%@@1 % File name : dn06.itx %-------------------------------------------- % Text title : Dnyaneshvari or Bhavarthadipika Chapter 6 % Author : Sant Dnyaneshwar % Language : Marathi, Sanskrit % Subject : philosophy/hinduism/religion % Description/comments : % Transliterated by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Proofread by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Latest update : June 20, 2005 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions: % i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % http://sanskrit.gde.to/ % http://sanskritdocuments.org % http://sanskrit.bhaarat.com See the document project %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % @@2 % % Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dnyaneshvari or Bhavarthadipika Chapter 6 ..}## \itxtitle{.. j~nAneshvarI bhAvArthadIpikA adhyAya 6 ..}##\endtitles ## %Start of 06@ || AUM shrI paramAtmane namaH || adhyAya sahAvA | aatmasa.nyamayogaH | maga rAyAteM mhaNe saMjayo| tochi abhiprAvo avadhArijo| kR^iShNa sAMgatI AtAM jo| yogarUpa || 1|| sahajeM brahmarasAcheM pAraNeM| keleM arjunAlAgIM nArAyaNeM| kIM techi avasarIM pAhuNe| pAtaloM AmhI || 2|| kaisI daivAchI AgaLika neNije| jaiseM tAnheliyA toya sevije| kIM teMchi chavI karUni pAhije| taMva amR^ita Ahe || 3|| taiseM AmhAM tumhAM jAhaleM| je ADamuThIM tattva phAvaleM| taMva dhR^itarAShTreM mhaNitaleM| heM na pusoM tUteM || 4|| tayA saMjayA yeNeM boleM| rAyAcheM hR^idaya chojavaleM| jeM avasarIM Ahe ghetaleM| kumArAMchiyA || 5|| heM jANoni manIM hAMsilA| mhaNe mhAtArA moheM nAshilA| eRhavIM bolu tarI bhalA jAhalA| avasarIM iye || 6|| pari teM taiseM kaiseni ho{I}la| jAtyaMdhu kaiseM pAhela| tevIMchi ye ruseM ghe{I}la| mhaNauni bihe || 7|| pari ApaNa chittIM ApulA| nikiyAparI saMtoShalA| je to saMvAdu phAvalA| kR^iShNArjunAMchA || 8|| teNeM AnaMdAcheni dhAlepaNeM| sAbhiprAya aMtaHkaraNeM| AtAM AdareMsIM bolaNeM| ghaDela tayA || 9|| to gItemAjI ShaShThIMchA| prasaMgu ase AyaNIchA| jaisA xIrArNavIM amR^itAchA| nivADu jAhalA || 10|| taiseM gItArthAcheM sAra| jeM vivekasiMdhUcheM pAra| nAnA yogavibhavabhAMDAra| ughaDaleM kAM || 11|| jeM AdiprakR^itIcheM visavaNeM| jeM shabdabrahmAsi na bolaNeM| jethUni gItAvallIcheM ThANeM| praroho pAve || 12|| to adhyAvo sahAvA| vari sAhityAchiyA baravA| sAMgijaila mhaNauni parisAvA| chitta de{}unI || 13|| mAjhA marAThAchi bolu kautukeM| pari amR^itAteMhI paijAM jiMke| aisIM axareM rasikeM| meLavIna || 14|| jiye koMvaLikecheni pADeM| disatI nAdIMcheM raMga thoDe| vedheM parimaLAcheM bIka moDe| jayAcheni || 15|| aikA rasALapaNAchiyA lobhA| kIM shravaNIMchi hoti jibhA| bole iMdriyAM lAge kaLaMbhA| ekamekAM || 16|| sahajeM shabdu tarI viSho shravaNAchA| pari rasanA mhaNe hA rasu AmuchA| ghrANAsi bhAvo jAya parimaLAchA | hA tochi ho{I}la || 17|| navala bolatIye rekhechI vAhaNI| dekhatAM DoLayAMhI puroM lAge dhaNI| te mhaNatI ughaDalI khANI| rUpAchI he || 18|| jetha saMpUrNa pada ubhAre| tetha manachi dhAMve bAhireM| bolu bhujAhI AviShkareM| AliMgAvayA || 19|| aishIM iMdriyeM ApulAliyA bhAvIM| jhoMbatI pari to sarisepaNeMchi bujhAvI| jaisA ekalA jaga chevavI| sahastrakaru || 20|| taiseM shabdAcheM vyApakapaNa| dekhije asAdhAraNa| pAhAtayAM bhAvaj~nAM phAvatI guNa| chiMtAmaNIche || 21|| heM asotu yA bolAMchIM tATeM bhalIM| varI kaivalyaraseM vogarilIM| hI pratipatti miyAM kelI| niShkAmAsI || 22|| AtAM AtmaprabhA nIcha navI| techi karUni ThANadivI| jo iMdriyAMteM chorUni jevI| tayAsIchi phAve || 23|| yetha shravaNAcheni pAMgeM\-| vINa shrotayAM ho{A}veM lAge| he manAcheni nijAMgeM| bhogije gA || 24|| AhAcha bolAchI vAlIpha pheDije| ANi brahmAchiyAchi AMgA ghaDije| maga sukheMsI suravADije| sukhAchi mAjIM || 25|| aiseM haLuvArapaNa jarI ye{I}la| tarIcha heM upegA jA{I}la| eRhavIM AghavI goThI ho{I}la| mukiyA bahirayAchI || 26|| parI teM aso AtAM AghaveM| nalage shrotayAMteM kaDasAveM| je adhikAriye etha svabhAveM| niShkAmakAmu || 27|| jihIM AtmabodhAchiyA AvaDI| kelI svargasaMsArAchI kuroMDI| tevAMchUni ethIMchI goDI| neNatI ANika || 28|| jaisA vAyasIM chaMdra noLakhije| taisA prAkR^itIM hA graMthu neNije| ANi to himAMshuchi jeviM khAjeM| chakorAcheM || 29|| taisA saj~nAnAsI tarI hA ThAvo| ANi aj~nAnAsI Ana gAMvo| mhaNauni bolAvayA viShaya pahA ho| visheShu nAhIM || 30|| parI anuvAdaloM mI prasaMgeM| teM sajjanIM upasAhAveM lAge| AtAM sAMgena kAya shrIraMgeM| niropileM jeM || 31|| teM buddhIhI AkaLitAM sAMkaDeM| mhaNauni bolIM vipAyeM sAMpaDe| parI shrInivR^ittikR^ipAdIpa ujiyeDeM| dekhaina mI || 32|| jeM diThIhI na pavije| teM diThIviNa dekhije| jarI atIMdriya lAhije| j~nAnabaLa || 33|| nA tarI jeM dhAtuvAdAhI na joDe| teM lohIMchi paMdhareM sAMpaDe| jarI daivayogeM chaDhe| parisu hAtAM || 34|| taisI gurukR^ipA hoye| tarI karitAM kAya Apu nohe| mhaNauni teM apAra mAteM Ahe| j~nAnadevo mhaNe || 35|| teNeM kAraNeM mI bolena| bolIM arUpAcheM rUpa dAvIna| atIMdriya parI bhogavIna| iMdriyAMkaravIM || 36|| A{i}kA yasha shrI audArya| j~nAna vairAgya aishvarya| he sAhI guNavarya| vasatI jetha || 37|| mhaNauni to bhagavaMtu| jo niHsaMgAchA sAMgAtu| to mhaNe pArthA dattachittu| ho{I}M AtAM || 38|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## anAshritaH karmaphala.n kArya.n karma karoti yaH | \indent ##\hspace{1in}## sa sa.nnyAsI cha yogI cha na niragnirna chAkriyaH || 1||\newline%@ A{i}keM yogI ANi saMnyAsI janIM| he ekachi sinAneM jhaNIM mAnIM| eRhavIM vichArijatI jaMva donhI| taMva ekachi te || 39|| sAMDije dujayA nAmAchA AbhAsu| tarI yogu tochi saMnyAsu| pAhatAM brahmIM nAhIM avakAshu| dohIMmAjIM || 40|| jaiseM nAmAcheni anArisepaNeM| ekA puruShAteM bolAvaNeM| kAM dohIMmArgIM jANeM| ekAchi ThAyA || 41|| nAtarI ekachi udaka sahajeM| pari sinAnA ghaTIM bharije| taiseM bhinnatva jANije| yogasaMnyAsAMcheM || 42|| A{i}keM sakaLa saMmateM jagIM| arjunA gA tochi yogI| jo karmeM karUni rAgI| nohechi phaLIM || 43|| jaisI mahI he udbhijeM| janI ahaMbuddhIvINa sahajeM| ANi tethiMchIM tiyeM bIjeM| apexInA || 44|| taisA anvayAcheni AdhAreM| jAtIcheni anukAreM| jeM jeNeM avasareM| karaNeM pAve || 45|| teM taiseMchi uchita karI| parI sATopu nohe sharIrIM| ANi buddhIhI karoni phaLaverI| jAyechinA || 46|| aisA tochi saMnyAsI| pArthA gA pariyesIM| tochi bharaMvasenisIM| yogIshvaru || 47|| vAMchUni uchita karma prAsaMgika| tayAteM mhaNe he sAMDAveM baddhaka| tarI TAMkoTAMkIM ANika| mAMDIchi to || 48|| jaisA xALUniyAM lepu eku| saveMchi lAvije ANiku| taiseni AgrahAchA pA{i}ku| vichaMbe vAyAM || 49|| gR^ihasthAshramAcheM vojheM| kapALIM AdhIMchi Ahe sahajeM| kIM teMchi saMnyAsasavA Thevije| sariseM puDhatI || 50|| mhaNauni agnisevA na sAMDitAM| karmAchI rekhA nolAMDitAM| Ahe yogasukha svabhAvatA| ApaNapAMchi || 51|| \indent ##\hspace{1in}## ya.n sa.nnyAsamiti prAhuryoga.n ta.n viddhi pANDava | \indent ##\hspace{1in}## na hyasa.nnyastasa.nkalpo yogI bhavati kashchana || 2||\newline%@ aikeM saMnyAsI tochi yogI| aisI ekavAk{}yatechI jagIM| guDhI ubhavilI anegIM| shAstrAMtarIM || 52|| jetha saMnyAsilA saMkalpu tuTe| tethachi yogAcheM sAra bheTe| aiseM heM anubhavAcheni dhaTeM| sAcheM jayA || 53|| \indent ##\hspace{1in}## ArurukShormuneryoga.n karma kAraNamuchyate | \indent ##\hspace{1in}## yogArUDhasya tasyaiva shamaH kAraNamuchyate || 3||\newline%@ AtAM yogAchaLAchA nimathA| jarI ThAkAvA Athi pArthA| tarI sopAnA yA karmapathA| chukA jhaNI || 54|| yeNeM yamaniyamAMcheni taLavaTeM| rige AsanAchiye pA{u}lavATeM| ye{I} prANAyAmAcheni ADakaMTheM| varautA gA || 55|| maga pratyAhArAchA adhADA| jo buddhIchiyAhI pAyAM nisaraDA| jetha haTiye sAMDitI hoDA| kaDelaga || 