa| AtAM A{i}ka khUNa| aj~nAnAchI || 245|| tarI shItoShNasparshA| nivADu neNeM pAShANu jaisA| kAM rAtrI ANi divasA| jAtyaMdhu to || 246|| AgI uThilA ArogaNeM| jaisA khAdyAkhAdya na mhaNe| kAM parisA pADu neNeM| sonayA lohA || 247|| nAtarI nAnArasIM| righoni darvI jaisI| parI rasasvAdAsI| chAkhoM neNeM || 248|| kAM vArA jaisA pArakhI| navhechi gA mArgAmArgavikhIM| taise kR^ityAkR^ityavivekIM| aMdhapaNa jeM || 249|| heM chokha heM maiLa| aiseM neNoniyAM bALa| dekhe teM kevaLa| mukhIMchi ghAlI || 250|| taiseM pApapuNyAcheM khichaTeM| karoni khAtAM buddhicheShTe| kaDu madhura na vATe| aisI je dashA || 251|| tiye nAma aj~nAna| yA bolA nAhIM Ana| evaM sAhI doShAMcheM chinha| sAMgitaleM || 252|| ihIMcha sAhI doShAMgIM| he AsurI saMpatti dATugI| jaiseM thora viShaya subhage aMgIM| aMga sAneM || 253|| kAM tighA vanhIMchyA pAMtI| pAhatAM thoDe ThAya gamatI| parI vishvahI prANAhutI| karUM na pure || 254|| dhAtayAhI geliyA sharaNa| tridoShIM na chuke maraNa| tayA tihIMchI duNI jANa| sAhI doSha he || 255|| ihIM sAhI doShIM saMpUrNIM| jAlI iyechi ubhAraNI| mhaNauni AsurI uNI| saMpadA navhe || 256|| parI krUragrahAMchI jaisI| mAMdI miLe ekechi rAshI| kAM yetI niMdakApAsIM| asheSha pApeM || 257|| maraNArAcheM AMga| paDighAtI avaghechi roga| kAM kumuhUrtIM duryoga| ekavaTatI || 258|| vishvAsalA AtuDavIje chorA| shiNalA su{}ije mahApurA| taiseM doShIM ihIM narA| aniShTa kIje || 259|| kAM AyuShya jAtiye veLe| sheLiye sAtave{}uLI miLe| taise sAhI doSha sagaLe| joDatI tayA || 260|| mokShamArgAkaDe| jaiM yAMchA AMbukhA paDe| taiM na nighe mhaNauni buDe| saMsArIM to || 261|| adhamAM yonIMchyA pA{u}TIM| utarata jo kirITI| sthAvarAMhI taLavaTIM| baisaNeM ghe || 262|| heM aso tayAchyA ThAyIM| miLoni sAhI doShIM ihIM| AsurI saMpatti pAhIM| vADhavije || 263|| aisiyA yA donI| saMpadA prasiddhA janIM| sAMgitaliyA chinhIM| vegaLAlyA || 264|| \indent ##\hspace{1in}## daivI sa.npadvimokShAya nibandhAyAsurI matA | \indent ##\hspace{1in}## mA shuchaH sa.npada.n daivImabhijAto.asi pANDava || 5||\newline%@ iyA donhIMmAjIM pahilI| daivI je mhaNitalI| te mokShasUryeM pAhalI| ukhAchi jANa || 265|| yerI je dusarI| saMpatti kAM AsurI| te mohalohAchI kharI| sAMkhaLI jIvAM || 266|| parI heM A{i}koni jhaNeM| bhaya ghesI ho maneM| kAya rAtrIchA dineM| dhAku dharije || 267|| he AsurI saMpatti tayA| baMdhAlAgIM dhanaMjayA| jo sAhI doShAM yayAM| Ashrayo hoya || 268|| tUM taMva pAMDavA| sAMgitaleyA daivA| guNanidhI baravA| janmalAsI || 269|| mhaNauni pArthA tUM yA| daivI saMpattI svAmiyA| ho{U}ni yAveM uvAyA| kaivalyAchiyA || 270|| \indent ##\hspace{1in}## dvau bhUtasargau loke.asmin daiva Asura eva cha | \indent ##\hspace{1in}## daivo vistarashaH prok{}ta Asura.n pArtha me shruNu || 6||\newline%@ ANi daivAM AsurAM| saMpattivaMtAM narAM| anAdisiddha ujagarA| rAhATIchA Ahe || 271|| jaiseM rAtrIchyA avasarIM| vyApArije nishAcharIM| divasA suvyavahArIM| manuShyAdikIM || 272|| taisiyA ApulAliyA rAhATIM| vartatI donhI sR^iShTI| daivI ANi kirITI| AsurI yetha || 273|| tevIMchi vistArUni daivI| j~nAnakathanAdi prastAvIM| mAgIla graMthIM baravI| sAMgitalI || 274|| AtAM AsurI je sR^iShTI| tethiMchI upala{}UM goThI| avadhAnAchI diThI| de pAM nikI || 275|| tarI