%@@1 % File name : dn01.itx %-------------------------------------------- % Text title : Dnyaneshvari or Bhavarthadipika Chapter 1 % Author : Sant Dnyaneshwar % Language : Marathi, Sanskrit % Subject : philosophy/hinduism/religion % Description/comments : % Transliterated by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Proofread by : Vishwas Bhide vishwas_bhide@yahoo.com, santsahitya@yahoo.co.in, Sharad and Chhaya Deo % Latest update : June 20, 2005 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions: % i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % http://sanskrit.gde.to/ % http://sanskritdocuments.org % http://sanskrit.bhaarat.com See the document project %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % @@2 % % Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=0pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dnyaneshvari or Bhavarthadipika Chapter 1 ..}## \itxtitle{.. j~nAneshvarI bhAvArthadIpikA adhyAya 1 ..}##\endtitles ## %Start of 01@ || AUM shrI paramAtmane namaH || adhyAya pahilA | arjunaviShAdayogaH | AUM namo jI AdyA| veda pratipAdyA| jaya jaya svasaMvedyA| AtmarUpA || 1|| devA tUMchi gaNeshu| sakalArthamatiprakAshu| mhaNe nivR^ittidAsu| avadhArijo jI || 2|| heM shabdabrahma asheSha| techi mUrti suveSha| jetha varNavapu nirdoSha| miravata ase || 3|| smR^iti techi avayava| dekhA AMgIka bhAva| tetha lAvaNyAchI Theva| arthashobhA || 4|| aShTAdasha purANeM| tIMchi maNibhUShaNeM| padapaddhati khevaNeM| prameyaratnAMchIM || 5|| padabaMdha nAgara| teMchi raMgAthile aMbara| jetha sAhitya vANeM sapUra| ujALAcheM || 6|| dekhA kAvya nATakA| je nirdhAritAM sakautukA| tyAchi ruNajhuNatI xudraghaMTikA| arthadhvani || 7|| nAnA prameyAMchI parI| nipuNapaNeM pAhatAM kusarI| disatI uchita padeM mAjhArIM| ratneM bhalIM || 8|| tetha vyAsAdikAMchyA matIM| techi mekhaLA miravatI| chokhALapaNeM jhaLakatI| pallavasaDakA || 9|| dekhA ShaDdarshaneM mhaNipatI| techI bhujAMchI AkR^iti| mhaNauni visaMvAde dharitI| AyudheM hAtIM || 10|| tarI tarku tochi pharashu| nItibhedu aMkushu| vedAMtu to mahArasu| modaku mirave || 11|| eke hAtIM daMtu| jo svabhAvatA khaMDitu| to bauddhamatasaMketu| vArtikAMchA || 12|| maga sahajeM satkAravAdu| to padmakaru varadu| dharmapratiShThA to siddhu| abhayahastu || 13|| dekhA vivekavaMtu suvimaLu| tochi shuMDAdaMDu saraLu| jetha paramAnaMdu kevaLu| mahAsukhAchA || 14|| tarI saMvAdu tochi dashanu| jo samatA shubhravarNu| devo unmeShasUxmexaNu| vighnarAju || 15|| maja avagamaliyA donI| mimAMsA shravaNasthAnIM| bodhamadAmR^ita munI| alI sevitI || 16|| prameyapravAla suprabha| dvaitAdvaita techi nikuMbha| sarisepaNeM ekavaTata ibha\-| mastakAvarI || 17|| upari dashopaniShadeM| jiyeM udAreM j~nAnamakaraMde| tiyeM kusumeM muguTIM sugaMdheM| shobhatI bhalIM || 18|| akAra charaNa yugala| ukAra udara vishAla| makAra mahAmaMDala| mastakAkAreM || 19|| he tInhI ekavaTale| tetha shabdabrahma kavaLaleM| teM miyAM shrIgurukR^ipA namileM| AdibIja || 20|| AtAM abhinava vAgvilAsinI| te chAturyArthakalAkAminI| te shAradA vishvamohinI| namilI miyAM || 21|| maja hR^idayIM sad{}guru| jeNeM tAriloM hA saMsArapUru| mhaNauni visheSheM atyAdaru| vivekAvarI || 22|| jaiseM DoLyAM aMjana bheTe| te veLIM dR^iShTIsI phAMTA phuTe| maga vAsa pAhije tetha| pragaTe mahAnidhI || 23|| kAM chiMtAmaNI jAliyAM hAtIM| sadA vijayavR^itti manorathIM| taisA mI pUrNakAma shrInivR^itti| j~nAnadevo mhaNe || 24|| mhaNoni jANateneM guru bhajije| teNeM kR^itakArya ho{I}je| jaiseM muLasiMchaneM sahajeM| shAkhApallava saMtoShatI || 25|| kAM tIrtheM jiyeM tribhuvanIM| tiyeM ghaDatI samudrAvagAhanIM| nA tarI amR^itarasAsvAdanIM| rasa sakaLa || 26|| taisA puDhatapuDhatI tochi| miyAM abhivaMdilA shrIguruchi| jo abhilaShita manoruchi| puravitA to || 27|| AtAM avadhArA kathA gahana| je sakaLAM kautukAM janmasthAna| kIM abhinava