%@@1 % File name : dn15.itx %-------------------------------------------- % Text title : Dnyaneshvari or Bhavarthadipika Chapter 15 % Author : Sant Dnyaneshwar % Language : Marathi, Sanskrit % Subject : philosophy/hinduism/religion % Description/comments : % Transliterated by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Proofread by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Latest update : June 20, 2005 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions: % i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % http://sanskrit.gde.to/ % http://sanskritdocuments.org % http://sanskrit.bhaarat.com See the document project %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % @@2 % % Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dnyaneshvari or Bhavarthadipika Chapter 15 ..}## \itxtitle{.. j~nAneshvarI bhAvArthadIpikA adhyAya 15 ..}##\endtitles ## %Start of 15@ || AUM shrI paramAtmane namaH || adhyAya pa.ndharAvA | purushhottamayogaH | AtAM hR^idaya heM ApuleM| chauphALuniyAM bhaleM| varI baisa{}UM pA{u}leM| shrIgurUMchIM || 1|| aikyabhAvAchI aMjuLI| sarveMdriya kuDmuLI| bharUniyAM puShpAMjuLI| arghyu devoM || 2|| ananyodakeM dhuvaTa| vAsanA je tanniShTha| te lAgalese aboTa| chaMdanAcheM || 3|| premAcheni bhAMgAreM| nirvALUni nUpareM| leva{}UM sukumAreM| padeM tiyeM || 4|| ghaNAvalI AvaDI| avyabhichAreM chokhaDI| tiye ghAlUM joDI| AMgoLiyA || 5|| AnaMdAmodabahaLa| sAttvikAcheM mukuLa| teM umalaleM aShTadaLa| The{}UM varI || 6|| tethe ahaM hA dhUpa jALUM| nAhaM tejeM vovALUM| sAmarasyeM poTALUM| niraMtara || 7|| mAjhI tanu ANi prANa| iyA donI pA{u}vA le{}UM shrIgurucharaNa| karUM bhogamoxa niMbaloNa| pAyAM tayAM || 8|| iyA shrIgurucharaNasevA| hoM pAtra tayA daivA| je sakaLArthameLAvA| pATu bAMdhe || 9|| brahmIMcheM visavaNeMvarI| unmekha lAhe ujarI| jeM vAcheteM iyeM karI| sudhAsiMdhu || 10|| pUrNachaMdrAchiyA koDI| vak{}tR^itvA ghApeM kuroMDI| taisI ANI goDI| axarAMteM || 11|| sUryeM adhiShThilI prAchI| jagA rANIva de prakAshAchI| taishI vAchA shrotayAM j~nAnAchI| divALI karI || 12|| nAdabrahma khujeM| kaivalyahI taiseM na saje| aisA bolu dekhije| jeNeM daiveM || 13|| shravaNasukhAchyA mAMDavIM| vishva bhogI mAdhavIM| taisI sAsinnalI baravI| vAchAvallI || 14|| ThAvo na pavatA jayAchA| maneMsI muraDalI vAchA| to devo hoya shabdAchA| chamatkAru || 15|| jeM j~nAnAsi na chojave| dhyAnAsihI jeM nAgave| teM agochara phAve| goThImAjIM || 16|| yevaDheM eka saubhaga| vaLaghe vAchecheM AMga| shrIgurupAdapadmaparAga| lAhe jaiM kAM || 17|| tarI bahu bolUM kA{I}| Aji teM AnIM ThA{I}M| mAteMvAchUni nAhIM| j~nAnadevo mhaNe || 18|| je tAnheni miyAM apatyeM| ANi mAjhe guru ekalauteM| mhaNauni kR^ipeMsi ekahAteM| jAleM tiye || 19|| pAhA pAM bharovarI AghavI| megha chAtakAMsI richavI| majalAgIM gosAvI| taiseM keleM || 20|| mhaNauni rikAmeM toMDa| karUM geleM baDabaDa| kIM gItA aiseM goDa| AtuDaleM || 21|| hoya adR^iShTa ApaiteM| taiM vALUchi rat{}neM parate| ujU AyuShya taiM mAriteM| lobhu karI || 22|| AdhaNIM ghAtaliyA haraLa| hotI amR^itAche tAMduLa| jarI bhukechI rAkhe veLa| shrIjagannAthu || 23|| tayAparI shrIguru| karitI jaiM aMgIkAru| taiM ho{U}ni ThAke saMsAru| moxamaya AghavA || 24|| pAhA pAM shrInArAyaNeM| tayA pAMDavAMcheM uNeM| kIjechi nA purANeM| vishvavaMdyeM \? || 25|| taiseM shrInivR^ittirAjeM| aj~nAnapaNa heM mAjheM| ANileM vojeM| j~nAnAchiyA || 26|| parI heM aso AtAM| prema ruLatase bolatAM| keM gurugaurava varNitAM| unmeSha ase \? || 27|| AtAM teNeMchi pasAyeM| tumhAM saMtAche mI pAyeM| voLagena abhiprAyeM| gItecheni || 28|| tarI tochi prastutIM| chaudAviyA adhyAyAchyA aMtIM| nirNayo kaivalyapatI| aisA kelA || 29|| jeM j~nAna jayAchyA hAtIM| tochi samarthu mukti| jaisA shatamakha saMpattI| svargIMchiye || 30|| kAM shata eka janmAM| jo janmoni brahmakarmA| karI tochi brahmA| Anu nohe || 31|| nAnA sUryAchA prakAshu| lAhe jevIM DoLasu| tevIM j~nAneMchi saurasu| moxAchA to || 32|| tarI tayA j~nAnAlAgIM| kavaNA pAM yogyatA AMgIM| heM pAhatAM jagIM| dekhilA eku || 33|| jeM pAtALIMcheMhI nidhAna| dAvIla kIra aMjana| parI hoAve lochana| pAyALAche || 34|| taiseM moxa de{I}la j~nAna| yetheM kIra nAhIM Ana| parI teMchi thAre aiseM mana| shuddha hoAveM || 35|| tarI viraktIvAMchUni kahIM| j~nAnAsi tagaNeMchi nAhIM| heM vichArUni ThA{I}M| ThevileM deveM || 36|| AtAM viraktIchI kavaNa parI| je ye{}Uni manAteM varI| heMhI sarvaj~neM shrIharI| dekhileM ase || 37|| je viSheM rAMdhilI rasasoye| jaiM jevaNArA ThA{u}vI hoye| taiM to tATachi sAMDUni jAye| jayAparI || 38|| taisI saMsArA yA samastA| jANije jaiM anityatA| taiM vairAgya davaDitAM| pAThI lAge || 39|| AtAM anityatva yA kaiseM| teMchi vR^ixAkAramiSheM| sAMgijata ase vishvesheM| paMchadashIM || 40|| upaDileM kavatikeM| jhADa yerimoharA ThAke| teM vegeM jaiseM suke| taiseM heM nohe || 41|| yAteM ekeparI| rUpakAchiyA kusarI| sArItase vArI| saMsArAchI || 42|| karUni saMsAra vAvo| svarUpIM ahaMte ThAvo| hoAvayA adhyAvo| paMdharAvA hA || 43|| AtAM heMchi AghaveM| graMthagarbhIMcheM chAMgAveM| upalavijela jIveM| AkarNije || 44|| tarI mahAnaMda samudra| jo pUrNa pUrNImA chaMdra| to dvArakechA nareMdra| aiseM mhaNe || 45|| agA paiM paMDukumarA| yetAM svarUpAchiyA gharA| karItase ADavArA| vishvAbhAsu jo || 46|| to hA jagaDaMbaru| nohe yetha saMsAru| hA jANije mahAtaru| thAMvalA ase || 47|| parI yerAM rukhAMsArikhA| hA taLIM mULeM varI shAkhA| taisA nohe mhaNauni lekhA| nayechi kavaNA || 48|| AgI kAM kuRhADI| hoya rigAvA jarI buDIM| tarI ho kAM bhalatevaDhI| varichIla vADhI || 49|| je tuTaliyA mULApAshIM| ulaMDela kAM shAkhAMshIM| parI taishI goThI kAyashI| hA sopA navhe || 50|| arjunA heM kavatika| sAMgatAM ase alaukika| je vADhI adhomukha| rukhA yayA || 51|| jaisA bhAnU uMchI neNoM keM| rashmijALa taLIM phAMke| saMsAra heM kAvarukheM| jhADa taiseM || 52|| ANi AthI nAthI titukeM| ruMdhaleM ase yeNeMchi ekeM| kalpAMtIMcheni udakeM| vyoma jaiseM || 53|| kAM ravIchyA astamAnIM| AMdhAreni koMde rajanI| taisA hAchi gaganIM| mAMDalA ase || 54|| yayA phaLa nA chuMbitAM| phUla nA turaMbitAM| jeM kAMhIM paMDusutA| teM rukhuchi hA || 55|| hA UrdhvamULa Ahe| parI unmULilA nohe| yeNeMchi hA hoye| shADvaLu gA || 56|| ANi UrdhvamULa aiseM| nigadileM kIra ase| parI adhIMhI asoseM| mULeM yayA || 57|| prabaLalA chaumerI| piMpaLA kAM vaDAchiyA parI| je pAraMbiyAMmAjhArIM| DahALiyA asatI || 58|| tevIMchi gA dhanaMjayA| saMsArataru yayA| adhIMchi AthI khAMdiyA| heMhI nAhIM || 59|| tarI UrdhvAhIkaDe| shAkhAMche mAMdoDe| disatAti apADeM| sAsinnaleM || 60|| jAleM gaganachi pAM veliye| kAM vArA mAMDalA rukhAcheni AyeM| nAnA avasthAtrayeM| udayalA ase || 61|| aisA hA eku| vishvAkAra viTaMku| udayalA jANa rukhu| UrdhvamULu || 62|| AtAM Urdhva yA kavaNa| yetheM mULa teM kiM laxaNa| kAM adhomukhapaNa| shAkhA kaisiyA || 63|| athavA drumA yayA| adhIM jiyA mULiyA| tiyA koNa kaisiyA| Urdhva shAkhA || 64|| ANi ashvatthu hA aisI| prasiddhI kAyasI| AtmavidavilAsIM| nirNayo kelA || 65|| heM AghaveMchi baraveM| tujhiye pratItIsi phAve| taiseni sAMgoM soliMveM| vinyAseM gA || 66|| parI aikeM gA subhagA| hA prasaMgu ase tujachi jogA| kAnachi karIM ho sarvAMgA| hiyeM AthiliyA || 67|| aiseM premaraseM suraphureM| bolileM jaMva yAdavavIreM| taMva avadhAna arjunAkAreM| mUrta jAleM || 68|| deva nirUpitI teM theMkuleM| yevaDheM shrotepaNa phAMkaleM| jaise AkAshA kheMva pasarileM| dAhI dishIM || 69|| shrIkR^iShNoktisAgarA| hA agastIchi dusarA| mhanauni ghoMTu bharoM pAhe ekasarA| avagheyAchA || 70|| aisI soya sAMDUni khavaLilI| AvaDI arjunIM deveM dekhilI| tetha jAleni sukheM kelI| kuravaMDI tayA || 71|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## UrdhvamUlamadhaHshAkhamashvattha.n prAhuravyayam.h | \indent ##\hspace{1in}## chhandA.nsi yasya parNAni yasta.n veda sa vedavit.h || 1||\newline%@ maga mhaNe dhanaMjayA| teM Urdhva gA tarU yayA| yeNeM rukheMchi kAM jayA| UrdhvatA game || 72|| eRhavIM madhyordhva adha| he nAhIM jetha bheda| advayAsIM ekavada| jayA ThAyIM || 73|| jo nA{i}kijatAM nAdu| jo asaurabhya makaraMdu| jo AMgAthilA AnaMdu| surateviNa || 74|| jayA jeM