56|| tarI abhyAsAcheni baLeM| pratyAhArIM nirALeM| nakhIM lAgela DhALeM DhALeM| vairAgyAchI || 57|| aisA pavanAcheni pAThAreM| yetAM dhAraNecheni paisAreM| kramI dhyAnAcheM chavareM| sAMpaDe taMva || 58|| maga tayA mArgAchI dhAMva| purela pravR^ittIchI hAMva| jetha sAdhyasAdhanA kheMva| samaraseM hoya || 59|| jetha puDhIla paisu pArukhe| mAgIla smarAveM teM ThAke| aisiye sarisIye bhUmike| samAdhi rAhe || 60|| yeNeM upAyeM yogArUDhu| jo niravadhi jAhalA prauDhu| tayAchiyA chinhAMchA nivADu| sAMgaina A{i}keM || 61|| \indent ##\hspace{1in}## yadA hi nendriyArtheShu na karmasvanuShajjate | \indent ##\hspace{1in}## sarvasa.nkalpasa.nnyAsI yogArUDhastadochyate || 4||\newline%@ tarI jayAchiyA iMdriyAMchiyA gharA| nAhIM viShayAMchiyA yerajhArA| jo AtmabodhAchiyA vovarAM| pahuDalA ase || 62|| jayAcheM sukhaduHkhAcheni AMgeM| jhagaTaleM mAnasa chevo neghe| viShaya pAsIMhI AliyAM se na rige| heM kAya mhaNauni || 63|| iMdriyeM karmAchyA ThAyIM| vADhInalIM pari kahIM| phaLahetUchI chADa nAhIM| aMtaHkaraNIM || 64|| asateni deheM etulA| jo chetuchi dise nidelA| tochi yogArUDhu bhalA| voLakheM tUM || 65|| tetha arjuna mhaNe anaMtA| heM maja vismo bahu A{i}katAM| sAMge tayA aisI yogyatA| kavaNeM dIje || 66|| \indent ##\hspace{1in}## uddharedAtmanAtmAna.n nAtmAnamavasAdayet.h | \indent ##\hspace{1in}## Atmaiva hyAtmano bandhurAtmaiva ripurAtmanaH || 5||\newline%@ taMva hAMsoni shrIkR^iShNa mhaNe| tujheM navala nA heM bolaNeM| kavaNAsi kAya dijela kavaNeM| advaitIM iye || 67|| paiM vyAmohAchiye sheje| baLiyA avidyA nidritu ho{i}je| te veLI duHsvapna hA bhogije| janmamR^ityUMchA || 68|| pAThIM avasAMta ye chevo| taiM teM avagheMchi hoya vAvo| aisA upaje nitya sad{}bhAvo| tohi ApaNapAMchi || 69|| mhaNauni ApaNachi ApaNayAM| ghAtu kIjatu ase dhanaMjayA| chitta de{}Uni nAthiliyA| dehAbhimAnA || 70|| \indent ##\hspace{1in}## bandhurAtmAtmanastasya yenAtmaivAtmanA jitaH | \indent ##\hspace{1in}## anAtmanastu shatrutve vartetAtmaiva shatruvat.h || 6||\newline%@ hA vichArUni ahaMkAru sAMDije| maga asatIchi vastu ho{I}je| tarI ApalI svasti sahajeM| ApaNa kelI || 71|| eRhavIM koshakITakAchiyA parI| to ApaNayA ApaNa vairI| jo Atmabuddhi sharIrIM| chArusthaLIM || 72|| kaise prAptIchiye veLe| nidaivA aMdhaLepaNAche DohaLe| kIM asate Apule DoLe| ApaNa jhAMkI || 73|| kAM kavaNa eku bhramalepaNeM| mI to navhe gA choraloM mhaNe| aisA nAthilA ChaMdu aMtaHkaraNeM| ghe{}Uni ThAke || 74|| eRhavIM hoya teM tochi Ahe| pari kA{I} kIje buddhi taishI nohe| dekhA svapnIMcheni ghAyeM| kIM mare sAcheM || 75|| jaishI te shukAcheni AMgabhAreM| naLikA bhovinnalI erI mohareM| teNeM uDAveM parI na pure| manashaMkA || 76|| vAyAMchi mAna piLI| aTuveM hiyeM AMvaLI| TiTAMtu naLI| dharUni ThAke || 77|| mhaNe bAMdhalA mI phuDA| aisiyA bhAvanechiyA paDe khoDAM| kIM mokaLiyA pAyAMchA chavaDA| goMvI adhikeM || 78|| aisA kAjeMvINa AMtuDalA| to sAMga pAM kAya ANikeM bAMdhilA| maga na soDIcha jaRhI nelA| toDUni ardhA || 79|| mhaNauni ApaNayAM ApaNachi ripu| jeNeM vADhavilA hA saMkalpu| yera svayaMbuddhI mhaNe bApu| jo nAthileM neghe || 80|| \indent ##\hspace{1in}## jitAtmanaH prashAntasya paramAtmA samAhitaH | \indent ##\hspace{1in}## shItoShNasukhaduHkheShu tathA mAnApamAnayoH || 7||\newline%@ tayA svAMtaHkaraNajitA| sakaLakAmopashAMtA| paramAtmA parautA| durI nAhIM || 81|| jaisA kiDALAchA doShu jAye| tarI paMdhareM teMchi hoye| taiseM jIvA brahmatva Ahe| saMkalpalopIM || 82|| hA ghaTAkAru jaisA| nimAliyA tayA avakAshA| nalage miLoM jANeM AkAshA| AnA ThAyA || 83|| taisA dehAhaMkAru nAthilA| hA samULa jayAchA nAshilA| tochi paramAtmA saMchalA| AdhIMchi Ahe || 84|| AtAM shItoShNAchiyA vAhaNI| tetha sukhaduHkhAchI kaDasaNIM| iyeM na samAtI kAMhIM bolaNIM| mAnApamAnAMchIM || 85|| je jiye vATA sUryu jAye| te{u}teM tejAcheM vishva hoye| taiseM tayA pAve teM Ahe| tochi mhaNaunI || 86|| dekhaiM meghauni suTatI dhArA| tiyA na rupatI jaisiyA sAgarA| taishIM shubhAshubheM yogIshvarA| navhatI AneM || 87|| \indent ##\hspace{1in}## j~nyAnavij~nAnatR^iptAtmA kUTastho vijitendriyaH | \indent ##\hspace{1in}## yuk{}ta ityuchyate yogI samaloShTAshmakA.nchanaH || 8||\newline%@ jo hA vij~nAnAtmaku bhAvo| tayA vivaritAM jAhalA vAvo| maga lAgalA jaMva pAhoM| taMva j~nAna teM tochi || 88|| AtAM vyApaku kIM ekadeshI| he UhApohI je aisI| te karAvI ThelI ApaishI| dujenavINa || 89|| aisA sharIrIchi parI kautukeM| parabrahmAcheni pADeM tukeM| jeNeM jiMtalIM ekeM| iMdriyeM gA || 90|| to jiteMdriyu sahajeM| tochi yogayuktu mhaNije| jeNe sAneM thora neNije| kavaNeM kALIM || 91|| dekhaiM sonayAcheM nikhaLa| meruyesaNeM DhisALa| ANi mAtiyecheM DikhaLa| sariseMchi mAnI || 92|| pAhatAM pR^ithvIcheM mola thoDeM| aiseM anarghya rat{}na chokhaDeM| dekheM dagaDAcheni pADeM| nichADu aisA || 93|| \indent ##\hspace{1in}## suhR^inmitrAryudAsInamadhyasthadveShyabandhuShu | \indent ##\hspace{1in}## sAdhuShvapi cha pApeShu samabuddhirvishiShyate || 9||\newline%@ tetha suhR^ida ANi shatru| kAM udAsu ANi mitru| hA bhAvabhedu vichitru| kalpUM kaiMchA || 94|| tayA baMdhu koNa kAhyAchA| dveShiyA kavaNu tayAchA| mIchi vishva aisA jayAchA| bodhu jAhalA || 95|| maga tayAchiye diThI| adhamottama ase kirITI \?| kAya parisAchiye kasavaTI| vAniyA kIje \? || 96|| te jaishI nirvANa varNuchi karI| taishI jayAchI buddhI charAcharIM| hoya sAmyAchI ujarI| niraMtara || 97|| je te vishvAlaMkArAcheM visure| jarI AhAtI AnAneM AkAreM| tarI ghaDale ekachi bhAMgAreM| parabrahmeM || 98|| aiseM jANaNeM jeM baraveM| teM phAvaleM tayA AghaveM| mhaNauni AhAchavAhAcha na jhakave| yeNeM AkArachitreM || 99|| ghApe paTAmAji dR^iShTI| dise taMtUMchI saiMgha sR^iShTI| parI to ekavAMchUni goThI| dujI nAhIM || 100|| aiseni pratItI heM gavase| aisA anubhava jayAteM ase| tochi samabuddhi he anAriseM| navhe jANeM || 101|| jayAcheM nAMva tIrtharAvo| darshaneM prashastIsi ThAvo| jayAcheni saMgeM brahmabhAvo| bhrAMtAsahI || 102|| jayAcheni boleM dharmu jiye| diThI mahAsiddhiteM viye| dekhaiM svargasukhAdi iyeM| kheLu jayAchA || 103|| vipAyeM jarI AThavalA chittA| tarI de ApulI yogyatA| heM aso tayAteM prashaMsitAM| lAbhu Athi || 104|| \indent ##\hspace{1in}## yogI yu~njIta satatamAtmAna.n rahasi sthitaH | \indent ##\hspace{1in}## ekAkI yatachittAtmA nirAshIraparigrahaH || 10||\newline%@ puDhatI astavenA aiseM| jayA pAhaleM advaitadivaseM| maga ApaNapAMchi ApaNu ase| akhaMDita || 105|| aisiyA dR^iShTI jo vivekI| pArthA to ekAkI| sahajeM aparigrahI jo tihIM lokIM| tochi mhaNauni || 106|| aisiyeM asAdhAraNeM| niShpannAchIM laxaNeM| Apuleni bahuvasapaNeM| shrIkR^iShNa bole || 107|| jo j~nAniyAMchA bApu| dekhaNeyAMche diThIchA dIpu| jayA dAdulayAchA saMkalpu| vishva rachI || 108|| praNavAchiye peThe| jAhaleM shabdabrahma mAjiThe| teM jayAchiyA yashA dhAkuTeM| veDhUM na pure || 109|| jayAcheni AMgikeM tejeM| Avo ravishashIchiye vaNije| mhaNauni jaga heM veshaje\-| vINa ase tayA || 110|| hAM gA nAmachi eka jayAcheM| pAhatAM gaganahI dise TAMcheM| guNa ekaika kAya tayAche| AkaLashIla tUM || 111|| mhaNauni aso heM vAnaNeM| sAMgoM neNoM kavaNAchIM laxaNeM| dAvAvIM miSheM yeNeM| kAM boliloM teM || 112|| aikeM dvaitAchA ThAvochi pheDI| te brahmavidyA kIjela ughaDI| tarI arjunA paDhiye he goDI| nAsela hana || 113|| mhaNauni teM taise bolaNeM| navhe sapAtaLa ADa lAvaNeM| keleM manachi vegaLavANeM| bhogAvayA || 114|| jayA so.ahaMbhAva aTaku| moxasukhAlAgoni raMku| tayAchiye diThIchA jhaNeM kaLaMku| lAgela tujhiyA premA || 115|| vipAye ahaMbhAvo yayAchA jA{I}la| mI teMchi hA jarI ho{I}la| tarI maga kAya kIjela| ekaleyA || 116|| diThIchI pAhatAM nivijeM| kAM toMDa bharoni bolije| nAtarI