vAdyeMvINa nAdu| nedI kavaNAhI sAdu| kAM apuShpIM makaraMdu| na labhe jaisA || 276|| taisI prakR^iti he Asura| ekalI nohe gochara| jaMva ekAdheM sharIra| mAlhAtInA || 277|| maga AviShkAralA lAMkuDeM| pAvaku jaisA joDe| taisI prANidehIM sAMpaDe| ATopalI he || 278|| te veLIM je vADhI UMsA| techi AMtulA rasA| dehAkAru hoya taisA| prANiyAMchA || 279|| AtAM tayAchi prANiyAM| rUpa karUM dhanaMjayA| ghaDale je AsurIyA| doShavR^iMdIM || 280|| \indent ##\hspace{1in}## pravR^itti.n cha nivR^itti.n cha janA na vidurAsurAH | \indent ##\hspace{1in}## na shaucha.n nApi chAchAro na satya.n teShu vidyate || 7||\newline%@ tarI puNyAlAgIM pravR^ittI| kAM pApAviShayIM nivR^ittI| yA jANaNeyAchI rAtI| tayAMcheM mana || 281|| nigaNeyA ANi praveshA| chitta nedItu AveshA| koshakiTu jaisA| jAchinnalA paiM || 282|| kAM didhaleM mAgutI ye{I}la| kIM na ye heM puDhIla| na pAhAtAM de bhAMDavala| mUrkha chorAM || 283|| taisiyA pravR^itti nivR^itti donI| neNijatI AsurIM janIM| ANi shaucha te svapnIM| dekhatI nA te || 284|| kALimA sAMDIla koLasA| varI chokhI ho{I}la vAyasA| rAkShasahI mAMsA| viToM shake || 285|| parI AsurAM prANiyAM| shaucha nAhIM dhanaMjayA| pavitratva jevIM bhAMDiyA| madyAchiyA || 286|| vADhavitI vidhIchI Asa| kAM pAhAtI vaDilAMchI vAsa| AchArAchI bhASha| neNatIchi te || 287|| jaiseM charaNeM sheLiyecheM| kAM dhAvaNeM vAriyAcheM| jALaNeM AgIcheM| bhalate{}uteM || 288|| taiseM puDhAM sUni svaira| AcharatI te gA Asura| satyeMsi kIra vaira| sadAchi tayAM || 289|| jarI nAMgiyA ApuliyA| viMchU karI gudaguliyA| tarI sAchA bolI boliyA| bolatI te || 290|| ApAnAcheni toMDeM| jarI sugaMdhA yeNeM ghaDe| tarI satya tayAM joDe| AsurAMteM || 291|| aiseM te na karitAM kAMhIM| AMgeMchi vokhaTe pAhIM| AtAM bolatI te navA{I}| sAMgijaila || 292|| eRhavIM kareyAchyA ThAyIM chAMga| teM tayAsi kaicheM nITa AMga| taisA AsurAMchA prasaMga| prasaMgeM parIsa || 293|| udhavaNIcheM jevIM toMDa| ubhaLI dhuMvAche ubhaDa| heM jANije tevIM ughaDa| sAMgoM te bola || 294|| \indent ##\hspace{1in}## asatyamapratiShTha.n te jagadAhuranIshvaram.h | \indent ##\hspace{1in}## aparasparasa.nbhUta.n kimanyat.h kAmahaitukam.h || 8||\newline%@ tarI vishva hA anAdi ThAvo| yetha niyaMtA IshvararAvo| chAvaDiye nyAvo anyAvo| nivaDI vedu || 295|| vedIM anyAyIM paDe| to nirayabhogeM daMDe| sanyAyI to suravADeM| svargIM jiye || 296|| aisI he vishvavyavasthA| anAdi je pArthA| iyeteM mhaNatI te vR^ithA| avagheMchi heM || 297|| yaj~namUDha Thakile yAgIM| devapiseM pratimAliMgIM| nAgavile bhagave yogI| samAdhibhrameM || 298|| yetha Apuleni baLeM| bhogije jeM jeM veMTALeM| heM vAMchoni vegaLeM| puNya Ahe \? || 299|| nA ashaktapaNeM AMgikeM| vegaLaveMTALIM na TakeM| aisA gAdijevINa viShayasukheM| teMchi pApa || 300|| prANa ghepatI saMpannAMche| te pApa jarI sAcheM| tarI sarvasva hAtA ye tayAMcheM| heM puNyaphaLa kIM \? || 301|| baLI abaLAteM khAya| heMchi bAdhita jarI hoya| tarI mAsayAM kAM na hoya| nisaMtAna \? || 302|| ANi kuLeM shodhUni donhI| kumAreMchi shubhalagnIM| meLavIjatI prajAsAdhanIM| hetu jarI || 303|| tarI pashupakShAdi jAtI| jayA mitI nAhIM saMtatI| tayAM koNeM pratipattIM| vivAha kele \? || 304|| choriyecheM dhana AleM| tarI teM koNAsi viSha jAleM \?