ARhAM parauteM| jayA jeM puDheM mAgauteM| disateviNa disateM| adR^ishya jeM || 75|| upAdhIchA dusarA| ghAlitAM vopasarA| nAmarUpAchA saMsArA| hoya jayAteM || 76|| j~nAtR^ij~neyAvihIna| nusadheMchi jeM j~nAna| sukhA bharaleM gagana| gALIMva jeM || 77|| jeM kArya nA kAraNa| jayA dujeM nA ekapaNa| ApaNayAM jeM jANa| ApaNachi || 78|| aiseM vastu jeM sAcheM| teM Urdhva gA yayA tarUcheM| tetha Ara gheNeM mULAcheM| teM aiseM ase || 79|| tarI mAyA aisI khyAtI| nasatIcha yayA AthI| kAM vAMjhechI saMtatI| vAnaNeM jaishI || 80|| taishI sat nA asat hoye| je vichArAcheM nAma na sAhe| aiseyA parIchI Ahe| anAdi mhaNatI || 81|| je nAnAtattvAMMchI mAMdusa| je jagadabhrAcheM AkAsha| je AkArajAtAcheM dusa| ghaDI keleM || 82|| je bhavadrumabIjikA| je prapaMchachitra bhUmikA| viparIta j~nAnadIpikA| sAMchalI je || 83|| te mAyA vastUchyA ThAyIM| ase jaiseni nAhIM| maga vastuprabhAchi pAhI| pragaTa hoye || 84|| jevhAM ApaNayA AlI nida| karI ApaNapeM jevIM mugdha| kAM kAjaLI ANI maMda| prabhA dIpIM || 85|| svapnIM priyApuDheM taruNAMgI| nidelI chevavUni vegIM| AliMgilenivINa AliMgI| sakAmu karI || 86|| taisI svarUpIM jAlI mAyA| ANI svarUpa neNe dhanaMjayA| teMchi rukhA yayA| mULa pahileM || 87|| vastUsI ApulA jo abodhu| to UrdhvIM AThuLaije kaMdu| vedAMtIM hAchi prasiddhu| bIjabhAvo || 88|| ghana aj~nAna suShuptI| to bIjAMkurabhAvo mhaNatI| yera svapna hana jAgR^itI| hA phaLabhAvo tiyechA || 89|| aisI yayA vedAMtIM| nirUpaNabhAShApratItI| parI teM aso prastutIM| aj~nAna mULa || 90|| teM Urdhva AtmA nirmaLeM| adhordhva sUchitI mULeM| baLiyA bAMdhoni ALeM| mAyAyogAcheM || 91|| maga AdhilIM sadehAMtareM| uThatI jiyeM apAreM| te chaupAsi ghe{}Uni AgAreM| kholAvatI || 92|| aiseM bhavadrumAcheM mULa| heM UrdhvIM karI baLa| maga ANiyAMcheM beMchaLa| adhIM dAvI || 93|| teth chid{}vR^itti pahileM| mahattattva umalaleM| teM pAna vAlheMdulheM| eka nighe || 94|| maga sattvarajatamAtmaku| trividha ahaMkAru jo eku| to tivaNA adhomukhu| Diru phuTe || 95|| to buddhIchI ghe{}Uni AgArI| bhedAchI vR^iddhi karI| tethe manAche DALa dharI| sAjepaNeM || 96|| aisA mULAchiyA gADhikA| vikalparasa koMvaLikA| chittachatuShTaya DAhALikA| koMbhaije to || 97|| maga AkAsha vAyu dyotaka| Apa pR^ithvI heM pAMcha phoMka| mahAbhUtAMcheM sarokha| saraLe hotI || 98|| taisIM shrotrAdi tanmAtreM| tiyeM aMgavasAM garbhapatreM| luLaluLiteM vichitreM| umaLatI gA || 99|| tetha shabdAMkura varipaDI| shrotrA vADhI devhaDI| hotA karita kAMDIM| AkAMxechIM || 100|| aMgatvacheche velapallava| sparshAMkurIM ghetI dhAMva| tetha bAMbaLa paDe abhinava| vikArAMcheM || 101|| pAThIM rUpapatra pAlovelIM| chaxu lAMba teM kAMDeM ghAlI| te veLIM vyAmohatA bhalI| pAhALIM jAya || 102|| ANi rasAcheM AMgavaseM| vADhatAM vegeM bahuvaseM| jivhe ArtIchI asoseM| nighatI beMcheM || 103|| taiseMchi koMbhaileni gaMdheM| ghrANAchI DirI thAMbuM bAMdhe| tetha taLu ghe svAnaMdeM| pralobhAchA || 104|| evaM mahadahaMbuddhi| maneM mahAbhUtasamR^iddhI| iyA saMsArAchiyA avadhI| sAsanije || 105|| kiMbahunA ihIM ATheM| AMgIM hA adhika phAMTe| parI shiMpIchiyevaDheM umaTe| rupeM jevIM || 106|| kAM samudrAcheni paisAreM| varI taraMgatA AsAre| taiseM brahmachi hoya vR^ixAkAreM| aj~nAnamULa || 107|| AtAM yAchA hAchi vistAru| hAchi yayA paisAru| jaisA ApaNapeM svapnIM parivAru| yekAkiyA || 108|| parI teM aso heM aiseM| kAvareM jhADa usase| yayA mahadAdi AravaseM| adhoshAkhA || 109|| ANi ashvatthu aiseM yayAteM| mhaNatI je jANate| teMhI parisa ho yetheM| sAMgijaila || 110|| tarI shvaH mhaNije ukhA| toMvarI ekasArikhA| nAhIM nirvAho yayA rukhA| prapaMcharUpA || 111|| jaisA na loTatAM xaNu| meghu hoya nAnAvarNu| kAM viju nase saMpUrNu| nimeShabharI || 112|| nA kAMpatayA padmadaLA| varIliyA baisakA nAhIM jaLA| kAM chitta jaiseM vyAkuLA| mANusAcheM || 113|| taisIchi yayAchI sthitI| nAsata jAya xaNaxaNApratI| mhaNauni yayAteM mhaNatI| ashvatthu hA || 114|| ANi ashvatthu yeNeM nAMveM| piMpaLu mhaNatI svabhAveM| parI to abhiprAya navhe| shrIharIchA || 115|| eRhavIM piMpaLu mhaNatAM vikhIM| miyAM gati dekhilI ase nikI| parI teM aso kAya laukikIM| hetu kAja || 116|| mhaNauni hA prastutu| alaukiku pariyesA graMthu| tarI xaNikatveMchi ashvatthu| bolije hA || 117|| ANIkuhI yeku thoru| yayA avyayatvAchA Dagaru| AthI parI to bhItaru| aisA Ahe || 118|| jaisA meghAMcheni toMDeM| siMdhu eke AMgeM kADhe| ANi nadI yerIkaDe| bharitIcha asatI || 119|| tetha vohaTe nA chaDhe| aisA paripUrNuchi AvaDe| parI te phulI jaMva nughaDe| meghAnadIMchI || 120|| aiseM yA rukhAcheM hoNeM jANeM| na tarke hoteni vahilepaNeM| mhaNauni yayAteM loku mhaNe| avyayu hA || 121|| eRhavIM dAnashILu puruShu| veMchakapaNeMchi saMchaku| taisA vyayeMchi hA rukhu| avyayo game || 122|| jAtAM vegeM bahuvaseM| na vache kAM bhUmIM rutaleM ase| rathAcheM chakra dise| jiyAparI || 123|| taiseM kALAtikrameM je vALe| te bhUtashAkhA jetha gaLe| tetha koDIvarI umALe| uThatI ANika || 124|| parI yekI kedhavAM gelI| shAkhAkoDI kedhavAM jAlI| heM neNave jevIM umalalIM| AShADha{a}bhreM || 125|| mahAkalpAchyA shevaTIM| udeliyA umaLatI sR^iShTI| taiseMchi ANikhIcheM dAMga uThI| sAsinnaleM || 126|| saMhAravAteM prachaMDeM| paDatI praLayAMtIMchIM sAlaDeM| taMva kalpAdIchIM juMbADeM| pAlhejatI || 127|| rige manvaMtara manUpuDheM| vaMshAvarI vaMshAMche mAMDe| jaisI ixuvR^iddhI kAMDeMnakAMDeM| jiMke jevIM || 128|| kaliyugAMtIM koraDIM| chahuM yugAMchI sAleM sAMDI| taMva kR^itayugAchI pelI devhaDI| paDe puDhatI || 129|| vartateM varSha jAye| teM puDhilA muLahArI hoye| jaisA divasu jAta kIM yeta Ahe| heM chojavenA || 130|| jaishA vAriyAchyA jhuLakAM| sAMdA ThA{u}vA navhe dekhA| taisiyA uThatI paDatI shAkhA| neNoM kitI || 131|| ekI dehAchI DirI tuTe| taMva dehAMkurIM bahuvI phuTe| aiseni bhavataru hA vATe| avyayo aisA || 132|| jaiseM vAhateM pANI jAya vegeM| taiseMchi ANika miLe mAgeM| yetha asaMtachi asije jageM| mAnije saMta || 133|| kAM lAgoni DoLAM ughaDe| taMva koDIvarI ghaDe moDe| neNatayA taraMgu AvaDe| nityu aisA || 134|| vAyasA ekeM bubuLeM dohIMkaDe| DoLA chALItAM apADeM| donhI AthI aisA paDe| bhramu jevIM jagA || 135|| paiM bhiMgorI nidhiye paDalI| te game bhUmIsI jaisI jaDalI| aisA vegAtishayo bhulI| hetu hoya || 136|| heM bahu aso jhaDatI| AMdhAreM bhovaMDitAM kolatI| te dise jaisI AyatI| chakrAkAra || 137|| hA saMsAravR^ixu taisA| moDatu mAMDatu sahasA| na dekhoni loku pisA| avyayo mAnI || 138|| pari yayAchA vegu dekhe| jo hA xaNika aisA voLakhe| jANe koDiveLAM nimikheM| hota jAta || 139|| nAhIM aj~nAnAvAMchUni mULa| yayAcheM asileMpaNa TavALa| aiseM jhADa sinasALa| dekhileM jeNeM || 140|| tayAteM gA paMDusutA| mI sarvaj~nuhI mhaNeM jANatA| paiM vAgbrahma siddhAMtA| vaMdyu tochI || 141|| yogajAtAcheM joDaleM| tayA ekAsIchi upegA geleM| kiMbahunA jiyAleM| j~nAnahI tyAchenI || 142|| heM aso bahu bolaNeM| vAnijaila to kavaNeM| jo bhavarukhu jANeM| ukhi aisA || 143|| \indent ##\hspace{1in}## adhashchordhva.n prasR^itAstasya shAkhA guNapravR^iddhA viShayapravAlAH | \indent ##\hspace{1in}## adhashcha mUlAnyanusa.ntatAni karmAnubandhIni manuShyaloke || 2||\newline%@ maga yayAchi prapaMcharUpA| adhoshAkhiyA pAdapA| DAhALiyA jAtI umapA| UrdhvAhI ujU || 144|| ANi adhIM phAMkalI DALeM| tiye hotI mULeM| tayAhI taLIM paghaLe| vela pAlavu || 145|| aiseM jeM AmhIM| mhaNitaleM upakramIM| teMhI pariseM sugamIM| bolIM sAMgoM || 146|| tarI baddhamULa aj~nAneM| mahadAdikIM sAsineM| vedAMchIM thoravaneM| ghe{}UniyAM || 147|| parI AdhIM taMva svedaja| jAraja udbhija aMDaja| he buDauni mahAbhuja| uThatI chArI || 148|| yayA ekaikAcheni AMgavaTeM| chauRyAMshIM laxadhA phuTe| te veLIM jIvashAkhIM phAMTe| saiMdhachi hotI || 149|| prasavatI shAkhA saraLiyA| nAnAsR^iShTi DAhALiyA| ADa phuTatI mALiyA| jAtichiyA || 150|| strI puruSha napuMsakeM| he vyaktibhedAMche Take| AMdoLatI AMgikeM| vikArabhAreM || 151|| jaisA varShAkALu gaganIM| pAlheje navaghanIM| taiseM AkArajAta aj~nAnIM| velIM jAya || 152|| maga shAkhAMcheni AMgabhAreM| lavoni guMphitI paraspareM| guNaxobhAche vAre| udayajatI || 153|| tetha teNeM achATeM| guNAMcheni jhaDajhaDATeM| tihIM ThAyIM hA phAMTe| UrdhvamULa || 154|| aisA