dATUni kheMva dIje| aiseM kavaNa Ahe \? || 117|| ApuliyA manA baravI| asamA{I} goThI jIvIM| te kavaNeMsi chAvaLAvI| jarI aik{}ya jAhaleM || 118|| iyA kAkuLatI janArdaneM| anyopadeshAcheni hAtAshaneM| bolAmAji mana maneM| AliMgUM saraleM || 119|| heM parisatAM jarI kAnaDeM| tarI jANa pAM pArtha ughaDeM| kR^iShNasukhAcheMchi rUpaDeM| votaleM gA || 120|| heM aso vayasechiye shevaTIM| jaiseM ekachi viye vAMjhoTI| maga te mohAchI tripuTI| nAchoM lAge || 121|| taiseM jAhaleM shrI{a}naMtA| aiseM tarI mI na mhaNatAM| jarI tayAchA na dekhatAM| atishayo etha || 122|| pAhA pAM navala kaiseM choja| keM upadeshu ke{u}teM jhuMja| parI puDheM vAlabhAcheM bhoja| nAchata ase || 123|| AvaDI ANi lAjavI| vyasana ANi shiNavI| piseM ANi na bhulavI| tarI teMchi kA{I} \? || 124|| mhaNauni bhAvArthu to aisA| arjuna maitriyechA kuvAsA| kIM sukheM shrR^iMgAraliyA mAnasA| darpaNu to || 125|| yAparI bApa puNyapavitra| jagIM bhaktibIjAsi suxetra| to shrIkR^iShNakR^ipe pAtra| yAchilAgIM || 126|| ho kAM AtmanivedanAtaLIMchI| je pIThikA hoya sakhyAchI| pArthu adhiShThAtrI tethiMchI| mAtR^ikA gA || 127|| pAsIMchi gosAvI na varNije| maga pA{i}kAchA guNa ghe{I}je| aisA arjunu to sahajeM| paDhiye harI || 128|| pAhAM pAM anurAgeM bhajeM| je priyottameM mAnije| te patIhUni kAya na vAnije| pativratA \? || 129|| taisA arjunachi visheSheM stavAvA| aiseM AvaDaleM maja jIvA| je to tribhuvanIMchiyA daivAM| ekAyatanu jAhalA || 130|| jayAchiyA AvaDIcheni pAMgeM| amUrtuhI mUrtI AvageM| pUrNAhi parI lAge| avasthA jayAchI || 131|| taMva shrote mhaNatI daiva| kaisI bolAchI havAva| kAya nAdAteM hana barava| jiNoni AlI || 132|| hAM ho navala nohe deshI| maRhATI bolije tarI aishI| vANeM umaTatAhe AkAshIM| sAhitya raMgAche || 133|| kaiseM unmekhachAMdiNeM tAra| ANi bhAvArthu paDe gAra| hechi shlokArtha kumudinI phAra| sAviyA hotI || 134|| chADachi nichADAM karI| aisI manorathIM ye thorI| teNeM vivaLale aMtarIM| tetha Dolu AlA || 135|| teM nivR^ittidAseM jANitaleM| maga avadhAna dyA mhaNitaleM| navala pAMDavakuLIM pAhaleM| kR^iShNadivaseM || 136|| devakIyA udarIM vAhilA| yashodA sAyAseM pALilA| kIM shekhIM upegA gelA| pAMDavAMsI || 137|| mhaNauni bahudivasa voLagAvA| kAM avasaru pAhoni vinavAvA| hAhI sosu tayA sadaivA| paDechinA || 138|| heM aso kathA sAMgeM vegIM| maga arjuna mhaNe salagI| devA iyeM saMtachinheM AMgIM| na ThakatI mAjhyA || 139|| eRhavIM yA laxaNAMchiyA nijasArA| mI apADeM kIra apurA| pari tumacheni boleM avadhArA| thorAveM jarI || 140|| jI tumhI chitta deyAla| tarI brahma miyAM ho{I}jela| kAya jahAleM abhyAsijela| sAMgAla jeM || 141|| hAM ho neNoM kavaNAchI kAhANI| A{i}koni shlAghijata asoM aMtaHkaraNIM| aisI jahAlepaNAchI shirayANI | kAyasI devA || 142|| heM AMgeM myAM ho{I}jo kA| yetuleM gosAvI ApulepaNeM kIjo kAM| taMva hAMsoni shrIkR^iShNa ho kAM| karUM mhaNatI || 143|| dekhA saMtoShu eka na joDe| taMvachi sukhAcheM saiMgha sAMkaDeM| maga joDaliyA kavaNIkaDe| apureM ase \? || 144|| taisA sarveshvaru baLiyA sevakeM| mhaNauni brahmahI hoya to kautukeM| pari kaisA bhAreM AtalA pikeM| daivAcheni || 145|| jo janmasahasrAMchiyAsAThIM| iMdrAdikAMhI mahAgu bheTI| to AdhInu ketulA kirITI| je boluhI na sAhe || 146|| maga aikA jeM pAMDaveM| mhaNitaleM myAM brahma ho{A}veM| teM asheShahI deveM| avadhArileM || 147|| tetha aiseMchi eka vichArileM| je yA brahmatvAche DohaLe jAhale| pari udarA vairAgya Ahe AleM| buddhIchiyA || 148|| eRhavIM divasa tarI apure| parI vairAgyavasaMtAcheni bhareM| je so.ahaMbhAva mahure| moDoni AlA || 149|| mhaNauni prAptiphaLIM phaLatAM| yAsi veLu na lagela AtAM| hoya viraktu aisA anaMtA| bharaMvasA jAhalA || 150|| mhaNe jeM jeM hA adhiShThIla| teM AraMbhIMcha yayA phaLela| mhaNauni sAMgitalA na vachela| abhyAsu vAyAM || 151|| aiseM vivaroniyAM shrIharI| mhaNitaleM tiye avasarIM| arjunA hA avadhArIM| paMtharAju || 152|| tetha pravR^ittitarUchyA buDIM| disatI nivR^ittiphaLAchiyA koDI| jiye mArgIMchA kApaDI| maheshu AjhunI || 153|| paila yogavR^iMde vahilIM| ADavIM AkAshIM nighAlIM| kIM tetha anubhavAchyA pA{u}lIM| dhoraNu paDilA || 154|| tihIM AtmabodhAcheni ujukAreM| dhAMva ghetalI ekasareM| kIM yera sakaLa mArga nidasure| sAMDUniyAM || 155|| pAThIM maharShI yeNeM Ale| sAdhakAMche siddha jAhAle| Atmavida thorAvale| yeNeMchi paMtheM || 156|| hA mArgu jaiM dekhije| taiM tahAna bhUka visarije| rAtridivasu neNije| vATe iye || 157|| chAlatAM pA{U}la jetha paDe| tetha apavargAchI khANI ughaDe| AvhAMTaliyA tarI joDe| svargasukha || 158|| nigije pUrvIMliyA moharA| kIM ye{i}je pashchimechiyA gharA| nishchaLapaNeM dhanurdharA| chAlaNeM ethiMcheM || 159|| yeNeM mArgeM jayA ThAyA jA{i}je| to gAMvo ApaNachi ho{I}je| heM sAMgoM kAya sahajeM| jANasI tUM || 160|| tetha pArtheM mhaNitaleM devA| tarI teMchi maga kevhAM| kAM Artisamudrauni na kADhAvA| buDatu jI mI || 161|| taMva shrIkR^iShNa mhaNatI aiseM| heM utsR^iMkhaLa bolaNeM kAyaseM| AmhIM sAMgatasoM ApaiseM| vari pushileM tuvAM || 162|| \indent ##\hspace{1in}## shuchau deshe pratiShThApya sthiramAsanamAtmanaH | \indent ##\hspace{1in}## nAtyuchchhrita.n nAtinIcha.n chailAjinakushottaram.h || 11||\newline%@ tarI visheSheM AtAM bolijela| pari teM anubhaveM upegA jA{I}la| mhaNauni taiseM eka lAgela| sthAna pAhAveM || 163|| jetha arANukecheni koDeM| baisaliyA uThoM nAvaDe| vairAgyAsI duNIva chaDhe| dekhiliyA jeM || 164|| jo saMtIM vasavilA ThAvo| saMtoShAsi sAvAvo| manA hoya utsAvo| dhairyAchA || 165|| abhyAsuchi ApaNayAteM karI| hR^idayAteM anubhavu varI| aisI ramyapaNAchI thorI| akhaMDa jetha || 166|| jayA ADa jAtAM pArthA| tapashcharyA manorathA| pAkhAMDiyAhI AsthA| samULa hoya || 167|| svabhAveM vATe yetAM| jarI varapaDA jAhalA avachitAM| tarI sakAmuhI pari mAghautA| nighoM visare || 168|| aiseni na rAhatayAteM rAhAvI| bhramatayAteM baisavI| thApaTUni chevavI| viraktIteM || 169|| heM rAjya vara sAMDije| maga nivAMtA etheMchi asije| aiseM shrR^iMgAriyAMhi upaje| dekhatakheMvo || 170|| jeM yeNeM mAneM baravaMTa| ANi taiseMchi atichokhaTa| jetha adhiShThAna pragaTa| DoLAM dise || 171|| ANikahI eka pahAveM| jeM sAdhakIM vasateM ho{A}veM| ANi janAcheni pAyaraveM| ruLechinA || 172|| jetha amR^itAcheni pADeM| muLAhIsakaTa goDeM| joDatI dATeM jhADeM| sadA phaLatIM || 173|| pA{u}lA pA{u}lA udakeM| varShAkALeMhI atichokheM| nirjhareM kA vishekheM| sulabheM jetha || 174|| hA AtapuhI ALumALu| jANije tarI shItaLu| pavanu ati nishchaLu| maMdu jhuLake || 175|| bahuta karUni niHshabda| dATa na rige shvApada| shuka hana ShaTpada| te{}uteM nAhIM || 176|| pANilageM haMseM| donI chArI sAraseM| kavaNe eke veLe baise| tarI kokiLahI ho || 177|| niraMtara nAhIM| tarI AlIM gelIM kAMhIM| hotu kAM mayUreMhI| AmhI nA na mhaNoM || 178|| pari Avashyaka pAMDavA| aisA ThAvo joDAvA| tetha nigUDha maTha ho{A}vA| kAM shivAlaya || 179|| dohIMmAjIM AvaDe teM| jeM mAnaleM hoya chitteM| bahutakarUni ekAMte| baisije gA || 180|| mhaNauni taiseM teM jANAveM| mana rAhateM pAhAveM| rAhIla tetha rachAveM| Asana aiseM || 181|| varI chokhaTa mR^igasevaDI| mAjIM dhUtavastrAchI ghaDI| taLavaTIM amoDI| kushAMkura || 182|| sakomaLa sarise| subaddha rAhatI Apaise| ekapADeM taiseM| vojA ghAlIM || 183|| pari sAviyAchi uMcha ho{I}la| tarI AMga hana Dolela| nIcha tarI pAvela| bhUmidoShu || 184|| mhaNauni taiseM na karAveM| samabhAveM dharAveM| heM bahu aso ho{A}veM| Asana aiseM || 185|| \indent ##\hspace{1in}## tatraikAgra.n manaH kR^itvA yatachittendriyakriyaH | \indent ##\hspace{1in}## upavishyAsane yu~njyAdyogamAtmavishuddhaye || 12||\newline%@ maga tetha ApaNa| ekAgra aMtaHkaraNa| karUni sad{}gurusmaraNa| anubhavije || 186|| jetha smarateni AdareM| sabAhya