| vAlabheM paradvAra keleM| koDhI koNI hoya \? || 305|| mhaNauni devo gosAMvI| to dharmAdharmu bhogavI| ANi paratrAchyA gAMvIM| karI to bhogI || 306|| parI paratra nA devo| na dise mhaNauni teM vAvo| ANi kartA nime mA ThAvo| bhogyAsi kavaNu \? || 307|| yetha urvashiyA iMdra sukhI| jaisA kAM svargalokIM| taisAchi kR^imihI narakIM| loLatu shlAghe || 308|| mhaNauni naraka svargu| navhe pApapuNyabhAgu| je dohIM ThAyIM sukhabhogu| kAmAchAchi to || 309|| yAkAraNeM kAmeM| strIpuruShayugmeM| miLatI tetha janme| AghaveM jaga || 310|| ANi jeM jeM abhilASheM| svArthAlAgIM heM poShe| pAThIM parasparadveSheM| kAmachi nAshI || 311|| evaM kAmAvAMchUni kAMhIM| jagA mULachi Ana nAhIM| aiseM bolatI pAhIM| Asura gA te || 312|| AtAM aso heM kiDALa| bolI na karUM paghaLa| sAMgatAMchi saphola| hotase vAchA || 313|| \indent ##\hspace{1in}## etA.n dR^iShTimavaShTabhya naShTAtmAno.alpabuddhayaH | \indent ##\hspace{1in}## prabhavantyugrakarmANaH kShayAya jagato.ahitAH || 9||\newline%@ ANi IshvarAchiyA khaMtI| nusadhiyAchi karitI chAMthI| heMhI nAhIM chittIM| nishchayo eku || 314|| kiMbahunA ughaDa| AMgI lA{U}niyAM pAkhAMDa| nAstikapaNAcheM hADa| roMvileM jIvIM || 315|| te veLIM svargAlAgIM Adaru| kAM narakAchA aDadaru| yA vAsanAMchA aMkuru| jaLoni gelA || 316|| maga kevaLa ye dehakhoDAM| amedhyodakAchA buDabuDA| viShayapaMkIM suhADA| buDAle gA || 317|| jaiM ATAveM hotI jaLachara| taiM DohIM miLatIM DhIvara| kAM paDAveM hoya sharIra| taiM rogA udayo || 318|| udaijaNeM ketUcheM jaiseM| vishvA aniShToddesheM| janmatI te taise| lokAM ATUM || 319|| virUDhaliyA ashubha| phuTatI taiM te koMbha| pApAche kIrtistaMbha| chAlate te || 320|| ANi mAgAMpuDhAM jALaNeM| vAMchUni AgI kAMhIM neNeM| taiseM viruddhachi eka karaNeM| bhalateyAM || 321|| parI teMchi gA karaNeM| AdaritI saMbhrameM jeNeM| to A{i}ka pArthA mhaNe| shrInivAsu || 322|| \indent ##\hspace{1in}## kAmamAshritya duShpUra.n dambhamAnamadAnvitAH | \indent ##\hspace{1in}## mohAd.h gR^ihItvA.asadgrahAnpravartante.ashuchivratAH || 10||\newline%@ tarI jALa pANiyeM na bhare| AgI iMdhana na pure| tayAM durbharAMchiye dhure| bhukALu jo || 323|| tayA kAmAchA volAvA| jIvIM dharuniyA pAMDavA| daMbhamAnAchA meLAvA| meLavitI || 324|| mAtaliyA kuMjarA| AgaLI jAlI madirA| taisA madAchA tAThA taMva jarA| chaDhatAM AMgIM || 325|| ANi AgrahA tochi ThAvo| varI mauDhyA{ai}sA sAvAvo| maga kAya vAnUM nirvAho| nishchayAchA || 326|| jihIM paropatApu ghaDe| parAvA jIvu ragaDe| tihIM karmIM ho{U}ni gADhe| janmavR^ittI || 327|| maga ApuleM keleM phokAritI| ANi jagAteM dhikkAritI| dAhIM dishIM pasaritI| spR^ihAjALa || 328|| aiseni gA ATopeM| thoriyeM ANatI pApeM| dharmadhenu khurapeM| suTaleM jaiseM || 329|| \indent ##\hspace{1in}## chintAmaparimeyA.n cha pralayAntAmupAshritAH | \indent ##\hspace{1in}## kAmopabhogaparamA etAvaditi nishchitAH || 11||\newline%@ yAchi ekA AyatI| tayAchiyA karmapravR^ittI| ANi jiNiyAhI parautI| vAhatI chiMtA || 330|| pAtALAhUni nimna| jiyechiye uMchIye sAneM gagana| jeM pAhAtAM tribhuvana| aNuhI nohe || 331|| te yogapaTAchI mavaNI| jIvIM aniyama chiMtavaNI| je sAMDUM neNeM maraNIM| vallabhA jaisI || 332|| taisI chiMtA apAra| vADhavitI niraMtara| jIvIM sUni asAra| viShayAdika || 