rajAchiyA jhuLukA| jhaDADitAM AgaLikA| manuShyajAtI shAkhA| thorAvatI || 155|| tiyA UrdhvIM nA adhIM| mAjhArIMchi koMdAkoMdI| ADa phuTatI khAMdI| chaturvarNAMchyA || 156|| tetha vidhiniShedha sapallava| vedavAkyAMcheM abhinava| pAlava DolatI barava| nIcha nave || 157|| arthu kAmu pasare| agravaneM ghetI thAre| tetha xaNikeM padAMtareM| ihabhogAchIM || 158|| tetha pravR^ittIcheni vR^iddhilobheM| khAMkarejatI shubhAshubheM| nAnAkarmAMche khAMbe| neNoM kitI || 159|| tevIMchi bhogaxINeM mAgileM| paDatI dehAMtIMchIM buDasaLeM| taMva puDhAM vADhI pele| naveyA dehAMchI || 160|| ANi shabdAdika suhAve| sahaja raMgeM havAve| viShayapallava nave| nItya hotI || 161|| aise rajovAteM prachaMDeM| manuShyashAkhAMche mAMdoDe| vADhatI to etha ruDhe| manuShyaloku || 162|| taisAchi to rajAchA vArA| nAveka dharI vosarA| maga vAjoM lAge ghorA| tamAchA to || 163|| tedhavAM yAchiyA manuShyashAkhA| nIcha vAsanA adhIM dekhA| palhejatI DAhALikA| kukarmAchiyA || 164|| apravR^ittIMche khaNuvALe| koMbha nighatI saraLe| gheta pAna pAlava DALe| pramAdAchIM || 165|| bolatI niShedhaniyameM| jiyA R^ichA yajuHsAmeM| to pAlA tayA ghumeM| TakeyAvarI || 166|| pratipAditI abhichAra| Agama je paramAra| tihIM pAnIM ghetI prasara| vAsanA velI || 167|| taMva taMva hotIM thorADeM| akarmAMchIM taLabuDeM| ANi janmashAkhA puDheM puDheM| ghetI dhAMva || 168|| tetha chAMDALAdi nikR^iShTA| doShajAtIchA thora phAMTA| jALa paDe karmabhraShTAM| bhuloniyAM || 169|| pashu paxI sUkara| vyAghra vR^ishchika vikhAra| he ADashAkhA prakAra| paisu ghetI || 170|| parI aishA shAkhA pAMDavA| sarvAMgIMhi nitya navA| nirayabhoga yAvA| phaLAchA to || 171|| ANi hiMsAviShayapuDhArI| kukarmasaMgeM dhura dhurI| janmavarI AgArI| vADhatIchi ase || 172|| aise hotI taru tR^iNa| loha loShTa pAShANa| iyA khAMdiyA tevIM jANa| phaLeMhI heMchI || 173|| arjunA gA avadhArIM| manuShyAlAgoni iyA parI| vR^iddhi sthAvarAMtavarI| adhoshAkhAMchI || 174|| mhaNauni jIM manuShyaDALeM| tiyeM jANAvIM adhIMchi mULeM| je ethUni hA paghaLe| saMsArataru || 175|| eRhavIM UrdhvIMcheM pArthA| muddala mULa pAhatAM| adhIMchiyA madhyasthA| shAkhA iyA || 176|| parI tAmasI sAttvikI| sukR^itaduShkR^itAtmakI| viruDhatI yA shAkhIM| adhordhvIMchiyA || 177|| ANi vedatrayAchiyA pAnA| naye anyatra lAgoM arjunA| je manuShyAvAMchUni vidhAnA| viShaya nAhIM || 178|| mhaNauni tanu mAnuShA| iyA UrdhvamULauni jarI shAkhA| tarI karmavR^iddhIsi dekhA| iyeMchi mULeM || 179|| ANi AnIM tarI jhADIM| shAkhA vADhatAM muLeM gADhIM| mULa gADheM taMva vADhI| paisa AthI || 180|| taiseMchi iyA sharIrA| karma taMva dehA saMsArA| ANi deha taMva vyApArA| nA mhaNoMchi naye || 181|| mhaNauni deheM mAnuSheM| iyeM muLeM hotI na chuke| aiseM jagajjanakeM| bolileM teNeM || 182|| maga tamAcheM teM dAruNa| sthirAvaleyA vA{u}dhANa| sattvAchI suTe satrANa| vAhuTaLI || 183|| taiM yAchi manuShyAkArA| muLIM suvAsanA nighatI ArA| ghe{}Uni phuTatI koMbArA| sukR^itAMkurIM || 184|| ukalateni unmekheM| praj~nAkushalateMchI tikheM| DiriyA nighatI nimikheM| bAbaLaijunI || 185|| matIche soTa vAMve| ghAlitI sphUrtIMcheni thAMveM| buddhi prakAsha ghe dhAMve| vivekAvarI || 186|| tetha medhAraseM sagarbha| asthApatrIM saboMba| saraLa nighatI koMbha| sad{}vR^ittIche || 187|| sadAchArAchiyA sahasA| TakA uThatI bahuvasA| ghumaghumiti ghoShA| vedapadyAchyA || 188|| shiShTAgamavidhAneM| vividhayAgavitAneM| iye pAnAvarI pAneM| pAlejatI || 189|| aishA yamadamIM ghoMsALiyA| uThatI tapAchiyA DAhALiyA| detI vairAgyashAkhA koMvaLiyA| velhALapaNeM || 190|| vishiShTAM vratAMche phoka| dhIrAchyA aNagaTI tikha| janmavegeM Urdhvamukha| uMchAvatI || 191|| mAjIM vedAMchA pAlA dATa| to karI suvidyechA jhaDajhaDATa| jaMva vAje achATa| sattvAniLu to || 192|| tetha dharmaDALa bAhALI| disatI janmashAkhA saraLI| tiyA ADa phuTatI phaLIM| svargAdikIM || 193|| puDhAM uparati rAgeM lohivI| dharmamoxAchI shAkhA pAlavI| pAlhAjata nitya navI| vADhatIchi ase || 194|| paiM ravichaMdrAdi grahavara| pitR^i R^iShI vidyAdhara| he ADashAkhA prakAra| paisu ghetI || 195|| yAhIpAsUna uMchavaDeM| guDhale phaLAcheni buDeM| iMdrAdika te mAMdoDe| thora shAkhAMche || 196|| maga tayAMhI uparI DAhALiyA| tapoj~nAnIM uMchAvaliyA| marIchi kashyapAdi iyA| uparI shAkhA || 197|| evaM mALovALI uttarottaru| UrdhvashAkhAMchA paisAru| buDIM sAnA agrIM thoru| phaLADhyapaNeM || 198|| varI uparishAkhAhI pAThIM| yetI phaLabhAra je kirITI| te brahmeshAMta aNagaTIM| koMbha nighatI || 199|| phaLAcheni vojhepaNeM| UrdhvIM vovAMDeM duNeM| jaMva mAghauteM baisaNeM| mULIMchi hoya || 200|| prAkR^itAhI tarI rukhA| jeM phaLeM dATalIM hoya shAkhA| te vovAMDalI dekhA| buDAsi ye || 201|| taiseM jethUni hA AghavA| saMsAratarUchA uThAvA| tiyeM mULIM TeMkatI pAMDavA| vADhateni j~nAneM || 202|| mhaNauni brahmeshAnAparauteM| vADhaNeM nAhIM jIvAteM| tethUni maga varauteM| brahmachi kIM || 203|| parI heM aso aiseM| brahmAdika te AMgavaseM| UrdhvamuLAsariseM| na tukatI gA || 204|| ANIkahI shAkhA uparatA| jiyA sanakAdika nAmeM vikhyAtA| tiyA phaLIM mULIM nADaLatA| bharaliyA brahmIM || 205|| aisI manuShyApAsUni jANAvI| UrdhvIM brahmAdisheSha pAlavI| shAkhAMchI vADhI baravI| uMchAve paiM || 206|| pArthA UrdhvIMchiyA brahmAdi| manuShyatvachi hoya Adi| mhaNauni iyeM adhIM| mhaNitalIM mULeM || 207|| evaM tuja alaukiku| hA adhordhvashAkhu| sAMgitalA bhavarukhu| UrdhvamULu || 208|| ANi adhIMchIM hIM mULeM| upapattI parisavilI savivaLeM| AtAM parisa unmULeM| kaiseni hA || 209|| \indent ##\hspace{1in}## na rUpamasyeha tathopalabhyate nAnto na chAdirna cha sa.npratiShThA | \indent ##\hspace{1in}## ashvatthamena.n suvirUDhamUla masa~N{}gashastreNa dR^iDhena chhittvA || 3||\newline%@ parI tujhyA hana poTIM| aiseM gamela kirITI| je evaDheM jhADa utpATI| aiseM kAyi ase \? || 210|| keM brahmayAchyA shevaTavarI| Urdhva shAkhAMchI thorI| ANi mULa taMva nirAkArIM| UrdhvIM ase || 211|| hA sthAvarAhI taLIM| phAMkata ase adhIMchyA DALIM| mAjIM dhAMvatase dujA mULIM| manuShyarUpIM || 212|| aisA gADhA ANi aphATu| AtAM koNa karI yayA shevaTu| tarI jhaNIM hA haLuvaTu| dharisI bhAvo || 213|| parI hA unmULAvayA doSheM| yetha sAyAsachi kAyise| kAya bALA bAgula desheM| davaDAvA Ahe \? || 214|| gaMdharvadurga kAyI pADAve| kAya shashaviShANa moDAveM| hoAveM maga toDAveM| khapuShpa kIM \? || 215|| taisA saMsAru hA vIrA| rukha nAhIM sAchokArA| mA unmULaNIM darArA| kAyisA tarI \? || 216|| AmhIM sAMgitalI je parI| mULaDALAMchI ujarI| te vAMjhechIM gharabharI| lekureM jaishIM || 217|| kaya kIjatI che{i}lepaNIM| svapnIMchIM tiye bolaNIM| taishI jANa te kAhANI| dugaLIMchi te || 218|| vAMchUni AmhIM nirUpileM jaiseM| yayAche achaLa mULa ase taiseM| ANi taisAchi jarI hA ase| sAchokArA || 219|| tarI koNAcheni saMtAneM| nipajatI tayA unmULaNeM| kAya phuMkiliyA gaganeM| jA{i}jela gA || 220|| mhaNauni paiM dhanaMjayA| AmhIM vAnileM rUpa teM mAyA| kAsavIcheni tupeM rAyA| vogarileM jaiseM || 221|| mR^igajaLAchIM gA taLIM| tiye diThI durUni nyAhALIM| vAMchUni teNeM pANiyeM sALI keLI| lAvisI kA{I} \? || 222|| mULa aj~nAnachi taMva laTikeM| mA tayAcheM kArya heM ketukeM| mhaNauni saMsArarukha satukeM| vAvochi gA || 223|| ANi aMtu yayA nAhIM| aiseM bolije jeM kAMhIM| teMhI sAchachi pAhIM| yekeM parI || 224|| tarI prabodhu jaMva nohe| taMva nidre kAya aMtu Ahe \?