sAttvikeM bhare| jaMva kAThiNya vire| ahaMbhAvAcheM || 187|| viShayAMchA visaru paDe| iMdriyAMchI kasamasa moDe| manAchI ghaDI ghaDe| hR^idayAmAjIM || 188|| aiseM aik{}ya heM sahajeM| phAveM taMva rAhije| maga teNeMchi bodheM baisije| AsanAvarI || 189|| AtAM AMgAteM AMga varI| pavanAteM pavanu dharI| aisI anubhavAchI ujarI| hoMchi lAge || 190|| pravR^itti mAghauti mohare| samAdhi ailADI utare| AghaveM abhyAsu sare| baisatakheMvo || 191|| mudrechI prauDhI aishI| techi sAMgijela AtAM pariyesIM| tarI uru yA jaghanAsI| jaDoni ghAlIM || 192|| charaNataLeM devhaDIM| AdhAradrumAchyA buDIM| sughaTiteM gADhIM| saMcharIM pAM || 193|| savya to taLIM Thevije| teNeM sivaNImadhyeM pIDije| varI baise to sahajeM| vAma charaNu || 194|| guda meMDhrA{A}MtautIM| chArI aMguLeM nigutIM| tetha sArdha sArdha prAMtIM| sAMDUniyAM || 195|| mAjI aMguLa eka nige| tetha TAMchecheni uttarabhAgeM| neheTije vari AMgeM| pelaleni || 196|| uchalileM kAM neNije| taiseM pR^iShThAMta uchalije| gulphadvaya dharije| teNeMchi mAneM || 197|| maga sharIra saMchu pArthA| asheShahI sarvathA| pArShNIchA mAthA| svayaMbhu hoya || 198|| arjunA heM jANa| mULabaMdhAcheM laxaNa| vajrAsana gauNa| nAma yAsI || 199|| aisI AdhArIM mudrA paDe| ANi AdhIMchA mArgu moDe| tetha apAnu AMtulekaDe| vohoToM lAge || 200|| \indent ##\hspace{1in}## sama.n kAyashirogrIva.n dhArayannachala.n sthiraH | \indent ##\hspace{1in}## sa.nprekShya nAsikAgra.n sva.n dishashchAnavalokayan || 13||\newline%@ taMva karasaMpuTa ApaiseM| vAma charaNIM baise| taMva bAhumULIM dise| thorIva AlI || 201|| mAjIM ubhAraleni daMDeM| shirakamaLa hoya gADheM| netradvArIMchIM kavADeM| lAgUM pAhatI || 202|| varachileM pAtIM DhaLatIM| taLIMchIM taLIM puMjALatI| tetha ardhonmIlita sthitI| upaje tayA || 203|| diThI rAhoni AMtulIkaDe| bAhera pA{U}la ghAlI koDeM| te ThAyIM ThAvo paDe| nAsAgrapIThIM || 204|| aiseM AMtuchyA AMtuchi rache| bAherI mAguteM na vache| mhaNauni rAhaNeM Adhiye diThIcheM| tetheMchi hoya || 205|| AtAM dishAMchI bheTI ghyAvI| kAM rUpAchI vAsa pahAvI| he chADa sare AghavI| ApaisayA || 206|| maga kaMThanALa ATe| hanuvaTI haDautI dATe| te gADhI ho{U}ni nehaTe| vaxaHsthaLIM || 207|| mAjIM ghaMTikA lope| varI baMdhu jo Arope| to jAlaMdharu mhaNipe| paMDukumarA || 208|| nAbhIvarI pokhe| udara heM thoke| aMtarIM phAMke| hR^idayakoshu || 209|| svAdhiShThAnAvarichile kAMThIM| nAbhisthAnAtaLavaTIM| baMdhu paDe kirITI| voDhiyANA to || 210|| \indent ##\hspace{1in}## prashA.ntAtmA vigatabhIrbrahmachArivarate sthitaH | \indent ##\hspace{1in}## manaH sa.nyamya machchitto yuk{}ta AsIta matparaH || 14||\newline%@ ku.nDalInI darshana\.\.\.\. aisI sharIrAbAheralIkaDe| abhyAsAchI pAMkhara paDe| taMva AMtu trAya moDe| manodharmAchI || 211|| kalpanA nime| pravR^ittI shame| AMga mana virame| sAviyAchi || 212|| xudhA kAya jAhAlI| nidrA ke{}utI gelI| he AThavaNahI hArapalI| na dise vegAM || 213|| jo mULabaMdheM koMDalA| apAnu mAghautA muraDalA| to saveMchi varI sAMkaDalA| dharI phugUM || 214|| xobhalepaNeM mAje| uvA{i}lA ThAyIM gAje| maNipUreMsIM jhuMje| rAhoniyAM || 215|| maga thAvaliye vAhaTuLI| saiMgha ghe{}Uni ghara DahuLI| bALapaNIMchI kuhITuLI| bAhera ghAlI || 216|| bhItarIM vaLI na dhare| koThyAmAjIM saMchare| kaphapittAMche thAre| uroM nedI || 217|| dhAtUMche samudra ulaMDI| medAche parvata phoDI| AMtalI majjA kADhI| asthigata || 218|| nADIteM soDavI| gAtrAMteM vighaDavI| sAdhakAteM bheDasAvI| parI bihAveM nA || 219|| vyAdhIteM dAvI| saveMchi haravI| Apa pR^ithvI kAlavI| ekavATa || 220|| taMva yerIkaDe dhanurdharA| AsanAchA ubArA| shakti karI ujagarA| kuMDalinIteM || 221|| nAgiNIcheM pileM| kuMkumeM nAhaleM| vaLaNa ghe{}Uni AleM| seje jaiseM || 222|| taishI te kuMDalinI| moTakI auTa vaLaNI| adhomukha sarpiNI| nidelI ase || 223|| vidyullatechI viDI| vanhijvALAMchI ghaDI| paMdhareyAchI chokhaDI| ghoMTIva jaishI || 224|| taishI subaddha ATalI| puTIM hotI dATalI| teM vajrAsaneM chimuTalI| sAvadhu hoya || 225|| tetha naxatra jaiseM ulaMDaleM| kIM sUryAcheM Asana moDaleM| tejAcheM bIja virUDhaleM| aMkureMshIM || 226|| taishI veDhiyAteM soDitI| kavatikeM AMga moDitI| kaMdAvarI shaktI| uThalI dise || 227|| sahajeM bahutAM divasAMchI bhUka| varI chevavilI teM hoya miSha| maga AvesheM pasarI mukha| UrdhvA ujU || 228|| tetha hR^idayakoshAtaLavaTIM| jo pavanu bhare kirITI| tayA sagaLeyAchi miThI| de{}Uni ghAlI || 229|| mukhIMchyA jvALIM| taLIM varI kavaLI| mAMsAchI vaDavALI| ArogUM lAge || 230|| je je ThAya samAMsa| tetha AhAcha joDe ghA{u}sa| pAThI ekadonI ghAMsa| hiyAhI bharI || 231|| maga taLave taLahAta shodhI| urdhvIMche khaMDa bhedI| jhADA ghe saMdhI| pratyaMgAchA || 232|| adhobhAga tarI na saMDI| pari nakhIMcheMhI sattva kADhI| tvachA dhuvUni jaDI| pAMjareshIM || 233|| asthIMche naLe nirape| shirAMche hIra vorape| taMva bAherI virUDhI karape| romabIjAMchI || 234|| maga saptadhAtUMchyA sAgarIM| tAhAnelI ghoMTa bharI| ANi saveMchi unhALA karI| khaDakhaDIta || 235|| nAsApuTauni vArA| jo jAtase aMguLeM bArA| to gachcha dharUni mAghArA| AMtu ghAlI || 236|| tetha adha varauteM AkuMche| Urdhva taLauteM khAMche| tayA kheMvAmAji chakrAche| padara uratI || 237|| eRhavIM tarI donhI tevhAMchi miLatI| parI kuMDalinI nAveka dushchitta hotI| te tayAMteM mhaNe parautI | tumhIchi kAyasI etheM \? || 238|| A{i}keM pArthiva dhAtu AghavI| ArogitAM kAMhIM nuravI| ANi ApAteM taMva ThevI| pusoniyAM || 239|| aisI donI bhUteM khAye| te veLIM saMpUrNa dhAye| maga saumya ho{u}ni rAhe| suShumnepAshIM || 240|| tetha tR^iptIcheni saMtoSheM| garaLa jeM vamI mukheM| teNeM tiyecheni pIyUSheM| prANu jiye || 241|| to agni AMtUni nighe| parI sabAhya nivavUMchi lAge| te veLIM kasu bAMdhitI AMgeM| sAMDilA puDhatI || 242|| mArga moDitI nADIche| navavidhapaNa vAyUcheM| jAya mhaNauni sharIrAche| dharmu nAhIM || 243|| iDA piMgaLA ekavaTatI| gAMThI tinhI suTatI| sAhI padara phuTatI| chakrAMche he || 244|| maga shashI ANi bhAnu| aisA kalpije jo anumAnu| to vAtIvarI pavanu| giMvasitAM na dise || 245|| buddhIchI puLikA vire| parimaLu ghrANIM ure| tohI shaktIsaveM saMchare| madhyamemAjIM || 246|| taMva varilekaDoni DhALeM| chaMdrAmR^itAcheM taLeM| kAnavaDonI miLe| shaktimukhIM || 247|| teNeM nALakeM rasa bhare| to sarvAMgAmAjIM saMchare| jethiMchA tetha mure| prANapavanu || 248|| tAtaliye museM| meNa nighoni jAya jaiseM| maga koMdalI rAhe raseM| votalenI || 249|| taiseM piMDAcheni AkAreM| te kaLAchi kAM avatare| varI tvachecheni padare| pAMghuralI ase || 250|| jaishI AbhALAchI buMthI| karUni rAhe gabhastI| maga phiTaliyA dIpti| dharUni ye || 251|| taisA AhAchavari koraDA| tvachechA ase pAtoDA| to jhaDoni jAya koMDA| jaisA hoya || 252|| maga kAshmIrIche svayaMbha| kAM rat{}nabIjA nighAle koMbha| avayavakAMtIchI bhAMba| taisI dise || 253|| nAtarI saMdhyArAgIMche raMga| kADhUni vaLileM teM AMga| kIM aMtarjyotIcheM liMga| nirvALileM || 254|| kuMkumAcheM bharIMva| siddharasAcheM votIMva| maja pAhatAM sAveva| shAMtichi te || 255|| teM AnaMdachitrIMcheM lepa| nAtarI mahAsukhAcheM rUpa| kIM saMtoShatarUcheM ropa| thAMbaleM jaiseM || 256|| to kanakachaMpakAchA kaLA| kIM amR^itAchA putaLA| nAnA sAsinnalA maLA| koMvaLikechA || 257|| ho kAM je shAradiyecheni voleM| chaMdrabiMba pAlheleM| kAM tejachi mUrta baisaleM| AsanAvarI || 258|| taiseM sharIra hoye| je veLIM kuMDalinI chaMdra pIye| maga dehAkR^iti bihe| kR^itAMtu gA || 259|| vArdhak{}ya tarI bahuDe| tAruNyAchI gAMThI vighaDe| lopalI ughaDe| bALadashA || 260|| vayasA tarI yetulevarI| eRhavIM baLAchA baLArthu karI| dhairyAchI thorI| nirupamu || 261|| kanakadrumAchyA pAlavIM| rat{}nakaLikA nitya navI| nakheM taisIM