%@@1 % File name : dn05.itx %-------------------------------------------- % Text title : Dnyaneshvari or Bhavarthadipika Chapter 5 % Author : Sant Dnyaneshwar % Language : Marathi, Sanskrit % Subject : philosophy/hinduism/religion % Description/comments : % Transliterated by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Proofread by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Latest update : June 20, 2005 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions: % i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % http://sanskrit.gde.to/ % http://sanskritdocuments.org % http://sanskrit.bhaarat.com See the document project %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % @@2 % % Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dnyaneshvari or Bhavarthadipika Chapter 5 ..}## \itxtitle{.. j~nAneshvarI bhAvArthadIpikA adhyAya 5 ..}##\endtitles ## %Start of 05@ || AUM shrI paramAtmane namaH || adhyAya pA.nchavA | sa.nnyaasayogaH | \indent ##\hspace{1in}## sa.nnyAsa.n karmaNA.n kR^iShNa punaryoga.n cha sha.nsasi | \indent ##\hspace{1in}## yachchhreya etayoreka.n tanme brUhi sunishchitam.h || 1||\newline%@ maga pArthu shrIkR^iShNAteM mhaNe| hAM ho heM kaiseM tumacheM bolaNeM| eka hoya tarI aMtaHkaraNeM| vichArUM ye || 1|| mAgAM sakaLa karmAMchA sanyAsu| tumhIMchi niropilA hotA bahuvasu| tarI karmayogIM kevIM atirasu| pokhItasAM puDhatI \? || 2|| aiseM dvyartha heM bolatAM| AmhAM neNatayAMchyA chittA| Apuliye chADeM shrI{a}naMtA| umaju nohe || 3|| aikeM ekasArAteM bodhije| tarI ekaniShThachi bolije| heM ANikIM kAya sAMgije| tumhAMprati || 4|| tarI yAchilAgIM tumateM| myAM rA{u}LAsi vinavileM hoteM| jeM hA paramArthu dhvaniteM| na bolAvA || 5|| parI mAgIla aso devA| AtAM prastutIM ukalu dekhAvA| sAMgaiM dohIMmAji baravA| mArgu kavaNu || 6|| jo pariNAmIMchA nirvALA| achuMbitu ye phaLA| ANi anuShThitAM prAMjaLA| sAviyAchi || 7|| jaiseM nidrecheM sukha na moDe| ANi mArgu tarI bahusAla sAMDe| taiseM sohokAsana sAMgaDeM| sohapeM hoya || 8|| yeNeM arjunAcheni boleM| devo manIM rijhale| maga ho{I}la aikeM mhaNitaleM| saMtoShoniyAM || 9|| dekhA kAmadhenu aisI mAye| sadaivA jayA hoye| to chaMdruhI parI lAhe| kheLAvayA || 10|| pAhe pAM shrIshaMbhUchI prasannatA| tayA upamanyUchiyA ArtA| kAya xIrAbdhi dUdhabhAtA| de{i}jechinA \? || 11|| taisA audAryAchA kuruThA| shrIkR^iShNu Apu jAhaliyA subhaTA| kAM sarva sukhAMchA vasauTA| tochi nohAvA \? || 12|| etha chamatkAru kAyasA| gosAvI shrIlaxmIkAMtA{ai}sA| AtAM ApuliyA savesA| mAgAvA kIM || 13|| mhaNauni arjuneM mhaNitaleM| teM hAMsoni yereM didhaleM| teMchi sAMgena bolileM| kAya kR^iShNeM || 14|| \indent ##\hspace{1in}## shrIbhagavAnuvAcha | \indent ##\hspace{1in}## sa.nnyAsaH karmayogashcha niHshreyasakarAvubhau | \indent ##\hspace{1in}## tayostu karmasa.nnyAsAtkarmayogo vishiShyate || 2||\newline%@ to mhaNe gA kuMtIsutA| he saMnyAsayogu vichAritAM| moxakaru tattvatA| donIhI hotI || 15|| tarI jANAM neNAM sakaLAM| hA karmayogu kIra prAMjaLA| jaisI nAva striyAM bALAM| toyataraNI || 16|| taiseM sArAsAra pAhije| tarI sohapA hAchi dekhije| yeNeM saMnyAsaphaLa lAhije| anAyAseM || 