| kIM rAtrI na sare taMva na pAhe| tayA ArauteM \? || 225|| taisA jaMva pArthA| viveku nudhavI mAthA| taMva aMtu nAhIM ashvatthA| bhavarUpA yA || 226|| vAjateM vAreM nivAMta| jaMva na rAhe jethiMcheM tetha| taMva taraMgatAM anaMta| mhaNAvIchi kIM || 227|| mhaNauni sUryu jaiM hArape| taiM mR^igajaLAbhAsu lope| kAM prabhA jAya dIpeM| mAlavaleni || 228|| taiseM mULa avidyA khAye| teM j~nAna jaiM ubheM hoye| taiMchi yayA aMtu Ahe| eRhavIM nAhIM || 229|| tevIMchi hA anAdI| aisI hI AthI shAbdI| to ALu nohe anurodhI| bolAteM yA || 230|| jeM saMsAravR^ixAchyA ThAyIM| sAchokAra taMva nAhIM| mA nAhIM tayA Adi kA{I}| koNa ho{I}la \? || 231|| jo sAcha jethUni upaje| tayAteM Adi heM sAje| AtAM nAhIMchi to mhaNije| koThUniyAM \? || 232|| mhaNauni janme nA Ahe| aisiyA sAMgoM kavaNa mAye| yAlAgIM nAhIMpaNeMchi hoye| anAdi hA || 233|| vAMjhechiyA leMkA| kaiMchI janmapatrikA| nabhIM niLI bhUmikA| keM kalpUM pAM || 234|| vyomakusumAMchA pAMDavA| kavaNeM deMThu toDAvA| mhaNauni nAhIM aisiyA bhavA| Adi kaiMchI \? || 235|| jaiseM ghaTAcheM nAhIMpaNa| asatachi ase kelenivINa| taisA samULa vR^ixu jANa| anAdi hA || 236|| arjunA aiseni pAhIM| AdyaMtu yayAsi nAhIM| mAjIM sthitI AbhAse kAMhIM| parI TavALa te || 237|| brahmagirIhUni na nige| ANi samudrIMhI kIra na rige| mAjIM dise vA{u}geM| mR^igAMbu jaiseM || 238|| tesA AdyaMtI kIra nAhIM| ANi sAchahI nohe kahIM| parI laTikepaNAchI navA{I}| paDibhAse gA || 239|| nAnA raMgIM gajabaje| jaiseM iMdradhanuShya dekhije| taisA neNatayA Apaje| Ahe aisA || 240|| aiseni sthitIchiye veLe| bhulavI aj~nAnAche DoLe| lAghavI harI mekhaLe| loku jaisA || 241|| ANi nasatIchi shyAmikA| vyomIM dise taisI diso kAM| tarI disaNeMhI xaNA ekA| hoya jAya || 242|| svapnIMhI mAnileM laTikeM| tarI nirvAho kAM ekasArikheM| tevIM AbhAsu hA xaNikeM| ritAchi gA || 243|| dekhatAM Ahe AvaDeM| ghe{}UM jA{i}je tarI nAtuDe| jaisA Tiku kIje mAkaDeM| jaLAmAjIM || 244|| taraMgabhaMgu sAMDIM paDe| vijUhI na pure hoDe| AbhAsAsi teNeM pADeM| hoNeM jANeM gA || 245|| jaisA grIShmasheShIMchA vArA| neNije samora kIM pAThImorA| taisI sthitI nAhIM taruvarA| bhavarUpA yayA || 246|| evaM Adi nA aMtu sthitI| nA rUpa yayAsi AthI| AtAM kAyasI kuMthAkuMthI| unmULaNI gA || 247|| ApuliyA aj~nAnAsAThIM| navhatA thAMvalA kirITI| tarI AtAM AtmAj~nAnAchyA loTIM| khAMDeni gA || 248|| vAMchUNi j~nAnevINa aikeM| upAya karisI jituke| tihIM guMphasi adhikeM| rukhIM iye || 249|| maga kitI khAMdokhAMdIM| yayA hiMDAveM UrdhvIM adhIM| mhaNauni mULachi aj~nAna ChedIM| samyak j~nAneM || 250|| eRhavIM dorIchiyA uragA| DAMgA meLavitAM paiM gA| to shiNuchi vA{u}gA| kelA hoya || 251|| tarAvayA mR^igajaLAchI gaMgA| DoNIlAgIM dhAMvatAM dAMgA\-| mAjIM vohaLeM buDije paiM gA| sAcha jevIM || 252|| tevIM nAthiliyA saMsArA| upA{I}M jAchatayA vIrA| ApaNapeM lope vArA| vikopIM jAya || 253|| mhaNauni svapnIMchiyA ghAyA| okhada chevochi dhanaMjayA| tevIM aj~nAnamULA yayA| j~nAnachi khaDga || 254|| parI techi lIlA parajave| taiseM vairAgyAcheM naveM| abhaMgabaLa hoAveM| buddhIsI gA || 255|| uThaleni vairAgyeM jeNeM| hA trivargu aisA sAMDaNeM| jaiseM vamuniyAM suNeM| AtAMchi geleM || 256|| hA ThAyavarI pAMDavA| padArthajAtIM AghavA| viTavI to hoAvA| vairAgya lAThu || 257|| maga dehAhaMtecheM daLeM| sAMDUni ekechi veLe| pratyak.hbuddhI karataLeM| hAtavasAveM || 258|| nisaLeM vivekasAhaNeM| jeM brahmAhamasmibodheM saNANeM| maga purateni bodheM uTaNeM| ekalechi || 259|| parI nishchayAcheM muShTibaLa| pAhAveM ekadonI veLa| maga tuLAveM ati chokhALa| mananavarI || 260|| pAThIM hatiyerAM ApaNayAM| nididhyAseM eka jAliyA| puDheM dujeM nurela ghAyA\-| purateM gA || 261|| teM Atmaj~nAnAcheM khAMDeM| advaitaprabhecheni vADeM| nedIla uroM kavaNekaDe| bhavavR^ixAsI || 262|| sharadAgamIMchA vArA| jaisA keru pheDI aMbarA| kA udayalA ravI AMdhArA| ghoMTu bharI || 263|| nAnA upavaDha hotAM kheMvo| nure svapnasaMbhramAchA ThAvo| svapnapratItidhArechA vAho| karIla taiseM || 264|| tevhAM UrdhvIMcheM mULa| kAM adhIMcheM hana shAkhAjALa| teM kAMhIMchi na dise mR^igajaLa| chAdiNAM jevIM || 265|| aiseni gA vIranAthA| Atmaj~nAnAchiyA khaDgalatA| CheduniyA bhavAshvatthA| UrdhvamULAteM || 266|| \indent ##\hspace{1in}## tataH pada.n tatparimArgitavya.n yasmin gatA na nivartanti bhUyaH | \indent ##\hspace{1in}## tameva chAdya.n puruSha.n prapadye yataH pravR^ittiH prasR^itA purANI || 4||\newline%@ maga idaMtesi vALaleM| jeM mIpaNeMvINa DAhAraleM| teM rUpa pAhije ApaleM| ApaNachi || 267|| parI darpaNAcheni AdhAreM| ekachi karUna dusareM| mukha pAhAtI gavhAreM| taiseM nako ho || 268|| heM pAhANeM aiseM ase vIrA| jaisA na boDaliyA vihirA| maga ApaliyA ugamIM jharA| bharoni ThAke || 269|| nAtarI ATaliyA aMbha| nijabiMbIM pratibiMba| nihaTe kAM nabhIM nabha| ghaTAbhAvIM || 270|| nAnA iMdhanAMshu saraleyA| vanhi parate jevIM ApaNapayAM| taiseM ApeMApa dhanaMjayA| nyAhALaNeM jeM gA || 271|| jivhe ApalI chavI chAkhaNeM| chaxU nija bubuLa dekhaNeM| Ahe tayA aiseM nirIxaNeM| ApuleM paiM || 272|| kAM prabhesi prabhA miLe| gagana gaganAvarI loLe| nAnA pANI bharaleM khoLe| pANiyAchiye || 273|| ApaNachi ApaNayAteM| pAhije jeM advaiteM| teM aiseM hoya niruteM| bolijatu ase || 274|| jeM pAhijatenavINa pAhije| kAMhIM neNaNAchi jANije| AdyapuruSha kAM mhaNije| jayA ThAyAteM || 275|| tethahI upAdhIchA vothaMbA| ghe{}Uni shruti ubhavitI jibhA| maga nAmarUpAchA vaDaMbA| karitI vAyAM || 276|| paiM bhavasvargA ubagale| mumuxu yogaj~nAnA vaLaghale| puDhatI na yoM iyA nigAle| paijA jetha || 277|| saMsArAchiyA pAyAM puDhAM| paLatI vItarAga hoDA| olAMDoni brahmapadAchA karmakaDA| ghAlitI mAgAM || 278|| ahaMtAdibhAvAM ApuliyAM| jhADA de{}Uni AghaveyA| patra ghetI j~nAniye jayA| mULagharAsI || 279|| paiM jethunI he evaDhI| vishvaparaMparechI velAMDI| vADhatI AshA jaishI koraDI| nidaivAchI || 280|| jiye kAM vastUcheM neNaNeM| ANileM thora jagA jANaNeM| nAhIM teM nAMdavileM jeNeM| mI tUM jagIM || 281|| pArthA teM vastu pahileM| ApaNapeM ApuleM| pAhije jaiseM hiMvaleM| hiMva hiMveM || 282|| ANIkahI eka tayA| voLakhaNa ase dhanaMjayA| tarI jayA kAM bheTaliyA| yeNeMchi nAhIM || 283|| parI tayA bheTatI aiseM| je j~nAneM sarvatra sarise| mahApraLayAMbUche jaiseM| bharalepaNa || 284|| \indent ##\hspace{1in}## nirmAnamohA jitasa~N{}gadoShA adhyAtmanityA vinivR^ittakAmAH | \indent ##\hspace{1in}## dvandvairvimuk{}tAH sukhaduHkhasa.nj~nairgachchhantyamUDhAH padamavyaya.n tat.h || 5||\newline%@ jayA puruShAMcheM kAM mana| sAMDoni geleM moha mAna| varShAMtIM jaiseM ghana| AkAshAteM || 285|| nikavaDyA niShThurA| ubagije jevIM soyarA| taiseM nAgavatI vikArAM| veTALUM je || 286|| phaLalI keLI unmULe| taisI AtmalAbheM prabaLe| tayAchI kriyA DhALeMDhALeM| gaLatI Ahe || 287|| AgI lagaliyA rukhIM| dekhoni sairA paLatI paxI| taiseM sAMDileM ashekhIM| vikalpIM je || 288|| A{i}keM sakaLa doShatR^iNIM| aMkurijatI jiye medinI| tiye bhedabuddhIchI kAhANI| nAhIM jayAteM || 289|| sUryodayAsarisI| rAtrI paLoni jAya apaisI| gelI deha{}ahaMtA taisI| avidyesaveM || 290|| paiM AyuShyahInA jIvAteM| sharIra sAMDI jevIM avachiteM| tevIM nidasureM dvaiteM| sAMDile je || 291|| lohAcheM sAmkaDeM parisA| na joDe aMdhAru ravi jaisA| dvaitabuddhIchA taisA| sadA dukALa jayA || 292|| agA sukhaduHkhAkAreM| dvaMdveM dehIM jiyeM gochareM| tiyeM jayAM kAM samoreM| hotIchinA || 293|| svapnIMcheM rAjya kAM maraNa| nohe harShashokAMsi kAraNa| upavaDhaliyA jANa| jiyAparI || 294|| taisem sukhaduHkharUpIM| dvaMdvIM je puNyapApIM| na ghepijatI sarpIM| garuDa jaiseM || 295|| ANi anAtmavarganIra| sAMDUni AtmarasAcheM xIra| charatAti je savichAra| rAjahaMsu || 296|| jaisA varShoni bhUtaLIM| ApalA rasu aMshumALI| mAgautA ANI rashmijALIM| biMbAsIchi || 297|| taiseM AtmabhrAMtIsAThIM| vastu vikhuralI bArAvATIM| te ekavaTitI j~nAnadR^iShTI| akhaMDa je || 298|| kiMbahunA AtmayAchA| nirdhArIM viveku jayAMchA| buDAlA voghu gaMgechA| siMdhUmAjIM jaisA || 299|| paiM AghaveMchi ApuleMpaNeM| nurechi jayA abhilAShaNeM| jaiseM yethUni paRhAM jANeM| AkAshA nAhIM || 300|| jaisA agnIchA DoMgaru| neghe koNI bIja aMkuru| taisA manIM jayAM vikAru| udaijenA || 301|| jaisA kADhiliyA maMdarAchaLu| rAhe xIrAbdhi nishchaLu| taisA nuThI jayAM saLu| kAmormIchA || 302|| chaMdramA kaLIM dhAlA| na dise koNeM AMgI vosAvalA| tevIM apexechA avakhaLA| na paDe jayAM || 303|| heM kitI bolUM asAMgaDeM| jevIM paramANu nure vAyUpuDheM| taiseM viShayAMcheM nAvaDe| nAMvachi jayAM || 304|| evaM je je koNI aise| kele j~nAnAgni hutAsheM| te tetha miLatI jaiseM| hemIM hema || 305|| tetha mhaNije kavaNeM ThA{I}M| aiseMhI pusasI kAMhIM| tarI teM pada gA nAhIM| veMchu jayA || 306|| dR^ishyapaNeM dekhije| kAM j~neyatveM jANije| amukeM aiseM mhaNije| teM jeM navhe || 307|| \indent ##\hspace{1in}## na tadbhAsayate sUryo na shashA~N{}ko na pavakaH | \indent ##\hspace{1in}## yadgatvA na nivartante taddhAma parama.n mama || 6||\newline%@ paiM dIpAchiyA baMbALIM| kAM chaMdra hana jeM ujaLI| heM kAya boloM aMshumALI| prakAshI jeM || 308|| teM