baravIM| navIM nighatI || 262|| dAMtahI Ana hotI| pari apADeM sAnejatI| jaisI dubAhIM baise pAMtI| hireyAMchI || 263|| mANikuliyAMchiyA kaNiyA| sAviyAchi aNumAniyA| taisiyA sarvAMgIM udhavatI aNiyAM| romAMchiyAM || 264|| karacharaNataLeM| jaisIM kAM rAtotpaleM| pAkhALIMva hotI DoLe| kAya sAMgoM || 265|| niDArAcheni koMdATeM| motiyeM nAvaratI saMpuTeM| maga shivaNI jaishI utaTe| shuktipallavAMchI || 266|| taishIM pAtiyAMchiye kavaLiye na samAye| diThI jAkaLoni nighoM pAhe| AdhilIchi parI hoye| gaganA kavaLitI || 267|| A{i}ke deha hoya soniyAcheM| pari lAghava ye vAyUcheM| je Apa ANi pR^ithvIche| aMshu nAhIM || 268|| maga samudrApailIkaDIla dekhe| svargIMchA Alochu A{i}ke| manogata voLakhe| muMgiyecheM || 269|| pavanAchA vArikAM vaLaghe| chAle tarI udakIM pA{U}la na lAge| yeNeM yeNeM prasaMgeM| yetI bahutA siddhi || 270|| A{i}keM prANAchA hAtu dharUnI| gaganAchI pA{u}TI karUnI| madhyamecheni dAdarAhunI| hR^idayA AlI || 271|| te kuMDalinI jagadaMbA| je chaitanyachakravartIchI shobhA| jayA vishvabIjAchiyA koMbhA| sA{u}lI kelI || 272|| je shUnyaliMgAchI piMDI| je paramAtmayA shivAchI karaMDI| je praNavAchI ughaDI| janmabhUmI || 273|| heM aso te kuMDalinI bALI| hR^idayA{A}Mtu AlI| anuhatAchI bolI| chAvaLe te || 274|| shaktIchiyA AMgA lAgaleM| buddhIcheM chaitanya hoteM jAhaleM| teM teNeM A{i}kileM| aLumALu || 275|| ghoShAchyA kuMDIM| nAdachitrAMchIM rUpaDIM| praNavAchiyA moDI| rekhilIM aisIM || 276|| heMchi kalpAveM tarI jANije| parI kalpiteM kaicheM ANije| tarI neNoM kAya gAje| tiye ThAyIM || 277|| visaroni geloM arjunA| jaMva nAshu nAhIM pavanA| taMva vAchA AthI gaganA| mhaNauni ghume || 278|| tayA anAhatAcheni megheM| AkAsha dumadumoM lAge| taMva brahmasthAnIMcheM begeM| sahaja phiTe || 279|| A{i}keM kamaLagarbhAkAreM| jeM mahadAkAsha dusareM| jetha chaitanya AdhAtureM| karUni asije || 280|| tayA hR^idayAchyA parivarIM| kuMDaliniyA parameshvarI| tejAchI shidorI| viniyogilI || 281|| buddhIcheni shAkeM| hAtaboneM nikeM| dvaita tetha na dekhe| taiseM keleM || 282|| nijakAMtI hAravilI| maga prANuchi kevaLa jAhAlI| te veLIM kaisI gamalI| mhaNAvI pAM \? || 283|| ho kAM je pavanAchI putaLI| pAMghuralI hotI sonasaLI| te pheDUniyAM vegaLI| ThevilI tiyA || 284|| nAtarI vAyUcheni AMgeM jhagaTalI| dIpAchI diThI nivaTalI| kAM lakhalakhoni hArapalI| vIju gaganIM || 285|| taishI hR^idayakamaLaveRhIM| dise jaishI soniyAchI sarI| nAtarI prakAshajaLAchI jharI| vAhata AlI || 286|| maga te hR^idayabhUmI pokaLe| jirAlI kAM eke veLe| taiseM shaktIcheM rUpa mAvaLe| shaktIchimAjIM || 287|| tevhAM tarI shaktIchi mhaNije| eRhavIM to prANu kevaLa jANije| AtAM nAdubiMdu neNije| kaLA jyotI || 288|| manAchA hana mAru| kAM pavanAchA AdhAru| dhyAnAchA Adaru| nAhIM parI || 289|| he kalpanA ghe sAMDI| teM nAhIM iye paravaDI| he mahAbhUtAMchI phuDI| ATaNI dekhAM || 290|| piMDeM piMDAchA grAsu| to hA nAthasaMketIMchA daMshu| pari dA{}Uni gelA uddeshu| shrImahAviShNu || 291|| tayA dhvanitAcheM keNeM soDuni| yathArthAchI ghaDI jhADunI| upalavilI myAM jANunI| grAhIka shrote || 292|| \indent ##\hspace{1in}## yu~njanneva.n sadAtmAna.n yogI niyatamAnasaH | \indent ##\hspace{1in}## shAnti nirvANaparamA.n matsa.nsthAmadhigachchhati || 15||\newline%@ aikeM shaktIcheM teja jevhAM lope| tetha dehAcheM rUpa hArape| maga to DoLyAMmAjIM lape| jagAchiyA || 293|| eRhavIM AdhilAchi aiseM| sAvayava tarI dise| parI vAyUcheM kAM jaiseM| vaLileM hoya || 294|| nAtarI kardaLIchA gAbhA| buMthI sAMDonI ubhA| kAM avayavachi nabhA| udayalA to || 295|| taiseM hoya sharIra| taiM teM mhaNije khechara| heM pada hotAM chamatkAra| piMDajanIM || 296|| dekheM sAdhaku nighoni jAye| mAgAM pA{u}lAMchI voLa rAhe| tetha ThAyIM ThAyIM hoye| aNimAdika || 297|| pari teNeM kAya kAja ApaNayAM| avadhArIM aisA dhanaMjayA| lopa AthI bhUtatrayA| dehIMchA dehIM || 298|| pR^ithvIteM Apa viravI| ApAteM teja jiravI| tejAteM pavanu haravI| hR^idayAmAjIM || 299|| pAThIM ApaNa ekalA ure| pari sharIrAcheni anukAreM| maga tohI nige aMtareM| gaganA miLe || 300|| te veLIM kuMDalinI he bhASha jAye| maga mArutI aiseM nAma hoye| pari shaktipaNa teM Ahe| jaMva na miLe shivIM || 301|| maga jAlaMdhara sAMDI| kakArAMta phoDI| gaganAchiye pAhADIM| paiThI hoya || 302|| te AUM kArAchiye pAThI| pAya deta uThA{u}ThI| pashyaMtIchiye pA{u}TI| mAgAM ghAlI || 303|| puDhAM tanmAtrA ardhaverI| AkAshAchyA aMtarIM| bharatI game sAgarIM| saritA jevIM || 304|| maga brahmaraMdhrIM sthirAvonI| so.ahaMbhAvAchyA bAhyA pasarunI| paramAtmaliMgA dhAMvonI| AMgA ghaDe || 305|| taMva mahAbhUtAMchI javanikA phiTe| maga dohIMsi hoya jhaTeM| tetha gaganAsakaTa ATe| samarasIM tiye || 306|| paiM meghAcheni mukhIM nivaDilA| samudra kAM voghIM paDilA| to mAgutA jaisA AlA| ApaNapayAM || 307|| tevIM piMDAcheni miSheM| padIM pada praveshe| teM ekatva hoya taiseM| paMDukumarA || 308|| AtAM dujeM hana hoteM| kIM ekachi heM A{i}teM| aishiye vivaMchanepurateM| urechinA || 309|| gaganIM gagana layA jAye| aiseM jeM kAMhIM Ahe| teM anubhaveM jo hoye| to ho{U}ni ThAke || 310|| mhaNauni tethiMchI mAtu| na chaDhechi bolAchA hAtu| jeNeM saMvAdAchiyA gAMvA{A}Mtu| paiThI kIje || 311|| arjunA eRhavIM tarI| iyA abhiprAyAchA je garva dharI| te pAheM pAM vaikharI| durI ThelI || 312|| bhrUlatA mAgilIkaDe| tetha makArAcheMchi AMga na mAMDe| saDeyA prANA sAMkaDeM| gaganA yetAM || 313|| pAThIM tetheMchi to bhesaLalA| taiM shabdAchA divo mAvaLalA| maga tayAhi varI ATu bhavinnalA| AkAshAchA || 314|| AtAM mahAshUnyAchiyA DohIM| jetha gaganasIchi thAvo nAhIM| tetha tAgA lAgela kA{I}| bolAchA iyA \? || 315|| mhaNauni AkharAmAjIM sAMpaDe| kIM kAnavarI joDe| he taiseM navhe phuDeM| trishuddhI gA || 316|| jeM kahIM daiveM| anubhavileM phAve| taiM ApaNachi heM ThAkAveM| ho{U}niyAM || 317|| puDhatI jANaNeM teM nAhIMchi| mhaNauni aso kitI heMchi| bolAveM AtAM vAyAMchi| dhanurdharA || 318|| aiseM shabdajAta mAghauteM sare| tetha saMkalpAcheM AyuShya pure| vArAhI jetha na shire| vichArAchA || 319|| jeM unmaniyecheM lAvaNya| jeM turyecheM tAruNya| anAdi jeM agaNya| paramatattva || 320|| jeM vishvAcheM mULa| jeM yogadrumAcheM phaLa| jeM AnaMdAcheM kevaLa| chaitanya gA || 321|| jeM AkArAchA prAMtu| jeM moxAchA ekAMtu| jetha Adi ANi aMtu| vironI gele || 322|| jeM mahAbhUtAMcheM bIja| jeM mahAtejAcheM teja| evaM pArthA jeM nija\-| svarUpa mAjheM || 323|| te he chaturbhuja koMbhelI| jayAchI shobhA rUpA AlI| dekhoni nAstikIM nokilIM| bhaktavR^iMdeM || 324|| teM anirvAchya mahAsukha| paiM ApaNachi jAhale je puruSha| jayAMche kAM niShkarSha| prAptiverIM || 325|| AmhIM sAdhana heM jeM sAMgitaleM| teMchi sharIrIM jihIM keleM| te Amucheni pADeM Ale| nirvALaleyA || 326|| parabrahmAcheni raseM| dehAkR^itIchiye museM| votIMva jAhale taise| disatI AMgeM || 327|| jarI he pratIti hana aMtarIM phAMke| tarI vishvachi heM avagheM jhAMke| taMva arjuna mhaNe nikeM| sAchachi jI heM || 328|| kAM jeM ApaNa AtAM devo| hA bolile jo upAvo| to prAptIchA ThAvo| mhaNoni ghaDe || 329|| iye abhyAsIM je dR^iDha hotI| te bharaMvaseni brahmatvA yetI| heM sAMgatiyAchI rItI| kaLaleM maja || 330|| devA goThIchi he aikatAM| bodhu upajatase chittA| mA anubhaveM tallInatA| nohela kevIM \? || 331|| mhaNauni etha kAMhIM| anAriseM nAhIM| parI nAvabharI chitta de{I}M| bolA ekA || 332|| AtAM kR^iShNA tuvAM sAMgitalA yogu| to manA tarI AlA chAMgu| pari na shakeM karUM pAMgu| yogyatechA || 333|| sahajeM AMgika jetuleM Ahe| tetuliyAchI jarI siddhi jAye| tarI hAchi mArgu sukhopAyeM| abhyAsIna || 334|| nAtarI devo jaiseM sAMgatIla| taiseM ApaNapeM jarI na Thakela| tarI yogyatevINa ho{I}la| teMchi pusoM || 335|| jIvIMchiye aisI dhAraNa| mhaNoni pusAvayA