17|| AtAM yAchilAgIM sAMgena| tuja saMnyAsiyAcheM chinha| maga sahajeM heM abhinna| jANasI tUM || 18|| \indent ##\hspace{1in}## j~neyaH sa nityasa.nnyAsI yo na dveShTi na kA~NkShati | \indent ##\hspace{1in}## nirdvandvo hi mahAbAho sukha.n bandhAtpramuchyate || 3||\newline%@ tarI geliyAchI se na karI| na pavatAM chADa na dharI| jo sunishchaLu aMtarIM| meru jaisA || 19|| ANi mI mAjheM aisI AThavaNa| visaraleM jayAcheM aMtaHkaraNa| pArthA to saMnyAsI jANa| niraMtara || 20|| jo maneM aisA jAhalA| saMgIM tochi sAMDilA| mhaNauni sukheM sukha pAvalA| akhaMDita || 21|| AtAM gR^ihAdika AghaveM| teM kAMhIM nalage tyajAveM| jeM gheteM jAhaleM svabhAveM| niHsaMgu mhaNauni || 22|| dekhaiM agni vijhoni jAye| maga je rAkhoMDI kevaLu hoye| taiM te kApuseM giMvasUM ye| jiyAparI || 23|| taisA asateni upAdhI| nAkaLije to karmabaMdhIM| jayAchiye buddhI| saMkalpu nAhIM || 24|| mhaNauni kalpanA jaiM sAMDe| taiMchi gA saMnyAsu ghaDe| iyeM kAraNeM donI sAMgaDe| saMnyAsayogu || 25|| \indent ##\hspace{1in}## sA.nkhyayogau pR^ithagbAlAH pravadanti na paNDitAH | \indent ##\hspace{1in}## ekamapyAsthitaH samyagubhayorvindate phalam.h || 4||\newline%@ eRhavIM tarI pArthA| je mUrkha hotI sarvathA| te sAMkhyayogusaMsthA| jANatI kevIM \? || 26|| sahajeM te aj~nAna| mhaNauni mhaNatI te bhinna| eRhavIM dIpAprati kA{I} AnAna| prakAshu AhAtI \? || 27|| paiM samyak yeNeM anubhaveM| jihIM dekhileM tattva AghaveM| teM dohIMteMhI aikyabhAveM| mAnitI gA || 28|| \indent ##\hspace{1in}## yatsA.nkhyaiH prApyate sthAna.n tadyogairapi gamyate | \indent ##\hspace{1in}## eka.n sAkhya.n cha yoga.n cha yaH pashyati sa pashchati || 5||\newline%@ ANi sAMkhyIM jeM pAvije| teMchi yogIM gamije| mhaNauni aik{}ya dohIMteM sahajeM| iyAparI || 29|| dekhaiM AkAshA ANi avakAshA| bhedu nAhIM jaisA| taiseM aik{}ya yogasaMnyAsA| voLakhe jo || 30|| tayAsIchi jagIM pAhaleM| ApaNapeM teNeMchi dekhileM| jayA sAMkhyayoga jANavale| bhedeMviNa || 31|| \indent ##\hspace{1in}## sa.nnyAsastu mahAbAho duHkhamAptumayogataH | \indent ##\hspace{1in}## yogayuk{}to munirbahma na chireNAdhigachchhati || 6||\newline%@ jo yuktipaMtheM pArthA| chaDhe moxaparvatA| to mahAsukhAchA nimathA| vahilA pAve || 32|| yerA yogasthiti jayA sAMDe| to vAyAMchi gA havyAsIM paDe| pari prApti kahIM na ghaDe| saMnyAsAchI || 33|| \indent ##\hspace{1in}## yogayuk{}to vishuddhAtmA vijitAtmA jitendriyaH | \indent ##\hspace{1in}## sarvabhUtAtmabhUtAtmA kurvannapi na lipyate || 7||\newline%@ jeNeM bhrAMtIpAsUni hirataleM| guruvAk{}yeM mana dhutaleM| maga AtmasvarUpIM ghAtaleM| hArauniyAM || 34|| jaiseM samudrIM lavaNa na paDe| taMva vegaLeM alpa AvaDe| maga hoya siMdhUchi evaDheM| miLe tevhAM || 35|| taiseM saMkalponi kADhileM| jayAcheM manachi chaitanya jAhaleM| teNeM ekadeshiyeM parI vyApileM| lokatraya || 36|| AtAM kartA karma karAveM| heM khuMTaleM tayA svabhAveM| ANi karI jaRhI AghaveM| taRhI akartA to || 37|| \indent ##\hspace{1in}## naiva ki.nchitkaromIti yuk{}to manyeta tattvavit.h | \indent ##\hspace{1in}## pashya~nshrR^iNvanspR^isha~njighrannashnangachchhansvapanshvasan || 8||\newline%@ \indent ##\hspace{1in}## pralapanvisR^ijangR^ihNannunmiShannimiShannapi | \indent ##\hspace{1in}## i.ndriyANIndriyArtheShu vartanta iti dhArayan || 9||\newline%@ je pArthA tayA dehIM| mI aisA ATha{}U nAhIM| tarI kartR^itva kaichaiM kA{I}| ure sAMgaiM \? || 38|| aiseM tanutyAgeMvINa| amUrtAche guNa| disatI saMpUrNa| yogayuktAM || 39|| eRhavIM ANikAMchiye parI| tohI eka sharIrI| asheShAhI vyApArIM| vartatu dise || 40|| tohI netrIM pAhe| shravaNIM aikatu Ahe| pari tethIMchA sarvathA nohe| navala dekheM || 41|| sparshAsi tarI jANe| parimaLu sevI ghrANeM| avasarochita bolaNeM| tayAhi AthI || 42|| AhArAteM svIkArI| tyajAveM teM pariharI| nidrechiyA avasarIM| nidije sukheM || 43|| Apuleni ichChAvasheM| tohI gA chAlatu dise| paiM sakaLa karma aiseM| rahATe kIra || 44|| heM sAMgoM kA{I} ekaika| dekheM shvAsochChvAsAdika| ANi nimiShonnimiSha| AdikarUni || 45|| pArthA tayAche ThAyIM| heM AghaveMchi Athi pAhIM| parI to kartA navhe kAMhIM| pratItibaLeM || 46|| jaiM bhrAMti seje sutalA| taiM svapnasukheM bhutalA| maga to j~nAnodayIM che{i}lA| mhaNauniyAM || 47|| \indent ##\hspace{1in}## brahmaNyAdhAya karmANi sa~Nga.n tyak{}tvA karoti yaH | \indent ##\hspace{1in}## lipyate na sa pApena padmapatramivAmbhasA || 10||\newline%@ AtAM adhiShThAnasaMgatI| asheShAhI iMdriyavR^ittI| ApulAliyA arthIM| vartata AhAtI || 48|| dIpAcheni prakAsheM| gR^ihIMche vyApAra jaise| dehIM karmajAta taise| yogayuktA || 49|| to karmeM karI sakaLeM| parI karmabaMdhA nAkaLe| jaiseM na siMpe jaLIM jaLeM| padmapatra || 50|| \indent ##\hspace{1in}## kAyena manasA buddhyA kevalairindriyairapi | \indent ##\hspace{1in}## yoginaH karma kurvanti sa~Nga.n tyak{}tvAtmashuddhaye || 11||\newline%@ dekhaiM buddhIchI bhASha neNije| manAchA aMkura nudaije| aisA vyApAru to bolije| shArIru gA || 51|| heMcha marAThe pariyeshIM| tarI bALakAchI cheShTA jaishI| yogiye karmeM karitI taishIM| kevaLA tanu || 52|| maga pAMchabhautika saMchaleM| jevhAM sharIra ase nideleM| tetha manachi rahATeM ekaleM| svapnIM jevIM || 53|| navala aikeM dhanurdharA| kaisA vAsanechA saMsArA| dehA ho{U}M nedI ujagarA| parI sukhaduHkheM bhogI || 54|| iMdriyAMchyA gAMvIM neNije| aisA vyApAru jo nipaje| to kevaLu gA mhaNije| mAnasAchA || 55|| yogiye tohI karitI| parI karmeM teM na baMdhijatI| je sAMDilI Ahe saMgatI| ahaMbhAvAchI || 56|| AtAM jAhAliyA bhramahata| jaiseM pishAchAcheM chitta| maga iMdriyAMcheM cheShTita| vikaLu dise || 57|| svarUpa tarI dekhe| ALavileM A{i}ke| shabdu bole mukheM| parI j~nAna nAhIM || 58|| heM aso kAjeMviNa| jeM jeM kAMhIM karaNa| teM kevaLa karma jANa| iMdriyAMcheM || 59|| maga sarvatra jeM jANateM| te buddhIcheM karma niruteM| oLakha arjunAteM| mhaNe harI || 60|| te buddhI dhure karunI| karma karitI chitta de{}UnI| parI te naiShkarmyApAsunI| mukta disatI || 61|| jeM buddhIchiye ThAvUni dehI| tayAM ahaMkArAchI sechi nAhIM| mhaNauni karma karitAM pAhIM| chokhALale || 62|| agA karitenavINa karma| teMchi teM naiShkarmya| heM jANatI suvarma| gurugamya jeM || 63|| AtAM shAMtarasAcheM bhariteM| sAMDIta Ahe pAtrAteM| jeM bolaNeM bolAparauteM| bolavaleM || 64|| etha iMdriyAMchA pAMgu| jayA phiTalA Ahe chAMgu| tayAsIchi Athi lAgu| parisAvayA || 