AghaveMchi disaNeM| jayAcheM kAM na dekhaNeM| vishva bhAsatase jeNeM| lapAlenI || 309|| jaiseM shiMpIpaNa hArape| taMva taMva khareM hoya rupeM| kAM dorI lopatAM sApeM| phAra ho{i}je || 310|| taisIM chaMdrasUryAdi thoreM| iyeM tejeM jiyeM phAreM| tiyeM jayAcheni AdhAreM| prakAshatI || 311|| te vastu kIM tejorAshI| sarvabhUtAtmaka sarisI| chaMdrasUryAchyA mAnasIM| prakAshe je || 312|| mhaNauni chaMdrasUrya kaDavasAM| paDatI vastUchyA prakAshA| yAlAgIM teja jeM tejasA| teM vastUcheM AMga || 313|| ANi jayAchyA prakAshIM| jaga hArape chaMdrArkeMsIM| sachaMdra naxatreM jaisIM| dinodayIM || 314|| nAtarI prabodhaliye veLe| te svapnIMchI DiMDImA mAvaLe| kAM nurechi sAMjaveLe| mR^igatR^iShNikA || 315|| taisA jiye vastUchyA ThAyIM| koNhIcha kAM AbhAsu nAhIM| teM mAjheM nijadhAma pAhIM| pATAcheM gA || 316|| puDhatI je tetha gele| te na ghetI mAghautIM pA{u}leM| mahodadhIM kAM minale| srota jaise || 317|| kAM lavaNAchI kuMjarI| sUdaliyA lavaNasAgarIM| hoyachi nA mAghArI| paratI jaisI || 318|| nAnA geliyA aMtarALA| na yetIchi vanhijvALA| nAhIM taptalohauni jaLA| nighaNeM jevIM || 319|| tevIM majasIM ekavaTa| je jAle j~nAneM chokhaTa| tayAM punarAvR^ittIchI vATa| moDalI gA || 320|| tetha praj~nApR^ithvIchA rAvo| pArthu mhaNe jI jI pasAvo| parI vinaMtI ekI devo| chitta detu || 321|| tarI deveMsi svayeM eka hotI| maga mAghaute je na yetI| te deveMsi bhinna AthI| kIM abhinna jI || 322|| jarI bhinnachi anAdisiddha| tarI na yetI heM asaMbaddha| je phulAM geleM ShaTpada| te phuleMchi hotI pAM || 323|| paiM laxyAhUni anArise| bANa laxyIM shivoni jaiseM| mAgute paDatI taise| yetIchi te || 324|| nAtarI tUMchi te svabhAveM| tarI koNeM koNAsi miLAveM| ApaNayAsI ApaNa rupAveM| shastreM kevIM \? || 325|| mhaNauni tujasI abhinnAM jIvAM| tujhA saMyogaviyogu devA| naye boloM avayavAM| sharIreMsIM || 326|| ANi je sadAM vegaLeM tujasIM| tayAM miLaNIM nAhIM koNe divashIM| mA yetI na yetI he kAyasI| vAyabuddhi \? || 327|| tarI koNa gA te tUMteM| pAvoni na yetI mAghaute| heM vishvatomukhA mAteM| bujhAvIM jI || 328|| iye AxepIM arjunAchyA| to shiromaNi sarvaj~nAMchA| toShalA bodha shiShyAchA| dekhoniyAM || 329|| maga mhaNe gA mahAmatI| mAteM pAvoni na yetI puDhatI| te bhinnAbhinna ritI| AhAtI donI || 330|| jaiM vivekeM kholeM pAhije| tarI mI techi te sahajeM| nA AhAchavAhAcha tarI duje| aisehI gamatI || 331|| jaise pANiyAvarI vegaLa| taLapatAM disatI kalloLa| eRhavIM tarI nikhiLa| pANIchi teM || 332|| kAM suvarNAhuni AneM| leNIM gamatI bhinneM| maga pAhije taMva soneM| AghaveMchi teM || 333|| taiseM j~nAnAchiye diThI| majasIM abhinnachi te kirITI| yera bhinnapaNa teM uThI| aj~nAnAstava || 334|| ANi sAchokAreni vastuvichAreM| kaicheM maja ekAsi dusareM| bhinnAbhinnavyavahAreM| umasijela || 335|| AghaveMchi AkAsha sUni poTIM| biMbachi jaiM Ate khoTI| taiM pratibiMba keM uThI| keM rashmi shire \? || 336|| kAM kalpAMtIMchiyA pANiyA| kAya vota bharitI dhanaMjayA \?| mhaNauni kaiMcheM aMsha avikriyA| ekA maja || 337|| parI oghAcheni meLeM| pANI ujU parI vAMkuDeM jAleM| ravI dujepaNa AleM| toyabageM || 338|| vyoma chauphaLeM kIM vAToLeM| heM aiseM kAyisayAhI miLe| parI ghaTamaThIM veMTALeM| taiseMhI AthI || 339|| hAM gA nidrecheni AdhAreM| kAya ekaleni jaga na bhare \?| svapnIMcheni jaiM avatare| rAyapaNeM || 340|| kAM minaleni kiDALeM| vAnibhedAsi ye soLeM| taisA svamAye veMTALeM| shuddha jaiM mI || 341|| taiM aj~nAna eka rUDhe| teNeM ko.ahaMvikalpAcheM mAMDe| maga vivarUni kIje phuDeM| deho mI aiseM || 342|| \indent ##\hspace{1in}## mamaivA.nsho jIvaloke jIvabhUtaH sanAtanaH | \indent ##\hspace{1in}## manaHShaShThAnIndriyANi prakR^itisthAni karShati || 7||\newline%@ aiseM sharIrAchi yevaDheM| jai Atmaj~nAna vegaLeM paDe| taiM mAjhA aMshu AvaDe| thoDepaNeM || 343|| samudra kAM vAyuvasheM| taraMgAkAra ullaseM| to samudrAMshu aisA dise| sAnivA jevIM || 344|| tevIM jaDAteM jIvavitA| deha{a}haMtA upajavitA| mI jIva gameM paMDusutA| jIvalokIM || 345|| paiM jIvAchiyA bodhA| gocharu jo hA dhAMdA| to jIvalokashabdA| abhiprAvo || 346|| agA upajaNeM nimaNeM| heM sAchachi je kAM mAnaNeM| to jIvaloku mI mhaNe| saMsAru hana || 347|| evaMvidha jIvalokIM| tUM mAteM aisA avalokIM| jaisA chaMdru kAM udakIM| udakAtIta || 348|| paiM kAshmIrAchA ravA| kuMkumAvarI pAMDavA| ANikA game lohivA| to tarI navhe || 349|| taiseM anAdipaNa na moDe| mAjheM akriyatva na khaMDe| parI kartA bhoktA aiseM AvaDe| te jANa gA bhrAMtI || 350|| kiMbahunA AtmA chokhaTu| ho{U}ni prakR^itIsI ekavaTu| bAMdhe prakR^itidharmAchA pATu| ApaNapayAM || 351|| paiM manAdi sAhI iMdriyeM| shrotrAdi prakR^itikAryeM| tiyeM mAjhIM mhaNauni hoye| vyApArArUDha || 352|| jaiseM svapnIM parivrAjeM| ApaNapayAM ApaNa kuTuMba ho{I}je| maga tayAcheni dhAMvije| moheM sairA || 353|| taisA ApaliyA vismR^itI| AtmA ApaNachi prakR^itI\-| sArikhA gamoni puDhatI| tiyesIchi bhaje || 354|| manAchyA rathIM vaLaghe| shravaNAchiyA dvAreM nighe| maga shabdAchiyA righe| rAnAmAjIM || 355|| tochi prakR^itIchA vAgorA| tvachechiyA moharA| ANi sparshAchiyA ghorA| vanA jAya || 356|| koNe eke avasarIM| righoni netrAchyA dvArIM| maga rUpAchyA DoMgarIM| sairA hiMDe || 357|| kAM rasanechiyA vATA| nighoni gA subhaTA| rasAchA darakuTA| bharoMchi lAge || 358|| nAtarI yeNeMchi ghrANeM| jaiM dehAMshu karI nighaNeM| maga gaMdhAchI dAruNeM| ADaveM laMghI || 359|| aiseni deheMdriyanAyakeM| dharUni mana javaLikeM| bhogijatI shabdAdikeM| viShayabharaNeM || 360|| \indent ##\hspace{1in}## sharIra.n yadavApnoti yach{}chApyutkrAmatIshvaraH | \indent ##\hspace{1in}## gR^ihItvaitAni sa.nyAti vAyurgandhAnivAshayAt.h || 8||\newline%@ parI kartA bhoktA aiseM| heM jIvAche taiMchi dise| jaiM sharIrIM kAM paise| ekAdhiye || 361|| jaisA AthilA ANi vilAsiyA| taiMchi voLakhoM ye dhanaMjayA| jaiM rAjasevyA ThAyA| vastIsi ye || 362|| taisA ahaMkartR^itvAchA vADhu| kAM viShayeMdriyAMchA dhumADu| hA jANije taiM nivADu| jaiM deha pAvije || 363|| athavA sharIrAteM sAMDI| taRhI iMdriyAMchI tAMDI| he ApaNayAMsaveM kADhI| ghe{}Uni jAya || 364|| jaisA apamAnilA atithI| ne sukR^itAchI saMpatti| kAM sA{i}khaDeyAchI gatI| sUtrataMtU || 365|| nAnA mAvaLateni tapaneM| ne{i}jetI lokAMchIM darshaneM| heM aso drutI pavaneM| ne{I}je jaisI || 366|| tevIM manaHShaShThAM yayAM| iMdriyAMteM dhanaMjayA| deharAju ne dehA\-| pAsUni gelA || 367|| \indent ##\hspace{1in}## shrotra.n chakShuH sparshana.n cha rasana.n ghrANameva cha | \indent ##\hspace{1in}## adhiShThAya manashchAya.n viShayAnupasevate || 9||\newline%@ maga yetha athavA svargIM| jetha jeM deha ApaMgI| tetha taiseMchi puDhatI pAMgI| manAdika || 368|| jaisA mAlavaliyA divA| prabhesI jAya pAMDavA| maga ujaLije tetha tedhavAM| taisAchi phAMke || 369|| tarI aisaisiyA rAhATI| avivekiyAMche diThI| yetuleM heM kirITI| gamechi gA || 370|| je AtmA dehAsi AlA| ANi viShayo yeNeMchi bhogilA| athavA dehoni gelA| heM sAchachi mAnitI || 371|| eRhavIM yeNeM ANi jANeM| kAM karaNeM hA bhogaNeM| heM prakR^itIcheM teNeM| mAniyeleM || 372|| \indent ##\hspace{1in}## utkrAmanta.n sthita.n vApi bhu~njAna.n vA guNAnvita.n | \indent ##\hspace{1in}## vimUDhA nAnupashyanti pashyanti j~nAnachakShuShaH || 10||\newline%@ \indent ##\hspace{1in}## yatanto yoginashchaina.n pashyantyAtmanyavasthita.n | \indent ##\hspace{1in}## yatanto.apyakR^itAtmAno naina.n pashyantyachetasaH || 11||\newline%@ parI dehAche moTakeM ubheM| ANi chetanA tetha upalabhe| tiye chaLavaLecheni lobheM| AlA mhaNatI || 373|| taiseMchi tayAM saMgatI| iMdriyeM ApulAlyA arthIM vartatI| tayA nAMva subhadrApatI| bhogaNeM jayA || 374|| pAThIM bhogaxINa Apaise| deha geliyA te na dise| tetheM gelA gelA aiseM| bobhAtI gA || 375|| paiM rukhu Dolatu dekhAvA| tarI vArA vAjatu mAnAvA| rukhu nase tetheM pAMDavA| nAhIM to gA \? || 376|| kAM ArisA samora Thevije| ANi ApaNapeM tetha dekhije| tarI tedhavAMchi jAleM mAnije| kAya AdhIM nAhIM \? || 377|| kAM paratA keliyA ArisA| lopu jAlA tayA AbhAsA| tarI ApaNapeM nAhIM aisA| nishchayo karAvA \? || 378|| shabda tarI AkAshAchA| parI kapALIM piTe meghAchA| kAM chaMdrIM vegu abhrAchA| aropije || 379|| taiseM ho{i}je jA{i}je deheM| teM Atmasatte