udyAna| vivekatarUcheM || 28|| nA tarI sarva sukhAchi Adi| je prameyamahAnidhi| nAnA navarasasudhAbdhi| paripurNa he || 29|| kIM paramadhAma prakaTa| sarva vidyAMche mULapITha| shAstrajAtA vasauTa| asheShAMcheM || 30|| nA tarI sakaLa dharmAMcheM mAhera| sajjanAMche jivhAra| lAvaNyaratnabhA.nDAra| shAradecheM || 31|| nAnA kathArUpeM bhAratI| prakaTalI ase trijagatIM| AviShkaroni mahAmatIM| vyAsAchiye || 32|| mhaNauni hA kAvyAMrAvo| graMtha guruvatIchA ThAvo| ethUni rasAM jhAlA Avo| rasALapaNAchA || 33|| tevIMchi A{i}kA ANika eka| ethUni shabdashrI sachChAstrika| ANi mahAbodhIM koMvaLIka| duNAvalI || 34|| etha chAturya shahANeM jhAleM| prameya ruchIsa AleM| ANi saubhAgya pokhaleM| sukhAcheM etha || 35|| mAdhuryIM madhuratA| shruMgArIM surekhatA| rUDhapaNa uchitAM| dise bhaleM || 36|| etha kaLAvidapaNa kaLA| puNyAsi pratApu AgaLA| mhaNauni janamejayAche avalILA| doSha harale || 37|| ANi pAhatAM nAveka| raMgIM suraMgatechI AgaLIka| guNAM saguNapaNAcheM bika| bahuvasa etha || 38|| bhAnucheni tejeM dhavaLaleM| jaise trailokya dise ujaLileM| taiseM vyAsamati kavaLileM| mirave vishva || 39|| kAM suxetrIM bIja ghAtaleM| teM ApuliyAparI vistAraleM| taiseM bhAratIM suravADaleM| arthajAta || 40|| nA tarI nagarAMtarIM vasije| tarI nAgarAchi ho{I}je| taiseM vyAsoktitejeM| dhavaLata sakaLa || 41|| kIM prathamavayasAkALIM| lAvaNyAchI navhALI| pragaTe jaisI AgaLI| aMganA{a}MgIM || 42|| nA tarI udyAnIM mAdhavI ghaDe| tetha vanashobhechI khANI ughaDe| AdilApAsauni apADeM| jiyAparI || 43|| nAnAghanIbhUta suvarNa| jaiseM nyAhALitAM sAdhAraNa| maga alaMkArIM baravepaNa| nivADu dAvI || 44|| taiseM vyAsokti aLaMkArileM| AvaDe teM baravepaNa pAtaleM| teM jANoni kAya AshrayileM| itihAsIM || 45|| nAnA puratiye pratiShThelAgIM| sAnIva dharUni AMgIM| purANeM AkhyAnarUpeM jagIM| bhAratA AlIM || 46|| mhaNauni mahAbhAratIM nAhIM| teM nohechi lokIM tihIM| yeNeM kAraNeM mhaNipe pAhIM| vyAsochChiShTa jagatraya || 47|| aisI jagIM surasa kathA| jeM janmabhUmi paramArthA| muni sAMge nR^ipanAthA| janamejayA || 48|| jeM advitIya uttama| pavitraika nirupama| parama maMgaladhAma| avadhArijo || 49|| AtAM bhAratakamaLaparAgu| gItAkhyu prasaMgu| jo saMvAdalA shrIraMgu| arjuneMsIM || 50|| nA tarI shadabrahmAbdhi| mathiyalA vyAsabuddhi| nivaDileM niravadhi| navanIta heM || 51|| maga j~nAnAgnisaMparkeM| kaDasileMni vivekeM| pada AleM paripAkeM| AmodAsI || 52|| jeM apexije viraktIM| sadA anubhavije saMtIM| sohaMbhAveM pAraMgatIM| ramije jetha || 53|| jeM AkarNijeM bhaktIM| jeM AdivaMdya trijagatIM| teM bhIShmaparvIM saMgatI| mhaNitalI kathA || 54|| jeM bhagavadgItA mhaNije| jeM brahmeshAMnIM prashaMsije| jeM sanakAdikIM sevije| AdareMsIM || 55|| jaiseM shAradIchiye chaMdrakaLe| mAji amR^itakaNa koMvaLe| te veMchitI maneM mavALeM| chakoratalageM || 56|| tiyAparI shrotAM| anubhavAvI he kathA| atihaLuvArapaNa chittA| ANUniyAM || 57|| heM shabdeMvINa saMvAdije| iMdriyAM neNatAM bhogije| bolA{A}dhi jhoMbije| prameyAsI || 58|| jaise bhramara parAgu netI| parI kamaLadaLeM neNatI| taisI parI Ahe sevitI| graMthIM iye || 59|| kAM ApulA ThAvo na sAMDitAM| AliMgije cha.ndru prakaTatA.n| hA anurAgu bhogitAM| kumudinI jANe || 60|| aiseni gaMbhIrapaNeM| sthirAvaloni aMtaHkaraNe.n| AthilA tochi jANeM| mAnUM iye || 61|| aho arjunAchiye pAMtI| je parisaNayA yogya hotI| tihIM kR^ipA karUni saMtIM| avadhAna dyAve.n || 62|| heM salagI myAM mhaNitaleM| charaNAM lAgoni vinavileM| prabhU sakhola hR^idaya ApuleM| mhaNauniyAM || 63|| jaisA svabhAvo mAyabApAMchA| apatya bole jarI bobaDI vAchA| tarI adhikachi tayAchA| saMtoSha AthI || 64|| taisA tumhI.n mI aMgikArilA| sajjanIM ApulA mhaNitalA| tarI uNe.n sahajeM upasAhalA| prArthUM kAyI || 65|| parI aparAdhu to ANika Ahe| je mI gItArthu kavaLuM pAheM| teM avadhArA vinavUM lAheM| mhaNauniyAM || 66|| heM anAvara na vichAritAM| vAyAMchi dhiMvasA upanalA