%@@1 % File name : dn13.itx %-------------------------------------------- % Text title : Dnyaneshvari or Bhavarthadipika Chapter 13 % Author : Sant Dnyaneshwar % Language : Marathi, Sanskrit % Subject : philosophy/hinduism/religion % Description/comments : % Transliterated by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Proofread by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Latest update : June 20, 2005 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions: % i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % http://sanskrit.gde.to/ % http://sanskritdocuments.org % http://sanskrit.bhaarat.com See the document project %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % @@2 % % Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dnyaneshvari or Bhavarthadipika Chapter 13 ..}## \itxtitle{.. j~nAneshvarI bhAvArthadIpikA adhyAya 13 ..}##\endtitles ## %Start of 13@ || AUM shrI paramAtmane namaH || adhyAya terAvA | kShetrakShetraj~navibhaagayogaH | AtmarUpa gaNeshu keliyA smaraNa| sakaLa vidyAMcheM adhikaraNa| techi vaMdUM shrIcharaNa| shrIgurUMche || 1|| jayAMcheni AThaveM| shabdasR^iShTi AMgave| sArasvata AghaveM| jivhesi ye || 2|| vaktR^itvA goDapaNeM| amR^itAteM pArukheM mhaNe| rasa hotI voLaMgaNeM| aksharAMsI || 3|| bhAvAcheM avataraNa| avataravitI khUNa| hAtA chaDhe saMpUrNa| tattvabheda || 4|| shrIgurUMche pAya| jaiM hR^idaya giMvasUni ThAya| taiM yevaDheM bhAgya hoya| unmekhAsI || 5|| te namaskArUni AtAM| jo pitAmahAchA pitA| laxmIyechA bhartA| aiseM mhaNe || 6|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## ida.n sharIra.n kaunteya kShetramityabhidhIyate | \indent ##\hspace{1in}## etadyo vetti ta.n prAhuH kShetraj~na iti tadvidaH || 1||\newline%@ tarI pArthA parisije| deha heM xetra mhaNije| jo heM jANe to bolije| xetraj~nu etheM || 7|| \indent ##\hspace{1in}## kShetraj~na.n chApi mA.n viddhi sarvakShetreShu bhArata | \indent ##\hspace{1in}## kShetrakShetraj~nayorj~nAna.n yattaj~nAna.n mata.n mama || 2||\newline%@ tari xetraj~nu jo etheM| to mIchi jANa niruteM| jo sarva xetrAMteM| saMgoponi ase || 8|| xetra ANi xetraj~nAteM| jANaNeM jeM niruteM| j~nAna aiseM tayAteM| mAnUM AmhI || 9|| \indent ##\hspace{1in}## tat.h kShetra.n yachcha yAdR^ik{}cha yadvikAri yatashcha yat.h | \indent ##\hspace{1in}## sa cha yo yatprabhAvashcha tat.h samAsena me shruNu || 3||\newline%@ tari kShetra yeNeM nAveM| heM sharIra jeNeM bhAveM| mhaNitaleM teM AghaveM| sAMgoM atAM || 10|| heM kShetra kA mhaNije| kaiseM keM upaje| kavaNAkavaNIM vADhavije| vikArIM etha || 11|| heM auTa hAta moTakeM| kIM kevaDheM pAM ketukeM| baraDa kIM pike| koNAcheM heM || 12|| ityAdi sarva| je je yAche bhAva| te bolijatI sAveva| avadhAna deIM || 13|| paiM yAchi sthaLAkAraNeM| shruti sadA bobANe| tarku yeNeMchi ThikANeM| toMDALu kelA || 14|| chALitA hechi bolI| darshaneM shevaTA AlIM| tevIMchi nAhIM bujhavilI| ajhuni dvaMdveM || 15|| shAstrAMchiye soyarike| vichaLije yeNeMchi ekeM| yAcheni ekavaMkeM| jagAsi vAdu || 16/| toMDesIM toMDA na paDe| boleMsIM bolA na ghaDe| iyA yuktI baDabaDe| trAya jAhalI || 17|| neNoM koNAcheM heM sthaLa| pari kaiseM abhilAShAcheM baLa| jegharogharIM kapALa| piTavIta ase || 18|| nAstikA dyAvayA toMDa| vedAMcheM gADheM baMDa| de dekhoni pAkhAMDa| Anachi vAje || 19|| mhaNe tumhI nirmULa| laTikeM heM vAgjALa| nA mhaNasI tarI pophaLa| ghAtaleM Ahe || 20|| pAkhAMDAche kaDe| nAgavIM luMchitI muMDe| niyojilI vitaMDeM| tALAsi yetI || 21|| mR^ityubaLAcheni mAjeM| heM jAIla vINa kAjeM| teM dekhoniyAM vyAjeM| nighAle yogI || 22|| mR^ityUni AdhAdhile| tihIM niraMjana sevileM| yamadamAMche kele| meLAve pure || 23|| yeNeMchi kShetrAbhimAneM| rAjya tyajileM IshAneM| guMti jANoni smashAneM| vAsu kelA || 24|| aisiyA paijA maheshA| pAMghuraNeM dAhI dishA| lAMchakarU mhaNoni koLasA| kAmu kelA || 25|| paiM satyalokanAthA| vadaneM AlIM baLArthA| tarI to sarvathA| jANechinA || 26|| \indent ##\hspace{1in}## R^iShibhirbahudhA gIta.n chhandobhirvividhaiH pR^ithak.h | \indent ##\hspace{1in}## brahmasUtrapadaishchaiva hetumadbhirvinishchitaiH || 4||\newline%@ eka mhaNatI heM sthaLa| jIvAcheMchi samULa| maga prANa heM kULa| tayAcheM etha || 27|| je prANAche gharIM| aMgeM rAbatI bhA{U} chArI| ANi manA aisA AvarI| kuLavADIkaru || 28|| tayAteM iMdriyabailAMchI peTI| na mhaNe aMvasIM pAhATIM| viShayaxetrIM ATI| kADhI bhalI || 29|| maga vidhIchI vApha chukavI| ANi anyAyAcheM bIja vAphavI| kukarmAchA karavI| rAbu jarI || 30|| tarI tayAchisArikheM| asaMbhaDa pApa pike| maga janmakoTI duHkheM| bhogI jIvu || 31|| nAtarI vidhIchiye vAphe| satkriyA bIja Arope| tarI janmashatAchIM mApeM| sukhachi mavIje || 32|| taMva ANika mhaNatI heM navhe| heM jivAcheMchi na mhaNAveM| AmuteM pusA AghaveM| kshetrAcheM yA || 33|| aho jIvu etha ukhitA| vastIkaru vATe jAtAM| ANi prANu hA balautA| mhaNauni jAge || 34|| anAdi je prakR^itI| sAMkhya jiyeteM gAtI| xetra he vR^ittI| tiyechI jANA || 35|| ANi iyeteMchi AghavA| AthI gharameLAvA| mhaNauni te vAhivA| gharIM vAhe || 36|| vAhyAchiye rahATI| je kAM muddala tighe iye sR^iShTIM| te iyechyAchi poTIM| jahAle guNa || 37|| rajoguNa perI| tetuleM sattva soMkarI| maga ekaleM tama karI| saMvagaNI || 38|| rachUni mahattattvAcheM khaLeM| maLI eke kALugeni poLeM| tetha avyaktAchI miLe| sAMja bhalI || 39|| taMva ekIM mativaMtIM| yA bolAchiyA khaMtIM| mhaNitaleM yA j~naptI| arvAchInA || 40|| hAM ho paratattvA{A}Mtu| keM prakR^itIchI mAtu| hA xetra vR^ittAMtu| ugeMchi A{i}kA || 41|| shUnyasejeshAliye| sulInatechiye tuLiye| nidrA kelI hotI baLiyeM| saMkalpeM yeNeM || 42|| to avasAMta che{i}lA| udyamIM sadaiva bhalA| mhaNauni ThevA joDalA| ichChAvasheM || 43|| nirAlaMbIMchI vADI| hotI tribhuvanAyevaDhI| he tayAchiye joDI| rUpA AlI || 44|| maga mahAbhUtAMcheM ekavATa| sairA veMTALUni bhATa| bhUtagrAmAMche AghATa| chirile chArI || 45|| yAvarI AdI| pAMchabhUtikAMchI mAMdI| bAMdhalI prabhedIM| paMchabhUtikIM || 46|| karmAkarmAche guMDe| bAMdha ghAtale dohIMkaDe| napuMsakeM baraDeM| rAneM kelIM || 47|| tetha yerajhArelAgIM| janmamR^ityUchI suraMgI| suhAvilI nilAgI| saMkalpeM yeNeM || 48|| maga ahaMkArAsi ekalAdhI| karUni jIvitAvadhI| vahAvileM buddhi| charAchara || 49|| yAparI nirALIM| vADhe saMkalpAchI DAhALI| mhaNauni to muLIM| prapaMchA yayA || 50|| yAparI mattamugutakIM| tetha paDighAyileM ANikIM| mhaNatI hAM ho vivekIM| kaiseM tumhI || 51|| paratattvAchiyA gAMvIM| saMkalpaseja dekhAvI| tarI kAM pAM na manAvI| prakR^iti tayAchI \? || 52|| pari aso heM navhe| tumhI yA na lagAveM| AtAMchi heM AghaveM| sAMgijaila || 53|| tarI AkAshIM kavaNeM| kelIM meghAchIM bharaNeM| aMtarixa tArAMgaNeM| dharI kavaNa \? || 54|| gaganAchA taDAvA| koNeM veDhilA kedhavAM| pavanu hiMDatu asAvA| heM kavaNAcheM mata \? || 55|| romAM kavaNa perI| siMdhU kavaNa bharI| parjanyAchiyA karI| dhArA kavaNa \? || 56|| taiseM xetra heM svabhAveM| he vR^ittI kavaNAchI navhe| heM vAhe tayA phAve| yerAM tuTe || 57|| taMva ANikeM ekeM| xobheM mhaNitaleM nikeM| tarI bhogije ekeM| kALeM kevIM heM \? || 58|| tarI yayAchA mAru| dekhatAti anivAru| parI svamatIM bharu| abhimAniyAM || 59|| heM jANoM mR^ityu rAgiTA| siMhADayAchA darakuTA| parI kAya vAMjaTA| pUrijata ase \? || 60|| mahAkalpAparautIM| kava ghAlUni avachitIM| satyalokabhadrajAtI| AMgIM vAje || 61|| lokapALa nitya nave| diggajAMche meLAve| svargIMchiye ADave| rigoni moDI || 62|| yera yayAcheni aMgavAteM| janmamR^ityUchiye garteM| nirjiveM ho{U}ni bhramateM| jIvamR^igeM || 63|| nyAhALIM pAM kevhaDA| pasaralAse chavaDA| jo karUniyAM mAjivaDA| AkAragaju || 64|| mhaNauni kALAchI sattA| hAchi bolu nirutA| aise vAda paMDusutA| xetrAlAgIM || 65|| he bahu ukhivikhI| R^iShIM kelI naimiShIM| purANeM iyeviShIM| matapatrikA || 66|| anuShTubhAdi ChaMdeM| prabaMdhIM jeM vividheM| te patrAvalaMbana madeM| karitI ajhunI || 67|| vedIMcheM bR^ihatsAmasUtra| jeM dekhaNepaNeM pavitra| parI tayAhI heM xetra| neNavechi || 68|| ANIka ANIkIMhI bahutIM| mahAkavIM hetumaMtIM| yayAlAgIM matI| veMchiliyA || 69|| parI aiseM heM evaDheM| kIM amukeyAcheMchi phuDeM| heM koNAhI varapaDeM| hoyachinA || 70|| AtAM yAvarI jaiseM| xetra heM ase| tuja sAMgoM taiseM| sAdyaMtu gA || 71|| \indent ##\hspace{1in}## mahAbhUtAnyaha.nkAro buddhiravyak{}tameva cha | \indent ##\hspace{1in}## indriyANi dashaika.n cha pa~ncha chendriyagocharAH || 5||\newline%@ \indent ##\hspace{1in}## ichchhA dveShaH sukha.n duHkha.n sa.nghAtashchetanA dhR^itiH | \indent ##\hspace{1in}## etatkShetra.n samAsena savikAramudAhR^itam.h || 6||\newline%@ tari mahAbhUtapaMchaku| ANi ahaMkAru eku| buddhi avyakta dashaku| iMdriyAMchA || 72|| mana ANIkahI eku| viShayAMchA dashaku| sukha duHkha dveShu| saMghAta ichChA || 73|| ANi chetanA dhR^itI| evaM xetravyaktI| sAMgitalI tujapratI| AghavIchI || 74|| AtAM mahAbhUteM kavaNeM| kavaNa viShayo kaisIM karaNe| heM vegaLAlepaNeM| ekaika sAMgoM || 75|| tarI pR^ithvI Apa teja| vAyu vyoma iyeM tuja| sAMgitalIM bujha| mahAbhUteM pAMcheM || 76|| ANi jAgatiye dashe| svapna lapAleM ase| nAtarI aMvase| chaMdra gUDhu || 77|| nAnA aprauDhabALakIM| tAruNya rAhe thokIM| kAM na phulatAM kaLikIM| Amodu jaisA || 78|| kiMbahunA kAShThIM| vanhi jevIM kirITI| tevIM prakR^itichiyA poTIM| gopyu jo ase || 79|| jaisA jvaru dhAtugatu| apathyAcheM miSha pahAtu| maga jAliyA AMtu| bAherI vyApI || 80|| taisI pAMchAMhI gAMThIM paDe| jaiM dehAkAru ughaDe| taiM nAchavI chahUMkaDe| to ahaMkAru gA || 81|| navala ahaMkArAchI goThI| visheSheM na lage aj~nAnApAThIM| saj~nAnAche jhoMbe kaMThIM| nAnA saMkaTIM nAchavI || 82|| AtAM buddhi je mhaNije| te aishiyAM chinhIM jANije| bolileM yadurAjeM| teM A{i}keM sAMgoM || 83|| tarI kaMdarpAcheni baLeM| iMdriyavR^ittIcheni meLeM| vibhAMDUni yetI pALe| viShayAMche || 84|| to sukhaduHkhAMchA nAgovA| jetha ugANoM lAge jIvA| tetha dohIMsI baravA| pADu je dharI || 85|| heM sukha heM duHkha| heM puNya heM doSha| kAM heM maiLa heM chokha| aiseM je nivaDI || 86|| jithe adhamottama sujhe| jiye sAneM thora bujhe| jiyA diThI pArakhije| viSho jIveM || 87|| je tejatattvAMchI AdI| je sattvaguNAchI vR^iddhI| je AtmayA jIvAchI saMdhI| vasavIta ase je || 88|| arjunA te gA jANa| buddhi tUM saMpUrNa| AtAM A{i}keM voLakhaNa| avyaktAchI || 89|| paiM sAMkhyAMchiyA siddhAMtIM| prakR^itI je mahAmatI| techi etheM prastutIM| avyakta gA || 90|| ANi sAMkhyayogamateM| prakR^itI parisavilI tUMteM| aisI dohIM parIM jetheM| vivaMchilI || 91|| tetha dujI je jIvadashA| tiye nAMva vIreshA| yetha avyakta aisA| paryAvo hA || 92|| taRhI pAhAlayA rajanI| tArA lopatI gaganIM| kAM hArapeM astamAnIM| bhUtakriyA || 93|| nAtarI deho geliyA pAThIM| dehAdika kirITI| upAdhi lape poTIM| kR^itakarmAchyA || 94|| kAM bIjamudreAMtu| thoke taru samastu| kAM vastrapaNe taMtu\-| dashe rAhe || 95|| taise sAMDoniyAM sthULadharma| mahAbhUteM bhUtagrAma| layA jAtI sUxma| ho{U}ni jethe || 96|| arjunA tayA nAMveM| avyakta heM jANAveM| AtAM A{i}keM AghaveM| iMdriyabheda || 97|| tarI shravaNa nayana| tvachA ghrANa rasana| iyeM jANeM j~nAna\-| karaNeM pAMcheM || 98|| iye tattvameLApaMkIM| sukhaduHkhAMchI ukhivikhI| buddhi karite mukhIM| pAMcheM ihIM || 99|| maga vAchA ANi kara| charaNa ANi adhodvAra| pAyu he prakAra| pAMcha ANika || 100|| karmeMdriyeM mhaNipatI| tIM iyeM jANijatI| A{i}keM kaivalyapatI| sAMgatase || 101|| paiM prANAchI aMtaurI| kriyAshakti je sharIrIM| tiyechi riginigI dvArIM| pAMche ihIM || 102|| evaM dAhAhI karaNeM| sAMgitalIM devo mhaNe| parisa AtAM phuDepaNeM| mana teM aiseM || 103|| jeM iMdriyAM ANi buddhi| mAjhAriliye saMdhIM| rajoguNAchyA khAMdIM| taraLata ase || 104|| nILimA aMbarIM| kAM mR^igatR^iShNAlaharI| taiseM vAyAMchi pharArI| vAvo jAhaleM || 105|| ANi shukrashoNitAchA sAMdhA| miLatAM pAMchAMchA bAMdhA| vAyutattva dashadhA| ekachi jAhaleM || 106|| maga tihIM dAhe bhAgIM| dehadharmAchyA khaivaMgIM| adhiShThileM AMgIM| ApulAlyA || 107|| tetha chAMchalya nikhaLa| ekaleM TheleM niDhALa| mhaNauni rajAcheM baLa| dharileM teNeM || 108|| teM buddhIsi bAherI| ahaMkArAchyA urAvarI| aisAM ThAyIM mAjhArIM| baLiyAvaleM || 109|| vAyAM mana heM nAMva| eRhavIM kalpanAchi sAveva| jayAcheni saMgeM jIva\-| dashA vastu || 110|| jeM pravR^ittIsi mULa| kAmA jayAche baLa| jeM akhaMDa sUye ChaLa| ahaMkArAsI || 111|| jeM ichCheteM vADhavI| AsheteM chaDhavI| jeM pAThI puravI| bhayAsi gA || 112|| dvaita jetheM uThI| avidyA jeNeM lAThI| jeM iMdriyAMteM loTI| viShayAMmajI || 113|| saMkalpeM sR^iShTI ghaDI| saveMchi vikalpUni moDI| manorathAMchyA utaraMDI| utarI rachI || 114|| jeM bhulIcheM kuhara| vAyutattvAcheM aMtara| buddhIcheM dvAra| jhAkavileM jeNeM || 115|| teM gA kirITI mana| yA bolA nAhIM Ana| AtAM viShayAbhidhAna| bhedU A{i}keM || 116|| tarI sparshu ANi shabdu| rUpa rasu gaMdhu| hA viShayo paMchavidhu| j~nAneMdriyAMchA || 117|| ihIM pAMchaiM dvArIM| j~nAnAsi dhAMva bAherI| jaisA kAM hirave chArIM| bhAMbAve pashu || 118|| maga svara varNa visargu| athavA svIkAra tyAgu| saMkramaNa utsargu| viNmUtrAchA || 119|| he karmeMdriyAMche pAMcha| viShaya gA sAcha| je bAMdhoniyAM mAcha| kriyA dhAMve || 120|| aise he dAhI| viShaya gA iye dehIM| AtAM ichChA tehI| sAMgijaila || 121|| tari bhUtaleM AThave| kAM boleM kAna jhAMkave| aisiyAvari chetave| je gA vR^ittI || 122|| iMdriyAviShayAMchiye bheTI\-| sarasIcha je gA uThI| kAmAchI bAhuTI| dharUniyAM || 123|| jiyecheni uThilepaNeM| manA saiMgha dhAvaNeM| na rigAveM tetha karaNeM| toMDeM sutI || 124|| jiye vR^ittIchiyA AvaDI| buddhI hoya veDI| viShayAM jiyA goDI| te gA ichChA || 125|| ANI ichChiliyA sAMgaDeM| iMdriyAM AmiSha na joDe| tetha joDe aisA jo DAvo paDe| tochi dveShu || 126|| AtAM yAvarI sukha| teM evaMvidha dekha| jeNeM ekeMchi ashekha| visare jIvu || 127|| manA vAche kAye| jeM ApulI ANa vAye| dehasmR^itIchI trAye| moDita jeM ye || 128|| jayAcheni jAlepaNeM| pAMguLA ho{I}je prANeM| sAttvikAsI duNeM| varIhI lAbhu || 129|| kAM AghaviyAchi iMdriyavR^ittI| hR^idayAchiyA ekAMtIM| thApaTUni suShuptI| ANI jeM gA || 130|| kiMbahunA soye| jIva AtmayAchI lAhe| tetha jeM hoye| tayA nAma sukha || 131|| ANi aisI he avasthA| na joDatAM pArthA| jeM jIje teMchi sarvathA| duHkha jANe || 132|| teM manorathasaMgeM navhe| eRhavIM siddhI geleMchi Ahe| he donIchi upAye| sukhaduHkhAsI || 133|| AtAM asaMgA sAxibhUtA| dehIM chaitanyAchI je sattA| tiye nAma paMDusutA| chetanA yetheM || 134|| je nakhauni keshavarI| ubhI jAge sharIrIM| je tihIM avasthAMtarI| pAlaTenA || 135|| manabuddhyAdi AghavIM| jiyecheni TavaTavIM| prakR^itivanamAdhavIM| sadAMchi je || 136|| jaDAjaDIM aMshIM| rAhATe je sarisI| te chetanA gA tujasI| laTikeM