avikriye| niShTaMkitI gA moheM| AMdhaLe te || 380|| yetha AtmA AtmayAchyA ThAyIM| dekhije dehIMchA dharmu dehIM| aiseM dekhaNeM teM pAhIM| Ana AhAtI || 381|| j~nAneM kAM jayAche DoLe| dekhoni na rAhatI dehIMche khoLe| sUryarashmI ANiyALe| grIShmIM jaiseM || 382|| taise vivekAcheni paiseM| jayAMchI sphUrtI svarUpIM baise| te j~nAniye dekhatI aiseM| AtmayAteM || 383|| jaiseM tArAMgaNIM bharaleM| gagana samudrIM biMbaleM| parI teM tuToni nAhIM paDileM| aiseM nivaDe || 384|| gagana gaganIMchi Ahe| heM AbhAse teM vAye| taisA AtmA dekhatI deheM| gaMvasilAhI || 385|| khaLALAchyA lagabagIM| pheDUni khaLALAchyA bhAgIM| dekhije chaMdrikA kAM ugI| chaMdrIM jevIM || 386|| kAM nADarachi bhare shoSheM| sUryu to jaisA taisAchi ase| deha hotAM jAtAM taiseM| dekhatI mAteM || 387|| ghaTu maThu ghaDale| techi pAThIM moDale| parI AkAsha teM saMchaleM| asatachi ase || 388|| taiseM akhaMDe Atmasatte| aj~nAnadR^iShTi kalpiteM| heM dehachi hoteM jAteM| jANatI phuDeM || 389|| chaitanya chaDhe nA vohaTe| cheShTavI nA cheShTe| aiseM Atmaj~nAneM chokhaTeM| jANatI te || 390|| ANi j~nAnahI ApaiteM ho{I}la| praj~nA paramANuhI ugANA ghe{I}la| sakaLa shAstrAMcheM ye{I}la| sarvasva hAtAM || 391|| parI te vyutpatti aisI| jarI virakti na rige mAnasIM| tarI sarvAtmakA majasIM| navhechi bheTI || 392|| paiM toMDa bharo kAM vichArA| ANi aMtaHkaraNIM viShayAMsi thArA| tarI nAtuDeM dhanurdharA| trishuddhI mI || 393|| hAM gA vosaNatayAchyA graMthIM| kA{I} tuTatI saMsAraguMtI \?| kIM parivasiliyA pothI| vAchilI hoya \? || 394|| nAnA bAMdhoniyAM DoLe| ghrANIM lAvijatI muktAphaLeM| tarI tayAMcheM kAya kaLe| mola mAna \? || 395|| taisA chittIM ahaMte ThAvo| ANi jibhe sakaLashAstrAMchA sarAvo| aiseni koDI eka janma jAvo| parI na pavije mAteM || 396|| jo eka mI kAM samastIM| vyApaku aseM bhUtajAtIM| aika tiye vyAptI| rUpa karUM || 397|| \indent ##\hspace{1in}## yadAdityagata.n tejo jagadbhAsayate.akhilam.h | \indent ##\hspace{1in}## yachchandramasi yachchAgnau tattejo viddhi mAmakam.h || 12||\newline%@ tarI sUryAsakaTa AghavI| he vishvarachanA je dAvI| te dIpti mAjhI jANAvI| AdyaMtIM Ahe || 398|| jala shoShUni geliyA savitA| olAMsha puravItase je mAghautA| te chaMdrIM paMDusutA| jyo{t}snA mAjhI || 399|| ANi dahana\-pAchanasiddhI| karItase jeM niravadhI| te hutAshIM tejovR^iddhI| mAjhIchi gA || 400|| \indent ##\hspace{1in}## gAmAvishya cha bhUtAni dhArayAmyahamojasA | \indent ##\hspace{1in}## puShNAmi chauShadhIH sarvAH somo bhUtvA rasAtmakaH || 13||\newline%@ mI rigAloM aseM bhUtaLIM| mhaNauni samudra mahAjaLIM| he pAMsUchi DheMpuLI| virechinA || 401|| ANI bhUteMhI charAchareM| he dharitase jiyeM apAreM| tiyeM mIchi dharI dhare| rigoniyAM || 402|| gaganIM mI paMDusutA| chaMdrAcheni miseM amR^itA| bharalA jAloM chAlatA| sarovaru || 403|| tethUni phAMkatI rashmikara| te pATa pelUni apAra| sarvauShadhIMche Agara| bharita aseM mI || 404|| aiseni sasyAdikAM sakaLAM| karI dhAnyajAtI sukALA| deM annadvArAM jivhALA| bhUtajAtAM || 405|| ANi nipajavileM anna| tarI taiseM kaicheM dIpana| jeNeM jirUni samAdhAna| bhogitI jIva || 406|| \indent ##\hspace{1in}## aha.n vaishvAnaro bhUtvA prANinA.n dehamAshritaH | \indent ##\hspace{1in}## prANApAnasamAyuk{}taH pachAmyanna.n chaturvidham.h || 14||\newline%@ mhaNauni prANijAtAMchyA ghaTIM| karUni kaMdAvarI AgiThI| dIpti jaTharIMhI kirITI| mIchi jAloM || 407|| prANApAnAchyA joDabhAtIM| phuMkaphuMkoniyAM ahorAtI| ATItaseM neNoM kitI| udarAmAjIM || 408|| shuShkeM athavA snigdheM| supakveM kAM vidagdheM| parI mIchi gA chaturvidheM| anneM pachIM || 409|| evaM mIchi AghaveM jana| janA niraviteM mIchi jIvana| jIvanIM mukhya sAdhana| vanhihI mIchi || 410|| AtAM aisiyAhIvarI kA{I}| sAMgoM vyAptIchI navA{I}| yetha dujeM nAhIMchi ghe{I}M| sarvatra mI gA || 411|| tarI kaiseni pAM vekheM| sadA sukhiyeM ekeM| ekeM tiyeM bahuduHkheM| krAMta bhUteM || 412|| jaisI sagaLiye pATaNIM| ekeMchi dIpeM divelAvaNI| jAliyA kAM na dekhaNI| uralIM ekeM || 413|| aisI hana ukhivikhI| karita AhAsi mAnasIM kIM| tarI parisa tehI nikI| shaMkA pheDuM || 414|| paiM AghavA mIchi aseM| yetha nAhIM kIra anAriseM| parI prANiyAMchiyA ullAseM| buddhi aisA || 415|| jaiseM ekachi AkAshadhvanI| vAdyavisheShIM AnAnIM| vAjAveM paDe bhinnIM| nAdAMtarIM || 416|| kAM lokacheShTIM vegaLAlAM| jo hA ekachi bhAnu udailA| to AnAnI parI gelA| upayogAsI || 417|| nAnA bIjadharmAnurUpa| jhADIM upajavileM Apa| taiseM pariNamaleM svarUpa| mAjheM jIvAM || 418|| agA neNA ANi chaturA| puDhAM niLayAMchA dusarA| neNA sarpatveM jAlA yerA| sukhAlAgIM || 419|| heM aso svAtIcheM udaka| shuktIM motIM vyALIM vikha| taisA saj~nAnAMsI mI sukha| duHkha toM aj~nAnAMsI || 420|| \indent ##\hspace{1in}## sarvasya chAha.n hR^idi sa.nniviShTo mattaH smR^itirj~nAnamapohana.n cha | \indent ##\hspace{1in}## vedaishcha sarvairahameva vedyo vedAntakR^idvedavidevachAham.h || 15||\newline%@ eRhavIM sarvAMchyA hR^idayadeshIM| mI amukA AheM aisI| je buddhi sphure aharnishIM| te vastu gA mI || 421|| parI saMtAsaveM vasatAM| yogaj~nAnIM paisatAM| gurucharaNa upAsitAM| vairAgyeMsIM || 422|| yeNeMchi satkarmeM| asheShahI aj~nAna virame| jayAMcheM ahaM vishrAme| AtmarUpIM || 423|| te ApeApa dekhoni dekhIM| miyAM Atmeni sadA sukhI| yetheM mIvAMchUna avalokIM| Ana hetu ase \? || 424|| agA sUryodayo jAliyA| sUryeM sUryachi pahAvA dhanaMjayA| tevIM mAteM miyAM jANAvayA| mIchi hetu || 425|| nA sharIraparAteM sevitAM| saMsAragauravachi aikatAM| dehIM jayAMchI ahaMtA| buDoni ThelI || 426|| te svargasaMsArAlAgIM| dhAMvatAM karmamArgIM| duHkhAchyA selabhAgIM| vibhAgI hotI || 427|| parI heMhI hoNeM arjunA| majachistava tayA aj~nAnA| jaisA jAgatAchi hetu svapnA| nidreteM hoya || 428|| paiM abhreM divasu harapalA| tohi divaseMchi jANoM AlA| tevIM mI neNoni viShayo dekhilA| majachistava bhUtIM || 429|| evaM nidrA kAM jAgaNiyA| prabodhuchi hetu dhanaMjayA| tevIM j~nAnA aj~nAnA jIvAM yAM| mIchi mULa || 430|| jaiseM sarpatvA kAM dorA| doruchi mULa dhanurdharA| taisA j~nAnA aj~nAnAchiyA saMsArA| miyAMchi siddhu || 431|| mhaNauni jaisA aseM taisayA| mAteM neNoni dhanaMjayA| vedu jANoM gelA taMva tayA| jAliyA shAkhA || 432|| tarI tihIM shAkhAbhedIM| mIchi jANije trishuddhI| jaisA pUrvAparA nadI| samudrachi ThI || 433|| ANi mahAsiddhAMtApAsIM| shruti hArapatIM shabdeMsIM| jaisiyA sagaMdhA AkAshIM| vAtalaharI || 434|| taiseM samastahI shrutijAta| ThAke lAjile aiseM nivAMta| teM mIchi karIM yathAvata| prakaToniyAM || 435|| pAThIM shrutisakaTa asheSha| jaga hArape jetha niHsheSha| teM nijaj~nAnahI chokha| jANatA mIchi || 436|| jaiseM nideliyA jAgije| tevhAM svapnIMche kIra nAhIM dujeM| parI ekatvahI dekhoM pAvije| ApaleMchi || 437|| taiseM ApaleM advayapaNa| mI jANataseM dujenavINa| tayAhI bodhAkAraNa| jANatA mIchi || 438|| maga AgI lAgaliyA kApurA| nA kAjaLI nA vaishvAnarA| uraNeM nAhIM vIrA| jayAparI || 439|| tevIM samULa avidyA khAye| teM j~nAnahI jaiM buDoni jAye| taRhI nAhIM kIra nohe| ANi na sAhe asaNeMhI || 440|| paiM vishva ghe{}Uni gelA mAgeMsIM| tayA chorAteM kavaNa keM giMvasI \?