65|| hA aso atiprasaMgu| na saMDI pAM kathAlAgu| ho{I}la shlokasaMgati bhaMgu| mhaNauniyAM || 66|| jeM manA AkaLitAM kuvADeM| ghAghusitAM buddhI nAtuDe| teM daivAcheni suravADeM| sAMgavaleM tuja || 67|| jeM shabdAtIta svabhAveM| teM bolIMchi jarI phAve| tarI ANikeM kAya karAveM| kathA sAMgaiM || 68|| hA ArtivisheShu shrotayAMchA| jANoni dAsa nivR^ittIchA| mhaNe saMvAdu doghAMchA| parisoni parisA || 69|| maga shrIkR^iShNa mhaNe pArthAteM| AtAM prAptAcheM chinha purateM| sAMgena tuja niruteM| chitta de{I}M || 70|| \indent ##\hspace{1in}## yuk{}taH karmaphala.n tyak{}tvA shAntimAp{}noti naiShThikIm.h | \indent ##\hspace{1in}## ayuk{}taH kAmakAreNa phale sak{}to nibadhyate || 12||\newline%@ tarI AtmayogeM AthilA| jo karmaphaLAshIM viTalA| to ghara righoni varilA| shAMti jagIM || 71|| yeru karmabaMdheM kirITI| abhilAShAchiyA gAMThIM| kaLAsalA khuMTI| phaLabhogAchyA || 72|| \indent ##\hspace{1in}## sarvakarmANi manasA sa.nnyasyAste sukha.n vashI | \indent ##\hspace{1in}## navadvAre pure dehI naiva kurvanna kArayan || 13||\newline%@ jaisA phaLAchiye hAMveM| taiseM karma karI AghaveM| maga na kIjechi yeNeM bhAveM| upexI jo || 73|| to jayAkaDe vAsu pAhe| te{u}tI sukhAchI sR^iShTi hoye| to mhaNe tetha rAhe| mahAbodhu || 74|| navadvAreM dehIM| to asatuchi pari nAhIM| karituchi na karI kAMhIM| phalatyAgI || 75|| \indent ##\hspace{1in}## na kartR^itva.n na karmANi lokasya sR^ijati prabhuH | \indent ##\hspace{1in}## na karmaphalasa.nyoga.n svabhAvastu pravartate || 14||\newline%@ jaisA kAM sarveshvarU| pAhije taMva nirvyApAru| pari tochi rachI vistAru| tribhuvanAchA || 76|| ANi kartA aiseM mhaNipe| tarI kavaNeM karmIM na shiMpeM| je hAtupAvo na liMpe| udAsavR^ittIchA || 77|| yoganidrA tarI na moDe| akartepaNA saLu na paDe| parI mahAbhUtAMcheM daLavADeM| ubhArI bhale || 78|| jagAchyA jIvIM Ahe| parI kavaNAchA kahIM nohe| jagachi heM hoya jAye| to shuddhIhi neNe || 79|| \indent ##\hspace{1in}## nAdatte kasyachitpApa.n na chaiva sukR^ita.n vibhuH | \indent ##\hspace{1in}## aj~nAnenAvR^ita.n j~nAna.n tena muhyanti jantavaH || 15||\newline%@ pApapuNyeM asheSheM| pAsIMchi asatu na dekheM| ANi sAxIhI ho{U}M na Thake| yerI goThI kAyasI \? || 80|| paiM mUrtIcheni meLeM| to mUrtachi ho{U}ni kheLe| pari amUrtapaNa na maiLe| dAdulayAcheM || 81|| to sR^ijI pALI saMhArI| aiseM bolatI je charAcharIM| teM aj~nAna gA avadhArIM| paMDukumarA || 82|| \indent ##\hspace{1in}## j~nAnena tu tadaj~nAna.n yeShA.n nAshitamAtmanaH | \indent ##\hspace{1in}## teShAmAdityavaj~nAna.n prakAshayati tatparam.h || 16||\newline%@ teM aj~nAna jaiM samULa tuTe| tai bhrAMtIcheM masaireM phiTe| maga akartR^itva pragaTe| maja IshvarAcheM || 83|| etha Ishvaru eku akartA| aiseM mAnaleM jarI chittA| tarI tochi mI heM svabhAvatA| AdIchi Ahe || 84|| aiseni vivekeM udo chittIM| tayAsI bhedu kaiMchA trijagatIM| dekheM ApuliyA pratIti| jagachi mukta || 85|| jaishI pUrvadishechyA rA{u}LIM| udayA yetAMchi sUrya divALI| kIM yerIhI dishAM tiyechi kALIM| kALimA nAhIM || 86|| \indent ##\hspace{1in}## tad{}buddhayastadAtmAnastanniShThAtatparAyaNaH | \indent ##\hspace{1in}## gachchhantyapunarAvR^itti