333|| striyA gA{i}leM A{i}kAveM| strIrUpa DoLAM dekhAveM| sarveMdriyeM AliMgAveM| striyeteMchi || 334|| kuravaMDI kIje amR^iteM| aiseM sukha striyeparauteM| nAhIMchi mhaNauni chitteM| nishchayo kelA || 335|| maga tayAchi strIbhogA\-| lAgIM pAtALa svargA| dhAMvatI digvibhAgA| parautehI || 336|| \indent ##\hspace{1in}## AshApAshashatairbaddhAH kAmakrodhaparAyaNAH | \indent ##\hspace{1in}## Ihante kAmabhogArthamanyAyenArthasa~nchayAn || 12||\newline%@ AmiShakavaLu thorI AshA| na vichAritAM giLI mAsA| taiseM kIje viShayAshA| tayAMsi gA || 337|| vAMChita taMva na pavatI| maga koraDiyechi AshechI saMtatI| vADha{}UM vADha{}UM hotI| koshakiDe || 338|| ANi pasarilA abhilAShu| apUrNu hoya tochi dveShu| evaM kAmakrodhAMhUni adhiku| puruShArthu nAhIM || 339|| dihA kholaNeM rAtrIM jAgovA| ThANAMtarIyAM jaisA pAMDavA| ahorAtrIMhI visAMvA| bheTechinA || 340|| taiseM uMchauni loTileM kAmeM| nehaTatI krodhAchiye Dheme| tarI rAgadveSha premeM| na mAtI keMhI || 341|| tevIMchi jIvIMchiyA hAMvA| viShayavAsanAMchA meLAvA| kelA tarI bhogAvA| artheM kIM nA \? || 342|| mhaNauni bhogAvayAjogA| puratA arthu paiM gA| ANAvayA jagA| jhoMbatI sairA || 343|| ekAteM sAdhUni mAritI| ekAchi sarvasveM haritI| ekAlAgIM ubhAritI| apAyayaMtreM || 344|| pAshikeM potIM vAgurA| suNIM sasANeM chikATI khoMchArA| ghe{}Uni nighatI DoMgarA| pAradhI jaiseM || 345|| te posAvayA poTa| mArUni prANiyAMche saMghATa| ANitI aiseM nikR^iShTa| teMhI karitI || 346|| paraprANaghAteM| meLavitI vitteM| miLAlyA chitteM| toShaNeM kaiseM || 347|| \indent ##\hspace{1in}## idamadya mayA labdhamima.n prApsye manoratham.h | \indent ##\hspace{1in}## idamastIdamapi me bhaviShyati punardhanam.h || 13||\newline%@ mhaNe Aji miyAM| saMpatti bahutekAMchiyA| ApulyA hAtIM keliyA| dhanyu nA mI \? || 348|| aisA shlAghoM jaMva jAye| taMva mana ANIkahI vAhe| saveMchi mhaNe pAhe| ANikAMcheMhI ANUM || 349|| heM jetuleM ase joDileM| tayAcheni bhAMDavaleM| lAbhA ghe{I}na uraleM| charAchara heM || 350|| aiseni dhanA vishvAchiyA| mIchi ho{I}na svAmiyA| maga diThI paDe tayA| uroM nedI || 351|| \indent ##\hspace{1in}## asau mayA hataH shatrurhaniShye chAparAnapi | \indent ##\hspace{1in}## Ishvaro.ahamaha.n bhogI siddho.aha.n balavAn sukhI || 14||\newline%@ he mArile vairI thoDe| ANIkahI sAdhIna gADhe| maga nAMdena pavADeM| yekalAchi mI || 352|| maga mAjhI hotIla kAmArIM| tiyeMvAMchUni yereM mArIM| kiMbahunA charAcharIM| Ishvaru to mI || 353|| mI bhogabhUmIchA rAvo| Aji sarvasukhAsI ThAvo| mhaNauni iMdruhI vAvo| mAteM pAhuni || 354|| mI maneM vAchA deheM| karIM te kaiseM nohe| keM majavAMchUni Ahe| Aj~nAsiddha Ana \? || 355|| taMvachi baLiyA kALu| jaMva na diseM mI aturbaLu| sukhAchA kIra nikhiLu| rAsivA mIchi || 356|| \indent ##\hspace{1in}## ADhyo.abhijanavAnasmi ko.anyo.asti sadR^isho mayA | \indent ##\hspace{1in}## yakShye dAsyAmi modiShya ityaj~nAnavimohitAH || 15||\newline%@ kuberu AthilA hoye| parI to neNeM mAjhI soye| saMpattI majasama navhe| shrInAthAhI || 357|| mAjhiyA kuLAchA ujALU| kAM jAtigotAMchA meLU| pAhatAM brahmAhI haLU| uNAchi dise || 358|| mhaNauni miravitI nAMveM| vAyAM IshvarAdi Aghave| nAhIM majasIM sarI pAve| aiseM koNhI || 359|| AtAM lopalA abhichAru| tayA karIna mI