| je koNI ekI dashA aisI| shuddha te mI || 441|| aisI jaDAjaDavyAptI| rUpa karitAM kaivalyapatI| ThI kelI nirupahitIM| ApulyA rUpIM || 442|| to AghavAchi bodhu sahasA| arjunIM umaTalA kaisA| vyomIMchA chaMdrodayo jaisA| xIrArNavIM || 443|| kAM pratibhiMtI chokhaTe| samorIla chitra umaTe| taisA arjuneM ANi vaikuMTheM| nAMdatase bodhu || 444|| tarI bApa vastusvabhAvo| phAve taMva taMva goDiye thAMvo| mhaNauni anubhaviyAMchA rAvo| arjuna mhaNe || 445|| jI vyApakapaNa bolatAM| nirupAdhika jeM AtAM| svarUpa prasaMgatA| bolile devo || 446|| te eka veLa avyaMgavANeM| kIjo kAM majakAraNeM| tetha dvArakechA nAthu mhaNe| bhaleM keleM || 447|| paiM arjunA AmhAMhi vADeMkoDeM| akhaMDA boloM AvaDe| parI kAya kIje na joDe| pusateM aiseM || 448|| Aji manorathAMsi phaLa| joDalAsi tUM kevaLa| je toMDa bharUni nikhaLa| AlAsi pusoM || 449|| jeM advaitAhIvarI bhogije| teM anubhavIMcha tUM viraje| pusoni maja mAjheM| detAsi sukha || 450|| jaisA ArisA AliyA javaLAM| dise ApaNapeM ApalA DoLA| taisA saMvAdiyA tUM nirmaLA| shiromaNI || 451|| tuvAM neNoni pusAveM| maga AmhI parisa{U}M baisAveM| to gA hA pADu navhe| soyareyA || 452|| aiseM mhaNauni AliMgileM| kR^ipAdR^iShTI avalokileM| maga devo kAya bolile| arjuneMsIM || 453|| paiM dohIM voThIM eka bolaNeM| dohIM charaNIM eka chAlaNeM| taiseM pusaNeM sAMgaNeM| tujheM mAjheM || 454|| evaM AmhI tumhI yetheM| dekhAveM ekA arthAteM| sAMgateM pusateM yetheM| donhI eka || 455|| aisA bolata devo bhulalA moheM| arjunAteM AliMgUni ThAye| maga bihAlA mhaNe noheM| AvaDI he || 456|| jAle ixurasAcheM DhALa| tarI lavaNa deNeM kiDALa| je saMvAdasukhAcheM rasALa| nAsela thiteM || 457|| AdhIMcha AmhAM yayA kAMhIM| naranArAyaNAsI bhinna nAhIM| parI AtAM jiro mAjhyA ThA{I}M| vegu hA mAjhA || 458|| iyA buddhI sahasA| shrIkR^iShNa mhaNe vIreshA| paiM gA to tuvAM kaisA| prashnu kelA \? || 459|| jo arjuna shrIkR^iShNIM virata hotA| to paratoni mAgutA| prashnAvaLIchI kathA| aikoM AlA || 460|| tetha sadgadeM boleM| arjuneM jI jI mhaNitaleM| nirupAdhika ApuleM| rUpa sAMgA || 461|| yayA bolA to shAra~N{}gI| teMchi sAMgAvayAlAgIM| upAdhI dohIM bhAgIM| nirUpIta ase || 462|| pusiliyA nirupahita| upAdhi kAM sAMge yetha| heM koNhAhI prastuta| game jarI || 463|| tarI tAkAcheM aMsha pheDaNeM| yAchi nAMva loNI kADhaNeM| chokhAchiye shuddhI toDaNeM| kIDachi jevIM || 464|| bAbuLIchi sArAvI hAteM| parI pANI taMva ase A{i}teM| abhrachi jAveM gagana teM| siddhachi kIM || 465|| varIla koMDiyAchA guMDALA| jhADUni keliyA vegaLA| kaNu ghetAM viraMgoLA| ase kA{I} \? || 466|| taisA upAdhi upahitAM| shevaTu jetha vichAritAM| teM koNAteMhI na pusatAM| nirupAdhika || 467|| jaiseM na sAMgaNeMvarI| bALA patIsI rUpa karI| bola nimAlepaNeM vivarI| acharchAteM || 468|| paiM sAMgaNeyA jogeM navhe| tethIMcheM sAMgaNeM aiseM Ahe| mhaNauni upAdhi laxmInAhe| bolije AdIM || 469|| pADivyAchI chaMdrarekhA| nirutI dAvAvayA shAkhA| dAvije tevIM aupAdhikA| bolI iyA || 470|| \indent ##\hspace{1in}## dvAvimau puruShau loke kSharashchAkShara eva cha | \indent ##\hspace{1in}## kSharaH sarvANi bhUtAni kUTastho.akShara uchyate || 16||\newline%@ maga to mhaNe gA savyasAchI| paiM iye saMsArapATaNIMchI| vastI sAviyA TAMchI| dupuruShIM || 471|| jaisI AghavAMchi gaganIM| nAMdata divorAtrI donhI| taise saMsAra rAjadhAnIM| donhIchi he || 472|| ANikahI tijA puruSha Ahe| parI to yA dohIMcheM nAMva na sAhe| jo udelA gAMveMsIM khAye| dohIMteM yayAM || 473|| parI te taMva goThI aso| AdhIM donhIMchI he pariyesoM| jeM saMsAragrAmA vasoM| Ale asatI || 474|| eka AMdhaLA veDA paMgu| yera sarvAMgeM puratA chAMgu| parI grAmaguNeM saMgu| ghaDalA doghAM || 475|| tayA ekA nAma xaru| yerAteM mhaNatI axaru| ihIM dohIMchi parI saMsAru| koMdalA ase || 476|| AtAM xaru to kavaNu| axaru to kiM laxaNu| hA abhiprAyo saMpUrNu| vivaMchUM gA || 477|| tarI mahadahaMkArA\-| lAguniyAM dhanurdharA| tR^iNAMtIMchA pAMgorA\-| varI paiM gA || 478|| jeM kAMhIM sAneM thora| chAlateM athavA sthira| kiMbahunA gochara| manabuddhIMsi jeM || 479|| jetuleM pAMchabhautika ghaDateM| jeM nAmarUpA sAMpaDateM| guNatrayAchyA paDateM| kAmaThAM jeM || 480|| bhUtAkR^itIcheM nANeM| ghaData bhAMgAreM jeNeM| kALAsi jUM kheLaNeM| jihIM kavaDAM || 481|| jANaNeMchi viparIteM| jeM jeM kAMhIM jANijeteM| jeM pratixaNIM nimateM| ho{U}niyAM || 482|| agA kADhUni bhrAMtIche dAMga| ubhavI sR^iShTIcheM AMga| heM aso bahu jaga| jayA nAma || 483|| paiM aShTadhA bhinna aiseM| jeM dAvileM prakR^itimiseM| jeM xetradvArAM ChattiseM| bhAgI keleM || 484|| heM mAgIla sAMgoM kitI| agA AtAMchi jeM prastutIM| vR^ixAkAra rUpAkR^itI| nirUpileM || 485|| teM AghaveMchi sAkAreM| kalpunI ApaNapayAM pure| jAleM aseM tadanusAreM| chaitanyachi || 486|| jaisA kuhAM ApaNachi biMbeM| siMha pratibiMba pAhatAM xobhe| maga xobhalA samAraMbheM| ghAlI tetha || 487|| kAM salilIM asatachi ase| vyomAvarI vyoma biMbe jaiseM| advaita ho{U}ni taiseM| dvaita ghepe || 488|| arjunA gA yAparI| sAkAra kalpUni purIM| AtmA vismR^itIchi karI| nidrA tetha || 489|| paiM svapnIM sejAra dekhije| maga pahuDaNeM jaiseM tetha kIje| taiseM purIM shayana dekhije| AtmayAsI || 490|| pAThIM tiye nidrecheni bhareM| mI sukhI duHkhI mhaNata ghoreM| ahaMmamatecheni thoreM| vosaNAyeM sAdeM || 491|| hA janaku he mAtA| hA mI gaura hIna puratA| putra vitta kAMtA| mAjheM heM nA || 492|| aisiyA veMghoni svapnA| dhAMvata bhavasvargAchiyA rAnA| tayA chaitanyA nAma arjunA| xara puruShu gA || 493|| AtAM aika xetraj~nu yeNeM| nAmeM jayAteM bolaNeM| jaga jIvu kAM mhaNe| jiye dasheteM || 494|| jo Apuleni visareM| sarva bhUtatveM anukareM| to AtmA bolije xareM| puruSha nAmeM || 495|| je to vastusthitI puratA| mhaNauni AlI puruShatA| varI dehapurIM nidaijatAM| puruShanAmeM || 496|| ANi xarapaNAchA nAthilA| ALu yayA aiseni AlA| je upAdhIMchi AtalA| mhaNauniyAM || 497|| jaisI khaLALIchiyA udakA\-| sarasIM AMdoLe chaMdrikA| taisA vikArAM aupAdhikA| aisAchi game || 498|| kAM khaLALu moTakA shoShe| ANi chaMdrikA taiM sarisIMcha bhraMshe| taisA upAdhinAshIM na dise| upAdhiku || 499|| aiseM upAdhIcheni pADeM| xaNikatva yAteM joDe| teNeM khoMkarapaNeM ghaDe| xara heM nAma || 500|| evaM jIvachaitanya AghaveM| heM xara puruSha jANAveM| AtAM rUpa karUM baraveM| axarAsI || 501|| tarI axaru jo dusarA| puruSha paiM dhanurdharA| to madhyasthu gA girivarAM| meru jaisA || 502|| je to pR^ithvI pAtALa svargIM| ihIM na bhede tihIM bhAgIM| taisA dohIM j~nAnAj~nAnAMgIM| paDenA jo || 503|| nA yathArthaj~nAneM eka hoNeM| nA anyathAtveM dujeM gheNeM| aiseM nikhiLa jeM neNaNeM| teMchi teM rUpa || 504|| pAMsutA niHsheSha jAye| nA ghaTabhAMDAdi hoye| tayA mR^itpiMDA aiseM Ahe| madhyastha jeM || 505|| paiM AToni geliyA sAgaru| maga taraMgu nA nIru| tayA aishI anAkAru| je dashA gA || 506|| pArthA jAgaNeM tarI buDe| parI svapnAcheM kAMhIM na mAMDe| taisiye nidre sAMgaDeM| nyAhALaNeM jeM || 507|| vishva AghaveMchi mAvaLe| ANi Atmabodhu tarI nujaLe| tiye aj~nAnadashe kevaLe| axaru nAma || 508|| sarvAM kaLIM sAMDileM jaiseM| chaMdrapaNa ure aMvase| rUpa jANAveM taiseM| axarAcheM || 509|| paiM sarvopAdhivinAsheM| he jIvadashA jetha paise| phaLapAkAMta jaiseM| jhADa bIjIM || 510|| taiseM upAdhI upahita| thokoni ThAke jetha| tayAteM avyakta| bolatI gA || 511|| ghana aj~nAna suShuptI| to bIjabhAvo mhaNatI| yera svapna hana jAgR^itI| phaLabhAvo tayAchA || 512|| jayAsI kAM bIjabhAvo| vedAMtIM kelA aisA Avo| to tayA puruShA ThAvo| axarAchA || 513|| jethUni anyathAj~nAna| phAMkoni jAgR^iti svapna| nAnAbuddhIcheM rAna| rigAleM ase || 514|| jIvatva jethunI kirITI| vishva uThatachi uThI| te ubhaya bhedAMchI miThI| axaru puruShu || 515|| yeru xara puruShu kAM janIM| jihIM kheLe jAgR^itIM svapnIM| tiyA avasthA jo donhI| viyAlA gA || 516|| paiM aj~nAnaghanasuShuptI| aisaisI je kAM khyAtI| yA uNI ekI prAptI| brahmAchI je || 517|| sAchachi puDhatI vIrA| jarI na yetAM svapna jAgarA| tarI brahmabhAvo sAchokArA| mhaNoM yetA || 518|| parI prakR^itipuruSheM donI| abhreM jAlIM jiyeM gaganIM| xetraxetraj~nu svapnIM| dekhilA jiyeM || 519|| heM aso adhoshAkhA| yA saMsArarUpA rukhA| mULa teM rUpa puruShA| axarAcheM || 520|| hA puruShu kAM mhaNije| je pUrNapaNeMchi nijeM| paiM mAyApurIM pahuDije| teNeMhI boleM || 521|| ANi vikArAMchI je vArI| te viparIta j~nAnAchI parI| neNije jiye mAjhArIM| te suShuptI gA hA || 522|| mhaNauni yayA ApaiseM| xaraNeM yA nase| ANikeMhI hA na nAshe| j~nAnA{u}NeM || 523|| yAlAgIM hA axaru| aisA vedAMtIM Dagaru| kelA deshI thoru| siddhAMtAchyA || 524|| aiseM jIvakArya kAraNa| jayA mAyAsaMguchi laxaNa| axara puruShu jANa| chaitanya teM || 525|| \indent ##\hspace{1in}## uttamaH puruShastvanyaH paramAtmetyudAhR^itaH | \indent ##\hspace{1in}## yo lokatrayamAvishya bibhartyavyaya IshvaraH || 17||\newline%@ AtAM anyathAj~nAnIM| yA donI avasthA jayA janIM| tayA harapatI ghanIM| aj~nAnatattvIM || 526|| teM aj~nAna j~nAnIM buDAliyA| j~nAneM kIrtimukhatva keliyA| jaisA vanhi kAShTha jALUniyAM| svayeM jaLe || 527|| taiseM aj~nAna j~nAneM neleM| ApaNa vastu de{}Uni geleM| aiseM jANaNeMnivINa uraleM| jANateM jeM || 528|| teM to gA uttama puruShu| jo tR^itIya kAM niShkarShu| dohIMhUna ANiku| mAgilA jo || 529|| suShuptIM ANi svapnA\-| pAsUni bahuveM