nAhIM || 137|| paiM rAvo parivAru neNe| Aj~nAchi parachakra jiNe| kAM chaMdrAcheni pUrNapaNeM| siMdhU bharatI || 138|| nAnA bhrAmakAcheM sannidhAna| loho karI sachetana| kAM sUryasaMgu jana| cheShTavI gA || 139|| agA mukha meLeMviiNa| piliyAcheM poShaNa| karI nirIxaNa| kUrmI jevIM || 140|| pArthA tiyAparI| AtmasaMgatI iye sharIrIM| sajIvatvAchA karI| upegu jaDA || 41|| maga tiyeteM chetanA| mhaNipe paiM arjunA| AtAM dhR^itivivaMchanA| bhedu A{i}ka || 142|| tarI bhUtAM paraspareM| ughaDa jAti svabhAvavaireM| navhe pR^ithvIteM nIreM| na nAshije \? || 143|| nIrAteM ATI teja| tejA vAyUsi jhuMja| ANi gagana taMva sahaja| vAyU bhaxI || 144|| tevIMchi koNehI veLe| ApaNa kAyisayAhI na miLe| AMtu rigoni vegaLeM| AkAsha heM || 145|| aisIM pAMchahI bhUteM| na sAhatI ekamekAMteM| kIM tiyeMhI aikyAteM| dehAsI yetI || 146|| dvaMdvAchI ukhivikhI| soDUni vasatI ekIM| ekekAteM pokhI| nijaguNeM gA || 147|| aiseM na miLe tayAM sAjaNeM| chaLe dhairyeM jeNeM| tayAM nAMva mhaNeM| dhR^itI mI gA || 148|| ANi jIveMsI pAMDavA| yA ChattisAMchA meLAvA| to hA etha jANAvA| saMghAtu paiM gA || 149|| evaM ChattIsahI bheda| sAMgitale tuja vishada| yayA yetuliyAteM prasiddha| xetra mhaNije || 150|| rathAMgAMchA meLAvA| jevIM rathu mhaNije pAMDavA| kAM adhordhva avevAM| nAMva deho || 151|| karIturaMgasamAjeM| senA nAma niphaje| kAM vAkyeM mhaNipatI puMje| axarAMche || 152|| kAM jaLadharAMchA meLA| vAchya hoya AbhALA| nAnA lokAM sakaLAM| nAma jaga || 153|| kAM snehasUtravanhI| meLu ekichi sthAnIM| dharije to janIM| dIpu hoya || 154|| taisIM ChattIsahI iyeM tattveM| miLatI jeNeM ekatveM| teNeM samUha paratveM| xetra mhaNipe || 155|| ANi vAhateni bhautikeM| pApa puNya yetheM pike| mhaNauni AmhI kautukeM| xetra mhaNoM || 156|| ANi ekAcheni mateM| deha mhaNatI yayAteM| parI aso heM anaMteM| nAmeM yayA || 157|| paiM paratattvA{A}rauteM| sthAvarA{A}MtauteM| jeM kAMhIM hoteM jAteM| xetrachi heM || 158|| pari sura nara uragIM| ghaData Ahe yonivibhAgIM| teM guNakarmasaMgIM| paDileM sAteM || 159|| hechi guNavivaMchanA| puDhAM mhaNipaila arjunA| prastuta AtAM tuja j~nAnA| rUpa dAvUM || 160|| xetra taMva savistara| sAMgitaleM savikAra| mhaNauni AtAM udAra| j~nAna A{i}keM || 161|| jayA j~nAnAlAgIM| gagana giLitAtI yogI| svargAchI ADavaMgI| umaraDoni || 162|| na karitI siddhIchI chADa| na dharitI R^iddhIchI bhIDa| yogA{ai}seM duvADa| heLasitI || 163|| tapodurgeM volAMDita| kratukoTi vovAMDita| ulathUni sAMDita| karmavallI || 164|| nAnA bhajanamArgI| dhAMvata ughaDiyA AMgIM| eka rigatAti suraMgIM| suShumnechiye || 165|| aisI jiye j~nAnIM| munIshvarAMchI utAnhI| vedatarUchyA pAnovAnIM| hiMDatAtI || 166|| de{I}la gurusevA| iyA buddhi pAMDavA| janmashatAMchA sAMDovA| TAkita je || 167|| jayA j~nAnAchI rigavaNI| avidye uNeM ANI| jIvA {A}tmayA bujhAvaNI| mAMDUni de || 168|| jeM iMdriyAMchIM dvAreM ADI| pravR^ittIche pAya moDI| jeM dainyachi pheDI| mAnasAcheM || 169|| dvaitAchA dukALu pAhe| sAmyAcheM suyANeM hoye| jayA j~nAnAchI soye| aiseM karI || 170|| madAchA ThAvochi pusI| jeM mahAmohAteM grAsI| nedI Apaparu aisI| bhASha uroM || 171|| jeM saMsArAteM unmULI| saMkalpapaMku pAkhALI| anAvarAteM veMTALI| j~neyAteM jeM || 172|| jayAcheni jAlepaNeM| pAMguLA ho{I}je prANeM| jayAcheni viMdANeM| jaga heM cheShTeM || 173|| jayAcheni ujALeM| ughaDatI buddhIche DoLe| jIvu doMdAvarI loLe| AnaMdAchiyA || 174|| aiseM jeM j~nAna| pavitraikanidhAna| jetha viTALaleM mana| chokha kIje || 175|| AtmayA jIvabuddhI| je lAgalI hotI xayavyAdhI| te jayAchiye sannidhI| nirujA kIje || 176|| teM anirUpya kIM nirUpije| aikatAM buddhI ANije| vAMchUni DoLAM dekhije| aiseM nAhIM || 177|| maga techi iye sharIrIM| jaiM ApulA prabhAvo karI| taiM iMdriyAMchiyA vyApArIM| DoLAMhi dise || 178|| paiM vasaMtAcheM rigavaNeM| jhADAMcheni sAjepaNeM| jANije tevIM karaNeM| sAMgatI j~nAna || 179|| agA vR^ixAsi pAtALIM| jaLa sAMpaDe muLIM| teM shAkhAMchiye bAhALIM| bAhera dise || 180|| kAM bhUmIcheM mArdava| sAMge koMbhAchI lavalava| nAnA AchAragaurava| sukulInAcheM || 181|| athavA saMbhramAchiyA AyatI| sneho jaisA ye vyaktii| kAM darshanAchiye prashastIM| puNyapuruSha || 182|| nAtarI keLIM kApUra jAhalA| jevIM parimaLeM jANoM AlA| kAM bhiMgArIM dIpu ThevilA| bAherI phAMke || 183|| taiseM hR^idayIMcheni j~nAneM| jiyeM dehIM umaTatI chinheM| tiyeM sAMgoM AtAM avadhAneM| chAgeM A{i}ka || 184|| \indent ##\hspace{1in}## amAnitvamadambhitvamahi.nsA kShAntirArjavam.h | \indent ##\hspace{1in}## AchAryopAsana.n shaucha.n sthairyamAtmavinigrahaH || 7||\newline%@ tarI kavaNehI viShayIMcheM| sAmya hoNeM na ruche| saMbhAvitapaNAcheM| vojhe jayA || 185|| Athilechi guNa vAnitAM| mAnyapaNeM mAnitAM| yogyatecheM yetAM| rUpa AMgA || 186|| taiM gajabajoM lAge kaisA| vyAdheM ruMdhalA mR^igu jaisA| kAM bAhIM taratAM vaLasA| dATalA jevIM || 187|| pArthA teNeM pADeM| sanmAneM jo sAMkaDe| garimeteM AMgAkaDe| yevoMchi nedI || 188|| pUjyatA DoLAM na dekhAvI| svakIrtI kAnIM nAyakAvI| hA amukA aisI nohAvI| sechi lokAM || 189|| tetha satkArAchI keM goThI| keM AdarA de{I}la bheTI| maraNeMsIM sATI| namaskAritAM || 190|| vAchaspatIcheni pADeM| sarvaj~natA tarI joDe| parI veDivemAjIM daDe| mahamebheNeM || 191|| chAturya lapavI| mahattva hAravI| pisepaNa miravI| AvaDoni || 192|| laukikAchA udvegu| shAstrAMvarI ubagu| ugepaNIM chAMgu| AthI bharu || 193|| jageM avaj~nAchi karAvI| saMbaMdhIM soyachi na dharAvI| aisI aisI jIvIM| chADa bahu || 194|| taLauTepaNa bANe| AMgIM hiNAvo khevaNeM| teM teMchi karaNeM| bahutakarunI || 195|| hA jItu nA nohe| loka kalpI yeNeM bhAveM| taiseM jiNeM hoAveM| aisI AshA || 196|| pai chAlatu kAM nohe| kIM vAreni jAtu Ahe| janA aisA bhramu jAye| taiseM ho{I}je || 197|| mAjheM asatepaNa lopo| nAmarUpa hArapo| maja jhaNeM vAsipo| bhUtajAta || 198|| aisIM jayAchIM navasiyeM| jo nitya ekAMtA jAtu jAye| nAmeMchi jo jiye| vijanAcheni || 199|| vAyU ANi tayA paDe| gaganeMsIM boloM AvaDe| jIveM prANeM jhADeM| paDhiyaMtIM jayA || 200|| kiMbahunA aisIM| chinheM jayA dekhasI| jANa tayA j~nAneMsIM| sheja jAhalI || 201|| paiM amAnitva puruShIM| teM jANAveM ihIM miShIM| AtAM adaMbhAchiyA voLakhIsI| saurasu devoM || 202|| tarI adaMbhitva aiseM| lobhiyAcheM mana jaiseM| jIvu jAvo parI numase| ThevilA ThAvo || 203|| tayAparI kirITI| paDilAhI prANasaMkaTIM| tarI sukR^ita na prakaTI| AMgeM boleM || 204|| khaDANeM AlA pAnhA| paLavI jevIM arjunA| kAM lapavI paNyAMganA| vaDilapaNa || 205|| ADhyu AtuDe ADavIM| maga ADhyatA jevIM hAravI| nAtarI kuLavadhU lapavI| avevAMteM || 206|| nAnA kR^iShIvaLu ApuleM| pAMghuravI perileM| taiseM jhAMkI nipajaleM| dAnapuNya || 207|| varivarI deho na pUjI| lokAMteM na raMjI| svadharmu vAgdhvajIM| bAMdhoM neNe || 208|| paropakAru na bole| na miravI abhyAsileM| na shake vikUM joDaleM| sphItIsAThIM || 209|| sharIra bhogAkaDe| pAhatAM kR^ipaNu AvaDe| eRhavIM dharmaviShayIM thoDeM| bahu na mhaNe || 210|| gharIM dise sAMkaDa| dehIMchI AyatI roDa| parI dAnIM jayA hoDa| suratarUsIM || 211|| kiMbahunA svadharmIM thoru| avasarIM udAru| Atmacharche chaturu| eRhavI veDA || 212|| keLIcheM daLavADeM| haLU pokaLa AvaDe| parI phaLoniyAM gADheM| rasALa jaiseM || 213|| kAM meghAMcheM AMga jhIla| dise vAreni jaiseM jA{I}la| parI varShatI navala| ghanavaTa teM || 214|| taisA jo pUrNapaNIM| pAhatAM dhAtI AyaNI| eRhavIM tarI vANI| tochi ThAvo || 215|| heM aso yA chinhAMchA| naTanAchu ThAyIM jayAchyA| jANa j~nAna tayAchyA| hAtAM chaDheM || 216|| paiM gA adaMbhapaNa| mhaNitaleM teM heM jANa| AtAM A{I}ka khUNa| ahiMsechI || 217|| tarI ahiMsA bahutIM parIM| bolilI ase avadhArIM| ApulAliyA matAMtarIM| nirUpilI || 218|| parI te aisI dekhA| jaishA khAMDUniyAM shAkhA| maga tayAchiyA buDukhA| kUMpa kIje || 219|| kAM bAhu toDoni pachavije| maga bhUkechI pIDA rAkhije| nAnA de{}ULa moDoni kIje| pauLI devA || 220|| taisI hiMsAchi karUni ahiMsA| niphajavije hA aisA| paiM pUrvamImAMsA| nirNo kelA || 221|| je avR^iShTIcheni upadraveM| gAdaleM vishva AghaveM| mhaNauni parjanyeShTI karAve| nAnA yAga || 222|| taMva tiye iShTIchiyA buDIM| pashuhiMsA rokaDI| maga ahiMsechI thaDI| kaiMchI dise \? || 223|| perije nusadhI hiMsA| tetha ugavaila kAya ahiMsA \?| parI navala bApA dhiMvasA| yA yAj~nikAMchA || 224|| ANi Ayurvedu AghavA| to yAcha mohorA pAMDavA| je jIvAkAraNeM karAvA| jIvaghAtu || 225|| nAnA rogeM AhALalIM| loLatIM bhUteM dekhilIM| te hiMsA nivArAvayA kelI| chikitsA kAM || 226|| taMva te chikitse pahileM| ekAche kaMda khaNavile| ekA upaDavileM| samULIM sapatrIM || 227|| ekeM ADa moDavilI| ajaMgamAchI khAla kADhavilI| ekeM garbhiNI ukaDavilI| puTAmAjIM || 228|| ajAtashatru taruvarAM| sarvAMgIM devavilyA shirA| aise jIva ghe{}Uni dhanurdharA| koraDe kele || 229|| ANi jaMgamAhI hAta| lA{U}ni kADhileM pitta| maga rAkhile shiNata| ANika jIva || 230|| aho vasatIM dhavaLAreM| moDUni kelIM devhAreM| nAgavUni vevhAreM| gavAMdI ghAtalI || 231|| mastaka pAMghuravileM| taMva taLavaTIM ughaDeM paDaleM| ghara moDoni kele| mAMDava puDheM || 232|| nAnA pAMghuraNeM| jALUni jaiseM tApaNeM| jAleM AMgadhuNeM| kuMjarAcheM || 233|| nAtarI baila vikUni goThA| puMsA lAvoni bAMdhije gAMThA| iyA karaNI kIM cheShTA \?| kA{i} hasoM || 234|| ekIM dharmAchiyA vAhaNI| gALUM AdarileM pANI| taMva gALitayA AhALaNIM| jIva mele || 235|| eka na pachavitIchi kaNa| iye hiMseche bheNa| tetha kadarthale prANa| techi hiMsA || 236|| evaM hiMsAchi ahiMsA| karmakAMDIM hA aisA| siddhAMtu sumanasA| voLakheM tUM || 237|| pahileM ahiMsecheM nAMva| AmhIM keleM jaMva| taMva sphUrti bAMdhalI hAMva| iye matI || 238|| tari kaiseni iyeteM gALAveM| mhaNauni paDileM bolAveM| tevIMchi tuvAMhI jANAveM| aisA bhAvo || 239|| bahutakarUni kirITI| hAchi viSho iye goThI| eRhavI kAM ADavATIM| dhAvijaila gA \? || 240|| ANi svamatAchiyA nirdhArA\-| lAgoniyAM dhanurdharA| prAptAM matAMtarAM| nirvechu kIje || 241|| aisI he avadhArIM| nirUpitI parI| AtAM yayAvarI| mukhya jeM gA || 242|| teM svamata bolijaila| ahiMse rUpa kijaila| jeNeM uThaliyA AMtula| j~nAna dise || 243|| parii teM adhiShThileni AMgeM| jANije Acharateni bageM| jaisI kasavaTI sAMge| vAniyAteM || 244|| taiseM j~nAnAmanAchiye bheTI| sariseMchi ahiMsecheM biMba uThI| teMchi aiseM kirITI| parisa AtAM || 244|| tarI taraMgu nolAMDitu| laharI pAyeM na phoDitu| sAMchalu na moDitu| pANiyAchA || 246|| vegeM ANi lesA| diThI ghAlUni AMvisA| jaLIM baku jaisA| pA{u}la suye || 247|| kAM kamaLAvarI bhramara| pAya ThevitI haLuvAra| kuchuMbaila kesara| iyA shaMkA || 248|| taise paramANu pAM guMtale| jANUni jIva sAnule| kAruNyAmAjIM pA{u}leM| lapavUni chAle || 249|| te vATa kR^ipechI karitu| te dishAchi sneha bharitu| jIvAtaLIM AMtharitu| ApulA jIvu || 250|| aisiyA jatanA| chAlaNeM jayA arjunA| heM anirvAchya parimANA| purijenA || 251|| paiM mohAcheni sAMgaDeM| lAsI pilIM dharI toMDeM| tetha dAMtAMche AgaraDe| lAgatI jaise || 252|| kAM snehALu mAye| tAnhayAchI vAsa pAhe| tiye diThI Ahe| haLuvAra jeM || 253|| nAnA kamaLadaLeM| DolavijatI DhALeM| to jeNeM pADeM bubuLeM| vArA ghepe || 254|| taiseni mArdaveM pAya| bhUmIvarI nyasItu jAya| lAgatI tetha hoya| jIvAM sukha || 255|| aisiyA laghimA chAlatAM| kR^imi kITaka paMDusutA| dekhe tarI mAghautA| haLUchi nighe || 256|| mhaNe pAvo dhaDaphaDIla| tarI svAmIchI nidrA moDaila| rachalepaNA paDaila| jhotI hana || 257|| iyA kAkuLatI| vAhaNI ghe mAghautI| koNehI vyaktI| na vache varI || 258|| jIvAcheni nAMveM| tR^iNAteMhI nolAMDave| maga na lekhitAM jAveM| he keM goThI \?|| 259|| muMgiye meru nolAMDave| mashakA siMdhu na tarave| taisA bheTaliyAM na karave| atikramu || 260|| aisI jayAchI chAlI| kR^ipAphaLI phaLA AlI| dekhasI jiyAlI| dayA vAche || 261|| svayeM shvasaNeMchi sukumAra| mukha mohAcheM mAhera| mAdhuryA jAhale aMkura| dashana taise || 262|| puDhAM sneha pAjhare| mAghAM chAlatI axareM| shabda pAThIM avatare| kR^ipA AdhIM || 263|| taMva bolaNeMchi nAhIM| boloM mhaNe jarI kAMhIM| tarI bola koNAhI| khupela kAM || 264|| bolatAM adhikuhI nighe| tarI koNhAhI varmIM na lage| ANi koNhAsi na righe| shaMkA manIM || 265|| mAMDilI goThI hana moDaila| vAsipaila koNI uDaila| A{i}konichi vovAMDila| koNhI jarI || 266|| tarI duvALI koNA nohAvI| bhuMva{I} kavaNAchI nuchalAvI| aisA bhAvo jIvIM| mhaNauni ugA || 267|| maga prArthilA vipAyeM| jarI lobheM boloM jAye| tarI parisatayA hoye| mAyabApu || 268|| kAM nAdabrahmachi muse AleM| kIM gaMgApaya asalaleM| pativrate AleM| vArdhakya jaise || 269|| taiseM sAcha ANi mavALa| mitale ANi rasALa| shabda jaise kalloLa| amR^itAche || 270|| virodhuvAdubaLu| prANitApaDhALu| upahAsu ChaLu| varmasparshu || 271|| ATu vegu viMdANu| AshA shaMkA pratAraNu| he saMnyAsile avaguNu| jayA vAchA || 272|| ANi tayAchi parI kirITI| thA{u} jayAchiye diThI| sAMDiliyA bhrukuTI| mokaLiyA || 273|| kAM je bhUtIM vastu Ahe| tiyeM rupoM shake vipAyeM| mhaNauni vAsu na pAhe| bahutakarUnI || 274|| aisAhI koNe eke veLe| bhItarale kR^ipecheni baLeM| ughaDoniyAM DoLe| dR^iShTI ghAlI || 275|| tarI chaMdrabiMbauni dhArA| nighatAM navhatI gocharA| pari ekasareM chakorAM| nighatI doMdeM || 276|| taiseM prANiyAMsi hoye| jarI to kahIMvAsu pAhe| tayA avalokanAchI soye| kUrmIMhI neNe || 277|| kiMbahunA aisI| diThI jayAchI bhUtAMsI| karahI dekhasI| taisechi te || 278|| tarI ho{U}niyAM kR^itArtha| rAhile siddhAMche manoratha| taise jayAche hAta| nirvyApAra || 279|| axameM ANi saMnyAsileM| kIM niriMdhana ANi vijhAleM| mukeni ghetaleM| mauna jaiseM || 280|| tayAparI kAMhIM| jayAM karAM karaNeM nAhIM| je akartayAchyA ThAyIM| baisoM yetI || 281|| AsuDaila vArA| nakha lAgela aMbarA| iyA buddhI karAM| chaLoM nedI || 282|| tetha AMgAvarilIM uDavAvIM| kAM DoLAM rigateM jhADAvIM| pashupaxyAM dAvAvIM| trAsamudrA || 283|| iyA ke{}utiyA goThI| nAvaDe daMDu kAThI| maga shastrAcheM kirITI| bolaNeM keM \? || 284|| lIlAkamaLeM kheLaNeM| kAMpuShpamALA jhelaNeM| na karI mhaNe gophaNeM| aiseM ho{I}la || 285|| hAlavatIla romAvaLI| yAlAgIM AMga na kuravALI| nakhAMchI guMDALI| boTAMvarI || 286|| taMva karaNeyAchAchi abhAvo| parI aisAhI paDe prastAvo| tarI hAtAM hAchi sarAvo| je joDijatI || 287|| kAM nAbhikArA uchalije| hAtu paDiliyAM de{i}je| nAtarI ArtAteM sparshije| aLumALu || 288|| heMhI uparodheM karaNeM| tarI Artabhaya haraNeM| neNatI chaMdrakiraNeM| jivhALA to || 289|| pAvoni to sparshu| malayAniLu kharapusu| teNeM mAneM pashu| kuravALaNeM || 290|| je sadA rite mokaLe| jaishI chaMdanAMgeM nisaLeM| na phaLatAMhI nirphaLeM| hotIchinA || 291|| AtAM aso heM vAgjALa| jANeM teM karataLa| sajjanAMche shILa| svabhAva jaise || 292|| AtAM mana tayAcheM| sAMgoM mhaNoM jarI sAcheM| tarI sAMgitale koNAche| vilAsa he \? || 293|| kA{i} shAkhA navhe taru \?