chittA| yeRhavIM bhAnutejIM kAya khadyotA| shobhA AthI || 67|| kIM TiTibhU chAMchuvarI| mApa sUye sAgarIM| mI neNatu tyAparI| pravarteM yetha || 68|| A{i}kA AkAsha giMvasAveM| tarI ANIka tyAhUni thora hoAveM| mhaNauni apADU heM AghaveM| nirdhAritAM || 69|| yA gItArthAchI thorI| svayeM shaMbhU vivarI| jetha bhavAnI prashnu karI| chamatkArauni || 70|| tetha haru mhaNe neNije| devI jaiseM kAM svarUpa tujheM| taiseM heM nitya nUtana dekhije| gItAtatva || 71|| hA vedArtha sAgaru| jayA nidritAchA ghoru| to svayeM sarveshvaru| pratyaxa anuvAdalA || 72 || aise jeM agAdha| jetha veDAvatI veda| tetha alpa mI matimaMda| kA{I} hoye || 73|| heM apAra kaiseni kavaLAveM| mahAteja kavaNeM dhavaLAveM| gagana muThIM suvAveM| mashakeM kevIM \? || 74|| parI etha ase eku AdhAru| teNeMchi bole mI sadharu| je sAnukULa shrIguru| j~nAnadevo mhaNe || 75|| yeRhavIM tarI mI murkhu| jarI jAhalA aviveku| taRhI saMtakR^ipAdIpaku| sojvaLu ase || 76|| lohAcheM kanaka hoye| heM sAmarthya parisIMcha Ahe| kIM mR^itahI jIvita lAhe| amR^itasiddhi || 77|| jarI prakaTe siddhasarasvatI| tarI mukayAhi AthI bhAratI| etha vastusAmarthyashakti| navala kayI || 78|| jayAteM kAmadhenu mAye| tayAsI aprApya kAMhIM Ahe| mhaNauni mI pravartoM lAheM| graMthIM iye || 79|| tarI nyUna te purateM| adhika teM sarateM| karUni gheyAveM heM tumateM| vinavitu ase || 80|| AtAM de{I}jo avadhAna| tumhIM bolavilyA mI bolena| jaise cheShTe sUtrAdhIna| dAruyaMtra || 81|| taisA mI anugrahItu| sAdhUMchA nirUpitu| te ApuliyAparI alaMkAritu| bhalatayAparI || 82|| taMva shrIguru mhaNatI rAhIM| he tuja bolAveM nalage kAMhIM| AtAM graMthA chitta de{I}M| jhaDakarI vegAM || 83|| yA bolA nivR^ittidAsu| pAvUni parama ulhAsu| mhaNe pariyasA manA avakAshu| de{U}niyAM || 84|| \indent ##\hspace{1in}## dhR^itarAShTra uvAcha | \indent ##\hspace{1in}## dharmakShetre kurukShetre samavetA yuyutsavaH | \indent ##\hspace{1in}## mAmakAH pANDavAshchaiva kimakurvata sa.njaya || 1||\newline%@ tarI putrasneheM mohitu| dhR^itarAShTra ase pusatu| mhaNe saMjayA sAMge mAtu| kuruxetrIMchI || 85|| jeM dharmAlaya mhaNije| tetha pAMDava ANi mAjhe| gele asatI vyAjeM| juMjhAcheni || 86|| tarI techi yetulA avasarIM| kAya kijata ase yerayerIM| te jhaDakarI kathana karI| majapratI || 87|| \indent ##\hspace{1in}## sa.njaya uvAcha | \indent ##\hspace{1in}## dR^iShTvA tu pANDavAnIka.n vyUDha.n duryodhanastadA | \indent ##\hspace{1in}## AchAryamupasa.ngamya rAjA vachanamabravIt.h || 2||\newline%@ tiye veLIM to saMjaya bole| mhaNe pAMDava sainya uchalaleM| jaiseM mahApraLayIM pasaraleM| kR^itAMtamukha || 88|| taiseM teM ghanadATa| uThAvaleM ekavATa| jaiseM usaLaleM kALakUTa| dharI kavaNa || 89|| nAtarI vaDavAnaLu sAdukalA| praLayavAteM pokhalA| sAgaru shoShUni udhavalA| aMbarAsI || 90|| taiseM daLa durdhara| nAnAvyUhIM parIkara| avagamaleM bhayAsura| tiye kALIM || 91|| teM dekhoniyAM duryodhaneM| avherileM kavaNeM mAneM| jaise na gaNije paMchAnaneM| gajaghaTAMteM || 92|| \indent ##\hspace{1in}## pashyaitA.n pANDuputrANAmAchArya mahatI.n chamUm.h | \indent ##\hspace{1in}## vyUDhA.n drupadaputreNa tava shiShyeNa dhImatA || 3||\newline%@ maga droNApAsIM AlA| tayAMteM mhaNe hA dekhilA| kaisA daLabhArU uchalalA| pAMDavAMchA || 93|| giridurga jaise chAlate| taise vividha vyUha sabhaMvate| rachile AthI buddhimaMteM| drupadakumareM || 94|| jo hA tumhIM shixApilA| vidyA de{U}ni kuruThA kelA| teNeM hA sainyasiMhu pAkharilA| dekha dekha || 95|| \indent ##\hspace{1in}## atra shUrA maheShvAsA bhImArjunasamA yudhi | \indent ##\hspace{1in}## yuyudhAno virATashcha drupadashcha mahArathaH || 4||\newline%@ ANikahI asAdhAraNa| je shastrAstrIM pravINa| xAtradharmIM nipuNa| vIra AhAtI || 96|| je baLeM prauDhI pauruSheM| bhImArjunAMsArikhe| te sAMgena kautukeM| prasaMgechI || 97|| etha yuyudhAnu subhaTu| AlA ase virATu| mahArathI shreShThu| drupada vIru || 