jAhaleM kAraNa| maga mhaNe tarI ApaNa| chitta de{i}jo || 336|| hAM ho jI avadhArileM| jeM heM sAdhana tumhIM nirUpileM| teM AvaDatayAhi abhyAsileM| phAvoM shake \? || 337|| kIM yogyatevINa nAhIM| aiseM hana Ahe kAMhIM| tetha shrIkR^iShNa mhaNatI kA{I}| dhanurdharA || 338|| heM kAja kIra nirvANa| pari ANikahI jeM kAMhIM sAdhAraNa| teMhI adhikArAche voDaveviNa| kAya siddhi jAya \? || 339|| paiM yogyatA je mhaNije| te prAptIchI adhIna jANije| kAM je yogya ho{U}ni kIje| teM AraMbhileM phaLeM || 340|| tarI taisI etha kAMhIM| sAviyAchi keNI nAhIM| ANi yogyatechI kA{I}| khANI ase \? || 341|| nAveka viraktu| jAhalA dehadharmIM niyatu| tari tochi navhe vyavasthitu| adhikAriyA \? || 342|| yetulAliye AyaNImAjivaDeM| yogyapaNa tUteMhI joDe| aiseM prasaMgeM sAMkaDeM| pheDileM tayAcheM || 343|| maga mhaNe pArthA| te he aisI vyavasthA| aniyatAsi sarvathA| yogyatA nAhIM || 344|| \indent ##\hspace{1in}## nAtyashnatastu yogo.asti na chaikAntamanashnataH | \indent ##\hspace{1in}## na chAti svap{}nashIlasya jAgrato naiva chArjuna || 16||\newline%@ jo rasaneMdriyAchA aMkilA| kAM nidresI jIveM vikalA| to nAhIMcha etha mhaNitalA| adhikAriyA || 345|| athavA AgrahAchiye bAMdoDI| xudhA tR^iShA koMDI| AhArAteM toDI| mArUniyAM || 346|| nidrechiyA vATA navache| aisA dR^iDhivecheni avataraNeM nAche| teM sharIrachi navhe tayAcheM| mA yogu kavaNAchA \? || 347|| mhaNauni atishayeM viShayo sevAvA| taisA virodhu nohAvA| kAM sarvathA nirodhAvA| heMhI nako || 348|| \indent ##\hspace{1in}## yuk{}tAhAravihArasya yuk{}tacheShTasya karmasu | \indent ##\hspace{1in}## yuk{}tasvap{}nAvabodhasya yogo bhavati duHkhahA || 17||\newline%@ AhAra tarI sevije| parI yuktIcheni mApeM mavije| kriyAjAta Acharije| tayAchi sthitI || 349|| mitalA bolIM bolije| mitaliyA pA{u}lIM chAlije| nidrehI mAnu dIje| avasareM ekeM || 350|| jAgaNeM jarI jAhaleM| tarI ho{A}veM teM mitaleM| yetuleni dhAtusAmya saMchaleM| asela sahajeM || 351|| aiseM yuktIcheni hAteM| jeM iMdriyAM vopije bhAteM| taiM saMtoShAsI vADhateM| manachi karI || 352|| \indent ##\hspace{1in}## yadA viniyata.n chittamAtmanyevAvatiShThate | \indent ##\hspace{1in}## niHspR^ihaH sarvakAmebhyo yuk{}ta ityuchyate tadA || 18||\newline%@ bAhera yuktIchI mudrA paDe| tava AMta AMta sukha vADhe| tetheM sahajeMchi yogu ghaDe| nAbhyAsitAM || 353|| jaiseM bhAgyAchiyA bhaDaseM| udyamAcheni miseM| maga samR^iddhijAta ApaiseM| ghara righe || 354|| taisA yuktimaMtu kautukeM| abhyAsAchiyA moharA ThAke| ANi AtmasiddhIchi pike| anubhavu tayAchA || 355|| mhaNoni yukti he pAMDavA| ghaDe jayA sadaivA| to apavargIchiye rANivA| aLaMkArije || 356|| \indent ##\hspace{1in}## yathA dIpo nivAtastho ne~Ngate sopamA smR^itA | \indent ##\hspace{1in}## yogino yatachittasya yu~njato yogamAtmanaH || 19||\newline%@ yukti yogAcheM AMga pAve| aiseM prayAga jetha hoya baraveM| tetha xetrasaMnyAseM sthirAveM| mAnasa jayAcheM || 357|| tayAteM yogayukta tUM mhaNa| heMhI prasaMgeM jANa| teM dIpAche upalaxaNa| nirvAtIMchiyA || 358|| AtAM tujheM manogata jANonI| kAMhIM eka AmhI mhaNauni| teM nikeM chitta de{}unI| parisAveM gA || 359|| tUM prAptIchI chADa vAhasI| parI abhyAsIM daxu navhasI| teM sAMga pAM kAya bihasI| duvADapaNA \? || 360|| tarI pArthA heM jhaNeM| sAyAsa gheshIM ho maneM| vAyAM bAgUla iye durjaneM| iMdriyeM karitI || 361|| pAheM pAM AyuShyAteM aDhaLa karI| jeM sarateM jIvita vArI| tayA auShadhAteM vairI| kAya jivhA na mhaNe \? || 362|| aiseM hitAsi jeM jeM nikeM| teM sadAchi yA iMdriyAM duHkheM| eRhavIM sopeM yogAsArikheM| kAMhIM Ahe \? || 363|| \indent ##\hspace{1in}## yatroparamate chitta.n niruddha.n yogasevayA | \indent ##\hspace{1in}## yatra chaivAtmanAtmAna.n pashyannAtmani tuShyati || 20||\newline%@ \indent ##\hspace{1in}## sukhamAtyantika.n yattad{}buddhigrAhyamatIndriyam.h | \indent ##\hspace{1in}## vetti yatra na chaivAya.n sthitashchalati tattvataH || 21||\newline%@ mhaNauni AsanAchiyA gADhikA| jo AmhIM abhyAsu sAMgitalA nikA| teNeM ho{I}la tarI ho kAM| nirodhu yayA || 364|| eRhavIM tarI yeNeM yogeM| jaiM iMdriyAM viMdANa lAge| taiM chitta bheToM rige| ApaNapeyAM || 365|| paratoni pAThimoreM ThAke| ANi ApaNiyAMteM ApaNa dekhe| dekhatakhevoM voLakhe| mhaNe tattva heM mI || 366|| tiye oLakhIchisariseM| sukhAchiyA sAmrAjyIM baise| maga ApaNapAM samaraseM| vironi jAya || 367|| jayAparateM ANika nAhIM| jayAteM iMdriyeM neNatI kahIM| teM ApaNachi ApuliyA ThAyIM| ho{U}ni ThAke || 368|| \indent ##\hspace{1in}## ya.n labdhvA chApara.n lAbha.n manyate nAdhika.n tataH | \indent ##\hspace{1in}## yasminsthito na duHkhena guruNApi vichAlyate || 22||\newline%@ maga merUpAsUni thoreM| deha duHkhAcheni DoMgareM| dATijo pAM paDibhareM| chitta na daTe || 369|| kAM shastreM varI toDiliyA| deha agnimAjIM paDaliyA| chitta mahAsukhIM pahuDaliyA| chevochi naye || 370|| aiseM ApaNapAM rigoni ThAye| maga dehAchI vAsu na pAhe| ANikachi sukha ho{U}ni jAye| mhaNUni visare || 371|| \indent ##\hspace{1in}## ta.n vidyAd.h duHkhasa.nyogaviyoga.n yogasa.nj~nitam.h | \indent ##\hspace{1in}## sa nishchayena yok{}tavyo yogo.anirviNNachetasA || 23||\newline%@ jayA sukhAchiyA goDI| maga ArtIchI sechi soDI| saMsArAchiyA toMDIM| guMtaleM jeM || 372|| jeM yogAchI barava| saMtoShAchI rANiva| j~nAnAchI jANIva| jayAlAgIM || 373|| teM abhyAsileni yogeM| sAvayava dekhAveM lAge| dekhileM tarI AMgeM| ho{I}jela gA || 374|| \indent ##\hspace{1in}## sa.nkalpaprabhavAnkAmA.nstyak{}tvA sarvAnasheShataH | \indent ##\hspace{1in}## manasaivendriyagrAma.n viniyamya samantataH || 24||\newline%@ tari tochi yogu bApA| eke parI Ahe sopA| jarI putrashoku saMkalpA| dAkhavije || 375|| hAM viShayAteM nimAliyA A{i}ke| iMdriyeM nemAchiyA dhAraNIM dekhe| tarI hiyeM ghAlUni muke| jIvitvAsI || 376|| aiseM vairAgya heM karI| tarI saMkalpAchI sare vArI| sukheM dhR^itIchiyA dhavaLArIM| buddhi nAMde || 377|| \indent ##\hspace{1in}## shanaiH shanairuparamed{}buddhyA dhR^itigR^ihItayA | \indent ##\hspace{1in}## Atmasa.nstha.n manaH kR^itvA na kI.nchidapi chintayet.h || 25||\newline%@ \indent ##\hspace{1in}## yato yato nishcharati manashcha.nchalamasthiram.h | \indent ##\hspace{1in}## tatastato niyamyaitadAtmanyeva vasha.n nayet.h || 26||\newline%@ buddhI dhairyA hoya vasauTA| manAteM anubhavAchiyA vATA| haLu haLu karI pratiShThA| AtmabhuvanIM || 378|| yAhI eke parI| prAptI Ahe vichArIM| heM na Thake tarI sopArI| ANika aikeM || 379|| AtAM niyamuchi hA ekalA| jIveM karAvA ApulA| jaisA kR^itanishchayAchiyA bolA\-| bAherA nohe || 380|| jarI yetuleni chitta sthirAveM| tarI kAjA AleM svabhAveM| nAhIM tarI ghAlAveM| mokalunI || 381|| maga mokalileM jetha jA{I}la| tethUni niyamUchi ghe{}uni ye{I}la| aiseni sthairyachi ho{I}la| sAviyAchi kIM || 382|| \indent ##\hspace{1in}## prashAntamanasa.n hyena.n yogina.n sukhamuttamam.h | \indent ##\hspace{1in}## upaiti shAntarajasa.n brahmabhUtamakalmaSham.h || 27||\newline%@ pAThIM ketuleni eke veLe| tayA sthairyAcheni meLeM| AtmasvarUpAjavaLeM| ye{I}la sahajeM || 383|| tayAteM dekhoni AMgA ghaDela| tetha advaitIM dvaita buDela| ANi aik{}yatejeM ughaDela| trailok{}ya heM || 384|| AkAshIM dise dusareM| teM abhra jaiM vire| taiM gaganachi kAM bhare| vishva jaiseM || 385|| taiseM chitta layA jAye| ANi chaitanyachi AghaveM hoye| aisI prApti sukhopAyeM| Ahe yeNeM || 386|| \indent ##\hspace{1in}## yu~njanneva.n sadAtmAna.n yogI vigatakalmaShaH | \indent ##\hspace{1in}## sukhena brahmasa.nsparshamatyanta.n sukhamashnute || 28||\newline%@ yA sopiyA yogasthitI| ukalu dekhilA gA bahutIM| saMkalpAchiyA saMpattI| rusoniyAM || 387|| teM sukhAcheni sAMgAteM| AleM parabrahmA AMtauteM| tetha lavaNa