jIrNoddhAru| pratiShThIna paramAru| yAgavarI || 360|| mAteM gAtI vAnitI| naTanAcheM rijhavitI| tayAM de{I}na mAgatI| te te vastu || 361|| mAjirA annapAnIM| pramadAMchyA AliMganIM| mI ho{I}na tribhuvanIM| AnaMdAkAru || 362|| kAya bahu sAMgoM aiseM| te AsurIprakR^itI piseM| turaMbitI asoseM| gaganauLeM tiyeM || 363|| \indent ##\hspace{1in}## anekachittavibhrAntA mohajAlasamAvR^itAH | \indent ##\hspace{1in}## prasak{}tAH kAmabhogeShu patanti narake.ashuchau || 16||\newline%@ jvarAcheni ATopeM| rogI bhalataiseM jalpe| chAvaLatI saMkalpeM| jANa te taiseM || 364|| aj~nAna Atule dhuLI| mhaNauni AshA vAhaTuLI| bhovaMDIjatI aMtarALIM| manorathAMchyA || 365|| aniyama AShADha megha| kAM samudrormI abhaMga| taise kAmitI anega| akhaMDa kAma || 366|| maga paiM kAmanAchi tayA| jIvIM jAlyA velariyA| vorapilI kAMTiyA| kamaLeM jaisIM || 367|| kAM pAShANAchiyA mAthAM| hAMDI phuTalI pArthA| jIvIM taiseM sarvathA| kuTake jAle || 368|| tevhAM chaDhatiye rajanI| tamAchI hoya puravaNI| taisA moho aMtaHkaraNIM| vADhoMchi lAge || 369|| ANi vADhe jaMva jaMva moho| taMva taMva viShayIM roho| viShaya tetha ThAvo| pAtakAsI || 370|| pApeM Apaleni thAMveM| jaMva karitI meLAve| taMva jitAMchi Aghave| yetI narakAM || 371|| mhaNauni gA sumatI| je kumanorathAM pALitI| te Asura yetI vastI| tayA ThAyA || 372|| jetha asipatrataruvara| khadirAMgArAche DoMgara| tAtalA telIM sAgara| utatAtI || 373|| jetha yAtanAMchI shreNI| he nitya navI yamajAchaNI| paDatI tiye dAruNIM| narakalokIM || 374|| aise narakAchiye shele| bhAgIM je je janmale| tehI dekhoM bhulale| yajitI yAgIM || 375|| eRhavIM yAgAdika kriyA| AhANa techi dhanaMjayA| parI viphaLatI AcharoniyAM| nATakI jaisI || 376|| vallabhAchiyA ujariyA| ApaNayAprati kustriyA| joDoni toShitI jaisiyAM| ahevapaNeM || 377|| \indent ##\hspace{1in}## Atmasa.nbhAvitAH stabdhA dhanamAnamadAnvitAH | \indent ##\hspace{1in}## yajante nAmayaj~naiste dambhenAvidhipUrvakam.h || 17||\newline%@ taiseM ApaNayAM ApaNa| mAnitAM mahaMtapaNa| phugatI asAdhAraNa| garveM teNeM || 378|| maga lavoM neNatI kaise| ATivA lohAche khAMba jaise| kAM udhavale AkAsheM| shiLArAshI || 379|| taiseM Apuliye barave| ApaNachi rijhatAM jIveM| tR^iNAhIhUni AghaveM| mAnitI nIcha || 380|| varI dhanAchiyA madirA| mAjUni dhanurdharA| kR^ityAkR^ityavichArA| savateM keleM || 381|| jayA AMgIM AyatI aisI| tetha yaj~nAchI goThI kAyasI| tarI kAya kAya pisIM| na karitI gA \? || 382|| mhaNauni koNe eke veLe| mauDhyamadyAcheni baLeM| yAgAchIMhI TavALeM| AdaritI || 383|| nA kuMDa maMDapa vedI| nA uchita sAdhanasamR^iddhI| ANi tayAMsI taMva vidhI| dvaMdvachi sadA || 384|| devAM brAhmaNAMcheni nAMveM| ADavArenahi nohAveM| aiseM AthI tetha yAveM| lAge kavaNA \? || 385|| paiM vAsaruvAchA bhokasA| gA{I}puDheM ThevUni jaisA| ugANA ghetI kShIrarasA| buddhivaMta || 386|| taiseM yAgAcheni nAMveM| jaga vA{U}ni hAMveM| nAgavitI AghaveM| aherAvArI || 387|| aishA kAMhIM ApuliyA| homitI je ujariyA| teNeM kAmitI prANiyA| sarvanAshu || 388|| \indent ##\hspace{1in}## aha~NkAra.n bala.n darpa.n kAma.n krodham.h cha sa.nshritAH | \indent ##\hspace{1in}## mAmAtmaparadeheShu pradviShanto.abhyasUyakAH || 18||\newline%@ maga puDhAM bherI nishANa| lA{u}nI te dIkShitapaNa| jagIM