| jaLeMvINa ase sAgaru \?| teja ANi tejAkAru| Ana kA{I} \? || 294|| avayava ANi sharIra| he vegaLAle kIra \?| kIM rasu ANi nIra| sinAnIM AthI \? || 295|| mhaNauni he je sarva| sAMgitale bAhya bhAva| te manachi gA sAvayava| aiseM jANeM || 296|| jeM bIja bhu{}IM khoMvileM| teMchi varI rukha jAhaleM| taiseM iMdriyAdvArIM phAMkaleM| aMtarachi kIM || 297|| paiM mAnasIMchi jarI| ahiMsechI avasarI| tarI kaiMchI bAherI| vosaMDela \? || 298|| AvaDe te vR^ittI kirITI| AdhIM manaunIchi uThI| maga te vAche diThI| karAMsi ye || 299|| vAMchUni manIMchi nAhIM| teM vAchesi umaTela kA{I} \?| bIMvINa bhu{}IM| aMkura ase \? || 300|| mhaNauni manapaNa jaiM moDe| taiM iMdriya AdhIMchi ubaDeM| sUtradhAreMvINa sA{i}khaDeM| vAvo jaiseM || 301|| ugamIMchi vALUni jAye| teM voghIM kaicheM vAhe| jIvu geliyA Ahe| cheShTA dehIM \? || 302|| taiseM mana heM pAMDavA| mULa yA iMdriyabhAvA| heMchi rAhaTe AghavAM| dvArIM ihIM || 303|| parI jiye veLIM jaiseM| jeM ho{U}ni AMtu ase| bAherI ye taiseM| vyApArarUpeM || 304|| yAlAgI sAchokAreM| manIM ahiMsA thAMve thoreM| pikalI drutI AdareM| bobhAta nighe || 305|| mhaNauni iMdriyeM techi saMpadA| vechitAM hIM udAvAdA| ahiMsechA dhaMdA| kariteM AhAtI || 306|| samudrIM dATe bhariteM| taiM samudrachi bharI tariyAMte| taiseM svasaMpattI chitteM| iMdriyAM keleM || 307|| heM bahu aso paMDitu| dharuni bALakAchA hAtu| voLI lihI vyaktu| ApaNachi || 308|| taiseM dayALutva ApuleM| maneM hAtApAyAM ANileM| maga tetha upajavileM| ahiMseteM || 309|| yAkAraNeM kirITI| iMdriyAMchiyA goThI| manAchiye rAhATI| rUpa keleM || 310|| aisA maneM deheM vAchA| sarva saMnyAsu daMDAchA| jAhalA ThAyIM jayAchA| dekhashIla || 311|| to jANa velhALa| j~nAnAcheM veLA{u}La| heM aso nikhaLa| j~nAnachi to || 312|| je ahiMsA kAneM aikije| graMthAdhAreM nirUpije| te pAhAvI heM upaje| taiM tochi pAhAvA || 313|| aiseM mhaNitaleM deveM| teM boleM ekeM sAMgAveM| parI phAMkalA heM upasAhAveM| tumhIM maja || 314|| mhaNAla hiraveM chArIM gurUM| visare mAgIla mohara dharUM| kAM vArelageM pAMkhirUM| gaganIM bhare || 315|| taisiyA premAchiyA sphUrtI| phAvaliyA rasavR^ittIM| vAhavilA matI| AkaLenA || 316|| tari taiseM nohe avadhArA| kAraNa aseM vistArA| eRhavIM pada tarI axarAM| tihIMcheMchi || 317|| ahiMsA mhaNatAM thoDI| parii te taiMchi hoya ughaDI| jaiM loTijatI koDI| matAMchiyA || 318|| eRhavIM prApteM matAMtareM| thAtaMbUni AMgabhareM| bolijaila te na sare| tumhAMpAshIM || 319|| ratnapArakhiyAMchyA gAMvIM| jA{I}la gaMDakI tarI soDAvI| kAshmIrIM na karAvI| miDagaNa jevIM || 320|| kA{i}sA vAsu kApurA| maMda jetha avadhArA| piThAchA vikarA| tiye sAteM \? || 321|| mhaNauni iye sabhe| bolakepaNAcheni xobheM| lAga saruuM na labhe| bolA prabhu || 322|| sAmAnyA ANi visheShA| sakaLai kIjela dekhA| tarI kAnAcheyA mukhA\-| kaDe nyAla nA tumhI || 323|| shaMkecheni gadaLeM| jaiM shuddha prameya maiLe| taiM mAgutiyA pA{u}lIM paLe| avadhAna yeteM || 324|| kAM karUni bAbuLiyechI buMthI| jaLeM jiyeM ThAtI| tayAMchI vAsa pAhAtI| haMsu kA{I} \? || 325|| kAM abhrApailIkaDe| jaiM yeta chAMdiNeM koDeM| taiM chakoreM chAMchuvaDeM| uchalitInA || 326|| taiseM tumhI vAsa na pAhAla| graMthu neghA varI kopAla| jarI nirvivAda navhaila| nirUpaNa || 327|| na bujhAvitAM mateM| na phiTe AxepAcheM lAgateM| teM vyAkhyAna jI tumateM| joDUni nedI || 328|| ANi mAjheM taMva AghaveM| grathana yeNechi bhAveM| je tumhIM saMtIM hoAveM| sanmukha sadAM || 329|| eRhavIM tarI sAchokAreM| tumhI gItArthAche so{i}re| jANoni gItA ekasareM| dharilI miyAM || 330|| jeM ApuleM sarvasva dyAla| maga iyeteM soDavUni nyAla| mhaNauni graMthu navhe vola| sAchachi he || 331|| kAM sarsvAchA lobhu dharA| volIchA avheru karA| tarI gIte maja avadhArA| ekachi gatI || 332|| kiMbahunA maja| tumachiyA kR^ipA kAja| tiyelAgIM vyAja| graMthAcheM keleM || 333|| tarii tumhAM rasikAMjogeM| vyAkhyAna shodhAveM lAge| mhaNauni jI matAMgeM| boloM geloM || 334|| taMva kathesi pasaru jAhalA| shlokArthu dUrI gelA| kIjo xamA yayA bolA| apatyA maja || 335|| ANi ghAMsA{A}Mtila haraLu| pheDitAM lAge veLu| te dUShaNa navheM khaDaLu| sAMDAvA kIM || 336|| kAM saMvachorA chukavitAM| divasa lAgaliyA mAtA| kopAveM kIM jIvitA| jitANeM kIje \? || 337|| parI yAvarIla heM navhe| tumhIM upasAhileM teMchi baraveM| AtAM avadhArijo deveM| bolileM aiseM || 338|| mhaNe unmekhasulochanA| sAvadha ho{I}M arjunA| karUM tuja j~nAnA| voLakhI AtAM || 339|| tarI j~nAna gA teM etheM| voLakha tUM niruteM| AkrosheMvINa jetheM| xamA ase || 340|| agAdha sarovarIM| kamaLiNI jiyAparI| kAM sadaivAchiyA gharIM| saMpatti jaisI || 341|| pArthA teNeM pADeM| xamA jayAteM vADhe| tehI laxe teM phuDeM| laxaNa sAMgoM || 342|| tarI paDhiyaMte leNeM| AMgIM bhAveM jeNeM| dharije tevIM sAhaNeM| sarvachi jayA || 343|| trividha mukhya Aghave| upadravAMche meLAve| varI paDiliyA navhe| vAMkuDA jo || 344|| apexita pAve| teM jeNeM toSheM mAnaveM| anapexitAhI karave| tochi mAnu || 345|| jo mAnApamAnAteM sAhe| sukhaduHkha jetha sAmAye| niMdAstutI nohe| dukhaMDu jo || 346|| unhALeni jo na tape| himavaMtI na kAMpe| kayasenihI na vAsipe| pAtaleyA || 347|| svashikharAMchA bhAru| neNeM jaisA meru| kIM dharA yaj~nasUkaru| vojheM na mhaNe || 348|| nAnA charAcharIM bhUtIM| dATaNI navhe xitI| taisA nAnA dvaMdvIM prAptIM| ghAmejenA || 349|| ghe{U}nI jaLAche loTa| AliyA nadInadAMche saMghATa| karI vADa poTa| samudra jevIM || 350|| taiseM jayAchiyA ThAyIM| na sAhaNeM kAhIMchi nAhIM| ANi sAhatu ase aiseMhI| smaraNa nure || 351|| AMgA jeM pAtaleM| teM karUni ghAlI ApuleM| yetha sAhateni navaleM| ghepijenA || 352|| he anAkrosha kshamA| jayApAshIM priyottamA| jANa teNeM mahimA| j~nAnAsi gA || 353|| to puruShu pAMDavA| j~nAnAchA volAvA| AtAM parisa ArjavA| rUpa karUM || 354|| tarI Arjava teM aiseM| prANAcheM saujanya jaiseM| AvaDe tayAhI doSheM| ekachi gA || 355|| kAM toMDa pAhUni prakAshu| na karI jevIM chaMDAMshu| jagA ekachi avakAshu| AkAsha jaiseM || 356|| taiseM jayAcheM mana| mANusAprati Ana Ana| navhe ANi vartana| aiseM paiM teM || 357|| je jageMchi sanoLakha| jageMsIM junATa soyarika| Apapara heM bhAkha| jANaNeM nAhIM || 358|| bhalateNeMsIM meLu| pANiyA aisA DhALu| kavaNevikhIM ADaLu| neghe chitta || 359|| vAriyAchI dhAMva| taise saraLa bhAva| shaMkA ANi hAMva| nAhIM jayA || 360|| mAyepuDheM bALakA| rigatAM na paDe shaMkA| taiseM mana detAM lokAM| nAlochI jo || 361|| phAMkaliyA iMdIvarA| parivAru nAhIM dhanurdharA| taisA konakoMparA| neNechi jo || 362|| chokhALapaNa ratnAcheM| ratnAvarI kiraNAcheM| taiseM puDhAM mana jayAcheM| karaNeM pAThIM || 363|| AlochUM jo neNe| anubhavachi jogAvaNeM| dharI mokaLI aMtaHkaraNeM| navhechi jayA || 364|| diThI nohe miNadhI| bolaNeM nAhIM saMdigdhI| kavaNeMsIM hInabuddhI| rAhATIje nA || 365|| dAhI iMdriyeM prAMjaLeM| niShprapaMcheM nirmaLeM| pAMchahI pAlava mokaLe| AThahI pAhara || 366|| amR^itAchI dhAra| taiseM ujUM aMtara| kiMbahunA jo mAhera| yA chinhAMcheM || 367|| to puruSha subhaTA| ArjavAchA AMgavaTA| jANa tetheMchi gharaTA| j~nAneM kelA || 368|| AtAM yayAvarI| gurubhaktIchI parI| sAMgoM gA avadhArIM| chaturanAthA || 369|| AghaviyAchi daivAM| janmabhUmi he sevA| je brahma karI jIvA| shochyAteMhi || 370|| heM AchAryopAstI| prakaTijaila tujapratI| baisoM de ekapAMtI| avadhAnAchI || 371|| tarI sakaLa jaLasamR^iddhI| ghe{}Uni gaMgA nighAlI udadhI| kIM shruti he mahApadIM| paiThI jAhAlI || 372|| nAnA veMTALUni jIviteM| guNAguNa ukhiteM| prANanAthA uchiteM| didhaleM priyA || 373|| taiseM sabAhya ApuleM| jeNeM gurukuLIM vopileM| ApaNapeM keleM| bhaktIcheM ghara || 374|| gurugR^iha jaye deshIM| to deshuchi vase mAnasIM| virahiNI kAM jaisI| vallabhAteM || 375|| tiyekaDoni yetase vArA| dekhoni dhAMve sAmorA| ADa paDe mhaNe gharA| bIjeM kIjo || 376|| sAchA premAchiyA bhulI| tayA dishesIchi AvaDe bolI| jIvu thAnapatI karUni ghAlI| gurugR^ihIM jo || 377|| parI guruAj~nA dharileM| deha gAMvIM ase ekaleM| vAMsaruvA lAvileM| dAveM jaiseM || 378|| mhaNe kaiM heM biraDeM phiTela| kaiM to svAmI bheTela| yugAhUni vaDIla| nimiSha mAnI || 379|| aiseyA gurugrAmIMcheM AleM| kAM svayeM gurUMnIMchi dhADileM| tarI gatAyuShyA joDaleM| AyuShya jaiseM || 380|| kAM sukatayA aMkurA\-| varI paDaliyA pIyUShadhArA| nAnA alpodakIMchA sAgarA| AlA mAsA || 381|| nAtarI raMkeM nidhAna dekhileM| kAM AMdhaLiyA DoLe ughaDale| bhaNaMgAchiyA AMgA AleM| iMdrapada || 382|| taiseM gurukuLAcheni nAMveM| mahAsukheM ati thorAve| jeM koDeMhI poTALaveM| AkAsha kAM || 383|| paiM gurukuLIM aisI| AvaDI jayA dekhasI| jANa j~nAna tayApAsIM| pA{i}kI karI || 384|| ANi abhyaMtarIliyekaDe| premAcheni pavADe| shrIgurUMcheM rUpaDeM| upAsI dhyAnIM || 385|| hR^idayashuddhIchiyA AvArIM| ArAdhyu to nishchala dhruva karI| maga sarva bhAveMsI parivArIM| ApaNa hoya || 386|| kAM chaitanyAMchiye povaLI\-| mAjIM AnaMdAchiyA rA{u}LIM| shriiguruliMgA DhALI| dhyAnAmR^ita || 387|| udayijatAM bodhArkA| buddhIchI DALa sAttvikA| bharoniyAM tryaMbakA| lAkholI vAhe || 388|| kALashuddhI trikALIM| jIvadashA dhUpa jALIM| nyAnadIpeM voMvALI| niraMtara || 389|| sAmarasyAchI rasasoya| akhaMDa arpitu jAya| ApaNa bharADA hoya| guru to liMga || 390|| nAtarI jIvAchiye seje| guru kAMtu karUni bhuMje| aisIM premAcheni bhojeM| buddhI vAhe || 391|| koNe{e}ke avasarIM| anurAgu bhare aMtarIM| kIM tayA nAma karI| xIrAbdhI || 392|| tetha dhyeyadhyAna bahu sukha| teMchi sheShatukA nirdokha| varI jalashayana dekha| bhAvI guru || 393|| maga voLagatI pAya| te laxmI ApaNa hoya| garuDa ho{U}ni ubhA rAhe| ApaNachi || 394|| nAbhIM ApaNachi janme| aiseM gurumUrtipremeM| anubhavI manodharmeM| dhyAnasukha || 395|| ekAdhiye veLeM| guru mAya karI bhAvabaLeM| maga stanyasukheM loLe| aMkAvarI || 396|| nAtarI gA kirITI| chaitanyatarutaLavaTIM| guru dhenu ApaNa pAThIM| vatsa hoya || 397|| gurukR^ipAsnehasalilIM| ApaNa hoya mAsoLI| koNe eke veLIM| heMchi bhAvIM || 398|| gurukR^ipAmR^itAche vaDapa| ApaNa sevAvR^ittIcheM hoya ropa| aisese saMkalpa| viye mana || 399|| chaxupaxevINa| pilUM hoya ApaNa| kaiseM paiM apArapaNa| AvaDIcheM || 400|| gurUteM paxiNI karI| chArA ghe chAMchUvarI| guru tArU dharI| ApaNa kAMsa || 401|| aiseM premAcheni thAveM| dhyAnachi dhyAnAteM prasave| pUrNasiMdhu helAve| phuTatI jaise || 402|| kiMbahunA yAparI| shrIgurumUrtI aMtarIM| bhogI AtAM avadhArIM| bAhyasevA || 403|| tarI jivIM aise AvAMke| mhaNe dAsya karIna nikeM| jaiseM guru kautukeM| mAga mhaNatI || 404|| taisiyA sAchA upAstI| gosAvI prasanna hotI| tetha mI vinaMtI| aisI karIna || 405|| mhaNena tumachA devA| parivAru jo AghavA| tetuleM rUpeM hoAvA| mIchi eku || 406|| ANi upakaratIM ApulIM| upakaraNeM Athi jetulIM| mAjhIM rUpeM tetulIM| hoAvIM svAmI || 407|| aisA mAgena varu| tetha ho mhaNatI shrIguru| maga to parivAru| mIchi ho{I}na || 408|| upakaraNajAta sakaLika| teM mIchi ho{I}na ekaika| tevhAM upAstIcheM kavatika| dekhijaila || 409|| guru bahutAMchI mAye| parI ekalautI ho{U}ni ThAye| taiseM karUni ANa vAyeM| kR^ipe tiye || 410|| tayA anurAgA vedhu lAvIM| ekapatnIvrata ghevavIM| xetrasaMnyAsu karavIM| lobhAkaravIM || 411|| chaturdixu vArA| na lAhe nighoM bAhirA| taisA gurukR^ipeM pAMjirA| mIchi ho{I}na || 412|| ApuliyA guNAMchIM leNIM| karIna guruseve svAmiNI| heM aso ho{I}na gaMvasaNI| mIchi bhaktIsI || 413|| gurusnehAchiye vR^iShTI| mI pR^ithvI ho{I}na taLavaTIM| aisiyA manorathAMchiyA sR^iShTI| anaMtA rachI || 414|| mhaNe shrIgurUMcheM bhuvana| ApaNa mI ho{I}na| ANi dAsa ho{U}ni karIna| dAsya tethiMcheM || 415|| nirgamAgamIM dAtAreM| je volAMDijatI uMbare| te mI ho{I}na ANi dvAreM| dvArapALu || 416|| pA{u}vA mI ho{I}na| tiyAM mIchi levavIna| Chatra mI ANi karIna| bArIpaNa || 417|| mI taLa uparu jANavitA| chaMvaru dharu hAtu detA| svAmIpuDheM kholatA| ho{I}na mI || 418|| mIchi ho{I}na sAgaLA| karUM su{}Ina guruLAM| sAMDitI to nepALA| paDighA mIchi || 419|| haDapa mI voLagena| mIchi ugALu ghe{I}na| uLiga mI karIna| AMghoLIcheM || 420|| ho{I}na gurUMcheM Asana| alaMkAra paridhAna| chaMdanAdi ho{I}na| upachAra te || 421|| mIchi ho{I}na suAru| vogarIna upahAru| ApaNapeM shrIguru| voMvALIna || 422|| je veLIM devo ArogitI| tevhAM pAMtIkaru mIchi pAMtIM| mIchi ho{I}na puDhatI| de{I}na viDA || 423|| tATa mI kADhIna| seja mI jhADIna| charaNasaMvAhana| mIchi karIna || 424|| siMhAsana ho{I}na ApaNa| varI shrIguru karitI ArohaNa| ho{I}na purepaNa| voLagecheM || 425|| shrIgurUMcheM mana| jayA de{I}la avadhAna| teM mI puDhAM ho{I}na| chamatkAru || 426|| tayA shravaNAche AMgaNIM| ho{I}na shabdAMchiyA AxauhiNI| sparsha ho{I}na ghasaNI| AMgAchiyA || 427|| shrIgurUMche DoLe| avalokaneM snehALeM| pAhAtI tiyeM sakaLeM| ho{I}na rUpeM || 428|| tiye rasane jo jo ruchela| to to rasu myAM ho{I}jaila| gaMdharUpeM kIjela| ghrANasevA || 429|| evaM bAhyamanogata| shrIgurusevA samasta| veMTALIna vastujAta| ho{U}niyAM || 430|| jaMva deha heM asela| taMva voLagI aisI kIjela| maga dehAMtIM navala| buddhi Ahe || 431|| iye sharIrIMchI mAtI| meLavIna tiye xitI| jetha shrIcharaNa ubhe ThAtI| shrIgurUMche || 432|| mAjhA svAmI kavatikeM| sparshIjati jiyeM udakeM| tetha layA ne{I}na nikeM| ApIM Apa || 433|| shrIguru voMvALijatI| kAM bhuvanIM je ujaLijatI| tayAM dIpAMchiyA dIptIM| ThevIna teja || 434|| chavarI hana viMjaNA| tetha layo karIna prANA| maga AMgAchA voLaMgaNA| ho{I}na mI || 435|| jiye jiye avakAshIM| shrIguru asatI parivAreMsIM| AkAsha layA AkAshIM| ne{I}na tiye || 436|| parI jItu melA na saMDIM| nimeShu lokAM na dhADIM| aiseni gaNAvayA koDI| kalpAMchiyA || 437|| yetuleMvarI dhiMvasA| jayAchiyA mAnasA| ANi karUniyAMhi taisA| apAru jo || 438|| rAtra divasa neNe| thoDeM bahu na mhaNeM| mhaNiyAcheni dATapaNeM| sAjA hoya || 439|| to vyApAru yeNeM nAMveM| gaganAhUni thorAve| ekalA karI AghaveM| ekechi kALIM || 440|| hR^idayavR^ittI puDhAM| AMgachi ghe davaDA| kAja karI hoDA| mAnaseMshIM || 441|| ekAdiyAM veLA| shrIguruchiyA kheLA| loNa karI sakaLA| jIvitAcheM || 442|| jo gurudAsyeM kR^ishu| jo gurupremeM sapoShu| guruAj~ne nivAsu| ApaNachi jo || 443|| jo guru kuLeM sukulInu| jo gurubaMdhusaujanyeM sujanu| jo gurusevAvyasaneM savyasanu| niraMtara || 444|| gurusaMpradAyadharma| techi jayAche varNAshrama| guruparicharyA nityakarma| jayAcheM gA || 445|| guru xetra guru devatA| guru mAya guru pitA| jo guruseveparautA| mArga neNeM || 446|| shrIgurUche dvAra| teM jayAcheM sarvasva sAra| gurusevakAM sahodara| premeM bhaje || 447|| jayAcheM vak{}tra| vAhe gurunAmAche maMtra| guruvAkyAvAMchUni shAstra| hAtIM na shive || 448|| shivataleM gurucharaNIM| bhalataiseM ho pANI| tayA sakaLa tIrtheM ANI| trailokyIMchIM || 449|| shrIgurUcheM ushiTeM| lAhe jaiM