arjunA| jAgaNeM jaiseM AnA| bodhAcheMchi || 530|| kAM rashmI hana mR^igajaLA\-| pAsUni arkamaMDaLA| aphATu tevIM vegaLA| uttamu gA || 531|| heM nA kAShThIMchA kAShThAhunI| anArisA jaisA vanhI| taisA xarAxarApAsunI| Anachi to || 532|| paiM grAsUni ApalI maryAdA| eka karIta nadInadAM| uThI kalpAMtIM udAvAdA| ekArNavAchA || 533|| taiseM svapna nA suShuptI| nA jAgarAchI goThI AthI| jaisI giLilI divorAtI| praLayatejeM || 534|| maga ekapaNa nA dujeM| aseM nAhIM heM neNije| anubhava nirbuje| buDAlA jetheM || 535|| aiseM Athi jeM kAMhIM| teM to uttama puruShu pAhIM| jeM paramAtmA ihIM| bolije nAmIM || 536|| teMhI etha na misaLatAM| bolaNeM jIvatveM paMDusutA| jaisI buDaNeyAchI vArtA| thaDiyechA kIje || 537|| taiseM vivekAchiye kAMThIM| ubheM ThAkaliyA kirITI| parAvarAchiyA goThI| karaNeM vedAM || 538|| mhaNauni puruShu xarAxaru| donhI dekhoni avaru| yAteM mhaNatI paru| AtmarUpa || 539|| arjunA aisiyA parI| paramAtmA shabdavarI| sUchije gA avadhArIM| puruShottamu || 540|| eRhavIM na bolaNeMchi bolaNeM| jethiMcheM sarva neNivA jANaNeM| kAMhIMcha na honi hoNeM| je vastu gA || 541|| so.ahaM teMhI astavaleM| jetha sAMgateMchi sAMgaNeM jAleM| draShTatveMsI geleM| dR^ishya jetha || 542|| AtAM biMbA ANi pratibiMbA\-| mAjIM kaiMchI heM mhaNoM naye prabhA \?| jaRhI kaiseni he lAbhA| jAyechi nA || 543|| kAM ghrANA phulA dohIM| drutI ase je mAjhArilAM ThAyIM| te na dise tarI nAhIM| aiseM boloM naye || 544|| taiseM draShTA dR^ishya heM jAye| maga koNa mhaNe kAya Ahe| heMchi anubhaveM teMchi pAheM| rUpa tayA || 545|| jo prakAshyeMvINa prakAshu| IshitavyeMvINa Ishu| ApaNeMnIchi avakAshu| vasavIta ase jo || 546|| jo nAdeM aikijatA nAdu| svAdeM chAkhijatA svAdu| jo bhogijatase AnaMdu| AnaMdeMchi || 547|| jo pUrNatechA pariNAmu| puruShu gA puruShottamu| vishrAMtIchAhI vishrAmu| virAlA jetheM || 548|| sukhAsi sukha joDileM| jeM teja tejAsi sAMpaDaleM| shUnyahI buDAleM| mahAshUnyIM jiye || 549|| jo vikAsAhIvarI uratA| grAsAteMhI grAsUni puratA| jo bahuteM pADeM bahutAM\-| pAsUni bahu || 550|| paiM neNatayApratI| rupepaNAchI pratItI| rupeM na honi shuktI| dAvI jevIM || 551|| kAM nAnA alaMkAradashe| soneM na lapata lapAleM ase| vishva na honiyAM taiseM| vishva jo dharI || 552|| heM aso jalataraMgA| nAhIM sinAnepaNa jevIM gA| tevIM disatA prakAshu jagA| ApaNachi jo || 553|| ApuliyA saMkochavikAshA| ApaNachi rUpa vIreshA| hA jaLIM chaMdra hana jaisA| samagra gA || 554|| taisA vishvapaNeM kAMhIM hoye| vishvalopIM kahIM na jAye| jaisA rAtrIM divaseM nohe| dvidhA ravi || 555|| taisA kAMhIMchi koNIkaDe| kAyisenihi veMchIM na paDe| jayAcheM sAMgaDeM| jayAsIchi || 556|| \indent ##\hspace{1in}## yasmAtkSharamatIto.ahamakSharAdapi chottamaH | \indent ##\hspace{1in}## ato.asmi loke vede cha prathitaH puruShottamaH || 18||\newline%@ jo ApaNapeMchi ApaNayA| prakAshItase dhanaMjayA| kAya bahu boloM jayA| nAhIM dujeM || 557|| to gA mI nirupAdhiku| xarAxarottamu eku| mhaNauni mhaNe veda loku| puruShottamu || 558|| \indent ##\hspace{1in}## yo mAmevamasa.nmUDho jAnAti puruShottamam.h | \indent ##\hspace{1in}## sa sarvavidbhajati mA.n sarvabhAvena bhArata || 19||\newline%@ parI heM aso aisiyA| maja puruShottamAteM dhanaMjayA| jANe jo pAhaleyA| j~nAnamitreM || 559|| che{i}liyA ApuleM j~nAna| jaiseM nAhIMchi hoya svapna| taiseM sphurateM tribhuvana| vAvoM jAleM || 560|| kAM hAtIM ghetaliyA mALA| phiTe sarpAbhAsAchA kAMTALA| taisA mAjheni bodheM TavALA| nAgave to || 561|| leNeM soneMchi jo jANeM| to leNeMpaNa teM vAvo mhaNe| tevIM mI jANoni jeNeM| vALilA bhedu || 562|| maga mhaNe sarvatra sachchidAnaMdu| mIchi eku svataHsiddhu| jo ApaNenasIM bhedu| neNoniyAM jANe || 563|| teNeMchi sarva jANitaleM| heMhI mhaNaNeM theMkuleM| je tayA sarva uraleM| dvaita nAhIM || 564|| mhaNauni mAjhiyA bhajanA| uchitu tochi arjunA| gagana jaiseM AliMganA| gaganAchiyA || 565|| xIrasAgarA paraguNeM| kIje xIrasAgarachipaNeM| amR^itachi ho{U}ni miLaNeM| amR^itIM jevIM || 566|| sADepaMdharA misaLAveM| taiM sADepaMdhareMchi hoAveM| tevIM mI jAliyA saMbhave| bhakti mAjhI || 567|| hAM gA siMdhUsi AnI hotI| tarI gaMgA kaiseni miLatI \?| mhaNauni mI na hotAM bhaktI| anvayo Ahe \? || 568|| aisiyAlAgIM sarva prakArIM| jaisA kalloLu ananyu sAgarIM| taisA mAteM avadhArIM| bhajinnalA jo || 569|| sUryA ANi prabhe| ekavaMkI jeNeM lobheM| to pADu mAnUM lAbhe| bhajanA tayA || 570|| \indent ##\hspace{1in}## iti guhyatama.n shAstramidamuk{}ta.n mayA.anagha | \indent ##\hspace{1in}## etad{}buddhvA buddhimAnsyAt.h kR^itakR^ityashcha bhArata || 20||\newline%@ \indent ##\hspace{1in}## AUM tatsaditi shrImadbhagavadgItAsUpaniShatsu brahmavidyAyA.n yogashAstre \indent ##\hspace{1in}## shrIkR^iShNArjunasa.nvAde puruShottama yogonAma pa.nchadasho.adhyAyaH || 15a ||\newline%@ evaM kathilayAdArabhya| heM jeM sarva shAstraikalabhya| upaniShadAM saurabhya| kamaLadaLAM jevIM || 571|| heM shabdabrahmAcheM mathiteM| shrIvyAsapraj~necheMni hAteM| mathuni kADhileM AyiteM| sAra AmhIM || 572|| je j~nAnAmR^itAchI jAhnavI| je AnaMdachaMdrIMchI satarAvI| vichAraxIrArNavIMchI navI| laxmI je he || 573|| mhaNauni Apuleni padeM varNeM| arthAcheni jIveMprANeM| mIvAMchoni hoM neNeM| Ana kAMhIM || 574|| xarAxaratveM samora jAleM| tayAMcheM puruShatva vALileM| maga sarvasva maja didhaleM| puruShottamIM || 575|| mhaNauni jagIM gItA| miyAM Atmeni pativratA| je he prastuta tuvAM AtAM| AkarNilI || 576|| sAchachi bolAcheM navhe heM shAstra| paiM saMsAru jiNateM heM shastra| AtmA avataravite maMtra| axareM iyeM || 577|| parI tujapuDhAM sAMgitaleM| teM arjunA aiseM jAleM| jeM gaupyadhana kADhileM| mAjheM Aji || 578|| maja chaitanyashaMbhUchA mAthAM| jo nixepu hotA pArthA| tayA gautamu jAlAsi AsthA\-| nidhI tUM gA || 579|| chokhaTivA ApuliyA| puDhilA ugANA gheyAvayA| tayA darpaNAchIchi parI dhanaMjayA| kelI AmhAM || 580|| kAM bharaleM chaMdratArAMgaNIM| nabha siMdhU ApaNayAmAjIM ANI| taisA gItesIM mI aMtaHkaraNIM| sUdalA tuvAM || 581|| je trividhamaLikaTA| tUM sAMDilAsi subhaTA| mhaNauni gItesIM maja vasauTA| jAlAsi gA || 582|| parI heM boloM kAya gItA| je he mAjhI unmeShalatA| jANe to samastA| mohA muke || 583|| sevilI amR^itasaritA| rogu davaDUni paMDusutA| amarapaNa uchitAM| de{}Uni ghAlI || 584|| taisI gItA he jANitaliyA| kAya vismayo moha jAvayA| parI Atmaj~nAneM ApaNApayAM| miLije yetha || 585|| jayA Atmaj~nAnAchyA ThAyIM| karma ApuleyA jIvitA pAhIM| ho{U}niyAM utarA{I}| layA jAya || 586|| harapaleM dA{U}ni jaisA| mAgu sare vIravilAsA| j~nAnachi kaLasa vaLaghe taisA| karmaprAsAdAchA || 587|| mhaNauni j~nAniyA puruShA| kR^itya karUM saraleM dekhA| aisA anAthAMchA sakhA| bolilA to || 588|| teM shrIkR^iShNavachanAmR^ita| pArthIM bharoni ase vosaMData| maga vyAsakR^ipA prApta| saMjayAsI || 589|| to dhR^itarAShTra rAyA| sUtase pAna karAvayA| mhaNauni jIvitAMtu tayA| nohechi bhArI || 590|| eRhavIM gItAshravaNa avasarIM| AvaDoM lAgatAM anadhikArI| pari sekhIM techi ujarI| pAtalA bhalI || 591|| jevhAM drAxIM dUdha ghAtaleM| tevhAM vAyAM geleM gamaleM| parI phaLapAkIM duNAvaleM| dekhije jevIM || 592|| taisI shrIharIvak{}trIMchIM axareM| saMjayeM sAMgitalIM AdareM| tihIM aMdhu tohI avasareM| sukhiyA jAlA || 593|| teMchi maRhATeni vinyAseM| miyAM unmeSheM ThaseMThoMbaseM| jI jANeM neNeM taiseM| niropileM || 594|| sevaMtIye arisi kAMhIM| AMga pAhatAM visheShu nAhIM| parI saurabhya neleM tihIM| bhramarIM jANije || 595|| taiseM ghaDateM prameya ghe{i}je| uNeM teM maja de{i}je| jeM neNaNeM heMchi sahajeM| rUpa kIM bALA || 596|| tarI neNateM jaRhI hoye| taRhI dekhoni bApa kIM mAye| harSha keMhi na samAye| choja karitI || 597|| taiseM saMta mAhera mAjheM| tumhI minaliyA mI lADaijeM| teMchi graMthAcheni vyAjeM| jANijo jI || 598|| AtAM vishvAtmaku hA mAjhA| svAmI shrInivR^ittirAjA| to avadhArU vA{k} pUjA| j~nAnadevo mhaNe || 599|| iti shrIj~nAnadevavirachitAyAM bhAvArthadIpikAyAM paMchadasho.adhyAyaH || %End of 15@ \bigskip\hrule\medskip ## {\rm \Large Encoded and proofread by Chhaya Deo, Sharad Deo, and Vishwas Bhide. Assisted by Sunder Hattangadi, Joshi, and Shree Devi Kumar.} \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}