j~nAnanirdhUtakalmaShAH || 17||\newline%@ buddhinishchayeM Atmaj~nAna| brahmarUpa bhAvI ApaNA ApaNa| brahmaniShThA rAkhe pUrNa| tatparAyaNa aharnishIM || 87|| aiseM vyApaka j~nAna bhaleM| jayAMchiyA hR^idayA giMvasita AleM| tayAMchI samatA dR^iShTi boleM| visheShUM kA{}I || 88|| eka ApaNapAMchi jaiseM| te dekhatIM vishva taiseM| heM bolaNeM kAyaseM| navalu etha || 89|| parI daiva jaiseM kavatikeM| kahIMchi dainya na dekhe| kAM viveku hA noLakhe| bhrAMtIteM jevIM || 90|| nAtarI aMdhakArAchI vAnI| jaisA sUryo na dekhe svapnIM| amR^ita nAyake kAnIM| mR^ityukathA || 91|| heM aso saMtApu kaisA| chaMdru na smare jaisA| bhUtIM bhedu neNatI taisA| j~nAniye te || 92|| \indent ##\hspace{1in}## vidyAvinayasa.npanne brAhmaNe gavi hastini | \indent ##\hspace{1in}## shuni chaiva shvapAke cha paNDitAH samadarshinaH || 18||\newline%@ maga hA mashaku hA gaju| kIM hA shvapachu hA dviju| paila itaru hA Atmaju| heM urela keM \? || 93|| nA tarI he dhenu heM shvAna| eka guru eka hIna| heM aso kaicheM svapna| jAgatayA || 94|| etha bhedu tarI kIM dekhAvA| jarI ahaMbhAva uralA ho{A}vA| to AdhIMchi nAhIM AghavA| AtAM viShamu kA{I} || 95|| \indent ##\hspace{1in}## ihaiva tairjitaH sargo yeShA.n sAmye sthita.n manaH | \indent ##\hspace{1in}## nirdoSha.n hi sama.n brahma tasmAd{}brahmaNi te sthitAH || 19||\newline%@ mhaNauni sarvatra sadA sama| teM ApaNachi advaya brahma| heM saMpUrNa jANeM varma| samadR^iShTIcheM || 96|| jihIM viShayasaMgu na sAMDitAM| iMdriyAMteM na daMDitAM| parI bhogilI nisaMgatA| kAmaneviNa || 97|| jihIM lokAMcheni AdhAreM| laukikeMchi vyApAreM| pari sAMDileM nidasureM| laukiku heM || 98|| jaisA janAmAji khecharu| asatuchi janA nohe gocharu| taisA sharIrIM parI saMsAru| noLakhe tayAMteM || 99|| heM aso pavanAcheni meLeM| jaiseM jaLIMchi jaLa loLe| teM ANikeM mhaNatI vegaLeM| kalloLa he || 100|| taiseM nAma rUpa tayAcheM| eRhavIM brahmachi to sAcheM| mana sAmyA AleM jayAcheM| sarvatra gA || 101|| aiseni samadR^iShTI jo hoye| tayA puruShA laxaNahI Ahe| arjunA saMxepeM sAMgena pAheM| achyuta mhaNe || 102|| \indent ##\hspace{1in}## na prahR^iShyotpriya.n prApya nodvijetprApya chApriyam.h | \indent ##\hspace{1in}## sthirabuddhirasa.nmUDho brahmavid.h brahmaNi sthitaH || 20||\newline%@ tarI mR^igajaLAcheni pUreM| jaiseM na loTije kAM girivareM| taisA shubhAshubhIM na vikare| pAtaliyA jo || 103|| tochi to nirutA| samadR^iShTI tattvatAM| hari mhaNe paMDusutA| tochi brahma || 104|| \indent ##\hspace{1in}## bAhyasparsheShvasak{}tAtmA vindatyAtmani yatsukham.h | \indent ##\hspace{1in}## sa brahmayogayuk{}tAtmA sukhamakShayamashnute || 21||\newline%@ jayA ApaNapeM sAMDUni kahIM| iMdriyagrAmAvarI yeNeMchi nAhIM| to viShaya na sevI heM kA{I}| vichitra yetha || 105|| sahajeM svasukhAcheni apAreM| suravADaleni aMtareM| rachilA mhaNauni bAhireM| pA{u}la na ghAlI || 106|| sAMgaiM kumudadaLAcheni tATeM| jo jevilA chaMdrakiraNeM chokhaTeM| to chakoru kA{I} vALuvaMTeM| chuMbitu ase \? || 107|| taiseM Atmasukha upA{i}leM| jayAsi ApaNapeMchi phAvaleM| tayA viShayo sahajeM sAMDavale| mhaNo kA{I} \? || 108|| eRhavIM tarI kautukeM| vichArUni pAheM pAM nikeM| yA viShayAMcheni