avachaTeM| taiM teNeM lAbheM viTe| samAdhIsI || 450|| kaivalyasukhAsAThIM| paramANu ghe kirITI| udhaLatI pAyAMpAThIM| chAlatAM je || 451|| heM aso sAMgAveM kitI| nAhIM pAru gurubhaktI| parI gA utkrAMtamatI| kAraNa heM || 452|| jayA iye bhaktIchI chADa| jayA iye viShayIMcheM koDa| jo he sevevAMchUna goDa| na manI kAMhIM || 453|| to tattvaj~nAchA ThAvo| j~nAnA teNeMchi Avo| heM aso to devo| j~nAna bhaktu || 454|| heM jANa pAM sAchokAreM| tetha j~nAna ughaDeni dvAreM| nAMdata ase jagA pure| iyA rItI || 455|| jiye gurusevevikhIM| mAjhA jIva abhilAkhI| mhaNauni soyachukI| bolI kelI || 456|| eRhavIM asatAM hAtIM khuLA| bhajanAvadhAnIM AMdhaLA| paricharyelAgIM pAMguLA\-| pAsUni maMdu || 457|| guruvarNanIM mukA| ALashI poshije phukA| parI manIM Athi nikA| sAnurAgu || 458|| teNeMchi paiM kAraNeM| heM sthULa posaNeM| paDaleM maja mhaNe| j~nAnadevo || 459|| pari to bolu upasAhAvA| ANi voLage avasaru deyAvA| AtAM mhaNena jI baravA| graMthArthuchi || 460|| parisA parisA shrIkR^iShNu| jo bhUtabhArasahiShNu| to bolatase viShNu| pArthu aike || 461|| mhaNe shuchitva gA aiseM| jayApAshIM dise| AMga mana jaiseM| kApurAcheM || 462|| kAM ratnAcheM daLavADeM| taiseM sabAhya chokhaDeM| AMta bAheri ekeM pADeM| sUryu jaisA || 463|| bAherIM karmeM xALalA| bhitarIM j~nAneM ujaLalA| ihIM dohIM parIM AlA| pAkhALA ekA || 464|| mR^ittikA ANi jaLeM| bAhya yeNeM meLeM| nirmaLu hoya boleM| vedAchenI || 465|| bhalatetha buddhIbaLI| raja{A}risA ujaLI| sauMdaNI pheDI thigaLI| vastrAMchiyA || 466|| kiMbahunA iyAparI| bAhya chokha avadhArIM| ANi j~nAnadIpu aMtarIM| mhaNauni shuddha || 467|| eRhavIM tarI paMDusutA| AMta shuddha nasatAM| bAheri karma to tattvatAM| viTaMbu gA || 468|| mR^ita jaisA shR^iMgArilA| gADhava tIrthIM nhANilA| kaDududhiyA mAkhilA| guLeM jaisA || 469|| vosa gR^ihIM toraNa bAMdhileM| kAM upavAsI anneM liMpileM| kuMkumaseMdura keleM| kAMtahIneneM || 470|| kaLasa DhimAche pokaLa| jaLo varIla teM jhaLALa| kAya karUM chitrIMva phaLa| AMtu sheNa || 471|| taiseM karmavarichileMkaDAM| na sare thora moleM kuDA| navhe madirechA ghaDA| pavitra gaMge || 472|| mhaNauni aMtarIM j~nAna vhAveM| maga bAhya lAbhela svabhAveM| varI j~nAna karmeM saMbhave| aiseM keM joDe \? || 473|| yAlAgI bAhya vibhAgu| karmeM dhutalA chAMgu| ANi j~nAneM phiTalA vaMgu| aMtarIMchA || 474|| tetha aMtara bAhya gele| nirmaLatva eka jAhaleM| kiMbahunA uraleM| shuchitvachi || 475|| mhaNauni sadbhAva jIvagata| bAherI disatI phAMkata| je sphaTikagR^ihIMche Dolata| dIpa jaise || 476|| vikalpa jeNeM upaje| nAthilI vikR^iti nipaje| apravR^ittIchIM bIjeM| aMkura ghetI || 477|| teM A{i}ke dekhe athavA bheTe| parI manIM kAMhIMchi numaTe| megharaMgeM na kAMTe| vyoma jaiseM || 478|| eRhavIM iMdriyAMcheni meLeM| viShayAMvarI tarI loLe| parI vikArAcheni viTALeM| liMpijenA || 479|| bheTaliyA vATevarI| chokhI ANi mAhArI| tetha nAtaLeM tiyAparI| rAhAToM jANeM || 480|| kAM patiputrAMteM AliMgI| ekachi te taruNAMgI| tetha putrabhAvAchyA AMgIM| na rige kAmu || 481|| taiseM hR^idaya chokha| saMkalpavikalpIM sanoLakha| kR^ityAkR^itya vishekha| phuDeM jANeM || 482|| pANiyeM hirA na bhije| AdhaNIM haraLu na shije| taisI vikalpajAteM na liMpije| manovR^ittI || 483|| tayA nAMva shuchipaNa| pArthA gA saMpUrNa| heM dekhasI tetha jANa| j~nAna ase || 484|| ANi sthiratA sAcheM| ghara rigAlI jayAcheM| to puruSha j~nAnAcheM| AyuShya gA || 485|| deha tarI varichilIkaDe| ApuliyA parI hiMDe| parI baisakA na moDe| mAnasIMchI || 486|| vatsAvarUni dhenUcheM| sneha rAnA na vache| navhatI bhoga satiyeche| premabhoga || 487|| kAM lobhiyA dUra jAye| parI jIva ThevilAchi ThAye| taisA deho chALitAM navhe| chaLu chittA || 488|| jAtayA abhrAsaveM| jaiseM AkAsha na dhAMve| bhramaNachakrIM na bhaMve| dhruva jaisA || 489|| pAMthikAchiyA yerajhArA| saveM paMthu na vache dhanurdharA| kAM nAhIM jevIM taruvarA| yeNeM jANeM || 490|| taisA chaLaNavaLaNAtmakIM| asoni ye pAMchabhautikIM| bhUtormI ekI| chaLijenA || 491|| vAhuTaLIcheni baLeM| pR^ithvI jaisI na DhaLe| taisA upadrava umALeM| na loTe jo || 492|| dainyaduHkhIM na tape| bhavashokIM na kaMpe| dehamR^ityu na vAsipe| pAtalenI || 493|| Arti AshA paDibhareM| vaya vyAdhI gajareM| ujU asatAM pAThimoreM| navhe chitta || 494|| niMdA nisteja daMDI| kAmalobhA varapaDI| parI romA navhe vAMkuDI| mAnasAchI || 495|| AkAsha heM vosaro| pR^ithvI vari viro| pari neNe moharoM| chittavR^ittI || 496|| hAtI hAlA phulIM| pAsavaNA jevIM na ghAlI| taisA na loTe durvAkyashelIM| shelilA sAMtA || 497|| xIrArNavAchiyA kalloLIM| kaMpu nAhIM maMdarAchaLIM| kAM AkAsha na jaLe jALIM| vaNaviyAchyA || 498|| taishA AlyA gelyA UrmI| navhe gajabaja manodharmIM| kiMbahunA dhairya xamI| kalpAMtIMhI || 499|| parI sthairya aisI bhASha| bolije je savisheSha| te he dashA gA dekha| dekhaNayA || 500|| heM sthairya nidhaDeM| jetha AMgeM jIveM joDe| teM j~nAnAcheM ughaDeM| nidhAna sAcheM || 501|| ANi isALu jaisA gharA| kAM daMdiyA hatiyerA| na visaMbe bhAMDArA| baddhaku jaisA || 502|| kAM ekalautiyA bALakA\-| vari paDauni ThAke aMbikA| madhuviShIM madhumaxikA| lobhiNI jaisI || 503|| arjunA jo yAparI| aMtaHkaraNa jatana karI| nedI ubheM ThAkoM dvArIM| iMdriyAMchyA || 504|| mhaNe kAma bAgula aikela| he AshA siyArI dekhaila| tari jIvA TeMkaila| mhaNauni bihe || 505|| bAherI dhITa jaisI| dATugA pati kaLAsI| karI TehaNI taisI| pravR^ittIsIM || 506|| sachetanIM vANepaNeM| dehAsakaTa ATaNeM| saMyamAvarIM karaNeM| bujhUni ghAlI || 507|| manAchyA mahAdvArIM| pratyAhArAchiyA ThANAMtarIM| jo yama dama sharIrIM| jAgavI ubhe || 508|| AdhArIM nAbhIM kaMThIM| baMdhatrayAchIM gharaTIM| chaMdrasUrya saMpuTIM| suye chitta || 509|| samAdhIche shejepAsIM| bAMdhoni ghAlI dhyAnAsI| chitta chaitanya samarasIM| AMtu rate || 510|| agA aMtaHkaraNanigraho jo| to hA heM jANijo| hA AthI tetha vijayo| j~nAnAchA paiM || 511|| jayAchI Aj~nA ApaNa| shirIM vAhe aMtaHkaraNa| manuShyAkAreM jANa| j~nAnachi to || 512|| \indent ##\hspace{1in}## i.ndriyArtheShu vairAgyamanaha.nkAra eva cha | \indent ##\hspace{1in}## janmamR^ityujarAvyAdhiduHkhadoShAnudarshanam.h || 8||\newline%@ ANi viShayAMvikhIM| vairAgyAchI nikI| puravaNI mAnasIM kIM| jitI AthI || 513|| vamileyA annA| lALa na ghoMTI jevIM rasanA| kAMAMga na sUye AliMganA| pretAchiyA || 514|| viSha khANeM nAgave| jaLata gharIM na rigave| vyAghravivarAM na vachave| vastI jevIM || 515|| dhaDADIta loharasIM| uDI na ghAlave jaisI| na karave ushI| ajagarAchI || 516|| arjunA teNeM pADeM| jayAsI viShayavArtA nAvaDe| nedI iMdriyAMcheni toMDeM| kAMhIMcha jAvoM || 517|| jayAche manIM Alasya| dehI atikArshya| shamadamIM saurasya| jayAsi gA || 518|| tapovratAMchA meLAvA| jayAchyA ThAyIM pAMDavA| yugAMta jayA gAMvA\-| AMtu yetAM || 519|| bahu yogAbhyAsIM hAMva| vijanAkaDe dhAMva| na sAhe jo nAMva| saMghAtAcheM || 520|| nArAchAMchIM AMthuraNeM| pUyapaMkIM loLaNeM| taiseM lekhI bhogaNeM| aihikIMcheM || 521|| ANi svargAteM mAnaseM| aikoni mAnI aiseM| kuhileM pishita jaiseM| shvAnAcheM kAM || 522|| teM heM viShayavairAgya| jeM AtmalAbhAcheM sabhAgya| yeNeM brahmAnaMdA yogya| jIva hotI || 523|| aisA ubhayabhogIM trAsu| dekhasI jetha bahuvasu| tetha jANa rahivAsu| j~nAnAchA tUM || 524|| ANi sachADAchiye parI| iShTApUrteM karI| parI keleMpaNa sharIrIM| vasoM nedI || 525|| varNAshramapoShakeM| karmeM nityanaimittikeM| tayAmAjIM kAMhIM na Thake| AcharatAM || 526|| pari heM miyAM keleM| kIM heM mAjheni siddhI geleM| aiseM nAhIM ThevileM| vAsanemAjIM || 527|| jaiseM avachitapaNeM| vAyUsi sarvatra vicharaNeM| kAM nirabhimAna udaijaNeM| sUryAcheM jaiseM || 528|| kAM shruti svabhAvatA bole| gaMgA kAjeMviNa chAle| taiseM avaShTaMbhahIna bhaleM| vartaNeM jayAcheM || 529|| R^itukALIM tarI phaLatI| parI phaLaloM heM neNatI| tayAM vR^ixAMchiye aisI vR^ittI| karmIM sadA || 530|| evaM manIM karmIM bolIM| jetha ahaMkArA ukhI jAhalI| ekAvaLIchI kADhilI| dorI jaisI || 531|| saMbaMdheMvINa jaisIM| abhreM asatI AkAshIM| dehIM karmeM taisIM| jayAsi gA || 532|| madyapA{A}MgIMcheM vastra| lepAhAtIMcheM shastra| bailAvarI shAstra| bAMdhaleM Ahe || 533|| tayA pADeM dehIM| jayA mI Ahe he sechi nAhIM| nirahaMkAratA pAhIM| tayA nAMva || 534|| heM saMpUrNa jetheM dise| tetheMchi j~nAna ase| iyeviShIM anAriseM| boloM naye || 535|| ANi janmamR^ityujarAduHkheM| vyAdhivArdhakyakaluSheM| tiyeM AMgA na yetAM dekhe| durUni jo || 536|| sAdhaku vivasiyA| kAM upasargu yogiyA| pAve uNeyApureyA| vothaMbA jevIM || 537|| vaira janmAMtarIMcheM| sarpA manauni na vache| tevIM atItA janmAcheM| uNeM jo vAhe || 538|| DoLAM haraLa na vire| ghA{I}M kota na jire| taiseM kALIMcheM na visare| janmaduHkha || 539|| mhaNe pUyagarte rigAlA| ahA mUtraraMdhreM nighAlA| kaTA re miyAM chATilA| kuchasvedu || 540|| aisa{ai}siyA parI| janmAchA kAMTALA dharI| mhaNe AtAM teM mI na karIM| jeNeM aiseM hoya || 541|| hArI umachAvayA| juMvArI jaisA ye DAyA| kIM vairA bApAcheyA| putra jache || 542|| mAriliyAcheni rAgeM| pAThIchA jevIM sUDa mAgeM| teNeM AxepeM lAge| janmApAThIM || 543|| parI janmatI te lAja| na sAMDI jayAcheM nija| saMbhAvitA nisteja| na jire jevIM || 544|| ANi mR^ityu puDhAM Ahe| tochi kalpAMtIM kAM pAhe| parI AjIchi hoye| sAvadhu jo || 545|| mAjIM athAMva mhaNatA| thaDiyechi paMDusutA| pohaNArA A{i}tA| kAse jevIM || 546|| kAM na pavatAM raNAchA ThAvo| sAMbhALije jaisA Avo| voDaNa su{i}je ghAvo| na lAgatAMchi || 547|| pAhechA peNA vATavadhA| taMva AjIchi ho{I}je sAvadhA| jIvu na vachatAM auShadhA| dhAMvije jevIM || 548|| yeRhavIM aiseM ghaDe| jo jaLatAM gharIM sAMpaDe| to maga na pavADe| kuhA khaNoM || 549|| choMDhiye pAtharu gelA| taiseni jo buDAlA| to boMbehisakaTa nimAlA| koNa sAMge || 550|| mhaNauni samartheMsIM vaira| jayA paDileM hADakhA{i}ra| to jaisA AThahI pAhara| parajUna ase || 551|| nAtarI keLavalI novarI| kA saMnyAsI jiyAparI| taisA na maratAM jo karI| mR^ityusUchanA || 552|| paiM gA jo yayAparI| janmeMchi janma nivArI| maraNeM mR^ityu mArI| ApaNa ure || 553|| tayA gharIM j~nAnAcheM| sAMkaDeM nAhIM sAcheM| jayA janmamR^ityucheM| nimAleM shalya || 554|| ANi tayAchiparI jarA| na TeMkatAM sharIrA| tAruNyAchiyA bharA\-| mAjIM dekhe || 555|| mhaNe AjichyA avasarIM| puShTi je sharIrIM| te pAhe ho{I}la kAcharI| vALalI jaisI || 556|| nidaivyAche vyavasAya| taise ThAkatI hAtapAya| amaMtryA rAjAchI parI Ahe| baLA yayA || 557|| phulAMchiyA bhogA\-| lAgIM prema TAMgA| teM kareyAchA guDaghA| taiseM ho{I}la || 558|| voDhALAchyA khurIM| Akharu{A}teM burI| te dashA mAjhyA shirIM| pAvela gA || 559|| padmadaLeMsI isALe| bhAMDatAti he DoLe| te hotI paDavaLeM| pikalIM jaisIM || 560|| bhaMva{}IchIM paDaLeM| vomathatI sinasALe| uru kuhijaila jaLeM| AMsuvAcheni || 561|| jaiseM bAbhuLIcheM khoDa| girabaDUni jAtI saraDa| taiseM pichaDIM toMDa| sarakaTijaila || 562|| rAMdhavaNI chulIpuDheM| paRhe unmAdatI khAtavaDe| taisIMchi yeM nAkADeM| biDabiDatI || 563|| tAMbuleM voMTha rA{U}M| hAMsatAM dAMta dA{U}M| sanAgara mira{}UM| bola jeNeM || 564|| tayAchi pAhe yA toMDA| ye{I}la jaLaMbaTAchA loMDhA| iyA umaLatI dADhA| dAtAMsahita || 565|| kuLavADI riNeM dATalI| kAM vAMkaDiyA DhoreM baisalIM| taisI nuThI kAMhIM kelI| jIbhachi he || 566|| kusaLeM koraDIM| vAreni jAtI baraDIM| taisA ApadA toMDIM| dADhiyesI || 567|| AShADhIMcheni jaLeM| jaisIM jhirapatI shailAchIM mauLeM| taiseM khAMDIhUni lALe| paDatI pUra || 568|| vAchesi apavADu| kAnIM anughaDu| piMDa garuvA mAkaDu| ho{I}la hA || 569|| tR^iNAcheM bujhavaNeM| AMdoLe vArenaguNeM| taiseM ye{I}la kAMpaNeM| sarvAMgAsI || 570|| pAyAM paDatI veMgaDI| hAta vaLatI murakuMDI| baravapaNA bAgaDI| nAchavijaila || 571|| maLamUtradvAreM| ho{U}ni ThAtI khoMkareM| navasiyeM hotI itareM| mAjhiyAM nidhanIM || 572|| dekhoni thuMkIla jagu| maraNAchA paDaila pAMgu| so{i}riyAM ubagu| ye{I}la mAjhA || 573|| striyAM mhaNatI vivasI| bALeM jAtI mUrChI| kiMbahunA chiLasI| pAtra ho{I}na || 574|| ubhaLIchA ujagarA| sejAriyAM sA{i}liyA gharA| shiNavIla mhaNatI mhAtArA| bahutAMteM hA || 575|| aisI vArdhakyAchI sUchaNI| ApaNiyA taruNapaNIM| dekhe maga manIM| viTe jo gA || 576|| mhaNe pAhe heM ye{I}la| ANi AtAMcheM bhogitAM jA{I}la| maga kAya urela| hitAlAgIM \? || 577|| mhaNauni nA{i}kaNeM pAve| taMva A{I}koni ghAlI AghaveM| paMgu na hotA jAveM| tetha jAya || 578|| dR^iShTI jaMva Ahe| taMva pAhAveM tetuleM pAhe| mUkatvA AdhIM vAchA vAhe| subhAShiteM || 579|| hAta hotI khuLe| heM puDhIla moTakeM kaLe| ANi karUni ghAlI sakaLeM| dAnAdikeM || 580|| aisI dashA ye{I}la puDheM| taiM mana ho{I}la veDeM| taMva chiMtUni ThevI chokhaDeM| Atmaj~nAna || 581|| jaiM chora pAhe jhoMbatI| taMva AjIchi rusije saMpattI| kA jhAMkAjhAMkI vAtI| na vachatAM kIje || 582|| taiseM vArdhakya yAveM| maga jeM vAyAM jAveM| teM AtAMchi AghaveM| savateM karIM || 583|| AtAM moDUni ThelIM durgeM| kAM vaLita dharileM khageM| tetha upexUni jo nighe| to nAgavalA kIM \? || 584|| taiseM vR^iddhApya hoye| AlepaNa teM vAyAM jAye| je to shatavR^iddha Ahe| neNoM kaiMchA || 585|| jhADilIMchi koLeM jhADI| tayA na phaLe jevIM boMDIM| jAhalA agni tarI rAkhoMDI| jALIla kA{I} \? || 586|| mhaNauni vArdhakyAcheni AThaveM| vArdhakyA jo nAgave| tayAchyA ThAyIM jANAveM| j~nAna Ahe || 587|| taiseMchi nAnA roga| paDighAtI nA jaMva puDhAM AMga| taMva ArogyAche upega| karUni ghAlI || 588|| sApAchyA toMDI| paDalI je uMDI| te lA{U}ni sAMDI| prabuddhu jaisA || 589|| taisA viyogeM jeNeM duHkhe| vipatti shoka pokhe| teM sneha sAMDUni sukheM| udAsu hoya || 590|| ANi jeNeM jeNeM kaDe| doSha sUtIla toMDeM| tayAM karmaraMdhrI guMDe| niyamAche dATI || 591|| aisa{ai}siyA A{i}tI| jayAchI parI asatI| tochi j~nAnasaMpattI\-| gosAvI gA || 592|| AtAM ANIkahI eka| laxaNa alaukika| sAMgena A{i}ka| dhanaMjayA || 593|| \indent ##\hspace{1in}## asak{}tiranabhiShva.ngaH putradAragR^ihAdiShu | \indent ##\hspace{1in}## nitya.n cha samachittatvamiShTAniShTopapattiShu || 9||\newline%@ tari jo yA dehAvarI| udAsu aisiyA parI| ukhitA jaisA biDhArIM| baisalA Ahe || 594|| kAM jhADAchI sA{u}lI| vATe jAtAM mInalI| gharAvarI tetulI| AsthA nAhIM || 595|| sA{u}lI sarisIcha ase| parI ase heM neNije jaiseM| striyecheM taiseM| lolupya nAhIM || 596|| ANi prajA je jAlI| tiyeM vastI kIra AlIM| kAM goruveM baisalIM| rukhAtaLIM || 597|| jo saMpattImAjI asatAM| aisA game paMDusutA| jaisA kAM vATe jAtAM| sAxI ThevilA || 598|| kiMbahunA puMsA| pAMjariyAmAjIM jaisA| vedAj~nesI taisA| bihUni ase || 599|| eRhavIM dArAgR^ihaputrIM| nAhIM jayA maitrI| to jANa pAM dhAtrI| j~nAnAsi gA || 600|| mahAsiMdhU jaise| grIShmavarShIM sarise| iShTAniShTa taiseM| jayAchyA ThAyIM || 601|| kAM tinhI kALa hotAM| tridhA navhe savitA| taisA sukhaduHkhIM chittA| bhedu