98|| \indent ##\hspace{1in}## dhR^iShTaketushchekitAnaH kAshirAjashcha vIryavAn | \indent ##\hspace{1in}## purujitkuntibhojashcha shaibyashcha narapu.ngavaH || 5||\newline%@ \indent ##\hspace{1in}## yudhAmanyushcha vikrAnta uttamaujAshcha vIryavAn | \indent ##\hspace{1in}## saubhadro draupadeyAshcha sarva eva mahArathAH || 6||\newline%@ chekitAna dhR^iShTaketu| kAshirAja vIra vikrAMtu| uttamaujA nR^ipanAthu| shaibya dekha || 99|| hA kuMtibhoja pAheM| etha yudhAmanyu AlA Ahe| ANi purujitAdi rAya he| sakaLa dekha || 100|| hA subhadrAhR^idayanaMdanu| jo aparu navArjunu| to abhimanyu mhaNe duryodhanu| dekheM droNA || 101|| ANIkahI draupadIkumara| he sakaLahI mahArathI vIra| mitI neNije parI apAra| mInale asatI || 102|| \indent ##\hspace{1in}## asmAka.n tu vishiShTA ye tAnnibodha dvijottama | \indent ##\hspace{1in}## nAyakA mama sainyasya sa.nj~nArtha.n tAnbravImi te || 7||\newline%@ \indent ##\hspace{1in}## bhavAnbhIShmashcha karNashcha kR^ipashcha samiti.njayaH | \indent ##\hspace{1in}## ashvatthAmA vikarNashcha saumadattistathaiva cha || 8||\newline%@ AtAM AmuchyA daLIM nAyaka| je rUDhavIra sainika| te prasaMgeM A{i}ka| sAMgijatI || 103|| uddesheM eka donI| jAyijatI bolonI| tumhI AdikarUnI| mukhya je jeM || 104|| hA bhIShma gaMgAnaMdanu| jo pratApatejasvI bhAnu| ripugajapaMchAnanu| karNavIru || 105|| yA ekekAchenI manovyApAreM| heM vishva hoya saMhare| hA kR^ipAchAryu na pure| ekalAchi || 106|| etha vikarNa vIru Ahe| hA ashvatthAmA paila pAheM| yAchA ADadaru sadAM vAhe| kR^itAMtu manIM || 107|| \indent ##\hspace{1in}## anye cha bahavaH shUrA madarthe tyak{}tajIvitAH | \indent ##\hspace{1in}## nAnAshastrapraharaNAH sarve yuddhavishAradAH || 9||\newline%@ samitiMjayo saumadattI| aise ANIkahI bahuta AhAtI| jayAMchiyA baLA mitI| dhAtAhI neNeM || 108|| je shAstravidyApAraMgata| maMtrAvatAra mUrta| ho kAM jeM astrajAta| ethUni rUDha || 109|| he apratimalla jagIM| puratA pratApu aMgIM| parI sarva prANeM majalAgIM| ArAyile asatI || 110|| pativratecheM hR^idaya jaiseM| pativAMchUni na sparshe| mI sarvasva yA taiseM| subhaTAMsI || 111|| AmuchiyA kAjAcheni pADeM| dekhatI ApuleM jIvita thokaDeM| aise niravadhi chokhaDeM| svAmibhakta || 112|| jhuMjatI kuLakaNI jANatI| kaLe kirtIsI jitI| he bahu aso xAtranIti| ethoniyAM || 113|| aise sarvAMpari purate| vIra daLIM Amute| AtaM kAya gaNUM yAMteM| apAra he || 114|| \indent ##\hspace{1in}## aparyApta.n tadasmAka.n bala.n bhIShmAbhirakShitam.h | \indent ##\hspace{1in}## paryApta.n tvidameteShA.n bala.n bhImAbhirakShitam.h || 10||\newline%@ varI xatriyAMmAjI shreShThu| jo jagajeThI jagIM subhaTu| tayA daLavaipaNAchA pATu| bhIShmAsi paiM || 115|| AtAM yAcheni baLeM gavasaleM| he duga jaise pannAsileM| yeNeM pADeM thekuleM| lokatraya || 116|| AdhIMcha samudra pAhIM| tetha duvADapaNa kavaNA nAhIM| maga vaDavAnaLu taise yAhI| virajA jaisA || 117|| nA tarIM praLayavanhI mahAvAtu| yA doghAM jaisA sAMdhAtu| taisA hA gaMgAsutu| senApati || 118|| AtAM yeNeMsi kavaNa bhiDe| heM pAMDavasainya kIra thokaDeM| pari varachileni pADeM| disata ase || 119|| varI bhImasenu bethu| to jAhalA ase senAnAthu| aiseM boloniyAM mAtu| sAMDilI teNeM || 120|| \indent ##\hspace{1in}## ayaneShu cha sarveShu yathAbhAgamavasthitAH | \indent ##\hspace{1in}## bhIShmamevAbhirakShantu bhavantaH sarva eva hi || 11||\newline%@ maga punarapi kAya bole| sakaLa sainikAMteM mhaNitaleM| AtAM daLabhAra ApulAle| sarase karA || 121|| jayA jiyA axauhiNI| teNeM tiyA AraNI| varagaNa kavaNakavaNI| mahArathIyA || 122|| teNeM tiyA Avarije| bhIShmAtaLIM rAhije| droNAteM mhaNe pAhije| tumhI sakaLa || 123|| hAchi eku raxAvA| mI taisA hA dekhAvA| yeNeM daLabhAru AghavA| sAchu AmuchA || 124|| \indent ##\hspace{1in}## tasya sa.njanayanharSha.n kuruvR^iddhaH pitAmahaH | \indent ##\hspace{1in}## si.nhanAda.n vinadyochchaiH sha.nkha.n dadhmau pratApavAn || 