jaiseM jaLAteM| sAMDUM neNeM || 388|| taiseM hoya tiye meLIM| maga sAmarasyAchiyA rA{u}LIM| mahAsukhAchI divALI| jageMsi dise || 389|| aiseM Apule pAyavarI| chAlije Apule pAThIvarI| heM pArthA nAgave tarI| Ana aikeM || 390|| \indent ##\hspace{1in}## sarvabhUtasthamAtmAna.n sarvabhUtAni chAtmani | \indent ##\hspace{1in}## IkShate yogayuk{}tAtmA sarvatra samadarshanaH || 29||\newline%@ \indent ##\hspace{1in}## yo mA.n pashyati sarvatra sarva.n cha mayi pashyati | \indent ##\hspace{1in}## tasyAha.n na praNashyAmi sa cha me na praNashyati || 30||\newline%@ tarI mI taMva sakaLa dehIM| ase etha vichAru nAhIM| ANi taiseMchi mAjhyA ThAyIM| sakaLa ase || 391|| heM aiseMchi saMchaleM| paraspareM misaLaleM| buddhI ghepe etuleM| ho{A}veM gA || 392|| eRhavIM tarI arjunA| jo ekavaTaliyA bhAvanA| sarvabhUtIM abhinnA| mAteM bhaje || 393|| bhUtAMcheni anekapaNeM| aneka nohe aMtaHkaraNeM| kevaLa ekatvachi mAjheM jANeM| sarvatra jo || 394|| maga to eka hA miyAM| bolatA disatase vAyAM| eRhavIM na bolije tarI dhanaMjayA| to mIchi AheM || 395|| dIpA ANi prakAshA| ekavaMkIchA pADu jaisA| to mAjhyA ThAyIM taisA| mI tayAmAjIM || 396|| jaisA udakAcheni AyuShyeM rasu| kAM gaganAcheni mAneM avakAshu| taisA mAjheni rUpeM rUpasu| puruShu to gA || 397|| \indent ##\hspace{1in}## sarvabhUtasthita.n yo mA.n bhajatyekatvamAsthitaH | \indent ##\hspace{1in}## sarvathA vartamAno.api sa yogI mayi vartate || 31||\newline%@ jeNeM aik{}yAchiye diThI| sarvatra mAteMchi kirITI| dekhilA jaisA paTIM| taMtu eku || 398|| kAM svarUpeM tarI bahuteM AhAtI| parI taisIM sonIM bahuveM na hotI| aisI aik{}yAchaLAchI sthitI| kelI jeNeM || 399|| nAtarI vR^ixAMchIM pAneM jetulIM| tetulIM ropeM nAhIM lAvilIM| aisI advaitadivaseM pAhalI| rAtrI jayA || 400|| to paMchAtmakIM sAMpaDe| tarI maga sAMga pAM kaiseni aDe \?| jo pratItIcheni pADeM| majasIM tuke || 401|| mAjheM vyApakapaNa AghaveM| gavasaleM tayAcheni anubhaveM| tarI na mhaNatAM svabhAveM| vyApaku jAhalA || 402|| AtAM sharIrIM tarI Ahe| parI sharIrAchA to nohe| aiseM bolavarI hoye| teM karUM ye kA{I} || 403|| \indent ##\hspace{1in}## Atmaupamyena sarvatra sama.n pashyati yo.arjuna | \indent ##\hspace{1in}## sukha.n vA yadi vA duHkha.n sa yogI paramo mataH || 32||\newline%@ mhaNauni aso teM visheSheM| ApaNapeyAMsArikheM| jo charAchara dekhe| akhaMDita || 404|| sukhaduHkhAdi varmeM| kAM shubhAshubheM karmeM| donI aisIM manodharmeM| neNechi jo || 405|| heM sama viShama bhAva| ANikahI vichitra jeM sarva| teM mAnI jaise avayava| Apule hotI || 406|| heM ekaika kAya sAMgAveM| jayA trailok{}yachi AghaveM| mI aiseM svabhAveM| bodhA AleM || 407|| tayAhI deha eku kIra AthI| laukikIM sukhaduHkhI tayAteM mhaNatI| parI AmhAMteM aisI pratItI| parabrahmachi hA || 408|| mhaNauni ApaNapAM vishva dekhije| ANi ApaNa vishva ho{I}je| aiseM sAmyachi eka upAsije| pAMDavA gA || 409|| heM tUteM bahutIM prasaMgIM| AmhI mhaNoM yAchilAgIM| je sAmyAparautI jagIM| prApti nAhIM || 410|| \indent ##\hspace{1in}## arjuna uvAcha | \indent ##\hspace{1in}## yo.aya.n yogastvayA prok{}taH sAmyena madhusUdana | \indent ##\hspace{1in}## etasyAha.n na pashyAmi cha.nchalatvAtsthiti.n sthirAm.h || 33||\newline%@ \indent ##\hspace{1in}## cha.nchala.n hi manaH kR^iShNa pramAthi balavad{}dR^iDham.h | \indent ##\hspace{1in}## tasyAha.n nigraha.n manye vAyoriva suduShkaram.h || 34||\newline%@ taMva arjuna mhaNe devA| tumhI sAMgA kIra AmuchiyA kaNavA| parI na puroM jI svabhAvA| manAchiyA || 411|| heM mana kaiseM kevaDheM| aiseM pAhoM mhaNoM tarI na sAMpaDeM| eRhavIM rAhATAvayA thoDeM| trailok{}ya yayA || 412|| mhaNauni aiseM kaiseM ghaDela| je markaTa samAdhI ye{I}la| kAM rAhA mhaNataliyA rAhela| mahAvAtu \? || 413|| jeM buddhIteM saLI| nishchayAteM TALI| dhairyesIM hAtaphaLI| miLa{U}ni jAya || 414|| jeM vivekAteM bhulavI| saMtoShAsI chADa lAvI| baisije tarI hiMDavI| dAhI dishA || 415|| jeM nirodhaleM ghe uvAvo| jayA saMyamuchi hoya sAvAvo| teM mana ApulA svabhAvo| sAMDIla kA{I} \? || 416|| mhaNauni mana eka nishchaLa rAhela| maga AmhAMsi sAmya ho{I}la| heM visheSheMhI na ghaDela| yAchilAgIM || 417|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## asa.nshaya.n mahAbAho mano durnigraha.n chalam.h | \indent ##\hspace{1in}## abhyAsena tu kaunteya vairAgyeNa cha gR^ihyate || 35||\newline%@ taMva kR^iShNa mhaNatI sAchachi| bolata AhAsi teM taiseMchi| yayA manAchA kIra chapaLachi| svabhAvo gA || 418|| pari vairAgyAcheni AdhAreM| jarI lAvileM abhyAsAchiye mohareM| tarI ketuleni eke avasareM| sthirAvela || 419|| kAM jeM yayA manAcheM eka nikeM| jeM dekhileM goDIchiyA ThAyA soke| mhaNauni anubhavasukhachi kavatikeM| dAvIta jA{i}je || 420 || \indent ##\hspace{1in}## asa.nyatAtmanA yogo duShprApa iti me matiH | \indent ##\hspace{1in}## vashyAtmanA tu yatatA shak{}yo.avAptumupAyataH || 36||\newline%@ eRhavIM virakti jayAMsi nAhIM| je abhyAsIM na righatI kahIM| tayAM nAkaLe heM AmhIhI| na manUM kAyI || 421|| pari yamaniyamAMchiyA vATA na vachije| kahIM vairAgyAchI se na karije| kevaLa viShayajaLIM ThAkije| buDI de{}unI || 422|| yayA jAliyA mAnasA kahIM| yuktIchI kAMbI lAgalI nAhIM| tarI nishchaLa ho{I}la kA{I}| kaiseni sAMgeM \? || 423|| mhaNauni manAchA nigraho hoye| aisA upAya jo Ahe| to AraMbhIM maga nohe| kaisA pAhoM || 424|| tarI yogasAdhana jitukeM| keM avagheMchi kAya laTikeM \?| pari ApaNayAM abhyAsUM na ThAke| heMchi mhaNa || 425|| AMgIM yogAcheM hoya baLa| tarI mana ketuleM chapaLa \?| kAya mahadAdi heM sakaLa| Apu nohe \? || 426|| tetha arjuna mhaNe nikeM| devo bolatI teM na chuke| sAchachi yogabaLeMsIM na tuke| manobaLa || 427|| tarI tochi yogu kaisA kevIM jANoM| AmhI yetule divasa yAchI mAtuhI neNoM| mhaNauni manAteM jI mhaNoM| anAvara || 428|| hA AtAM aghaveyA janmA| tujheni prasAdeM puruShottamA| yogaparichayo AmhAM| jAhalA AjI || 429|| \indent ##\hspace{1in}## arjuna uvAcha | \indent ##\hspace{1in}## ayatiH shraddhayopeto yogAchchalitamAnasaH | \indent ##\hspace{1in}## aprApya yogasa.nsiddhi kA.n gati.n kR^iShNa gachchhati || 37||\newline%@ \indent ##\hspace{1in}## kachchinnobhayavibhraShTashchhinnAbhramiva nashyati | \indent ##\hspace{1in}## apratiShTho mahAbAho vimUDho brahmaNaH pathi || 38||\newline%@ \indent ##\hspace{1in}## etanme sa.nshaya.n kR^iShNa chhettumarhasyasheShataH | \indent ##\hspace{1in}## tvadanyaH sa.nshayasyAsya chhettA na hyupapadyate || 39||\newline%@ pari ANika eka gosAMviyA| maja saMshayo ase sAviyA| to tUM vAMchUni pheDAvayA| samarthu nAhIM || 430|| mhaNauni sAMgeM goviMdA| kavaNa eku moxapadA| jhoMbata hotA shraddhA| upAyeMviNa || 431|| iMdriyagrAmoni nighAlA| AsthechiyA vATe lAgalA| AtmasiddhichiyA puDhilA| nagarA yAvayA || 432|| taMva Atmasiddhi na Thakechi| ANi mAguteM na yevavechi| aisA astu gelA mAjhArIMchi| AyuShyabhAnu || 433|| jaiseM akALIM AbhALa| aLumALu sapAtaLa| vipAyeM AleM kevaLa| vase nA varShe || 434 || taisIM donhI durAvalIM| je prAptI taMva alaga ThelI| ANi aprAptIhI sAMDavalI| shraddhA tayA || 435|| aisA doMlA aMtaralA kAM jI| jo shraddhechyA samAjIM| buDAlA tayA ho jI| kavaNa gati \? || 436|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## pArtha naiveha nAmutra vinAshastasya vidyate | \indent ##\hspace{1in}## na hi kalyANakR^itkashchid{}durgati.n tAta gachchhati || 40||\newline%@ taMva kR^iShNa mhaNatI pArthA| jayA moxasukhIM AsthA| tayA moxAvAMchUni anyathA| gatI Ahe gA \? || 437|| pari etuleM heMchi eka ghaDe| jeM mAjhArIM visavAveM paDe| teMhI parI aiseni suravADeM| jo devAM nAhIM || 438|| eRhavIM abhyAsAchA uchalatA| pA{u}lIM jarI chAlatA| tarI divasA{A}dhIM ThAkitA| so.ahaMsiddhIteM || 439|| pari tetulA vegu navhechi| mhaNauni visAMvA tarI nikAchi| pAThIM moxu taMva taisAchi| ThevilA ase || 440|| \indent ##\hspace{1in}## prApya puNyakR^itA.n lokAnuShitvA shAshvatIH samAH | \indent ##\hspace{1in}## shuchInA.n shrImatA.n gehe yogabhraShTo.abhijAyate || 41||\newline%@ aikeM kavatika heM kaiseM| jeM shatamakhA loka sAyAseM| teM to pAve anAyAseM| kaivalyakAmu || 441|| maga tethiMche je amogha| alaukika bhoga| bhogitAMhI sAMga| kAMTALe mana || 442|| hA aMtarAyo avachitAM| kAM voDhavalA bhagavaMtA \?