nAhIM || 602|| jetha nabhAcheni pADeM| samatvA uNeM na paDe| tetha j~nAna rokaDeM| voLakha tUM || 603|| \indent ##\hspace{1in}## mayi chAnanyayogena bhaktiravyabhichAriNI | \indent ##\hspace{1in}## vivik{}tadeshasevitvamaratirjanasa.nsadi || 10||\newline%@ ANi mIvAMchUni kAMhIM| ANika gomaTeM nAhIM| aisA nishchayochi tihIM| jayAchA kelA || 604|| sharIra vAchA mAnasa| piyAlIM kR^itanishchayAchA kosha| eka mIvAMchUni vAsa| na pAhatI Ana || 605|| kiMbahunA nikaTa nija| jayAcheM jAhaleM maja| teNeM ApaNayAM AmhAM seja| ekI kelI || 606|| rigatAM vallabhApuDheM| nAhIM AMgIM jIvIM sAMkaDeM| tiye kAMtecheni pADeM| ekasaralA jo || 607|| miLoni miLatachi ase| samudrIM gaMgAjaLa jaiseM| mI ho{U}ni maja taiseM| sarvasveM bhajatI || 608|| sUryAchyA hoNyAM ho{I}je| kAM sUryAsaveMchi jA{i}je| heM vikalepaNa sAje| prabhesi jevIM || 609|| paiM pANiyAchiye bhUmike| pANI taLape kautukeM| te laharI mhaNatI laukikeM| eRhavIM teM pANI || 610|| jo ananyu yAparI| mI jAhalAhi mAteM varI| tochi to mUrtadhArI| j~nAna paiM gA || 611|| ANi tIrtheM dhauteM taTeM| tapovaneM chokhaTeM| AvaDatI kapATeM| vasavUM jayA || 612|| shailakaxAMchIM kuhareM| jaLAshaya parisareM| adhiShThI jo AdareM| nagarA na ye || 613|| bahu ekAMtAvarI prIti| jayA janapadAchI khaMtI| jANa manuShyAkAreM mUrtI| j~nAnAchI to || 614|| ANikahi puDhatI| chinheM gA sumatI| j~nAnAchiye nirutI\-| lAgIM sAMgoM || 615|| \indent ##\hspace{1in}## adhyAtmaj~nAnanityatva.n tattvaj~nAnArthadarshanam.h | \indent ##\hspace{1in}## etad{}j~nAnamiti prok{}tamaj~nAna.n yadatonyathA || 11||\newline%@ tarI paramAtmA aiseM| jeM eka vastu ase| teM jayA diseM| j~nAnAstava || 616|| teM ekavAMchUni AneM| jiyeM bhavasvargAdi j~nAneM| teM aj~nAna aisA maneM| nishchayo kelA || 617|| svargA jANeM heM sAMDI| bhavaviShayIM kAna jhADI| de adhyAtmaj~nAnIM buDI| sadbhAvAchI || 618|| bhaMgaliye vATe| shodhUniyA avhAMTe| nighije jevIM nITeM| rAjapaMtheM || 619|| taiseM j~nAnajAtAM karI| AghaveMchi ekIkaDe sArI| maga mana buddhi moharI| adhyAtmaj~nAnIM || 620|| mhaNe eka heMchi AthI| yera jANaNeM te bhrAMtI| aisI nikureMsI matI| meru hoya || 621|| evaM nishchayo jayAchA| dvArIM AdhyAtmaj~nAnAchA| dhruva devo gaganIMchA| taisA rAhilA || 622|| tayAchyA ThAyIM j~nAna| yA bolA nAhIM Ana| je j~nAnIM baisaleM mana| tevhAMchi teM to mI || 623|| tarI baisalepaNeM jeM hoye| baisatAMchi boleM na hoye| tarI j~nAnA tayA Ahe| sarisA pADu || 624|| ANi tattvaj~nAna nirmaLa| phaLe jeM eka phaLa| teM j~neyahI varI saraLa| diThI jayA || 625|| eRhavIM bodhA Aleni j~nAneM| jarI j~neya na disechi maneM| tarI j~nAnalAbhuhI na mane| jAhalA sAMtA || 626|| AMdhaLeni hAtIM divA| ghe{}Uni kAya karAvA \?| taisA j~nAnanishchayo AghavA| vAyAMchi jAya || 627|| jari j~nAnAcheni prakAsheM| paratattvIM diThI na paise| te sphUrtIchi ase| aMdha ho{U}nI || 628|| mhaNauni j~nAna jetuleM dAvIM| tetulI vastuchi AghavI| teM dekhe aishI vhAvI| buddhi chokha || 629|| yAlAgIM j~nAneM nirdokheM| dAvileM j~neya dekhe| taiseni unmekheM| AthilA jo || 630|| jevaDhI j~nAnAchI vR^iddhI| tevaDhIcha jayAchI buddhI| to j~nAna he shabdIM| karaNeM na lage || 631|| paiM j~nAnAchiye prabhesaveM| jayAchI matI j~neyIM pAve| to hAtadharaNiyA shive| paratattvAteM || 632|| tochi j~nAna heM bolatAM| vismo kavaNa paMDusutA \?| kAya savitayAteM savitA| mhaNAveM aseM \? || 633|| taMva shroteM mhaNatI aso| na sAMgeM tayAchA atiso| graMthoktI tetha ADaso| ghAlitosI kAM \? || 634|| tujhA hAchi AmhAM thoru| vak{}tR^itvAchA pAhuNeru| je j~nAnaviSho phAru| niropilA || 635|| rasu hoAvA atimAtru| hA ghetAsi kavimaMtru| tarI avaMtUni shatru| karitosi kAM gA \? || 636|| ThAyIM baisatiye veLe| je rasasoya ghe{}Uni paLe| tiyechA yeru voDava miLe| koNA arthA \? || 637|| AghavAchi viShayIM bhAdI| parI sAMjavaNIM TeMkoM nedI| te khuratoDI nusadhI| poShI kavaNa \? || 638|| taisI j~nAnIM matI na phAMke| yera jalpatI neNoM ketukeM| pari teM aso nikeM| keleM tuvAM || 639|| jayA j~nAnaleshoddesheM| kIjatI yogAdi sAyAseM| teM dhaNIcheM AthI tujhiyA aiseM| nirUpaNa || 640|| amR^itAchI sAtavAMkuDI| lAgo kAM anughaDI| sukhAchyA divasakoDI| gaNijatu kAM || 641|| pUrNachaMdreMsIM rAtI| yuga eka asoni pahAtI| tarI kAya pAhAta AhAtI| chakora te \? || 642|| taiseM j~nAnAcheM bolaNeM| ANi yeNeM rasALapaNeM| AtAM pure koNa mhaNe \?| AkarNitAM || 643|| ANi sabhAgyu pAhuNA ye| subhagAchi vADhatI hoye| taiM saroM neNeM rasasoye| aiseM AthI || 644|| taisA jAhalA prasaMgu| je j~nAnIM AmhAMsi lAgu| ANi tujahI anurAgu| Athi tetha || 645|| mhaNauni yayA vAkhANA\-| pAsIM se AlI chauguNA| nA mhaNoM nayesi dekhaNA \?| hosI j~nAnI || 646|| tarI AtAM yayAvarI| praj~nechyA mAjagharIM| padeM sAcha karIM| nirUpaNIM || 647|| yA saMtavAkyAsariseM| mhaNitaleM nivR^ittidAseM| mAjheMhI jI aiseM| manogata || 648|| yAvarI AtAM tumhIM| Aj~nApilA svAmI| tarI vAyAM vAgU mI| vADhoM nedI || 649|| evaM iyeM avadhArA| j~nAnalaxaNeM aTharA| shrIkR^iShNeM dhanurdharA| nirUpilI || 650|| maga mhaNeM yA nAMveM| j~nAna etha jANAveM| he svamata ANi AghaveM| j~nAniyehI mhaNatI || 651|| karataLAvarI vAToLA| Dolatu dekhije AMvaLA| taiseM j~nAna AmhIM DoLAM| dAvileM tuja || 652|| AtAM dhanaMjayA mahAmatI| aj~nAna aisI vadaMtI| teMhI sAMgoM vyaktI| laxaNeMsIM || 653|| eRhavIM j~nAna phuDeM jAliyA| aj~nAna jANave dhanaMjayA| jeM j~nAna navhe teM apaisayA| aj~nAnachi || 654|| pAheM pAM divasu AghavA sare| maga rAtrIchI vArI ure| vAMchUni kAMhIM tisareM| nAhIM jevIM || 655|| taiseM j~nAna jetha nAhIM| teMchi aj~nAna pAhIM| tarI sAMgoM kAMhIM kAMhIM| chinheM tiyeM || 656|| tarI saMbhAvane jiye| jo mAnAchI vATa pAhe| satkAreM hoye| toShu jayA || 657|| garveM parvatAchIM shikhareM| taisA mahattvAvarUni nutare| tayAchiyA ThAyIM pure| aj~nAna Ahe || 658|| ANi svadharmAchI mAMgaLI| bAMdhe vAchechyA piMpaLIM| ubhilA jaisA de{}uLIM| jANoni kuMchA || 659|| ghAlI vidyechA pasArA| sUye sukR^itAchA DAMgorA| karI tetuleM moharA| sphItIchiyA || 660|| AMga varivarI charchI| janAteM abhyarchitAM vaMchI| to jANa pAM aj~nAnAchI| khANI etha || 661|| ANi vanhI vanIM vichare| tetha jaLatI jaisIM jaMgameM sthAvareM| taiseM jayAcheni AchAreM| jagA duHkha || 662|| kautukeM jeM jeM jalpe| teM sAbaLAhUni tIkha rupe| viShAhUni saMkalpeM| mAraku jo || 663|| tayAteM bahu aj~nAna| tochi aj~nAnAcheM nidhAna| hiMsesi Ayatana| jayAcheM jiNeM || 664|| ANi phuMkeM bhAtA phuge| rechiliyA saveMchi uphage| taisA saMyogaviyogeM| chaDhe vohaTe || 665|| paDalI vArayAchiyA vaLasA| dhuLI chaDhe AkAshA| harikhA vaLaghe taisA| stutIveLe || 666|| niMdA moTakI A{i}ke| ANi kapALa dharUni ThAke| theMbeM vire vAroni shokhe| chikhalu jaisA || 667|| taisA mAnApamAnIM hoye| jo koNhIchi urmI na sAhe| tayAchyA ThAyIM Ahe| aj~nAna pureM || 668|| ANi jayAchiyA manIM gAMThI| varivarI mokaLI vAchA diThI| AMgeM miLe jIveM pAThIM| bhalatayA de || 669|| vyAdhAche chArA ghAlaNeM| taiseM prAMjaLa jogAvaNeM| chAMgAchIM aMtaHkaraNeM| viru karI || 670|| gAra shevALeM guMDALalI| kAM niMboLI jaisI pikalI| taisI jayAchI bhalI| bAhya kriyA || 671|| aj~nAna tayAchiyA ThAyIM| ThevileM ase pAhIM| yAbolA Ana nAhIM| satya mAnIM || 672|| ANi gurukuLIM lAje| jo gurubhaktI ubhaje| vidyA ghe{}Uni mAje| gurUsIMchi jo || 673|| tayAcheM nAma gheNeM| teM vAche shUdrAnna hoNeM| parI ghaDaleM laxaNeM| bolatAM iyeM || 674|| AtA gurubhaktAMcheM nAMva ghevoM| teNeM vAchesi prAyashchita devoM| gurusevakA nAMva pAvoM| sUryu jaisA || 675|| yetuleni pAMgu pApAchA| nistarela he vAchA| jo gurutalpagAchA| nAmIM AlA || 676|| hA ThAyavarI| tayA nAmAcheM bhaya harI| maga mhaNe avadhArIM| ANikeM chinheM || 677|| tari AMgeM karmeM DhilA| jo maneM vikalpeM bharalA| aDavIMchA avagaLalA| kuhA jaisA || 678|| tayA toMDIM kAMTivaDe| AMtu nusadhIM hADeM| ashuchi teNeM pADeM| sabAhya jo || 679|| jaiseM poTAlAgIM suNeM| ughaDeM jhAMkaleM na mhaNe| taiseM ApaleM parAveM neNe| dravyAlAgIM || 680|| iyA grAmasiMhAchiyA ThAyIM| jaisA miLaNI ThAvo aThAvo nAhIM| taisA strIviShayIM kAMhIM| vichArInA || 681|| karmAchA veLu chuke| kAM nitya naimittika ThAke| teM jayA na dukhe| jIvAmAjIM || 682|| pApI jo nisugu| puNyAviShayIM atinilAgu| jayAchiyA manIM vegu| vikalpAchA || 683|| to jANa nikhiLA| aj~nAnAchA putaLA| jo bAMdhoni ase DoLAM| vittAsheteM || 684|| ANi svArtheM aLumALeM| jo dhairyApAsoni chaLe| jaiseM tR^iNabIja DhaLe| muMgiyechenI || 685|| pAvo sUdaliyA saveM| jaiseM thillara kAlave| taisA bhayAcheni nAMveM| gajabaje jo || 686|| manorathAMchiyA dhArasA| vAhaNeM jayAchiyA mAnasA| pUrIM paDilA jaisA| dudhiyA pAhIM || 687|| vAyUcheni sAvAyeM| dhU digaMtarA jAye| duHkhavArtA hoye| taseM jayA || 688|| vA{u}dhaNAchiyA parI| jo Ashro kahIMchi na dharI| xetrIM tIrthIM purIM| thAroM neNe || 689|| kAM mAtaliyA saraDA| puDhatI buDukha puDhatI sheMDA| hiMDaNavArA koraDA| taisA jayA || 690|| jaisA rovilyAviNeM| rAMjaNu thAroM neNe| taisA paDe taiM rAhaNeM| eRhavIM hiMDe || 691|| tayAchyA ThAyIM udaMDa| aj~nAna ase vitaMDa| jo chAMchalyeM bhAvaMDa| markaTAcheM || 692|| ANi paiM gA dhanurdharA| jayAchiyA aMtarA| nAhIM voDhAvArA| saMyamAchA || 693|| leMDiye AlA loMDhA| na manI vALuvechA varavaMDA| taisA niShedhAchiyA toMDA| bihenA jo || 694|| vratAteM ADa moDI| svadharmu pAyeM volAMDI| niyamAchI Asa toDI| jayAchI kriyA || 695|| nAhIM pApAchA kaMTALA| neNeM puNyAchA jivhALA| lAjechA peMDavaLA| khANoni ghAlI || 696|| kuLeMsIM jo pAThamorA| vedAj~nesIM duRhA| kR^ityAkR^ityavyApArA| nivADu neNe || 697|| vasU jaisA mokATu| vArA jaisA aphATu| phuTalA jaisA pATu| nirjanIM || 698|| AMdhaLeM hAtirUM mAtaleM| kAM DoMgarIM jaiseM peTaleM| taiseM viShayIM suTaleM| chitta jayAcheM || 699|| paiM ubadhaDAM kAya na paDe| mokATu koNAM nAtuDe| grAmadvArIMche ADeM| nolAMDI koNa || 700|| jaiseM satrIM anna jAleM| kIM sAmAnyA bIka AleM| vANasiyecheM ubhaleM| koNa na rige \? || 701|| taiseM jayAcheM aMtaHkaraNa| tayAchyA ThAyIM saMpUrNa| aj~nAnAchI jANa| R^iddhi Ahe || 702|| ANi viShayAMchI goDI| jo jItu melA na saMDI| svargIMhI khAvayA joDI| yethUnichI || 703|| jo akhaMDa bhogA jache| jayA vyasana kAmyakriyecheM| mukha dekhoni viraktAcheM| sachaila karI || 704|| viSho shiNoni jAye| pari na shiNe sAvadhu nohe| kuhIlA hAtIM khAye| koDhI jaisA || 705|| kharI TeMkoM nedI uDe| lAtauni phoDI nAkADeM| taRhI jevIM na kADhe| mAghautA kharu || 706|| taisA jo viShayAMlAgIM| uDI ghAlI jaLatiye AgIM| vyasanAchI AMgIM| leNIM miravI || 707|| phuToni paDe taMva| mR^iga vADhavI hAMva| parI na mhaNe te mAva| rohiNIchI || 708|| taisA janmoni mR^ityUvarI| viShayIM trAsitAM bahutIM parIM| taRhI trAsu neghe dharI| adhika prema || 709|| pahiliye bALadashe| A{I} bA heMchi piseM| teM sare maga strImAMseM| bhuloni ThAke || 710|| maga strI bhogitAM thAvoM| vR^iddhApya lAge yevoM| tevhAM tochi premabhAvo| bALakAMsi ANI || 711|| AMdhaLeM vyAleM jaiseM| taisA bALeM parivase| pari jIveM mare toM na trAse| viShayAMsi jo || 712|| jANa tayAchyA ThAyIM| aj~nAnAsi pAru nAhIM| AtAM ANIka kAMhIM| chinheM sAMgoM || 713|| tari deha hAchi AtmA| aiseyA jo manodharmA| vaLaghoniyAM karmA| AraMbhu karI || 714|| ANi uNeM kAM pureM| jeM jeM kAMhIM Achare| tayAcheni AviShkareM| kuMthoM lAge || 715|| Do{I}ye Thevileni bhojeM| devalaviseM jevIM phuMje| taisA vidyAvayasA mAje| utANA chAle || 716|| mhaNe mIchi eku AthI| mAjhyAMchi gharIM saMpattI| mAjhI AcharatI rItI| koNA Ahe || 717|| nAhIM mAjheni pADeM vADu| mI sarvaj~na ekachi rUDhu| aisA garvatuShTIgaMDu| ghe{}Uni ThAke || 718|| vyAdhi lAgaliyA mANusA| nayechi bhoga dA{U}M jaisA| nikeM na sAhe jo taisA| puDhilAMcheM || 719|| paiM guNa tetulA khAya| sneha kIM jALitu jAya| jetha Thevije tetha hoya| masI{ai}seM || 720|| jIvaneM shiMpilA tiDapiDI| vijilA prANa sAMDIM| lAgalA tarI kADI| uroM nedI || 721|| ALumALa prakAshu karI| tetulenIcha ubArA dharI| taisiyA dIpAchi parI| suvidyu jo || 722|| auShadhAcheni nAMveM amR^iteM| jaisA navajvaru AMbuthe| kAM viShachi ho{U}ni parateM| sarpA dUdha || 723|| taisA sad{}guNIM matsaru| vyutpattI ahaMkAru| tapoj~nAneM apAru| tAThA chaDhe || 724|| aMtyu rANive baisavilA| AreM dhAraNu giLilA| taisA garveM phugalA| dekhasI jo || 725|| jo lATaNeM aisA na lave| pAtharu tevIM na drave| guNiyAsi nAgave| phoDaseM jaiseM || 726|| kiMbahunA tayApAshI| aj~nAna Ahe vADhIsIM| heM nikareM gA tujasIM| bolata asoM || 727|| ANIkahI dhanaMjayA| jo gR^ihadeha sAmagriyA| na dekhe kAlacheyA| janmAteM gA || 728|| kR^itaghnA upakAru kelA| kAM chorA vyavahAru didhalA| nisugu stavilA| visare jaisA || 729|| voDhALitAM lAvileM| teM taiseMcha kAna pUMsa voleM| kIM puDhatI voDhALuM AleM| suNeM jaiseM || 730|| beDUka sApAchiyA toMDIM| jAtase sabuDabuDIM| to maxikAMchiyA koDIM| smarenA kAMhIM \? || 731|| taisIM navahI dvAreM sravatI| AMgIM dehAchI lutI jitI| jeNeM jAlI teM chittIM| salenA jayA || 732|| mAtechyA udarakuharIM| pachUni viShThechyA dAtharIM| jaTharIM navamAsavarI| ukaDalA jo || 733|| teM garbhIMchI je vyathA| kAM jeM jAleM upajatAM| teM kAMhIMchi sarvathA| nAThavI jo || 734|| malamUtrapaMkIM| je loLateM bALa aMkIM| teM dekhoni jo na thuMkIM| trAsu neghe || 735|| kAlachi nA janma geleM| pAhechi puDhatI AleM| aiseM heM kAMhIM vATaleM| nAhIM jayA || 736|| ANi paiM tayAchI parI| jIvitAchI pharArI| dekhoni jo na karI| mR^ityuchiMtA || 737|| jiNeyAcheni vishvAseM| mR^ityu eka etha ase| heM jayAcheni mAnaseM| mAnijenA || 738|| alpodakIMchA mAsA| heM nATe aisiyA AshA| na vachechi kAM jaisA| agAdha DohAM || 739|| kAM gorIchiyA bhulI| mR^iga vyAdhA dR^iShTI na ghAlI| gaLu na pAhatAM giLilI| uMDI mIneM || 740|| dIpAchiyA jhagamagA| jALIla heM pataMgA| neNavechi paiM gA| jayAparI || 741|| gavhAru nidrAsukheM| ghara jaLata ase teM na dekhe| neNatAM jeMvI vikheM| rAMdhileM anna || 742|| taisA jIvitAcheni miSheM| hA mR^ityuchi AlA ase| heM neNechi rAjaseM| sukheM jo gA || 743|| sharIrIMchIM vADhI| ahorAtrAMchI joDI| viShayasukhaprauDhI| sAchachi mAnI || 744|| parI bApuDA aiseM neNe| jeM veshyecheM sarvasva deNeM| teMchi teM nAgavaNeM| rUpa etha || 745|| saMvachorAcheM sAjaNeM| teMchi teM prANa gheNeM| lepA snapana karaNeM| tochi nAshu || 746|| pAMDurogeM AMga suTaleM| teM tayAchi nAMve khuMTaleM| taiseM neNeM bhulaleM| AhAranidrA || 747|| sanmukha shUlA| dhAMvatayA pAyeM chapaLA| pratipadIM ye javaLA| mR^ityu jevIM || 748|| tevIM dehA jaMva jaMva vADhu| jaMva jaMva divasAMchA pavADu| jaMva jaMva suravADu| bhogAMchA yA || 749|| taMva taMva adhikAdhikeM| maraNa AyuShyAteM jiMke| mITha jevIM udakeM| ghAMsijata ase || 750|| taiseM jIvitva jAye| tayAstava kALu pAhe| heM hAtohAtIMcheM navhe| ThA{u}keM jayA || 751|| kiMbahunA pAMDavA| hA AMgIMchA mR^ityu nIcha