12||\newline%@ yA rAjayAchiyA bolA| senApati saMtoShalA| maga teNeM kelA| siMhanAdu || 125|| to gAjata ase ad{}bhutu| donhI sainyA{A}Mtu| pratidhvani na samAtu| upajata ase || 126|| tayAchi tulagAsaveM| vIravR^ittIcheni thAveM| divya shaMkha bhIShmadeveM| AsphurilA || 127|| te donhI nAda mInale| tetha trailokya badhirIbhUta jAhaleM| jaiseM AkAsha kAM paDileM| tuToniyA || 128|| ghaDaghaDIta aMbara| uchaMbaLata sAgara| xobhaleM charAchara| kAMpata ase || 129|| teNeM mahAghoShagajareM| dumadumitAtI girikaMdareM| tava daLAmAjIM raNatureM| AsphurilIM || 130|| \indent ##\hspace{1in}## tataH sha.nkhAshcha bheryashcha paNavAnakagomukhAH | \indent ##\hspace{1in}## sahasaivAbhyahanyanta sa shabdastumulo.abhavat.h || 13||\newline%@ udaMDa saiMgha vAjateM| bhayAnakheM khAkhAteM| mahApraLayo jetheM| dhAkaDAMsI || 131|| bherI nishANa mAMdaLa| shaMkha kAhaLa bhoMgaLa| ANi bhayAsura raNakolhALa| subhaTAMche || 132|| AvesheM bhujA trAhATitI| visaNele hAMkA detI| jetha mahAmada bhadrajAtI| AvaratI nA || 133|| tetha bheDAMchI kavaNa mAtu| kAMchayA kera phiTatu| jeNeM dachakalA kR^itAMtu| AMga neghe || 134|| ekAM ubhayAchi prANa gele| chAMgAMche dAMta baisale| birudAche dAdule| hiMvatAtI || 135|| aisA adbhuta tUrabaMbALu| aikoni brahmA vyAkuLu| deva mhaNatI praLayakALu| voDhavalA AjI || 136|| \indent ##\hspace{1in}## tataH shvetaihayairyuk{}te mahati syandane sthitau | \indent ##\hspace{1in}## mAdhavaH pANDavashchaiva divyau sha.nkhau pradadhmatuH || 14||\newline%@ \indent ##\hspace{1in}## pA~nchajanya.n hR^iShIkesho devadatta.n dhana~njayaH | \indent ##\hspace{1in}## pauNDra.n dadhmau mahAsha.nkha.n bhImakarmA vR^ikodaraH || 15||\newline%@ \indent ##\hspace{1in}## anantavijaya.n rAjA kuntIputro yudhiShThiraH | \indent ##\hspace{1in}## nakulaH sahadevashcha sughoShamaNipuShpakau || 16||\newline%@ aisI svargIM mAtu| dekhoni to AkAMtu| tava pAMDavadaLA{A}Mtu| vartaleM kAyI || 137|| ho kAM nijasAra vijayAcheM| kIM teM bhAMDAra mahAtejAcheM| jetha garuDAchiye jAvaLiyeche| kAMtale chARhI || 138|| kIM pAkhAMchA meru jaisA| rahaMvaru miravatase taisA| tejeM koMdATaliyA dishA| jayAcheni || 139|| jetha ashvavAhaku ApaNa| vaikuMThIMchA rANA jANa| tayA rathAche guNa| kAya varNUM || 140|| dhvajastaMbhAvarI vAnaru| to murtimaMta shaMkaru| sArathI shAra~Ngadharu| arjunesIM || 141|| dekhA navala tayA prabhUcheM| ad{}bhuta prema bhaktAcheM| jeM sArathyapaNa pArthAcheM| karitu ase || 142|| pA{i}ku pAThIMsI ghAtalA| ApaNa puDhAM rAhilA| teNeM pA~nchajanyu AsphurilA| avalILAchi || 143|| pari to mahAghoShu thoru| garjatu ase gaMhiru| jaisA udelA lopI dinakaru| naxatrAMteM || 144|| taiseM turabaMbALu bhaMvate| kauravadaLIM gAjata hote| te hAraponi neNoM ke{u}te| gele tetha || 145|| taisAchi dekhe yere| ninAdeM ati gahire| devadatta dhanurdhareM| AsphurilA || 146|| te donhI shabda achATa| minale ekavaTa| tetha brahmakaTAha shatakUTa| hoM pAhata ase || 147|| taMva bhImasenu visaNailA| jaisA mahAkALu khavaLalA| teNeM pauNDra AsphurilA| mahAshaMkhu || 148|| to mahApralayajaladharu| jaisA ghaDaghaDilA gahiMru| taMva anaMtavijayo yudhiShThiru| Asphurita ase || 149|| nakuLeM sughoShu| sahadeveM maNipuShpaku| jeNeM nAdeM aMtaku| gajabajalA ThAke || 150|| \indent ##\hspace{1in}## kAshyashcha parameShvAsaH shikhaNDI cha mahArathaH | \indent ##\hspace{1in}## dhR^iShTadyumno virATashcha sAtyakishchAparAjitaH || 17||\newline%@ \indent ##\hspace{1in}## drupado draupadeyAshcha sarvashaH pR^ithivIpate | \indent ##\hspace{1in}## saubhadrashcha mahAbAhuH sha.nkhAndadhmuH pR^ithak.h pR^ithak.h || 18||\newline%@ \indent ##\hspace{1in}## sa ghoSho dhArtarAShTrANA.n hR^idayAni vyadArayat.h | \indent ##\hspace{1in}## nabhashcha pR^ithivI.n chaiva tumulo vyanunAdayan || 19||\newline%@ tetha bhUpati hote aneka| drupada draupadeyAdika| hA kAshIpati dekha| mahAbAhu || 151|| tetha arjunAchA