phokAritI ANa| vAvo vAvo || 389|| tevhAM mahattveM teNeM adhamA| garvA chaDhe mahimA| jaise leve didhale tamA| kAjaLAche || 390|| taiseM mauDhya ghaNAve| auddhatya uMchAve| ahaMkAru duNAve| avivekuhI || 391|| maga dujayAchI bhASha| nuravAvayA niHsheSha| baLIyepaNA adhika| hoya baLa || 392|| aisA ahaMkAra baLA| jAliyA ekavaLA| darpasAgaru maryAdaveLA| sAMDUni ute || 393|| maga vosaMDileni darpeM| kAmAhI pitta kurupe| tayA dhagIM saiMgha paLipe| krodhAgni to || 394|| tetha unhALA AgI kharamarA| telAtupAchiyA koThArA| lAgalA ANi vArA| suTalA jaisA || 395|| taisA ahaMkAru baLA AlA| darpu kAmakrodhIM gUDhalA| yA dohIMchA meLu jAlA| jayAMchyA ThAyIM || 396|| te ApuliyA saveshA| maga koNI koNI hiMsA| yA prANiyAMte vIreshA| na sAdhatI gA \? || 397|| pahileM taMva dhanurdharA| ApuliyA mAMsarudhirA| veMchu karitI abhichArA\-| lAgoniyAM || 398|| tetha jALitI jiyeM deheM| yAmAjIM jo mI AheM| tayA AtmayA maja ghAye| vAjatI te || 399|| ANi abhichArakIM tihIM| upadravije jetuleM kAMhIM| tetha chaitanya mI pAhIM| sINu pAve || 400|| ANi abhichArAvegaLeM| vipAyeM je avagaLeM| tayA TAkitI iTALeM| paishUnyAchIM || 401|| satI ANi satpurukha| dAnashILa yAj~nika| tapasvI alaukika| saMnyAsI je || 402|| kAM bhakta hana mahAtme| iyeM mAjhIM nijAchIM dhAmeM| nirvALalIM homadharmeM| shrautAdikIM || 403|| tayAM dveShAcheni kALakUTeM| bAsaToni tikhaTeM| kubolAMchIM sadaTeM| sUti kAMDeM || 404|| \indent ##\hspace{1in}## tAnaha.n dviShataH krUrAn sa.nsAreShu narAdhamAn | \indent ##\hspace{1in}## kShipAmyajasramashubhAnAsurIShveva yoniShu || 19||\newline%@ aise AghavAchi parI| pravartale mAjhyA vairI| tayAM pApiyAM jeM mI karIM| teM A{i}ka pAM || 405|| tarI manuShyadehAchA tAgA| ghe{}Uni rusatI je jagA| te padavI hironi paiM gA| aise ThevIM || 406|| je kleshagAMvIMchA ukaraDA| bhavapurIMchA pAnavaDA| te tamoyoni tayAM mUDhAM| vR^ittIchi deM || 407|| maga AhArAcheni nAMveM| tR^iNahI jetha nugave| te vyAghra vR^ishchika ADave| taisiye karIM || 408|| tetha kShudhAduHkheM bahuteM| toDUni khAtI ApaNayAteM| maramaroM mAguteM| hotachi asatI || 409|| kAM ApulA garaLajALIM| jaLitI AMgAchI peMdaLI| te sarpachi karIM biLIM| niruMdhalA || 410|| parI ghetalA shvAsu ghApe| yetulenahI mApeM| visAMvA tayAM nATope| durjanAMsI || 411|| aiseni kalpAMchiyA koDI| gaNitAMhI saMkhyA thoDI| tetulA veLu na kADhI| kleshauni tayAM || 412|| tarI tayAMsI jetha jANeM| tethiMcheM heM pahileM peNeM| teM pAvoni yereM dAruNeM| na hotI duHkheM || 413|| \indent ##\hspace{1in}## AsurI.n yonimApannA mUDhA janmani janmani | \indent ##\hspace{1in}## mAmaprApyaiva kaunteya tato yAntyadhamA.n gatim.h || 20||\newline%@ hA ThAyavarI| saMpatti te AsurI| adhogatI avadhArIM| joDilI tihIM || 414|| pAThIM vyAghrAdi tAmasA| yonI to aLumALu aisA| dehAdhArAchA usAsA| AthI johI || 415|| tohI mI volhAvA hireM| maga tamachi hotI ekasareM| jethe geleM AMdhAreM| kALavaMDaije || 416|| jayAMchI pApA chiLasI| naraka ghetI vivasI| shINa jAya mUrchChI| siNeM jeNeM || 417|| maLu jeNeM maiLe| tApu jeNeM poLe| jayAcheni nAMveM saLe| mahAbhaya || 418|| pApA jayAchA kaMTALA| upaje amaMgaLa amaMgaLA| viTALuhI viTALA| bihe jayA || 419|| aiseM vishvAcheyA vokhaTeyA| adhama je dhanaMjayA| teM te hotI