| aisA divibhoga bhogitAM| anutApI nitya || 443|| pAThIM janmeM saMsArIM| pari sakaLa dharmAchiyA mAherIM| lAMbA ugave AgarIM| vibhavashriyechA || 444|| jayAteM nItipaMtheM chAlije| satyadhUta bolije| dekhAveM teM dekhije| shAstradR^iShTIM || 445|| veda to jAgeshvaru| jayA vyavasAya nijAchAru| sArAsAra vichAru| maMtrI jayA || 446|| jayAchyA kuLIM chiMtA| jAlI IshvarAchI pativratA| jayAteM gR^ihadevatA| Adi R^iddhi || 447|| aisI nijapuNyAchI joDI| vADhinnalI sarvasukhAchI kuLavADI| tiye janme to suravADI| yogachyutu || 448|| \indent ##\hspace{1in}## athavA yoginAmeva kule bhavati dhImatAm.h | \indent ##\hspace{1in}## etaddhi durlabhatara.n loke janma yadIdR^isham.h || 42||\newline%@ \indent ##\hspace{1in}## tatra ta.n buddhisa.nyoga.n labhate paurvadehikam.h | \indent ##\hspace{1in}## yatate cha tato bhUyaH sa.nsiddhau kurunandana || 43||\newline%@ athavA j~nAnAgnihotrI| je parabrahmaNyashrotrI| mahAsukhaxetrIM| AdivaMta || 449|| je siddhAMtAchiyA siMhAsanIM| rAjya karitI tribhuvanIM| je kUjatI kokila vanIM| saMtoShAchyA || 450|| je vivekadrumAche muLIM| baisale AhAti nitya phaLIM| tayA yogiyAMchiyA kuLIM| janma pAve || 451|| moTakI dehAkR^iti umaTe| ANi nijaj~nAnAchI pAhAMTa phuTe| sUryApuDheM pragaTe| prakAshu jaisA || 452|| taisI dashechI vATa na pAhatAM| vayasechiyA gAMvA na yetAM| bALapaNIMcha sarvaj~natA| varI tayAteM || 453|| tiye siddhapraj~necheni lAbheM| manachi sArasvateM dubhe| maga sakaLa shAstre svayaMbheM| nighatI mukheM || 454|| aiseM je janma| jayAlAgIM deva sakAma| svargIM Thele japa homa| karitI sadA || 455|| amarIM bhATa ho{I}je| maga mR^ityulokAteM vAnije| aiseM janma pArthA gA je| teM to pAve || 456|| \indent ##\hspace{1in}## pUrvAbhyAsena tenaiva Rhiyate hyavasho.api saH | \indent ##\hspace{1in}## jij~nAsurapi yogasya shabdabrahmAtivartate || 44||\newline%@ ANi mAgIla je sad{}buddhi| jetha jIvitvA jAhAlI hotI avadhi| maga techi puDhatI niravadhi| navI lAhe || 457|| tetha sadaivA ANi pAyALA| varI divyAMjana hoya DoLAM| maga dekhe jaisI avalILA| pAtALadhaneM || 458|| taiseM durbheda je abhiprAya| kAM gurugamya hana ThAya| tetha sauraseMvINa jAya| buddhi tayAchI || 459|| baLiyeM iMdriyeM yetI manA| mana ekavaTe pavanA| pavana sahajeM gaganA| miLoMchi lAge || 460|| aiseM neNoM kAya apaiseM| tayAteMchi kIje abhyAseM| samAdhi ghara puse| mAnasAcheM || 461|| jANije yogapIThIchA bhairavu| kAya hA AraMbharaMbhechA gauravu| kIM vairAgyasiddhIchA anubhavu| rUpA AlA || 462|| hA saMsAru umANiteM mApa| kAM aShTAMgasAmagrIcheM dvIpa| jaiseM parimaLeMchi dharije rUpa| chaMdanAcheM || 463|| taisA saMtoShAchA kAya ghaDilA| kIM siddhibhAMDArIMhUni kADhilA| dise teNeM mAneM rUDhalA| sAdhakadashe || 464|| \indent ##\hspace{1in}## prayat{}nAdyatamAnastu yogI sa.nshuddhakilbiShaH | \indent ##\hspace{1in}## anekajanmasa.nsiddhastato yAti parA.n gatim.h || 45||\newline%@ je varShashatAMchiyA koDI| janmasahasrAMchiyA ADI| laMghitAM pAtalA thaDI| AtmasiddhIchI || 465|| mhaNauni sAdhanajAta AghaveM| anusare tayA svabhAveM| maga Ayatiye baise rANive| vivekAchiye || 466|| pAThIM vichAritayA vegAM| to vivekuhI ThAke mAgAM| maga avichAraNIya teM AMgA| ghaDoni jAya || 467|| tetha manAcheM mehuDeM vire| pavanAcheM pavanapaNa sare| ApaNapAM ApaNa mure| AkAshahI || 468|| praNavAchA mAthA buDe| yetuleni anirvAchya sukha joDe| mhaNauni AdhIMchi bolu bahuDe| tayAlAgIM || 469|| aisI brahmIMchI sthitI| je sakaLAM gatIMsI gatI| tayA amUrtAchI mUrti| ho{U}ni ThAke || 470|| teNeM bahutIM janmIM mAgilIM| vixepAMchIM pANivaLeM jhADilIM| mhaNauni upajatakheMvo buDAlI| lagnaghaTikA || 471|| ANi tadrUpatesIM lagna| lAgoni TheleM abhinna| jaise lopaleM abhra gagana| ho{U}ni ThAke || 472|| taiseM vishva jetha hoye| mAgauteM jetha layA jAye| teM vidyamAneMchi deheM| jAhalA to gA || 473|| \indent ##\hspace{1in}## tapasvibhyo.adhiko yogI j~nAnibhyo.api mato.adhikaH | \indent ##\hspace{1in}## karmibhyashchAdhiko yogI tasmAdyogI bhavArjuna || 46||\newline%@ jayA lAbhAchiyA AshA| karUni dhairyabAhUMchA bharaMvasA| ghAlIta ShaTkarmAMchA dhArasAM| karmaniShTha || 474|| kAM jiye eka vastUlAMgIM| bANoni j~nAnAchI vajrAMgI| jhuMjata prapaMcheMshIM samaraMgIM| j~nAniye gA || 475|| athavA nilAgeM nisaraDA| tapodurgAchA ADakaDA| jhoMbatI tapiye chADA| jayAchiyA || 476|| jeM bhajatiyAM bhajya| yAj~nikAMcheM yAjya| evaM jeM pUjya| sakaLAM sadA || 477|| teMchi to ApaNa| svayeM jAhalA nirvANa| jeM sAdhakAMcheM kAraNa| siddha tattva || 478|| mhaNauni karmaniShThA vaMdyu| to j~nAniyAMsi vedyu| tApasAMchA Adyu| taponAthu || 479|| paiM jIvaparamAtmasaMgamA| jayAcheM yeNeM jAhaleM manodharmA| to sharIrIchi parI mahimA| aishI pAve || 480|| mhaNauni yAkAraNeM| tUMteM mI sadA mhaNeM| yogI ho{I}M aMtaHkaraNeM| paMDukumarA || 481|| \indent ##\hspace{1in}## yoginAmapi sarveShA.n madgatenAntarAtmanA | \indent ##\hspace{1in}## shraddhAvAnbhajate yo mA.n sa me yuk{}tatamo mataH || 47||\newline%@ \indent ##\hspace{1in}## AUM tatsaditi shrImad{}bhagavadgItAsUpaniShatsu brahmavidyAyA.n yogashAstre \indent ##\hspace{1in}## shrIkR^iShNArjunasa.nvAde dhyAnayogo nAma ShaShThodhyAyaH || 6a ||\newline%@ agA yogI jo mhaNije| to devAMchA devo jANije| ANi sukha sarvasva mAjheM| chaitanya to || 482|| tetha bhajatA bhajana bhajAveM| heM bhaktisAdhana jeM AghaveM| to mIchi jAhaloM anubhaveM| akhaMDita || 483|| maga tayA AmhAM prItIcheM| svarUpa bolIM nirvache| aiseM navhe gA to sAcheM| subhadrApatI || 484|| tayA ekavaTaliyA premA| jarI pADeM pAhije upamA| tarI mI deha to AtmA| heMchi hoya || 485|| aise bhaktachakorachaMdreM| tribhuvanaikanareMdreM| bolileM guNasamudreM| saMjayo mhaNe || 486|| tetha AdilApAsUni pArthA| aikije aisIchi AsthA| duNAvalI heM yadunAthA| bhAvoM saraleM || 487|| kIM sAviyAchi manIM saMtoShalA| je bolA ArisA joDalA| teNeM harikheM AtAM upalavalA| nirUpIla || 488|| to prasaMgu Ahe puDhAM| jetha shAMtu disela ughaDA| to pAlavijela muDA| prameyabIjAchA || 489|| jeM sAttvikAcheni vaDapeM| geleM AdhyAtmika kharapeM| sahajeM niDArale vAphe| chaturachittAche || 490|| varI avadhAnAchA vAphasA| lAdhalA sonayA{} aisA| mhaNauni perAvayA dhiMvasA| shrInivR^ittIsI || 491|| j~nAnadeva mhaNe mI chADeM| sad{}gurUMnIM keleM koDeM| mAthAM hAta ThevilA teM phuDeM| bIjachi vA{i}leM || 492|| mhaNauni yeNeM mukheM jeM jeM nige| teM saMtAMchyA hR^idayIM sAchachi lAge| heM aso sAMgoM shrIraMgeM| bolileM jeM || 493|| parI teM manAchyA kAnIM aikAveM| bola buddhIchyA DoLAM dekhAveM| he sAMTovATIM ghyAveM| chittAchiyA || 494|| avadhAnAcheni hAteM| neyAveM hR^idayAMAtauteM| he rijhavitIla AyaNIteM| sajjanAMchiye || 495|| he svahitAteM nivavitI| pariNAmAteM jIvavitI| sukhAchI vAhavitI| lAkholI jIvAM || 496|| AtAM arjuneMsIM shrImukuMdeM| nAgara bolijela vinodeM| teM voMviyecheni prabaMdheM| sAMgena mI || 497|| iti shrIj~nAnadevavirachitAyAM bhAvArthadIpikAyAM ShaShTho.adhyAyaH .. %End of 06@ \bigskip\hrule\medskip ## {\rm \Large Encoded and proofread by Chhaya Deo, Sharad Deo, and Vishwas Bhide. Assisted by Sunder Hattangadi, Joshi, and Shree Devi Kumar.} \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}