sukheM| jhakavitI kavaNa || 109|| \indent ##\hspace{1in}## ye hi sa.nsparshajA bhogA duHkhayonaya eva te | \indent ##\hspace{1in}## AdyantavantaH kaunteya na teShu ramate budhaH || 22||\newline%@ jihIM ApaNapeM nAhIM dekhileM| techi ihIM iMdriyArthIM raMjale| jaiseM raMku kAM ALukaileM| tuShAMteM sevI || 110|| nAtarI mR^igeM tR^iShApIDiteM| saMbhrameM visaroni jaLAMteM| maga toyabuddhI baraDIteM| ThAkUni yetI || 111|| taiseM ApaNapeM nAhIM diThe| jayAteM svasukhAche sadA kharAMTe| tayAsIchi viShaya he gomaTe| AvaDatI || 112|| eRhavIM viShayIM sukha Ahe| he bolaNeMchi sArikheM nohe| tarI vidyutsphuraNeM kAM na pAhe| jagAmAjIM || 113|| sAMgaiM vAta varSha Atapu dhare| aise abhrachChAyAchi jarI sare| tarI trimALikeM dhavaLAreM| karAvIM kAM || 114|| mhaNauni viShayasukha jeM bolije| teM neNatAM gA vAyAM jalpije| jaiseM mahUra kAM mhaNije| viShakaMdAteM || 115|| nAtarI bhaumA nAma maMgaLu| rohiNIteM mhaNatI jaLu| taisA sukhapravAdu baraLu| viShayiku hA || 116|| he aso AghavI bolI| sAMga pAM sarpaphaNIchA sA{u}lI| te shItala ho{I}la ketulI| mUShakAsI \? || 117|| jaisA AmiShakavaLu pAMDavA| mInu na sevI taMvachi baravA| taisA viShayasaMgu AghavA| nibhrAMta jANeM || 118|| he viraktAMchiye diThI| jaiM nyAhALije kirITI| taiM pAMDurogAchiye puShTI\-| sArikheM dise || 119|| mhaNauni viShayabhogIM jeM sukha| teM sAdyaMtachi jANa duHkha| pari kAya kIje mUrkha| na sevitAM na sare || 120|| teM aMtara neNatI bApuDe| mhaNauni agatya sevaNeM ghaDe| sAMgaiM pUyapaMkIMche kiDe| kAya chiLasI ghetI || 121|| tayAM duHkhiyAM duHkhachi jivhAra| te viShayakardamIMche dardura| te bhogajaLIMche jaLachara| sAMDitI kevIM || 122|| ANi duHkhayoni jiyA AhAtI| tiyA nirarthakA tarI navhatI| jarI viShayAMvarI viraktI| dharitI jIva || 123|| nAtarI garbhavAsAdi saMkaTa| kAM janmamaraNIMche kaShTa| he visAMvevINa vATa| vAhAvI kavaNeM || 124|| jarI viShayIM viShayo sAMDijela| tarI mahAdoShIM keM vasijela| ANi saMsAru hA shabdu navhela| laTikA jagIM \? || 125|| mhaNauni avidyAjAta nAthileM| teM tihIMchi sAcha dAvileM| jihIM sukhabuddhI ghetaleM| viShayaduHkha || 126|| yA kAraNeM gA subhaTA| hA vichAritAM viShaya vokhaTA| tUM jhaNeM kahIM yA vATA| visaroni jAshI || 127|| paiM yAteM virakta puruSha| tyajitI kAM jaiseM viSha| nirAshA tayAM duHkha| dAvileM nAvaDe || 128|| \indent ##\hspace{1in}## shaknotIhaiva yaH soDhu.n prAkSharIravimokShaNAt.h | \indent ##\hspace{1in}## kAmakrodhod{}bhava.n vega.n sa yuk{}taH sa sukhI naraH || 23||\newline%@ j~nAniyAMchyA hana ThAyIM| yAchI mAtuhI kIra nAhIM| dehIM dehabhAvo jihIM| svavasha kele || 129|| jayAMteM bAhyAchI bhASha| neNijechi niHsheSha| aMtarIM sukha| eka Athi || 130|| pari teM vegaLepaNeM bhogije| jaiseM paxiyeM phaLa chuMbije| taiseM navhe tetha visarije| bhogitepaNahI || 131|| bhogIM avasthA ekI uThI| te ahaMkArAchA aMchaLu loTI| maga sukheMsi ghe AMTI| gADhepaNeM || 132|| tiye AliMganameLIM| hoya ApeMApa kavaLI| tetha jaLa jaiseM jaLIM| vegaLeM na dise || 133|| kAM AkAshIM vAyu hArape| tetha donhI he bhASha lope| taise sukhachi ure svarUpeM| suratIM tiye || 134|| aisI dvaitAchI bhASha jAya| maga mhaNoM jarI eka hoya| tarI