sutu| sAtyaki aparAjitu| dhR^iShTadyumnu nR^ipanAthu| shikhaMDI hana || 152|| virATAdi nR^ipavara| je sainika mukhya vIra| tihIM nAnAshaMkha niraMtara| Asphurile || 153|| teNeM mahAghoShanirghAteM| sheSha kUrma avachiteM| gajabajoni bhUbhArAteM| sAMDUM pAhatI || 154|| tetha tInhI loka DaLamaLita| meru mAMdAra AMdoLita| samudrajaLa usaLata| kailAsaverI || 155|| pR^ithvItaLa ulathoM pahAta| AkAsha ase AsuData| tetha saDA hota| naxatrAMchA || 156|| sR^iShTI gelI re gelI| devAM mokaLavAdI jAhalI| aishI eka TALI piTalI| satyalokIM || 157|| dihAchi dina thokalA| jaisA pralayakALa mAMDalA| taisA hAhAkAru jAhalA| tinhIM lokIM || 158|| teM dekhoni AdipuruShu vismitu| mhaNe jhaNeM hoya pAM aMtu| maga lopilA ad{}bhutu| saMbhramu to || 159|| mhaNauni vishva sAMvaraleM| eRhavIM yugAMta hoteM voDavaleM| jaiM mahAshaMkha Asphurile| kR^iShNAdikIM || 160|| to ghoSha tarI upasaMharalA| pari paDisAda hotA rAhilA| teNeM daLabhAra vidhvaMsilA| kauravAMchA || 161|| jaisA gajaghaTA{A}Mtu| siMha lIlA vidAritu| taisA hR^idayAteM bheditu| kauravAMchiyA || 162|| to gAjata jaMva A{i}katI| taMva ubhechi hiye ghAlitI| ekamekAMteM mhaNatI| sAvadha re sAvadha || 163|| \indent ##\hspace{1in}## atha vyavasthitAndR^iShTvA dhArtarAShTrAn kapidhvajaH | \indent ##\hspace{1in}## pravR^itte shastrasampAte dhanurudyamya pANDavaH || 20||\newline%@ tetha baLeM prauDhIpurateM| mahArathI vIra hote| tihIM punarapi daLAteM| AvarileM || 164|| maga sarisepaNeM uThAvale| duNavaToni uchalale| tayA daMDIM xobhaleM| lokatraya || 165|| tetha bANavarI dharnudhara| varShatAtI niraMtara| jaise praLayAMta jaladhara| anivAra kAM || 166|| te dekhaliyA arjuneM| saMtoSha ghe{U}ni maneM| maga saMbhrameM diThI sene| ghAlItase || 167|| taMva saMgrAmIM sajja jAhale| sakaLa kaurava dekhile| taMva lIlAdhanuShya uchalaleM| paMDukumareM || 168|| \indent ##\hspace{1in}## hR^iShIkesha.n tadA vAkyamidamAha mahIpate | \indent ##\hspace{1in}## arjuna uvAcha | \indent ##\hspace{1in}## senayorubhayormadhye ratha.n sthApaya me.achyuta || 21||\newline%@ \indent ##\hspace{1in}## yAvadetAnnirikShe.aha.n yoddhukAmAnavasthitAn | \indent ##\hspace{1in}## kairmayA saha yoddhavyamasmin raNasamudyame || 22||\newline%@ \indent ##\hspace{1in}## yotsyamAnAnavekShe.aha.n ya ete.atra samAgatAH | \indent ##\hspace{1in}## dhArtarAShTrasya durbuddheryuddhe priyachikIrShavaH || 23||\newline%@ te veLIM arjuna mhaNatase devA| AtAM jhaDakarI rathu pelAvA| ne{U}ni madhyeM ghAlAvA| dohIM daLAM || 169|| jaMva mI nAveka| he sakaLa vIra sainika| nyAhALIna ashekha| jhuMjate te || 170|| yetha Ale asatI AghaveM| parI kavaNeMsIM myAM jhuMjAveM| he raNIM lAge pahAveM| mhaNauniyAM || 171|| bahutakarUni kaurava| he Atura duHsvabhAva| vAMTivevINa hAMva| bAMdhitI jhuMjIM || 172|| jhuMjAchI AvaDI dharitI| parI saMgrAmIM dhIra navhatI| heM sAMgoni rAyApratI| kAya saMjayo mhaNe || 173|| \indent ##\hspace{1in}## sa~njaya uvAcha | \indent ##\hspace{1in}## evamuk{}to hR^iShIkesho guDAkeshena bhArata | \indent ##\hspace{1in}## senayorubhayormadhye sthApayitvA rathottamam.h || 24||\newline%@ \indent ##\hspace{1in}## bhIShmadroNapramukhataH sarveShA.n cha mahIkShitAm.h | \indent ##\hspace{1in}## uvAcha pArtha pashyaitAnsamavetAnkurUniti || 25||\newline%@ \indent ##\hspace{1in}## tatrApashyatsthitAnpArthaH pitR^inatha pitAmahAn | \indent ##\hspace{1in}## AchAryAnmAtulAnbhrAtR^inputrAnpautrAnsakhI.nstathA || 26||\newline%@ \indent ##\hspace{1in}## shvashurAnsuhR^idashchaiva senayorubhayorapi | \indent ##\hspace{1in}## tAnsamIkShya sa kaunteyaH sarvAnbandhUnavasthitAn || 27||\newline%@ \indent ##\hspace{1in}## kR^ipayA parayA.a.aviShTo viShIdamabravIt.h |\newline%@ A{i}kA arjuna ituke.n bolilA| ta.nva shrIkR^iShNe.n rathu pelilA| dohI sainyA.nmAjI.n kelA| ubhA teNe.n || 74|| jetha bhIShmadroNAdika| javaLikechi sanmukha| pR^ithivIpati ANika| bahuta AhAtI || 75|| tetha sthira karUniyA.n rathu| arjuna ase pAhAtu| to daLabhAra samastu| sa.nbhrame.nsI.n || 76|| maga devA mhaNe dekha dekha| he gurugotra ashekha| ta.nva kR^iShNamanI.n nAveka| vismo jAhalA || 77|| to ApaNayA.n ApaNa mhaNe| etha kAyI kavaNa jANe| he.n manI.n dharale.n yeNe.n| pari kA.nhI.n Ashcharya ase || 78|| aisI puDhIla se ghetu| to sahajeM jANeM hR^idayasthu| pari ugA ase nivAMtu| tiye veLIM || 179|| taMva tetha pArthu sakaLa| pitR^i pitAmaha kevaLa| guru baMdhu mAtuLa| dekhatA jAhalA || 180|| iShTa mitra Apule| kumarajana dekhile| he sakaLa asatI Ale| tayAMmAjI || 181|| suhR^ijjana sAsare| ANIkahI sakhe so{i}re| kumara pautra dharnurdhareM| dekhile tetha || 182|| jayAM upakAra hote kele| kIM ApadIM je raxile| he aso vaDIla dhAkule| AdikarUni || 183|| aiseM gotrachi dohIM daLIM| udita jAleM ase kaLIM| he arjuneM tiye veLIM| avalokileM || 184|| tetha manIM gajabaja jAhalI| ANi ApaisI kR^ipA AlI| teNeM apamAneM nighAlI| vIravR^itti || 185|| jiyA uttama kuLIMchiyA hotI| ANi guNalAvaNya AthI| tiyA ANikIteM na sAhatI| sutejapaNeM || 186|| naviye AvaDIcheni bhareM| kAmuka nijavanitA visare| maga pADeMvINa anusare| bhramalA jaisA || 187|| kIM tapobaLeM R^iddhI| pAtaliyA bhraMshe buddhI| maga tayA viraktatA siddhI| AThavenA || 188|| taiseM arjunA tetha jAhaleM| asateM puruShatva geleM| je aMtaHkaraNa didhaleM| kAruNyAsI || 189|| dekhA maMtraj~nu baraLu jAya| maga tetha kAM jaisA saMchAru hoya| taisA to dhanurdhara mahAmoheM| AkaLilA || 190|| mhaNauni asatAM dhIru gelA| hR^idayA drAvo AlA| jaisA chaMdrakaLIM shivatalA| somakAMtu || 191|| tayAparI pArthu| atisneheM mohitu| maga sakheda ase bolatu| shrI{a}chyutesIM || 192|| \indent ##\hspace{1in}## arjuna uvAcha | \indent ##\hspace{1in}## dR^iShTvemam.h svajana.n kR^iShNa yuyutsum.h samupasthitam.h || 28||\newline%@ \indent ##\hspace{1in}## sIdanti mama gAtrANi mukha.n cha parishuShyati | \indent ##\hspace{1in}## vepathushcha sharIre me romaharShashcha jAyate || 29||\newline%@ \indent ##\hspace{1in}## gANDIva.n sra.nsate hastAt.h tvak{}chaiva paridahyate | \indent ##\hspace{1in}## na cha shaknomyavasthAtu.n bhramatIva cha me manaH || 30||\newline%@ to mhaNe avadhArI devA| myAM pAhilA hA meLAvA| taMva gotra vargu AghavA| dekhilA etha || 193|| heM saMgrAmIM udita| jahAle asatI kIra samasta| paNa ApaNapeyAM uchita| kevIM hoya || 194|| yeNeM nAMvechi neNoM kAyI| maja ApaNapeM sarvathA nAhIM| mana buddhi ThAyIM| sthira nohe || 195|| dekhe deha kAMpata| toMDa ase koraDeM hota| vikaLatA upajata| gAtrAMsIhI || 196|| sarvAMgA kAMTALA AlA| ati saMtApu upanalA| tetha beMbaLa hAtu gelA| gAMDivAchA || 197|| teM na dharatachi niShTaleM| pari neNeMchi hAtoni paDileM| aiseM hR^idaya ase vyApileM| moheM yeNeM || 198|| jeM vajrApAsoni kaThiNa| durdhara atidAruNa| tayAhUna asAdhAraNa| heM sneha navala || 199|| jeNeM saMgrAmIM haru jiMtilA| nivAtakavachAMchA ThAvo pheDilA| to arjuna moheM kavaLilA| xaNAmAjIM || 200|| jaisA bhramara bhedI koDeM| bhalataiseM kAShTha koraDeM| pari kaLikemAjI sAMpaDe| koMvaLiye || 201|| tetha uttIrNa ho{}Ila prANeM| pari teM kamaLadaLa chirUM neNeM| taiseM kaThiNa kovaLepaNeM| sneha dekhA || 202|| he AdipuruShAchI mAyA| brahmeyAhI nayechi AyA| mhaNauni bhulavilA aikeM rAyA| saMjayo mhaNe || 203|| avadhArI maga to arjunu| dekhoni sakaLa svajanu| visaralA abhimAnu| saMgrAmIMchA || 204|| kaisI neNoM sadayatA| upanalI tetheM chittA| maga mhaNe kR^iShNA AtAM| nasije etha || 205|| mAjheM atishaya mana vyAkuLa| hotase vAchA baraLa| je vadhAve he sakaLa| yeNeM nAMveM || 206|| \indent ##\hspace{1in}## nimittAni cha pashyAmi viparItAni keshava | \indent ##\hspace{1in}## na cha shreyo.anupashyAmi hatvA svajanamAhave || 31||\newline%@ yA kauravAM jarI vadhAveM| tarI yudhiShThIrAdikAM kAM na vadhAveM| he yerayera Aghave| gotraja Amuche || 207|| mhaNoni jaLo heM jhuMja| pratyayA