navA| na dekhe jo mAvA| viShayAMchiyA || 752|| to aj~nAnadeshIMchA rAvo| yA bolA mahAbAho| na paDe gA ThAvo| ANikAMchA || 753|| paiM jIvitAcheni tokheM| jaisA kAM mR^ityu na dekhe| taisAchi tAruNye pokheM| jarA na gaNI || 754|| kaDADIM loTalA gADA| kAM shikharauni suTalA dhoMDA| taisA na dekhe jo puDhAM| vArdhakya Ahe || 755|| kAM ADavohaLA pANI AleM| kAM jaise mhaisayAcheM jhuMja mAtaleM| taiseM tAruNyAche chaDhaleM| bhurareM jayA || 756|| puShTi lAge vigharoM| kAMti pAhe nisaroM| mastaka AdarIM shiroM\-| bhAgIM kaMpa || 757|| dADhI sA{u}La dharI| mAna hAlauni vArI| tarI jo karI| mAyechA paisu || 758|| puDhIla urIM AdaLe| taMva na dekhe jevIM AMdhaLeM| kAM DoLyAvaraleM nigaLe| ALashI toSheM || 759|| taiseM tAruNya AjicheM| bhogitAM vR^iddhApya pAhecheM| na dekhe tochi sAcheM| aj~nAnu gA || 760|| dekhe axameM kubjeM| kIM viTAvUM lAge phuMjeM| parI na mhaNe pAhe mAjheM| aiseMchi bhave || 761|| ANi AMgIM vR^iddhApyatechI| saMj~nA ye maraNAchI| parI jayA tAruNyAchI| bhulI na phiTe || 762|| to aj~nAnAcheM ghara| heM sAchachi ghe uttara| tevIMchi pariyesIM thora| chinheM ANika || 763|| tari vAghAchiye aDave| eka veLa AlA charoni daiveM| teNeM vishvAseM puDhatI dhAMve| vasU jaisA || 764|| kAM sarpagharA{A}Mtu| avachaTeM ThevA ANilA svasthu| yetuliyAsAThIM nishchitu| nAstiku hoya || 765|| taiseni avachaTeM heM| ekadonI veLAM lAhe| etha roga eka Ahe| heM mAnInA jo || 766|| vairiyA nIda AlI| AtAM dvaMdveM mAjhIM saralIM| heM mAnI to sapilI| mukalA jevIM || 767|| taisI AhAranidrechI ujarI| roga nivAMtu joMvarI| taMva jo na karI| vyAdhI chiMtA || 768|| ANi strIputrAdimeLeM| saMpatti jaMva jaMva phaLe| teNeM rajeM DoLe| jAtI jayAche || 769|| saveMchi viyogu paDaila| viLaunI vipatti ye{I}la| heM duHkha puDhIla| dekhenA jo || 770|| to aj~nAna gA pAMDavA| ANi tohI tochi jANAvA| jo iMdriyeM avhAsavA| chArI etha || 771|| vayasecheni uvAyeM| saMpattIcheni sAvAyeM| sevyAsevya jAye| sarakaTitu || 772|| na karAveM teM karI| asaMbhAvya manIM dharI| chiMtU naye teM vichArI| jayAchI matI || 773|| righe jetha na righAveM| mAge jeM na ghyAveM| sparshe jetha na lAgAveM| AMga mana || 774|| na jAveM tetha jAye| na pAhAveM teM jo pAhe| na khAveM teM khAye| tevIMchi toShe || 775|| na dharAvA to saMgu| na lAgAveM tetha lAgu| nAcharAvA to mArgu| Achare jo || 776|| nAyakAveM teM A{i}ke| na bolAveM teM bake| parI doSha hotIla heM na dekhe| pravartatAM || 777|| AMgA manAsi ruchAveM| yetuleni kR^ityAkR^itya nAThaveM| jo karaNeyAcheni nAMveM| bhalateMchi karI || 778|| pari pApa maja ho{I}la| kAM narakayAtanA ye{I}la| heM kAMhIMchi puDhIla| dekhenA jo || 779|| tayAcheni AMgalageM| aj~nAna jagIM dATugeM| jeM saj~nAnAhI saMgeM| jhoMboM sake || 780|| parI aso heM A{i}ka| aj~nAna chinheM ANika| jeNeM tuja samyak| jANave teM || 781|| tarI jayAchI prIti purI| guMtalI dekhasI gharIM| navagaMdhakesarIM| bhramarI jaishI || 782|| sAkarechiyA rAshI| baisalI nuThe mAshI| taiseni strIchitta AveshIM| jayAcheM mana || 783|| ThelA beDUka kuMDIM| mashaka guMtalA sheMbuDIM| jaisA Dhoru sabuDabuDIM| rutalA paMkIM || 784|| taiseM gharIMhUni nighaNeM| nAhIM jIveM maneM prANeM| jayA sApa ho{U}ni asaNeM| bhATIM tiyeM || 785|| priyottamAchiyA kaMThIM| pramadA ghe ATI| taishI jIveMsI koMpaTI| dharUni ThAke || 786|| madhurasoddesheM| madhukara jache jaiseM| gR^ihasaMgopana taiseM| karI jo gA || 787|| mhAtArapaNIM jAleM| mA ANika eka vipA{I}leM| tayAcheM kAM jetuleM| mAtApitarAM || 788|| tetuleni pADeM pArthA| gharIM jayA prema AsthA| ANi strIvAMchUni sarvathA| jANenA jo || 789|| taisA strIdehIM jo jIveM| paDoniyA sarvabhAveM| koNa mI kAya karAveM| kAMhIM neNe || 790|| mahApuruShAcheM chitta| jAliyA vastugata| ThAke vyavahArajAta| jayAparI || 791|| hAni lAja na dekhe| parApavAdu nA{i}ke| jayAchIM iMdriyeM ekamukheM| striyA kelIM || 792|| chitta ArAdhI strIyecheM| ANi tiyecheni ChaMdeM nAche| mAkaDa gAruDiyAcheM| jaiseM hoya || 793|| ApaNapeMhI shiNavI| iShTamitra dukhavI| maga kavaDAchi vADhavI| lobhI jaisA || 794|| taisA dAnapuNyeM khAMchI| gotrakuTuMbA vaMchI| parI gArI bharI striyechI| uNI hoM nedI || 795|| pUjitI daivateM jogAvI| gurUteM boleM jhakavI| mAyabApAM dAvI| nidArapaNa || 796|| striyechyA tarI vikhIM| bhogusaMpattI anekIM| ANI vastu nikI| je je dekhe || 797|| premAthileni bhakteM| jaiseni bhajije kuLadaivateM| taisA ekAgrachitteM| strI jo upAsI || 798|| sAcha ANi chokha| teM striyesIchi ashekha| yerAMviShayIM jogAvaNUka| tehI nAhIM || 799|| iyeteM hana koNI dekhaila| iyesI vekhAseM jA{I}la| tarI yugachi buDaila| aiseM jayA || 800|| nAyaTyAMbheNa| na moDije nAgAMchI ANa| taisI pALI uNakhuNa| strIyechI jo || 801|| kiMbahunA dhanaMjayA| strIchi sarvasva jayA| ANi tiyechiyA jAliyA\-| lAgIM prema || 802|| ANikahI jeM samasta| tiyecheM saMpattijAta| teM jIvAhUni Apta| mAnI jo kAM || 803|| to aj~nAnAsI mULa| aj~nAnA tyAcheni baLa| heM aso kevaLa| teMchi rUpa || 804|| ANi mAtaliyA sAgarIM| mokalaliyA tarI| lATAMchyA yerajhArIM| AMdoLe jevIM || 805|| tevIM priya vastu pAve| ANi sukheM jo uMchAve| taisAchi apriyAsaveM| taLavaTu ghe || 806|| aiseni jayAche chittIM| vaiShamyasAmyAchI vokhatI| vAhe to mahAmatI| aj~nAna gA || 807|| ANi mAjhyA ThAyIM bhaktI| phaLAlAgIM jayA ArtI| dhanoddesheM viraktI| naTaNeM jevIM || 808|| nAtarI kAMtAchyA mAnasI| rigoni svairiNI jaisI| rAhATe jAreMsIM| jAvayAlAgIM || 809|| taisA mAteM kirITI| bhajatI gA pA{u}TI| karUni jo diThI| viSho sUye || 810|| ANi bhajinnaliyAsaveM| to viSho jarI na pAve| tarI sAMDI mhaNe AghaveM| TavALa heM || 811|| kuNabaTa kuLavADI| taisA Ana Ana deva mAMDI| AdilAchI paravaDI| karI tayA || 812|| tayA gurumArgA TeMkeM| jayAchA sugaravA dekhe| tarI tayAchA maMtra shike| yeru neghe || 813|| prANijAteMsIM niShThuru| sthAvarIM bahu bharu| tevIMchi nAhIM ekasaru| nirvAho jayA || 814|| mAjhI mUrti niphajavI| te gharAche konIM baisavI| ApaNa devo devI| yAtre jAya || 815|| nitya ArAdhana mAjheM| kAjIM kuLadaivatA bhaje| parvavisheSheM kIje| pUjA AnA || 816|| mAjheM adhiShThAna gharIM| ANi vovase AnAche karI| pitR^ikAryAvasarIM| pitarAMchA hoya || 817|| ekAdashIchyA divashIM| jetulA pADu AmhAMsI| tetulAchi nAgAMsI| paMchamIchyA divashIM || 818|| chautha moTakI pAhe| ANi gaNeshAchAchi hoye| chAvadasI mhaNe mAye| tujhAchi vo durge || 819|| nitya naimittikeM karmeM sAMDI| maga baise navachaMDI| AdityavArIM vADhI| bahiravAM pAtrIM || 820|| pAThIM somavAra pAve| ANi beleMsI liMgA dhAMve| aisA ekalAchi Aghave| jogAvI jo || 821|| aisA akhaMDa bhajana karI| ugA nohe xaNabharI| avaghena gAMvadvArIM| aheva jaisI || 822|| aiseni jo bhaktu| dekhasI sairA dhAMvatu| jANa aj~nAnAchA mUrtu| avatAra to || 823|| ANi ekAMteM chokhaTeM| tapovaneM tIrthe taTeM| dekhoni jo gA viTe| tohi tochi || 824|| jayA janapadIM sukha| gajabajecheM kavatika| vAnUM AvaDe laukika| tohi tochI || 825|| ANi AtmA gocharu hoye| aisI je vidyA Ahe| te A{i}koni Daura vAhe| vidvAMsu jo || 826|| upaniShadAMkaDe na vache| yogashAstra na ruche| adhyAtmaj~nAnIM jayAcheM| manachi nAhIM || 827|| AtmacharchA ekI AthI| aisiye buddhIchI bhiMtI| pADUni jayAchI matI| voDhALa jAhalI || 828|| karmakAMDa tarI jANe| mukhodgata purANeM| jyotiShIM to mhaNe| taiseMchi hoya || 829|| shilpIM ati nipuNa| sUpakarmIMhI pravINa| vidhi AtharvaNa| hAtIM AthI || 830|| kokIM nAhIM TheleM| bhArata karI mhaNitaleM| Agama AphAvile| mUrta hotIM || 8831|| nItijAta sujhe| vaidyakahI bujhe| kAvyanATakIM dujeM| chatura nAhIM || 832|| smR^itIMchI charchA| daMshu jANe gAruDiyAchA| nighaMTu praj~nechA| pA{i}kI karI || 833|| paiM vyAkaraNIM chokhaDA| tarkIM atigADhA| parI eka Atmaj~nAnIM phuDA| jAtyaMdhu jo || 834|| teM ekavAMchUni AghavAM shAstrIM| siddhAMta nirmANadhAtrI| parI jaLoM teM mULanaxatrIM| na pAheM gA || 835|| morA{A}MgIM asheSheM| piseM asatIM DoLaseM| parI ekalI dR^iShTi nase| taiseM teM gA || 836|| jarI paramANU{e}vaDheM| saMjIvanImULa joDe| tarI bahu kAya gADe| bharaNeM yereM \? || 837|| AyuShyeMvINa laxaNeM| siseMvINa aLaMkaraNeM| vohareMvINa vAdhAvaNeM| to viTaMbu gA || 838|| taiseM shAstrajAta jANa| AghaveMchi apramANa| adhyAtmaj~nAneMviNa| ekalenI || 839|| yAlAgIM arjunA pAhIM| adhyAtmaj~nAnAchyA ThAyIM| jayA nityabodhu nAhIM| shAstramUDhA || 840|| tayA sharIra jeM jAleM| teM aj~nAnAcheM bIM viruDhaleM| tayAcheM vyutpannatva geleM| aj~nAnavelIM || 841|| to jeM jeM bole| teM aj~nAnachi phulaleM| tayAcheM puNya jeM phaLaleM| teM aj~nAna gA || 842|| ANi adhyAtmaj~nAna kAMhIM| jeNeM mAnileMchi nAhIM| to j~nAnArthu na dekhe kA{I}| heM bolAveM aseM \? || 843|| ailIchi thaDI na pavatAM| paLe jo mAghautA| tayA pailadvIpIMchI vArtA| kAya hoya \? || 844|| kAM dAravaMThAchi jayAcheM| shIra roMvileM khAMche| to kevIM parivarIMcheM| ThevileM dekhe \? || 845|| tevIM adhyAtmaj~nAnIM jayA| anoLakha dhanaMjayA| tayA j~nAnArthu dekhAvayA| viSho kA{I} \? || 846|| mhaNauni AtAM visheSheM| to j~nAnAcheM tattva na dekhe| heM sAMgAveM AMkheMlekheM| na lage tuja || 847|| jevhAM sagarbhe vADhileM| tevhAMchi poTIMcheM dhAleM| taiseM mAgileM padeM bolileM| teMchi hoya || 848|| vAMchUniyAM vegaLeM| rUpa karaNeM heM na miLe| jevIM avaMtileM AMdhaLeM| teM dujenasIM ye || 849|| evaM iye uparatIM| aj~nAnachinheM mAgutIM| amAnitvAdi prabhR^itI| vAkhANilIM || 850|| je j~nAnapadeM aTharA| keliyAM yerI moharAM| aj~nAna yA AkArA| sahajeM yetI || 851|| mAgAM shlokAcheni ardhArdheM| aiseM sAMgitaleM shrImukuMdeM| nA upharATIM iyeM j~nAnapadeM| teMchi aj~nAna || 852|| mhaNauni iyA vAhaNIM| kelI myAM upalavaNI| vAMchUni dudhA meLa{}Uni pANI| phAra kIje \? || 853|| taiseM jI na baDabaDIM| padAchI kora na sAMDI| parI mULadhvanIMchiye vADhI| nimitta jAhaloM || 854|| taMva shrote mhaNatI rAheM| keM parihArA ThAvo Ahe \?| bihisI kAM vAyeM| kavipoShakA \? || 855|| tUteM shrImurArI| mhaNitaleM AmhI prakaTa karIM| jeM abhiprAya gavharIM| jhAMkile AmhIM || 856|| teM devAcheM manogata| dAvita AhAsI tUM mUrta| heMhI mhaNatAM chitta| dATaila tujheM || 857|| mhaNauni aso heM na boloM| pari sAviyA gA toShaloM| je j~nAnatariye meLaviloM| shravaNa sukhAchiye || 858|| AtAM iyAvarI| je to shrIharI| bolilA teM karIM| kathana vegAM || 859|| iyA saMtavAkyAsariseM| mhaNitaleM nivR^ittidAseM| jI avadhArA tarI aiseM| bolileM deveM || 860|| mhaNatI tuvAM pAMDavA| hA chinhasamuchchayo AghavA| AyakilA to jANAvA| aj~nAnabhAgu || 861|| iyA aj~nAnavibhAgA| pAThI de{}Uni paiM gA| j~nAnavikhIM chAMgA| dR^iDhA ho{I}je || 862|| maga nirvALileni j~nAneM| j~neya bheTela maneM| teM jANAvayA arjuneM| Asa kelI || 863|| taMva sarvaj~nAMchA rAvo| mhaNe jANauni tayAchA bhAvo| pariseM j~neyAchA abhiprAvo| sAMgoM AtAM || 864|| \indent ##\hspace{1in}## j~neya.n yattatpravakShyAmi yaj~nAtvA~mR^itamashnute | \indent ##\hspace{1in}## anAdimatpara.n brahma na sattannAsaduchyate || 12||\newline%@ tari j~neya aiseM mhaNaNeM| vastUteM yeNeMchi kAraNeM| jeM j~nAneMvAMchUni kavaNeM| upAyeM naye || 865|| ANi jANitaleyAvarauteM| kAMhIMcha karaNeM nAhIM jetheM| jANaNeMchi tanmayAteM| ANI jayAcheM || 866|| jeM jANitaleyAsAThIM| saMsAra kADhUniyAM kAMThIM| jironi jA{i}je poTIM| nityAnaMdAchyA || 867|| teM j~neya gA aiseM| Adi jayA nase| parabrahma ApaiseM| nAma jayA || 868|| jeM nAhIM mhaNoM jA{i}je| taMva vishvAkAreM dekhije| ANi vishvachi aiseM mhaNije| tari he mAyA || 869|| rUpa varNa vyaktI| nAhIM dR^ishya dR^iShTA sthitI| tarI koNeM kaiseM AthI| mhaNAveM pAM || 870|| ANi sAchachi jarI nAhIM| tarI mahadAdi koNeM ThA{I}M| sphurata kaicheM kA{I}| teNeMvINa ase \? || 871|| mhaNauni AthI nAthI he bolI| jeM dekhoni mukI jAhalI| vichAreMsIM moDalI| vATa jetheM || 872|| jaisI bhAMDaghaTasharAvIM| tadAkAreM ase pR^ithvI| taiseM sarva ho{U}niyAM sarvIM| ase je vastu || 873|| \indent ##\hspace{1in}## sarvataH pANipAda.n tatsarvato~kShishiromukham.h | \indent ##\hspace{1in}## sarvataH shrutimalloke sarvamAvR^itya tiShThati || 13||\newline%@ AghavAMchi deshIM kALIM| navhatAM deshakALAMvegaLI| je kriyA sthULAsthULIM| techi hAta jayAche || 874|| tayAteM yAkAraNeM| vishvabAhU aiseM mhaNaNeM| jeM sarvachi sarvapaNeM| sarvadA karI || 875|| ANi samastAMhI ThAyA| eke kALIM dhanaMjayA| AleM ase mhaNauni jayA| vishvAMghrInAma || 876|| paiM savitayA AMga DoLe| nAhIMta vegaLe vegaLe| taiseM sarvadraShTe sakaLeM| svarUpeM jeM || 877|| mhaNauni vishvatashchaxu| hA achaxUchyA ThAyIM paxu| bolAvayA daxu| jAhalA vedu || 878|| jeM sarvAMche shirAvarI| nitya nAMde sarvAMparI| aisiye sthitIvarI| vishvamUrdhA mhaNipe || 879|| paiM gA mUrti teMchi mukha| hutAshanA jaiseM dekha| taiseM sarvapaNeM ashekha| bhokte je || 880|| yAlAgIM tayA pArthA| vishvatomukha he vyavasthA| AlI vAkpathA| shrutIchiyA || 881|| ANi vastumAtrIM gagana| jaiseM ase saMlagna| taiseM shabdajAtIM kAna| sarvatra jayA || 882|| mhaNauni AmhIM tayAteM| mhaNoM sarvatra A{i}kateM| evaM jeM sarvAMteM| AvarUni ase || 883|| eRhavIM tarI mahAmatI| vishvatashchaxu iyA shrutI| tayAchiyA vyAptI| rUpa keleM || 884|| vAMchUni hasta netra pAye| heM bhASha tetha keM Ahe \?| sarva shUnyAchA na sAhe| niShkarShu jeM || 885|| paiM kalloLAteM kalloLeM| grasijata ase aiseM kaLe| parI grasiteM grAsAvegaLeM| ase kA{I} \? || 886|| taiseM sAchachi jeM eka| tetha keM vyApyavyApaka \?