bhogUniyAM| tAmasA yonI || 420|| ahA sAMgatAM vAchA raDe| AThavitAM mana khiraDe| kaTAre mUrkhIM kevaDhe| joDile niraya || 421|| kAyisayA te Asura| saMpatti poShitI vA{u}ra| jiyA didhaleM ghora| patana aiseM || 422|| mhaNauni tuvAM dhanurdharA| nohAveM gA tiyA moharA| je{}utA vAsu AsurA| saMpattivaMtA || 423|| ANi daMbhAdi doSha sAhI| he saMpUrNa jayAMchyA ThAyIM| te tyajAve heM kA{I}| mhaNoM kIra \? || 424|| \indent ##\hspace{1in}## trividha.n narakasyeda.n dvAra.n nAshanamAtmanaH | \indent ##\hspace{1in}## kAmaH krodhastathA lobhastasmAdetat.h traya.n tyajet.h || 21||\newline%@ parI kAma krodha lobha| yA tihIMcheMhI thoMba| thAMve tetheM ashubha| pikaleM jANa || 425|| sarva duHkhAM ApuliyA| darshanA dhanaMjayA| pADhA{U} he bhalatayA| didhaleM AhAtI || 426|| kAM pApiyAM narakabhogIM| suvAvayAlAgIM jagIM| pAtakAMchI dATugI| sabhAchi he || 427|| te raurava gA taMvachivarI| A{i}kijatI paTAMtarIM| jaMva he tinhI aMtarIM| uThatI nA || 428|| apAya tihIM Asalaga| yAtanA ihIM savaMga| hANI hANI nohe he tigha| hechi hANI || 429|| kAya bahu boloM subhaTA| sAMgitaliyA nikR^iShTA| narakAchA dAravaMTA| trishaMku hA || 430|| yA kAmakrodhalobhAM\-| mAjIM jIveM jo hoya ubhA| to nirayapurIchI sabhA| sanmAnu pAve || 431|| mhaNauni puDhata puDhatIM kirITI| he kAmAdi doSha tripuTI| tyajAvIMchi gA vokhaTI| AghavA viShayIM || 432|| \indent ##\hspace{1in}## etairvimuk{}taH kaunteya tamodvAraistribhirnaraH | \indent ##\hspace{1in}## AcharatyAtmanaH shreyastato yAti parA.n gatim.h 22||\newline%@ dharmAdikAM chauMhI AMtu| puruShArthAchI taiMchi mAtu| karAvI jaiM saMghAtu| sAMDIla hA || 433|| he tinhI jIvIM jaMva jAgatI| taMvavarI nikiyAchI prAptI| he mAjhe kAna nA{i}katI| devohI mhaNe || 434|| jayA ApaNapeM paDhiye| AtmanAshA jo bihe| teNeM na dharAvI he soye| sAvadhu ho{I}je || 435|| poTIM bAMdhoni pAShANa| samudrIM bAhIM AMgavaNa| kAM jiyAvayA jevaNa| kALakUTAcheM || 436|| ihIM kAmakrodhalobheMsI| kAryasiddhi jANa taisI| mhaNauni ThAvochi pusIM| yayAMchA gA || 437|| jaiM kahIM avachaTeM| he tikaDI sAMkhaLa tuTe| taiM sukheM Apuliye vATe| chAloM lAbhe || 438|| tridoShIM sAMDileM sharIra| trikuTIM phiTaliyA nagara| tridAha nimAliyA aMtara| jaiseM hoya || 439|| taisA kAmAdikIM tighIM| sAMDilA sukha pAvoni jagIM| saMgu lAhe mokShamArgIM| sajjanAMchA || 440|| maga satsaMgeM prabaLeM| sachChAstrAcheni baLeM| janmamR^ityUchIM nimALeM| nistareM rAneM || 441|| te veLIM AtmAnaMdeM AghaveM| jeM sadA vasateM baraveM| teM taiseMchi pATaNa pAve| gurukR^ipecheM || 442|| tetha priyAchI paramasImA| to bheTe mA{u}lI AtmA| tayeM khevIM ATe DiMDimA| sAMsArika he || 443|| aisA jo kAmakrodhalobhAM| jhADI karUni ThAke ubhA| to yevaDhiyA lAbhA| gosAvI hoya || 444|| \indent ##\hspace{1in}## yaH shAstravidhimutsR^ijya vartate kAmakArata | \indent ##\hspace{1in}## na sa siddhimavApnoti na sukha.n na parA.n gatim.h || 23||\newline%@ nA heM nAvaDoni kAMhIM| kAmAdikAMchyAchi ThAyIM| dATilI jeNeM Do{I}| AtmachoreM || 445|| jo jagIM samAna sakR^ipu| hitAhita dAvitA dIpu| to amAnyu kelA bApu| vedu jeNeM || 446|| na dharIchi vidhIchI bhIDa| na karIchi ApalI chADa| vADhavIta gelA koDa| iMdriyAMcheM || 447|| kAmakrodhalobhAMchI kAsa| na soDIcha pALilI