tetha sAxI kavaNu Ahe| jANate jeM || 135|| \indent ##\hspace{1in}## yo.antaHsukho.antarArAmastathAntarjyotireva yaH | \indent ##\hspace{1in}## sa yogI brahmanirvANa.n brahmabhUto.adhigachchhati || 24||\newline%@ \indent ##\hspace{1in}## labhante brahmanirvANamR^iShayaH kShINakalmaShAH | \indent ##\hspace{1in}## chhinnadvaidhA yatAtmAnaH sarvabhUtahite ratAH || 25||\newline%@ mhaNauni aso heM AghaveM| etha na bolaNeM kAya bolAveM| te khuNAchi pAvale svabhAveM| AtmArAma || 136|| je aiseni sukheM mAtale| ApaNapAMchi ApaNa guMtale| te mI jANeM nikhiLa votale| sAmarasyAche || 137|| te AnaMdAche anukAra| sukhAche aMkura| kIM mahAbodheM vihAra| kele jaise || 138|| te vivekAcheM gAMva| kIM parabramhIMche svabhAva| nAtarI aLaMkArale avayava| brahmavidyeche || 139|| te sattvAche sAttvika| kIM chaitanyAche AMgika| heM bahu aso ekaika| vAnisI kA{I} || 140|| tUM saMtastavanIM ratasI| tarI kathechI se na karisI| kIM nirALIM bola dekhasI| sanAgara || 141|| pari to rasAtishayo mukuLIM| maga graMthArthadIpu ujaLIM| karI sAdhuhR^idayarA{u}LIM| maMgaLa{}ukhA || 142|| aisA shrIgurUchA uvAyilA| nivR^ittidAsAsI pAtalA| maga to mhaNe shrIkR^iShNa bolilA| teMchi A{i}kA || 143|| arjunA anaMta sukhAchyA DohIM| ekasarA taLuchi ghetalA jihIM| maga sthirA{U}ni tehI| teMchi jAhale || 144|| athavA AtmaprakAsheM chokheM| jo ApaNapeMchi vishva dekhe| to deheMchi parabrahma sukheM| mAnUM ye{I}la || 145|| jeM sAchokAreM parama| nA teM axara niHsIma| jiye gAMvIMche niShkAma| adhikAriye || 146|| je maharShIM vADhale| viraktAM bhAgA phiTaleM| je niHsaMshayA pikaleM| niraMtara || 147|| \indent ##\hspace{1in}## kAmakrodhaviyuk{}tAnA.n yatInA.n yatachetasAm.h | \indent ##\hspace{1in}## abhito brahmanirvANa.n vartate viditAtmanAm.h || 26||\newline%@ jihIM viShayAMpAsoni hirataleM| chitta ApuleM ApaNa jiMtileM| te nishchita jetha sutale| chetIchinA || 148 || teM parabrahma nirvANa| jeM AtmavidAMcheM kAraNa| teMchi te puruSha jANa| paMDukumarA || 149 || te aise kaiseMni jahAle| je dehIMchi brahmatvA Ale| heM pusasI tarI bhaleM| saMkshepeM sAMgoM || 150 || \indent ##\hspace{1in}## sparshAnkR^itvA bahirbAhyA.nshchakShushchaivAntare bhruvoH | \indent ##\hspace{1in}## prANApAnau samau kR^itvA nAsAbhyantarachAriNau || 27||\newline%@ \indent ##\hspace{1in}## yatendriyamanobuddhirmunirmokShaparAyaNaH | \indent ##\hspace{1in}## vigatechchhAbhayakrodho yaH sadA muk{}ta eva saH || 28||\newline%@ tarI vairAgyAcheni AdhAreM| jihIM viShaya davaDUni bAhireM| sharIrIM ekaMdareM| keleM mana || 151|| sahajeM tihIM saMdhI bheTI| jetha bhrUpallavAM paDe gAMThI| tetha pAThimorI diThI| pArakhoniyAM || 152|| sAMDUni daxiNa vAma| prANApAnasama| chitteMsIM vyoma\-| gAmiye karitI || 153|| tetha jaisIM rathyodakeM sakaLeM| ghe{}Uni gaMgA samudrIM miLe| maga ekeku vegaLeM| nivaDUM naye || 154|| taisI vAsanAMtarAchI vivaMchanA| maga ApaisI pArukhe arjunA| je veLIM gaganIM layo manA| pavaneM kIje || 155|| jetha heM saMsArachitra umaTe| to manorUpu paTu phATe| jaiseM sarovara ATe| maga pratibhA nAhIM || 156|| taiseM mana etha muddala jAya| maga ahaMbhAvAdika keM Ahe| mhaNauni sharIreMchi brahma hoye| anubhavI