| parI bolAvayA nAveka| karAveM lAge || 887|| paiM shUnya jaiM dAvAveM jAhaleM| taiM biMduleM eka pAhije keleM| taiseM advaita sAMgAveM boleM| taiM dvaita kIje || 888|| eRhavIM tarI pArthA| gurushiShyasatpathA| ADaLu paDe sarvathA| bola khuMTe || 889|| mhaNauni gA shrutI| dvaitabhAveM advaitIM| nirUpaNAchI vAhatI| vATa kelI || 890|| teMchi AtAM avadhArIM| iye netragochareM AkArIM| teM j~neya jayAparI| vyApaka ase || 891|| \indent ##\hspace{1in}## sarvendriyaguNAbhAsa.n sarvendriyavivarjitam.h | \indent ##\hspace{1in}## asak{}ta.n sarvabhR^ichchaiva nirguNa.n guNabhok{}tR^i cha || 14||\newline%@ tarI teM gA kirITI aiseM| avakAshIM AkAsha jaiseM| paTIM paTu ho{U}ni ase| taMtu jevIM || 892|| udaka ho{U}ni udakIM| rasu jaisA avalokIM| dIpapaNeM dIpakIM| teja jaiseM || 893|| karpUratveM kApurIM| saurabhya ase jayAparI| sharIra ho{U}ni sharIrIM| karma jevIM || 894|| kiMbahunA pAMDavA| soneMchi sonayAchA ravA| taiseM jeM yA sarvAM| sarvAMgIM ase || 895|| parI ravepaNAmAjivaDe| taMva ravA aiseM AvaDe| vAMchUni soneM sAMgaDeM| sonayA jevIM || 896|| paiM gA voghuchi vAMkuDA| pari pANI ujU suhADA| vanhi AlA lokhaMDA| loha navhe kIM || 897|| ghaTAkAreM veMTALeM| tetha nabha game vAToLeM| maThIM tarI chauphaLeM| Aye dise || 898|| tari te avakAsha jaiseM| nohijatIchi kAM AkAsheM| jeM vikAra ho{U}ni taiseM| vikArI nohe || 899|| mana mukhya iMdriyAM| sattvAdi guNAM yayAM\-| sArikheM aiseM dhanaMjayA| AvaDe kIra || 900|| paiM guLAchI goDI| nohe bAMdhayA sAMgaDI| taisIM guNa iMdriyeM phuDIM| nAhIM tetha || 901|| agA xIrAchiye dashe| ghR^ita xIrAkAreM ase| parI xIrachi nohe jaiseM| kapidhvajA || 902|| taiseM jeM iye vikArIM| vikAra nohe avadhArIM| paiM AkArA nAma bhoMvarI| yera sone teM soneM || 903|| iyA ughaDa maRhATiyA| teM vegaLepaNa dhanaMjayA| jANa guNa iMdriyAM\-| pAsoniyAM || 904|| nAmarUpasaMbaMdhu| jAtikriyAbhedu| hA AkArAsIcha pravAdu| vastUsi nAhIM || 905|| teM guNa navhe kahIM| guNA tayA saMbaMdhu nAhIM| parI tayAchyAchi ThAyIM| AbhAsatI || 906|| yetuleyAsAThIM| saMbhrAMtAchyA poTIM| aiseM jAya kirITI| je heMchi dharI || 907|| tarI teM gA dharaNeM aiseM| abhrAteM jevIM AkAsheM| kAM prativadana jaiseM| ArasenI || 908|| nAtarI sUrya pratimaMDala| jaiseni dharI salila| kAM rashmikarIM mR^igajaLa| dharije jevIM || 909|| taiseM gA saMbaMdheMvINa| yayA sarvAMteM dharI nirguNa| parI teM vAyAM jANa| mithyAdR^iShTI || 910|| ANi yAparI nirguNeM| guNAteM bhogaNeM| raMkA rAjya karaNeM| svapnIM jaiseM || 911|| mhaNauni guNAchA saMgu| athavA guNabhogu| hA nirguNIM lAgu| boloM naye || 912|| \indent ##\hspace{1in}## bahirantashcha bhUtAnAmachara.n charameva cha | \indent ##\hspace{1in}## sUkShamatvAttadavij~neya.n dUrastha.n chAntike cha tat.h || 15||\newline%@ jeM charAchara bhUtAM\-| mAjIM ase paMDusutA| nAnA vanhIM uShNatA| abhedeM jaisI || 913|| taiseni avinAshabhAveM| jeM sUxmadashe AghaveM| vyApUni ase teM jANAveM| j~neya etha || 914|| jeM eka AMtubAherI| jeM eka javaLa durI| jeM ekavAMchUni parI| dujIM nAhIM || 915|| xIrasAgarIMchI goDI| mAjIM bahu thaDiye thoDI| heM nAhIM tayA paravaDI| pUrNa jeM gA || 916|| svedajAdiprabhR^itI| vegaLAlyAM bhUtIM| jayAchiye anusyUtIM| khomaNeM nAhIM || 917|| paiM shrote mukhaTiLakA| ghaTasahasrA anekAM\-| mAjIM biMboni chaMdrikA| na bhede jevIM || 918|| nAnA lavaNakaNAchiye rAshI| xAratA ekachi jaisI| kAM koDI ekIM UsIM| ekachi goDI || 919|| \indent ##\hspace{1in}## avibhakta.n cha bhUteShu vibhaktamiva cha sthita.n | \indent ##\hspace{1in}## bhUtabhartR^i cha taj~neya.n grasiShNu prabhaviShNu cha || 16||\newline%@ taiseM anekIM bhUtajAtIM| jeM Ahe ekI vyAptI| vishvakAryA sumatI| kAraNa jeM gA || 920|| mhaNauni hA bhUtAkAru| jethoni teMchi tayA AdhAru| kalloLA sAgaru| jiyAparI || 921|| bAlyAdi tinhIM vayasIM| kAyA ekachi jaisI| taiseM AdisthitigrAsIM| akhaMDa jeM || 922|| sAyaMprAtarmadhyAna| hotAM jAtAM dinamAna| jaiseM kAM gagana| pAlaTenA || 923|| agA sR^iShTiveLe priyottamA| jayA nAMva mhaNatI brahmA| vyApti jeM viShNunAmA| pAtra jAhaleM || 924|| maga AkAru hA hArape| tevhAM rudra jeM mhaNipe| teMhI guNatraya jevhAM lope| taiM jeM shUnya || 925|| nabhAcheM shUnyatva giLUna| guNatrayAteM nura{}Una| teM shUnya teM mahAshUnya| shrutivachanasaMmata || 926|| \indent ##\hspace{1in}## jyotiShAmapi tajjyotistamasaH paramuchyate | \indent ##\hspace{1in}## j~nAna.n j~neya.n j~nAnagamya.n hR^idi sarvasya visThitam.h || 17||\newline%@ jeM agnIcheM dIpana| jeM chaMdrAcheM jIvana| sUryAche nayana| dekhatI jeNeM || 927|| jayAcheni ujiyeDeM| tArAMgaNa ubhaDeM| mahAteja suravADeM| rAhATe jeNeM || 928|| jeM AdIchI AdI| jeM vR^iddhIchI vR^iddhI| buddhIchI je buddhI| jIvAchA jIvu || 929|| jeM manAcheM mana| jeM netrAche nayana| kAnAche kAna| vAchechI vAchA || 930|| jeM prANAchA prANa| jeM gatIche charaNa| kriyecheM kartepaNa| jayAcheni || 931|| AkAru jeNeM AkAre| vistAru jeNeM vistAre| saMhAru jeNeM saMhAre| paMDukumarA || 932|| jeM medinIchI medinI| jeM pANI pi{}Uni ase pANI| tejA divelAvaNI| jeNeM tejeM || 933|| jeM vAyUchA shvAsoshvAsu| jeM gaganAchA avakAshu| heM aso AghavAchI AbhAsu| AbhAse jeNeM || 934|| kiMbahunA pAMDavA| jeM AghaveMchi ase AghavA| jetha nAhIM rigAvA| dvaitabhAvAsI || 935|| jeM dekhiliyAchisaveM| dR^ishya draShTA heM AghaveM| ekavATa kAlave| sAmarasyeM || 936|| maga teMchi hoya j~nAna| j~nAtA j~neya hana| j~nAneM gamije sthAna| teMhi teMchI || 937|| jaiseM saraliyAM lekha| AMkha hotI eka| taiseM sAdhyasAdhanAdika| aikyAsi ye || 938|| arjunA jiye ThAyIM| na sare dvaitAchI vahI| heM aso jeM hR^idayIM| sarvAMchyA ase || 939|| \indent ##\hspace{1in}## iti kShetra.n tathA j~nAna.n j~neya.n chok{}ta.n samAsataH | \indent ##\hspace{1in}## madbhakta etadvij~nAya madbhAvAyopapadyate || 18||\newline%@ evaM tujapuDhAM| AdIM xetra suhADA| dAvileM phADovADAM| vivaMchunI || 940|| taiseMchi xetrApAThIM| jaiseni dekhasI diThI| teM j~nAnahI kirITI| sAMgitaleM || 941|| aj~nAnAhI kautukeM| rUpa keleM nikeM| jaMva AyaNI tujhI TeMke| pure mhaNe || 942|| ANi AtAM heM rokaDeM| upapattIcheni pavADeM| nirUpileM ughaDeM| j~neya paiM gA || 943|| he AghavIcha vivaMchanA| buddhI bharoni arjunA| matsiddhibhAvanA| mAjhiyA yetI || 944|| dehAdi parigrahIM| saMnyAsu karUniyAM jihIM| jIvu mAjhyA ThA{I}M| vR^ittiku kelA || 945|| te mAteM kirITI| heMchi jANauniyAM shevaTIM| ApaNapayAM sATovATIM| mIchi hotI || 946|| mIchi hotI parI| he mukhya gA avadhArIM| sohopI sarvAMparI| rachilIM AmhIM || 947|| kaDAM pAyarI kIje| nirALIM mAchu bAMdhije| athAvIM su{}ije| tarI jaisI || 948|| eRhavIM avagheMchi AtmA| heM sAMgoM jarI vIrottamA| parI tujhiyA manodharmA| miLela nA || 949|| mhaNauni ekachi saMchaleM| chaturdhA AmhIM keleM| jeM adaLapaNa dekhileM| tujhiye praj~ne || 950|| paiM bALa jaiM jevavije| taiM ghAMsu visA ThAyIM kIje| taiseM ekachi heMchaturvyAjeM| kathileM AmhIM || 951|| eka xetra eka j~nAna| eka j~neya eka aj~nAna| he bhAga kele avadhAna| jANauni tujheM || 952|| ANi aisenahI pArthA| jarI hA abhiprAvo tuja hAtA| naye tarI he vyavasthA| eka veLa sAMgoM || 953|| AtAM chauThAyIM na karUM| ekahI mhaNauni na sarUM| AtmAnAtmayA dharUM| sarisA pADu || 954|| pari tuvAM yetuleM karAveM| mAgoM teM AmhAM de{A}veM| je kAnachi nAMva ThevAveM| ApaNa paiM gA || 955|| yA shrIkR^iShNAchiyA bolA| pArthu romAMchitu jAhalA| tetha devo mhaNatI bhalA| uchaMbaLenA || 956|| aiseni to yetAM vegu| dharUni mhaNe shrIraMgu| prakR^itipuruShavibhAgu| pariseM sAMgoM || 957|| \indent ##\hspace{1in}## prakR^iti.n puruSha.n chaiva viddhyanAdI ubhAvapi | \indent ##\hspace{1in}## vikArA.nshcha guNA.nshchaiva viddhi prakR^itisa.nbhavAn || 19||\newline%@ jayA mArgAteM jagIM| sAMkhya mhaNatI yogI| jayAchiye bhATivelAgIM| mI kapila jAhaloM || 958|| to A{i}ka nirdokhu| prakR^itipuruShaviveku| mhaNe Adipurukhu| arjunAteM || 959|| tarI puruSha anAdi AthI| ANi taiMchi lAgoni prakR^iti| saMsarisI divorAtI| donI jaisI || 960|| kAM rUpa nohe vAyAM| parI rUpA lAgalI ChAyA| nikaNu vADhe dhanaMjayA| kaNeMsIM koMDA || 961|| taisIM jANa javaTeM| donhIM iyeM ekavaTe| prakR^itipuruSha pragaTeM| anAdisiddheM || 962|| paiM xetra yeNeM nAMveM| jeM sAMgitaleM AghaveM| teMchi etha jANAveM| prakR^iti he gA || 963|| ANi xetraj~na aiseM| jayAteM mhaNitaleM ase| to puruSha heM anArise| na boloM ghe{I}M || 964|| iyeM AnAneM nAMveM| parI nirUpya Ana nohe| heM laxaNa na chukAveM| puDhatapuDhatI || 965|| tarI kevaLa je sattA| to puruSha gA paMDusutA| prakR^itIteM samastAM| kriyA nAma || 966|| buddhi iMdriyeM aMtaHkaraNa| ityAdi vikArabharaNa| ANi te tinhI guNa| sattvAdika || 967|| hA AghavAchi meLAvA| prakR^itI jAhalA jANAvA| hechi hetu saMbhavA| karmAchiyA || 968|| \indent ##\hspace{1in}## kAryakAraNakartR^itve hetuH prakR^itiruchyate | \indent ##\hspace{1in}## puruShaH sukhaduHkhAnA.n bhok{}tR^itve heturuchyate || 20||\newline%@ tetha ichChA ANi buddhi| ghaDavI ahaMkAreMsIM AdhIM| maga tiyA lAvitI vedhIM| kAraNAchyA || 969|| teMchi kAraNa ThAkAvayA| jeM sUtra dharaNeM upAyA| tayA nAMva dhanaMjayA| kArya paiM gA || 970|| ANi ichChA madAchyA thAvIM| lAgalI manAteM uThavI| teM iMdriyeM rAhATavI| heM kartR^itva paiM gA || 971|| mhaNauni tInhI yA jANA| kAryakartR^itvakAraNA| prakR^iti mULa he rANA| siddhAMchA mhaNe || 972|| evaM tihIMcheni samavAyeM| prakR^iti karmarUpa hoye| parI jayA guNA vADhe trAye| tyAchi sArikhI || 973|| jeM sattvaguNeM adhiShThije| teM satkarma mhaNije| rajoguNeM niphaje| madhyama teM || 974|| jeM kAM kevaLa tameM| hotI jiyeM karmeM| niShiddheM adhameM| jANa tiyeM || 975|| aiseni saMtAsaMteM| karmeM prakR^itIstava hoteM| tayApAsoni nirvALateM| sukhaduHkha gA || 976|| asaMtIM duHkha upaje| satkarmIM sukha niphaje| tayA dohIMchA bolije| bhogu puruShA || 977|| sukhaduHkheM jaMvavarI| niphajatI sAchokArIM| taMva prakR^iti udyamu karI| puruShu bhogI || 978|| prakR^itipuruShAMchI kuLavADI| sAMgatAM asaMgaDI| je AMbulI joDI| AMbulA khAya || 979|| AMbulA AMbuliye| saMgatI nA soye| kIM AMbulI jaga viye| choja aikA || 980|| \indent ##\hspace{1in}## puruShaH prakR^itistho hi bhu.nk{}te prakR^itijAnguNAn | \indent ##\hspace{1in}## kAraNa.n guNa sa.ngo.asya sadasadyonijanmasu || 21||\newline%@ je anaMgu to peMdhA| nikavaDA nusadhA| jIrNu ativR^iddhA\-| pAsoni vR^iddhu || 981|| tayA ADanAMva puruShu| eRhavIM strI nA napuMsaku| kiMbahunA eku| nishchayo nAhIM || 982|| to achaxu ashravaNu| ahastu acharaNu| rUpa nA varNu| nAma AthI || 983|| arjunA kAMhIMchi jetha nAhIM| to prakR^itIchA bhartA pAhIM| kIM bhogaNeM aisayAhI| sukhaduHkhAMcheM || 984|| to tarI akartA| udAsu abhoktA| parI iyA pativratA| bhogavije || 985|| jiyeteM aLumALu| rUpAguNAchA chALaDhALu| te bhalataisAhI kheLu| lekhA ANI || 986|| mA iye prakR^itI taMva| guNamayI heMchi nAMva| kiMbahunA sAveva| guNa techi he || 987|| he pratixaNIM nItya navI| rUpA guNAchIcha AghavI| jaDAteMhI mAjavI| iyechA mAju || 988|| nAmeM iyeM prasiddheM| sneho iyA snigdheM| iMdriyeM prabuddheM| iyecheni || 989|| kAyi mana heM napuMsaka| kIM te bhogavI tinhI loka| aiseM aiseM alaukika| karaNeM iyecheM || 990|| he bhramAche mahAdvIpa| vyAptIcheM rUpa| vikAra umapa| iyA kele || 991|| he kAmAchI mAMDavI| he mohavanIMchI mAdhavI| iye prasiddhachi daivI| mAyA he nAma || 992|| he vA~NmayAchI vADhI| he sAkArapaNAchI joDI| prapaMchAchI dhADI| abhaMga he || 993|| kaLA ethuni jAliyA| vidyA iyechyA keliyA| ichChA j~nAna kriyA| viyAlI he || 994|| he nAdAchI TAMkasALa| he chamatkArAcheM veLA{u}La| kiMbahunA sakaLa| kheLu iyechA || 995|| je utpatti pralayo hota| te iyeche sAyaMprAta| heM aso ad{}bhuta| mohana he || 996|| he advayAcheM dusareM| he niHsaMgAcheM soyare| nirALeMsi ghareM| nAMdata ase || 997|| iyeteM yetulAvarI| saubhAgyavyAptIchI thorI| mhaNauni tayA AvarI| anAvarAteM || 998|| tayAchyA taMva ThAyIM| nipaTUni kAMhIMchi nAhIM| kIM tayA AghavehIM| ApaNachi hoya || 999|| tayA svayaMbhAchI saMbhUtI| tayA amUrtAchI mUrtI| ApaNa hoya sthitI| ThAvo tayA || 1000|| tayA anArtAchI ArtI| tayA pUrNAchI tR^iptI| tayA akuLAchI jAtI\-| gota hoya || 1001|| tayA acharchAcheM chinha| tayA apArAcheM mAna| tayA amanaskAcheM mana| buddhIhI hoya || 1002|| tayA nirAkArAchA AkAru| tayA nirvyApArAchA vyApAru| nirahaMkArAchA ahaMkAru| ho{U}ni ThAke || 1003|| tayA anAmAcheM nAma| tayA ajAcheM janma| ApaNa hoya karma\-| kriyA tayA || 1004|| tayA nirguNAche guNa| tayA acharaNAche charaNa| tayA ashravaNAche shravaNa| achaxUche chaxu || 1005|| tayA bhAvAtItAche bhAva| tayA niravayavAche avayava| kiMbahunA hoya sarva| puruShAcheM he || 1006|| aiseni iyA prakR^itI| ApuliyA sarva vyAptI| tayA avikArAteM vikR^itI\-| mAjIM kIje || 1007|| tetha puruShatva jeM ase| teM ye iye prakR^itidashe| chaMdramA aMvase| paDilA jaisA || 1008|| vidaLa bahu chokhA| mInaliyA vAlA ekA| kasu hoya pAMchakA| jayAparI || 1009|| kAM sAdhUteM goMdhaLI| saMchAroni suye maiLI| nAnA sudinAchA AbhALIM| durdinu kIje || 1010|| jevIM paya pashUchyA poTIM| kAM vanhi jaisA kAShThIM| guMDUni ghetalA paTIM| ratnadIpu || 1011|| rAjA parAdhInu jAhalA| kAM siMhu rogeM ruMdhalA| taisA puruSha prakR^itI AlA| svatejA muke || 1012|| jAgatA naru sahasA| nidrA pADUni jaisA| svapnIMchiyA sosA| vashyu kIje || 1013|| taiseM prakR^iti jAlepaNeM| puruShA guNa bhogaNeM| udAsa aMturIguNeM| AtuDe jevIM || 1014|| taiseM ajA nityA hoye| AMgIM janmamR^ityUche ghAye| vAjatI jaiM lAhe| guNasaMgAteM || 1015|| pari teM aiseM paMDusutA| tAtaleM loha piTitAM| jevIM vanhIsIchi ghAtA| bolatI tayA || 1016|| kAM AMdoLaliyA udaka| pratibhA hoya aneka| teM nAnAtva mhaNatI loka| chaMdrIM jevIM || 1017|| darpaNAchiyA javaLikA| dujepaNa jaiseM ye mukhA| kAM kuMkumeM sphaTikA| lohitatva ye || 1018|| taisA guNasaMgameM| ajanmA hA janme| pAvatu aisA game| eRhavIM nAhIM || 1019|| adhamottamA yonI| yAsi aisiyA mAnI| jaisA saMnyAsI hoya svapnIM| aMtyajAdi jAtI || 1020|| mhaNauni kevaLA puruShA| nAhIM hoNeM bhogaNeM dekhA| yetha guNasaMguchi ashekhA\-| lAgIM mULa || 1021|| \indent ##\hspace{1in}## upadraShTA.anumantA cha bhartA bhok{}tA maheshvaraH | \indent ##\hspace{1in}## paramAtmeti chApyuk{}to dehe.asmin puruShaH paraH || 22||\newline%@ hA prakR^itimAjIM ubhA| parI ju{I} jaisA vothaMbA| iyA prakR^iti pR^ithvI nabhA| tetulA pADu || 1022|| prakR^itisaritechyA taTIM| meru hoya hA kirITI| mAjIM biMbe parI loTIM| loToM neNe || 1023|| prakR^iti hoya jAye| hA to asatuchi Ahe| mhaNauni AbrahmAcheM hoye| shAsana hA || 1024|| prakR^iti yeNeM jiye| yAchiyA sattA jaga viye| iyAlAgIM iye| varayetu hA || 1025|| anaMteM kALeM kirITI| jiyA miLatI iyA sR^iShTI| tiyA rigatI yayAchyA poTIM| kalpAMtasamayIM || 1026|| hA mahad{}brahmagosAvI| brahmagoLa lAghavI| apArapaNeM mavI| prapaMchAteM || 1027|| paiM yA dehAmAjhArIM| paramAtmA aisI je parI| bolije teM avadhArIM| yayAteMchi || 1028|| agA prakR^itiparautA| eku AthI paMDusutA| aisA pravAdu to tattvatA| puruShu hA paiM || 1029|| \indent ##\hspace{1in}## ya eva.n vetti puruSha.n prakR^iti.n cha guNaiH saha | \indent ##\hspace{1in}## sarvathA vartamAno.api na sa bhUyo.abhijAyate || 23||\newline%@ jo nikhaLapaNeM yeNeM| puruShA yayA jANe| ANi guNAMcheM karaNeM| prakR^itIcheM teM || 1030|| heM rUpa he ChAyA| paila jaLa he mAyA| aisA nivADu dhanaMjayA| jevIM kIje || 1031|| teNeM pADeM arjunA| prakR^itipuruShavivaMchanA| jayAchiyA manA| gochara jAhalI || 1032|| to sharIrAcheni meLeM| karUM kAM karmeM sakaLeM| parI AkAsha dhu{}I na maiLe| taisA ase || 1033|| Athileni deheM| jo na ghepe dehamoheM| deha geliyA nohe| punarapi to || 1034|| aisA tayA eku| prakR^itipuruShaviveku| upakAru alaukiku| karI paiM gA || 1035|| parI hAchi aMtarIM| viveka bhAnUchiyA parI| udaije teM avadhArIM| upAya bahuta || 1036|| \indent ##\hspace{1in}## dhyAnenAtmani pashyanti kechidAtmAnamAtmanA | \indent ##\hspace{1in}## anye sA.nkhyena yogena karmayogena chApare || 24||\newline%@ koNI eku subhaTA| vichArAchA AgiTAM| AtmAnAtmakiTA| puTeM de{}unI || 1037|| ChattIsahI vAnI bheda| toDoniyAM nirvivAda| nivaDitI shuddha| ApaNapeM || 1038|| tayA ApaNapayAchyA