bhASha| svairAchArAcheM asosa| vaLaghalA rAna || 448|| to suTakechiyA vAhiNIM| maga pivoM na lAhe pANI| svapnIMhI te kahANI| dUrIchi tayA || 449|| ANi paratra taMva jAye| heM kIra tayA Ahe| parI aihikahI na lAhe| bhoga bhogUM || 450|| tarI mAshAlAgIM bhulalA| brAhmaNa pANabuDAM righAlA| kIM tethahI pAvalA| nAstikavAdu || 451|| taiseM viShayAMcheni koDeM| jeNeM paratrA keleM ubaDeM| taMva tochi ANikIkaDe| maraNeM nelA || 452|| evaM paratra nA svargu| nA aihikahI viShayabhogu| tetha ke{}utA prasaMgu| mokShAchA to \? || 453|| mhaNauni kAmAcheni baLeM| jo viShaya sevUM pAhe saLeM| tayA viShayo nA svargu miLe| nA uddhare to || 454|| \indent ##\hspace{1in}## tasmAchchhAstra.n pramANa.n te kAryAkAryavyavasthitau | \indent ##\hspace{1in}## j~nAtvA shAstravidhAnok{}ta.n karma kartumihArhasi || 24||\newline%@ \indent ##\hspace{1in}## AUM tatsaditi shrImadbhagavadgItAsUpaniShatsu brahmavidyAyA.n yogashAstre \indent ##\hspace{1in}## shrIkR^iShNArjunasa.nvAde daivAsurasa.npadvibhAgayogonAma ShoDasho.adhyAyaH || 16a ||\newline%@ yAkAraNeM paiM bApA| jayA AthI ApulI kR^ipA| teNeM vedAMchiyA niropA| Ana na kIje || 455|| patIchiyA matA| anusaroni pativratA| anAyAseM AtmahitA| bheTechi te || 456|| nAtarI shrIguruvachanA| diThI detu jatanA| shiShya AtmabhuvanA\-| mAjIM paise || 457|| heM aso ApulA ThevA| hAtA AthI jarI yAvA| tarI AdareM jevIM divA| puDhAM kIje || 458|| taisA asheShAMhI puruShArthA| jo gosAvI ho mhaNe pArthA| teNeM shrutismR^iti mAthAM| baisaNeM ghApe || 459|| shAstra mhaNela jeM sAMDAveM| teM rAjyahI tR^iNa mAnAveM| jeM ghevavI teM na mhaNAveM| viShahI viru || 460|| aisiyA vedaikaniShThA| jAliyA jarI subhaTA| tarI keM Ahe aniShTA| bheTaNeM gA \? || 461|| paiM ahitApAsUni kADhitI| hita de{U}ni vADhavitI| nAhIM gA shrutiparautI| mA{u}lI jagA || 462|| mhaNauni brahmeMshIM meLavI| taMva he koNeM na sAMDAvI| agA tuvAMhI aisIchi bhajAvI| visheSheMsIM || 463|| je Aji arjunA tUM yetheM| karAvayA satya shAstreM sArtheM| janmalAsi baLArtheM| dharmAcheni || 464|| ANi dharmAnuja heM aiseM| bodheMchi AleM apaiseM| mhaNauni AnAriseM| karUM naye || 465|| kAryAkAryavivekIM| shAstreMchi karAvIM pArakhIM| akR^itya teM kuDeM lokIM| vALAveM gA || 466|| maga kR^ityapaNeM khareM nige| teM tuvAM Apuleni AMgeM| Acharoni AdareM chAMgeM| sArAveM gA || 467|| je vishvaprAmANyAchI mudI| Aji tujhyA hAtIM aseM subuddhI| lokasaMgrahAsi trishuddhI| yogyu hosI || 468|| evaM Asuravargu AghavA| sAMgoni tethiMchA nigAvA| tohi deveM pAMDavA| nirUpilA || 469|| iyAvarI to paMDUchA| kumaru sadbhAvo jIvIMchA| pusela to chaitanyAchA| kAnIM aikA || 470|| saMjayeM vyAsAchiyA niropA| to veLu pheDilA tayA nR^ipA| taisA mIhi nivR^ittikR^ipA| sAMgena tumhAM || 471|| tumhI saMta mAjhiyA kaDA| diThIchA karAla bahuDA| tarI tumhAM mAne yevaDhA| ho{I}na mI || 472|| mhaNauni nija avadhAna| maja voLage pasAyadAna| dIjo jI sanAthu ho{I}na| j~nAnadevo mhaNe || 473|| iti shrIj~nAnadevavirachitAyAM bhAvArthadIpikAyAM ShoDasho.adhyAyaH || %End of 16@ \bigskip\hrule\medskip ## {\rm \Large Encoded and proofread by Chhaya Deo, Sharad Deo, and Vishwas Bhide. Assisted by Sunder Hattangadi, Joshi, and Shree Devi Kumar.} \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}