to || 157|| \indent ##\hspace{1in}## bhok{}tAra.n yaj~natapasA.n sarvalokamaheshvaram.h | \indent ##\hspace{1in}## suhR^ida.n sarvabhUtAnA.n j~nAtvA mA.n shAntimR^ichchhati || 29||\newline%@ \indent ##\hspace{1in}## AUM tatsaditi shrImad{}bhagavadgItAsUpaniShatsu brahmavidyAyA.n yogashAstre \indent ##\hspace{1in}## shrIkR^iShNArjunasa.nvAde karmasa.nj~nAsayogonAma pa.nchamo.adhyAyaH || 5a ||\newline%@ AmhIM mAgAM hana sAMgitaleM| je dehIMchi brahmatva pAvale| te yeNeM mArgeM Ale| mhaNauniyAM || 158|| ANi yamaniyamAMche DoMgara| abhyAsAche sAgara| kramoni he pAra| pAtale te || 159|| tihIM ApaNapeM karUni nirlepa| prapaMchAcheM ghetaleM mApa| maga sAchAcheMchi rUpa| ho{U}ni Thele || 160|| aisA yogayuktIchA uddeshu| jetha bolilA hR^iShIkeshu| tetha arjunu sudaMshu| mhaNauni chamatkAralA || 161|| teM dekhiliyA kR^iShNeM jANitaleM| maga hAMsoni pArthAteM mhaNitaleM| kA{I} pAM chitta uvA{i}leM| iye bolIM tujheM \? || 162|| taMva arjuna mhaNe devo| parachittalaxaNAMchA rAvo| bhalA jANitalA jI bhAvo| mAnasu mAjhA || 163|| myAM jeM kAMhIM vivaroni pusAveM| teM AdhIMchi jANitaleM deveM| tarI bolileM teMchi sAMgAveM| vivaLa karUni || 164|| eRhavIM tarI avadhArA| jo dAvilA tumhIM anusArA| to pavhaNyAhUni pAya{}utArA| sohapA jaisA || 165|| taisA sAMkhyAhUni prAMjaLA| parI AmhAMsArikhiyAM abhoLAM| etha AhAti pari kAMhIM kALA| to sAhoM ye vara || 166|| mhaNauni eka veLa devA| tochi paDatALA gheyAvA| vistarela tarI sAMgAvA| sAdyaMtuchi || 167|| taMva shrIkR^iShNa mhaNatI ho kAM| tuja hA mArgu gamalA nikA| tarI kAya jAhaleM A{I}kIjo kAM| sukheM boloM || 168|| arjunA tUM parisasI| parisoni anuShThisI| tarI AmhAMsIchi vAnI kAyasI| sAMgAvayAchI \? || 169|| AdhIMchi chitta mAyecheM| varI miSha jAhale paDhiyaMtayAcheM| AtAM teM ad{}bhutapaNa snehAcheM| kavaNa jANe || 170|| teM mhaNo kAruNyarasAchI vR^iShTi| kIM navayA snehAchI sR^iShTi| heM aso neNije dR^iShTI| harIchI vAnUM || 171|| je amR^itAchI votalI| kIM premachi pi{U}ni mAtalI| mhaNauni arjunamoheM guMtalI| nighoM neNeM || 172|| heM bahu jeM jeM jalpijela| tetheM kathesi phAMku ho{I}la| pari teM sneharUpA na yela| bolavarI || 173|| mhaNauni visurA kAya yeNeM| to Ishvaru kavaLAvA kavaNeM| jo ApuleM mAna neNeM| ApaNachi || 174|| tarI mAgIlA dhvanIAMtu| maja gamalA sAviyAchi mohitu| je balAtkAreM ase mhaNatu| parisa bApA || 175|| arjunA jeNeM jeNeM bhedeM| tujheM kAM chitta bodhe| taiseM taiseM vinodeM| nirUpijela || 176|| to kA{i}sayA nAma yogu| tayAchA kavaNa upegu| athavA adhikAraprasaMgu| kavaNA yetha || 177|| aiseM jeM jeM kAMhIM| ukta ase iye ThA{I}M| teM AghaveMchi pAhIM| sAMgena AtAM || 178|| tUM chitta de{}Uni avadhArIM| aiseM mhaNauni shrIharI| bolijela te puDhArI| kathA Ahe || 179|| shrIkR^iShNa arjunAsI saMgu| na sAMDoni sAMgela yogu| to vyakta karUM prasaMgu| mhaNe nivR^ittidAsu || 180|| iti shrIj~nAnadevavirachitAyAM bhAvArthadIpikAyAM paMchamo.adhyAyaH .. %End of 05@ \bigskip\hrule\medskip ## {\rm \Large Encoded and proofread by Chhaya Deo, Sharad Deo, and Vishwas Bhide. Assisted by Sunder Hattangadi, Joshi, and Shree Devi Kumar.} \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}