poTIM| AtmadhyAnAchiyA diThI| dekhatI gA kirITI| ApaNapeMchi || 1039|| ANika paiM daivabageM| chitta detI sAMkhyayogeM| eka te aMgalageM| karmAchenI || 1040|| \indent ##\hspace{1in}## anye tvevamajAnantaH shrutvA.anyebhya upAsate | \indent ##\hspace{1in}## te.api chAtitara.ntyeva mR^ityu.n shrutiparAyaNaH || 25||\newline%@ yeNeM yeNeM prakAreM| nistaratI sAchokAreM| heM bhavA bhe{}ureM| AghaveMchi || 1041|| parI te karitI aiseM| abhimAnu davaDUni desheM| ekAchiyA vishvAseM| TeMkatI bolA || 1042|| je hitAhita dekhatI| hAni kaNavA ghepatI| pusoni shiNu haritI| detI sukha || 1043|| tayAMcheni mukheM jeM nighe| tetuleM AdareM chAMgeM| aikoniyAM AMgeM| maneM hotI || 1044|| tayA aikaNeyAchi nAMveM| ThevitI gA AghaveM| tayA axarAMsIM jIveM| loNa karitI || 1045|| tehI aMtIM kapidhvajA| iyA maraNArNavasamAjA\-| pAsUni nighatI vojA| gomaTiyA || 1046|| aisese he upAye| bahuvasa etheM pAheM| jANAvayA hoye| ekI vastu || 1047|| AtAM pure he bahuta| paiM sarvArthAcheM mathita| siddhAMtanavanIta| de{}UM tuja || 1048|| yetuleni paMDusutA| anubhava lAhANA AyitA| yera taMva tuja hotAM| sAyAsa nAhIM || 1049|| mhaNauni te buddhi rachUM| matavAda he khAMchUM| solIva nirvachUM| phalitArthuchI || 1050|| \indent ##\hspace{1in}## yAvatsa.njAyate ki.nchitsattva.n sthAvaraja.ngamam.h | \indent ##\hspace{1in}## kShetrakShetraj~nasa.nyogAttadviddhi bharatarShabha || 26||\newline%@ tarI xetraj~na yeNeM boleM| tuja ApaNapeM jeM dAvileM| ANi xetrahI sAMgitaleM| AghaveM jeM || 1051|| tayA yerayerAMchyA meLIM| ho{I}je bhUtIM sakaLIM| anilasaMgeM salilIM| kalloLa jaise || 1052|| kAM tejA ANi ukharA| bheTI jAliyA vIrA| mR^igajaLAchiyA pUrA| rUpa hoya || 1053|| nAnA dhArAdharadhArIM| jhaLaMbaliyA vasuMdharI| uThije jevIM aMkurIM| nAnAvidhIM || 1054|| taiseM charAchara AghaveM| jeM kAMhIM jIvu nAveM| teM toM ubhayayogeM saMbhave| aiseM jANa || 1055|| iyAlAgIM arjunA| xetraj~nA pradhAnA\-| pAsUni na hotI bhinnA| bhUtavyaktI || 1056|| \indent ##\hspace{1in}## sama.n sarveShu bhUteShu tiShThanta.n parameshvaram.h | \indent ##\hspace{1in}## vinashyatsvavinashyanta.n yaH pashyati sa pashyati || 27||\newline%@ paiM paTatva taMtu navhe| tarI taMtUsIchi teM Ahe| aisAM kholIM DoLAM pAheM| aikya heM gA || 1057|| bhUteM AghavIMchi hotI| ekAchIM eka AhAtI| parI tUM pratItI| yAMchI ghe pAM || 1058|| yAMchIM nAmeMhI AnAneM| anArisIM vartaneM| veShahI sinAne| AghaveyAMche || 1059|| aiseM dekhoni kirITI| bheda sUsI hana poTIM| tarI janmAchiyA koTI| na lAhasI nighoM || 1060|| paiM nAnAprayojanashILeM| dIrgheM vakreM vartuLeM| hotI ekAchIMcha phaLeM| tuMbiNIyechIM || 1061|| hotu kAM ujU vAMkuDeM| parI borIche heM na moDe| taisI bhUteM avaghaDeM| parI vastu ujU || 1062|| aMgArakaNIM bahuvasIM| uShNatA samAna jaishI| taisA nAnA jIvarAshIM| pareshu ase || 1063|| gaganabharI dhArA| parI pANI ekachi vIrA| taisA yA bhUtAkArA| sarvAMgIM to || 1064|| heM bhUtagrAma viShama| parI vastU te etha sama| ghaTamaThIM vyoma| jiMyAparI || 1065|| hA nAshatAM bhUtAbhAsu| etha AtmA to avinAshu| jaisA keyUrAdikIM kasu| suvarNAchA || 1066|| evaM jIvadharmahInu| jo jIveMsIM abhinnu| dekha to sunayanu| j~nAniyAMmAjIM || 1067|| j~nAnAchA DoLA DoLasAM\-| mAjIM DoLasu to vIreshA| he stuti nohe bahuvasA| bhAgyAchA to || 1068|| \indent ##\hspace{1in}## sama.n pashyanhi sarvatra samavasthitamIshvaram.h | \indent ##\hspace{1in}## na hinastyAtmanAtmAna.n tato yAti parA.n gatim.h || 28||\newline%@ je guNeMdriya dhokoTI| deha dhAtUMchI trikuTI| pAMchameLAvA vokhaTI| dAruNa he || 1069|| heM ughaDa pAMchave{u}lI| paMchadhAM AgI lAgalI| jIvapaMchAnanA sAMpaDalI| hariNakuTI he || 1070|| aisA asoni iye sharIrIM| koNa nityabuddhIchI surI| anityabhAvAchyA udarIM| dATIchinA || 1071|| parI iye dehIM asatAM| jo nayechi ApaNayA ghAtA| ANi shekhIM paMDusutA| tetheMchi miLe || 1072|| jetha yogaj~nAnAchiyA prauDhI| volAMDUniyAM janmakoDI| na nigoM iyA bhAShA buDI| detI yogI || 1073|| jeM AkArAcheM paila tIra| jeM nAdAchI paila mera| turyecheM mAjaghara| parabrahma jeM || 1074|| moxAsakaTa gatI| jetheM yetI vishrAMtI| gaMgAdi ApAMpatI| saritA jevIM || 1075|| teM sukha yeNeMchi deheM| pAya pAkhALaNiyA lAhe| jo bhUtavaiShamyeM nohe| viShamabuddhI || 1076|| dIpAMchiyA koDI jaiseM| ekachi teja sariseM| taisA jo asatuchi ase| sarvatra Ishu || 1077|| aiseni samatveM paMDusutA| jiye jo dekhata sAtA| to maraNa ANi jIvitA| nAgave phuDA || 1078|| mhaNauni to daivAgaLA| vAnIta asoM veLoveLAM| je sAmyaseje DoLAM| lAgalA tayA || 1079|| \indent ##\hspace{1in}## prakR^ityaiva cha karmANi kriyamANAni sarvashaH | \indent ##\hspace{1in}## yaH pashyati tathA.a.atmAna.nakartAra.n sa pashyati || 29||\newline%@ ANi manobuddhipramukheM| karmeMdriyeM ashekheM| karI prakR^itIchi heM dekhe| sAcha jo gA || 1080|| gharIMchIM rAhaTatI gharIM| ghara kAMhIM na karI| abhra dhAMve aMbarIM| aMbara teM ugeM || 1081|| taisI prakR^iti AtmaprabhA| kheLe guNIM vividhAraMbhA| yetha AtmA to vothaMbA| neNe koNa || 1082|| aiseni yeNeM nivADeM| jayAchyA jIvIM ujivaDeM| akartayAteM phuDeM| dekhileM teNeM || 1083|| \indent ##\hspace{1in}## yadA bhUtapR^ithagbhAvamekasthamanupashyati | \indent ##\hspace{1in}## tata eva cha vistAra.n brahma sa.npadyate tadA || 30||\newline%@ eRhavIM taiMchi arjunA| ho{I}je brahmasaMpannA| jaiM yA bhUtAkR^itI bhinnA| disatI ekI || 1084|| laharI jaisiyA jaLIM| paramANukaNikA sthaLIM| rashmIkaramaMDaLIM| sUryAchyA jevIM \? || 1085|| nAtarI dehIM aveva| manIM Aghavechi bhAva| visphuliMga sAveva| vanhIM ekIM || 1086|| taise bhUtAkAra ekAche| heM diThI rige jaiM sAcheM| taiMchi brahmasaMpattIcheM| tArUM lAge || 1087|| maga jayA tayAkaDe| brahmechi diThI ughaDe| kiMbahunA joDe| apAra sukha || 1088|| yetuleni tuja pArthA| prakR^itipuruShavyavasthA| ThAyeM ThAvo pratItipathA\-| mAjIM jAhalI \? || 1089|| amR^ita jaiseM ye chuLA| kAM nidhAna dekhije DoLAM| tetulA jivhALA| mAnAvA hA || 1090|| jI jAhaliye pratItI| ghara bAMdhaNeM jeM chittIM| teM AtAM nA subhadrApatI| iyAvarI || 1091|| tarI eka donhI te bola| bolijatI sakhola| de{I}M manAteM vola| maga te ghe{I}M || 1092|| aiseM deveM mhaNitaleM| maga boloM AdarileM| tetheM avadhAnAchechi keleM| sarvAMga yereM || 1093|| \indent ##\hspace{1in}## anAditvAnnirguNatvAt.h paramAtmAyamavyayaH | \indent ##\hspace{1in}## sharIrastho.api kaunteya na karoti na lipyate || 31||\newline%@ tarI paramAtmA mhaNipe| to aisA jANa svarUpeM| jaLIM jaLeM na liMpe| sUryu jaisA || 1094|| kAM je jaLA AdIM pAThIM| to asatuchi ase kirITI| mAjIM biMbe teM dR^iShTI| ANikAMchiye || 1095|| taisA AtmA dehIM| Athi mhaNipe heM kAMhIM| sAcheM tarI nAhIM| to jethiMchA tetheM || 1096|| ArisAM mukha jaiseM| biMbaliyA nAma ase| dehIM vasaNeM taiseM| AtmatattvA || 1097|| tayA dehA mhaNatI bheTI| he sapAyI nirjIva goThI| vAriyA vALuve gAMThI| keMhI Ahe \? || 1098|| AgI ANi kApusA| dorA suvAvA kaisA| ke{}utA sAMdA AkAshA| pAShANeMsI \? || 1099|| eka nighe pUrvekaDe| eka teM pashchimekaDe| tiye bheTIcheni pADeM| saMbaMdhu hA || 1100|| ujiyeDA ANi aMdhAreyA| jo pADu mR^itA ubheyAM| tochi gA AtmayA| dehA jANa || 1101|| rAtrI ANi divasA| kanakA ANi kApusA| apADu kAM jaisA| taisAchi yAsI || 1102|| deha taMva pAMchAMcheM jAleM| heM karmAcheM guNIM guMthale| bhaMvatase chAkIM sUdaleM| janmamR^ityUchyA || 1103|| heM kALAnaLAchyA toMDIM| ghAtalI loNiyAchI uMDI| mAshI pAMkhu pAkhaDI| taMva heM sare || 1104|| heM vipAyeM AgIMta paDe| tarI bhasma ho{U}ni uDe| jAhaleM shvAnA varapaDeM| tarI te viShThA || 1105|| yA chuke dohIM kAjA| tarI hoya kR^imIMchA puMjA| hA pariNAmu kapidhvajA| kashmalu gA || 1106|| yA dehAchI he dashA| ANi AtmA to etha aisA| paiM nitya siddha ApaisA| anAdipaNeM || 1107|| sakaLu nA niShkaLu| akriyu nA kriyAshILu| kR^isha nA sthuLu| nirguNapaNeM || 1108|| AbhAsu nA nirAbhAsu| prakAshu nA aprakAshu| alpa nA bahuvasu| arUpapaNeM || 1109|| ritA nA bharitu| rahitu nA sahitu| mUrtu nA amUrtu| shUnyapaNeM || 1110|| AnaMdu nA nirAnaMdu| eka nA vividhu| mukta nA baddhu| AtmapaNeM || 1111|| yetulA nA tetulA| A{i}tA nA rachilA| bolatA nA ugalA| alakshapaNeM || 1112|| sR^iShTIchyA hoNA na rache| sarvasaMhAreM na veMche| AthI nAthI yA dohIMcheM| paMchatva to || 1113|| mave nA charche| vADhe nA khAMche| viTe nA veMche| avyayapaNeM || 1114|| evaM rUpa paiM AtmA| dehIM jeM mhaNatI priyottamA| teM maThAkAreM vyomA| nAma jaiseM || 1115|| taiseM tayAchiye anusyUtI| hotI jAtI dehAkR^itI| to ghe nA sAMDI sumatI| jaisA taisA || 1116|| ahorAtreM jaishI| yetI jAtI AkAshIM| AtmasatteM taisIM| deheM jANa || 1117|| mhaNauni iyeM sharIrIM| kAMhIM karavIM nA karI| AyatAhI vyApArIM| sajja na hoya || 1118|| yAlAgIM svarUpeM| uNA purA na ghepe| heM aso to na liMpe| dehIM dehA || 1119|| \indent ##\hspace{1in}## yathA sarvagata.n saukShmyAdAkAsha.n nopalipyate | \indent ##\hspace{1in}## sarvatrAvasthito dehe tathA.a.atmA nopalipyate || 32||\newline%@ agA AkAsha keM nAhIM \?| heM na righechi kavaNe ThAyIM \?| parI kAyiseni kahIM| gAdijenA || 1120|| taisA sarvatra sarva dehIM| AtmA asatuchi ase pAhIM| saMgadoSheM ekeMhI| lipta nohe || 1121|| puDhatapuDhatI etheM| heMchi laxaNa niruteM| je jANAveM xetraj~nAteM| xetravihInA || 1122|| saMsargeM cheShTije loheM| parI loha bhrAmaku nohe| xetraxetraj~nAM Ahe| tetulA pADu || 1123|| dIpakAchI archI| rAhATI vAhe gharIMchI| parI vegaLIka koDIchI| dIpA ANi gharA || 1124|| paiM kAShThAchyA poTIM| vanhi ase kirITI| parI kAShTha nohe yA dR^iShTI| pAhije hA || 1125|| apADu nabhA AbhALA| ravi ANi mR^igajaLA| taisAchi hAhI DoLAM| dekhasI jarI || 1126|| \indent ##\hspace{1in}## yathA prakAshayatyekaH kR^itsna.n lokamima.n raviH | \indent ##\hspace{1in}## kShetra.n kShetrI tathA kR^its{}na.n prakAshayati bhArata || 33||\newline%@ heM AghaveMchi aso eku| gaganauni jaisA arku| pragaTavI loku| nAMveM nAMveM || 1127|| etha xetraj~nu to aisA| prakAshaku xetrAbhAsA| yAvaruteM heM na pusA| shaMkA neghA || 1128|| \indent ##\hspace{1in}## kShetrakShetraj~nayorevamantara.n j~nAnachakShuShA | \indent ##\hspace{1in}## bhUtaprakR^itimokSha.n cha viduryAnti te param.h || 34||\newline%@ \indent ##\hspace{1in}## AUM tatsaditi shrImadbhagavadgItAsUpaniShatsu brahmavidyAyA.n yogashAstre \indent ##\hspace{1in}## shrIkR^iShNArjunasa.nvAde kShetrakShetraj~nayogonAma trayodasho.adhyAyaH || 13a ||\newline%@ shabdatattvasAraj~nA| paiM dekhaNeM techi praj~nA| je xetrA xetraj~nA| apADu dekhe || 1129|| iyA dohIMcheM aMtara| dekhAvayA chatura| j~nAniyAMche dvAra| ArAdhitI || 1130|| yAchilAgIM sumatI| joDitI shAMtisaMpattI| shAstrAMchIM dubhatIM| positI gharIM || 1131|| yogAchiyA AkAshA| vaLaghije yevaDhAchi dhiMvasA| yAchiyAchi AshA| puruShAsi gA || 1132|| sharIrAdi samasta| mAnitAti tR^iNavata| jIveM saMtAMche hota| vAhaNadharu || 1133|| aisaisiyAparI| j~nAnAchiyA bharovarI| karUniyAM aMtarIM| niruteM hotI || 1134|| maga xetraxetraj~nAMcheM| jeM aMtara dekhatI sAcheM| j~nAneM unmekha tayAMcheM| vovALUM AmhI || 1135|| ANi mahAbhUtAdikIM| prabhedalIM anekIM| pasaralIse laTikI| prakR^iti je he || 1136|| je shukanaLikAnyAyeM| na lagatI lAgalI Ahe| heM jaiseM taiseM hoye| ThA{u}veM jayAM || 1137|| jaisI mALA te mALA| aisIchi dekhije DoLAM| sarpabuddhi TavALA| ukhI ho{u}nI || 1138|| kAM shukti te shuktI| he sAcha hoya pratItI| rupeyAchI bhrAMtI| jA{U}niyAM || 1139|| taisI vegaLI vegaLepaNeM| prakR^iti je aMtaHkaraNeM| dekhatI te mI mhaNeM| brahma hotI || 1140|| jeM AkAshAhUni vADa| jeM avyaktAchI paila kaDa| jeM bheTaliyA apADA pADa| paDoM nedI || 1141|| AkAru jetha sare| jIvatva jetha vire| dvaita jetha nure| advaya jeM || 1142|| teM parama tattva pArthA| hotI te sarvathA| je AtmAnAtmavyavasthA\-| rAjahaMsu || 1143|| aisA hA jI AghavA| shrIkR^iShNeM tayA pAMDavA| ugANA didhalA jIvA| jIvAchiyA || 1144|| yera kalashIMcheM yerIM| richavije jayAparI| ApaNapeM tayA shrIharI| didhaleM taiseM || 1145|| ANi koNA detA koNa| to nara taisA nArAyaNa| varI arjunAteM shrIkR^iShNa| hA mI mhaNe || 1146|| parI aso teM nAthileM| na pusatAM kAM mI boleM| kiMbahunA didhaleM| sarvasva deveM || 1147|| kIM to pArthu jI manIM| ajhunI tR^iptI na manI| adhikAdhika utAnhI| vADhavItu ase || 1148|| snehAchiyA bharovarI| AMbuthilA dIpu ghe thorI| chADa arjunA aMtarIM| parisatAM taisI || 1149|| tetha sugariNI ANi udAre| rasaj~na ANi jevaNAre| miLatI maga avatare| hAtu jaisA || 1150|| taiseM jI hotase devA| tayA avadhAnAchiyA lavalavA| pAhatAM vyAkhyAna chaDhaleM thAMvA| chauguNeM varI || 1151|| suvAyeM meghu sAMvare| jaisA chaMdreM siMdhu bhare| taisA mAtulA rasu AdareM| shrotayAMcheni || 1152|| AtAM AnaMdamaya AghaveM| vishva kIjela deveM| teM rAyeM parisAveM| saMjayo mhaNe || 1153|| evaM je mahAbhAratIM| shrIvyAseM AprAMtamatI| bhIShmaparvasaMgatIM| mhaNitalI kathA || 1154|| to kR^iShNArjunasaMvAdu| nAgarIM bolIM vishadu| sAMgoni dA{U}M prabaMdhu| voviyechA || 1155|| nusadhIchi shAMtikathA| ANijela kIra vAkpathA| je shR^iMgArAchyA mAthAM| pAya ThevI || 1156|| dA{U}M velhALe deshI navI| je sAhityAteM vojAvI| amR^itAteM chukI ThevI| goDiseMpaNeM || 1157|| bola volhAvateni guNeM| chaMdrAsi ghe umANe| rasaraMgIM bhulavaNeM| nAdu lopI || 1158|| khecharAMchiyAhI manA| ANIna sAttvikAchA pAnhA| shravaNAsaveM sumanA| samAdhi joDe || 1159|| taisA vAgvilAsa vistArU| gItArtheMsI vishva bharUM| AnaMdAcheM AvArUM| mAMDUM jagA || 1160|| phiTo vivekAchI vANI| ho kAnAmanAchI jiNI| dekho AvaDe to khANI| brahmavidyechI || 1161|| diso paratattva DoLAM| pAho sukhAchA sohaLA| righo mahAbodha sukALA\-| mAjIM vishva || 1162|| heM niphajela AtAM AghaveM| aiseM bolijela baraveM| jeM adhiShThilA aseM paramadeveM| shrInivR^ittIM mI || 1163|| mhaNauni axarIM subhedIM| upamA shloka koMdAkoMdI| jhADA de{I}na pratipadIM| graMthArthAsI || 1164|| hA ThAvovarI mAteM| puratayA sArasvateM| keleM ase shrImaMteM| shrIgururAyeM || 1165|| teNeM jI kR^ipAsAvAyeM| mI boleM tetuleM sAmAye| ANi tumachiye sabhe lAheM| gItA mhaNoM || 1166|| varI tumhA saMtAMche pAye| Aji mI lAdhaloM AheM| mhaNauni jI nohe| aTaku kAhIM || 1167|| prabhu kAshmirIM mukeM| nupaje heM kAya kautukeM| nAhIM uNIM sAmudrikeM| laxmIyesI || 1168|| taisI tumhAM saMtAMpAsIM| aj~nAnAchI goThI kAyasI| yAlAgIM navarasIM| varuShena mI || 1169|| kiMbahunA AtAM devA| avasaru maja deyAvA| j~nAnadeva mhaNe baravA| sAMgena graMthu || 1170|| iti shrIj~nAnadevavirachitAyAM bhAvArthadIpikAyAM trayodasho.adhyAyaH || %End of 13@ \bigskip\hrule\medskip ## {\rm \Large Encoded and proofread by Chhaya Deo, Sharad Deo, and Vishwas Bhide. Assisted by Sunder Hattangadi, Joshi, and Shree Devi Kumar.} \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}