na ye maja| eNeM kAya kAja| mahApApeM || 208|| devA bahutAparI pAhatAM| etha vokhaTe ho{I}la jhuMjatAM| vara kAMhIM chukavitAM| lAbhu AthI || 209|| \indent ##\hspace{1in}## na kA.nkShe vijaya.n kR^iShNa na cha rAjya.n sukhAni cha | \indent ##\hspace{1in}## ki.n no rAjyena govinda ki.n bhogairjIvitena vA || 32||\newline%@ \indent ##\hspace{1in}## yeShAmarthe kA.nkShita.n no rAjya.n bhogAH sukhAni cha | \indent ##\hspace{1in}## ta ime.avasthitA yuddhe prANA.nstyak{}tvA dhanAni cha || 33||\newline%@ \indent ##\hspace{1in}## AchAryAH pitaraH putrAstathaiva cha pitAmahAH | \indent ##\hspace{1in}## mAtulAH shvashurAH pautrAH shyAlAH sambandhinastathA || 34||\newline%@ tayA vijayavR^ittI kAMhIM| maja sarvathA kAja nAhIM| etha rAjya tarI kAyI| he pAhuniyAMM || 210|| yA sakaLAMteM vadhAveM| maga he bhoga bhogAve| te jaLota Aghave| pArthu mhaNe || 211|| teNeM sukheMviNa ho{I}la| teM bhalataiseM sAhijela| varI jIvitahI veMchijela| yAchilAgIM || 212|| parI yAMsI ghAtu kIje| maga ApaNa rAjyasukha bhogije| heM svapnIMhI mana mAjheM| karUM na shake || 213|| tarI AmhIM kAM janmAveM| kavaNalAgIM jiyAveM| jarI vaDilAM yAM chiMtAveM| viruddha maneM || 214|| putrAteM ichChI kuLa| tayAcheM kAyi heMchi phaLa| je nirdaLije kevaLa| gotra ApuleM || 215|| heM manIMchi keviM dharije| ApaNa vajrAcheyA ho{I}je| varI ghaDe tarI kIje| bhaleM iyAM || 216|| AmhIM jeM jeM joDAveM| teM samastIM ihIM bhogAveM| heM jIvitahI upakArAveM| kAjIM yAMchyA || 217|| AmhI digaMtIche bhUpALa| vibhAMDUni sakaLa| maga saMtoShavije kuLa| ApuleM jeM || 218|| techi he samasta| parI kaiseM karma viparIta| je jAhale asatI udyata| jhuMjAvayA || 219|| aMtauriyA kumareM| sAMDoniyAM bhAMDAreM| shastrAgrIM jivhAreM| AropunI || 220|| aisiyAMteM kaiseni mArUM \?| kavaNAvarI shastra dharUM \?| nijahR^idayA karUM| ghAtu kevIM \? || 221|| heM neNasI tUM kavaNa| parI paila bhIShma droNa| jayAMche upakAra asAdhAraNa| AmhAM bahuta || 222|| etha shAlaka sAsare mAtuLa| ANi baMdhu kIM he sakaLa| putra nAtU kevaLa| iShTahI asatI || 223|| avadhArI ati javaLikeche| he sakaLahI soyare Amuche| mhaNauni doSha AthI vAche| bolitAMchi || 224|| \indent ##\hspace{1in}## etAnna hantumichChAmi ghnato.api madhusUdana | \indent ##\hspace{1in}## api trailokyarAjyasya hetoH ki.n nu mahIkR^ite || 35||\newline%@ he varI bhalateM karitu| AtAMchi yetheM mAritu| pari ApaNa maneM ghAtu| na chiMtAvA || 225|| trailokyIMcheM anakaLita| jarI rAjya ho{I}la prApta| tarI heM anuchita| nAchareM mI || 226|| jarI Aji etha aiseM kIje| tarI kavaNAchyA manIM urije \?| sAMge mukha kevIM pAhije| tujheM kR^iShNA \? || 227|| \indent ##\hspace{1in}## nihatya dhArtarAShTrAnnaH kA prItiH syAjjanArdana | \indent ##\hspace{1in}## pApamevA.a.ashrayedasmAnhatvaitAnAtatAyinaH || 36||\newline%@ jarI vadhu karoni gotrajAMchA| tarI vasauTA ho{U}ni doShAMchA| maja joDilAsi tuM hAtIMchA| dUrI hosI || 228|| kuLaharaNIM pAtakeM| tiye AMgIM jaDatI ashekheM| taye veLIM tuM kavaNeM keM| dekhAvAsI \? || 229|| jaisA udyAnAmAjIM anaLu| saMchAralA dekhoni prabaLu| maga xaNabharI kokiLu| sthiru nohe || 230|| kA sakardama sarovaru| avalokUni chakoru| na sevitu avheru| karUni nighe || 231|| tayAparI tuM devA| maja jhakavUM na yesIM mAvA| jarI puNyAchA volAvA| nAshijaila || 232|| \indent ##\hspace{1in}## tasmAnnArhA vaya.n hantu.n dhArtarAShTrAnsvabAndhavAn.h | \indent ##\hspace{1in}## svajana.n hi katha.n hatvA sukhinaH syAma mAdhava || 37||\newline%@ mhaNoni mI heM na karIM| iye saMgrAmIM shastra na dharIM| heM kiDALa bahutIM parI| disatase || 233|| tujasIM aMtarAya ho{I}la| maga sAMge AmucheM kAya urela \?| teNeM duHkheM hiyeM phuTela| tujavINa kR^iShNA || 234|| mhaNauni kaurava he vadhijatI| maga AmhI bhoga bhogijatI| he aso mAta aghaDatI| arjuna mhaNe || 235|| \indent ##\hspace{1in}## yadyapyete na pashyanti lobhopahatachetasaH | \indent ##\hspace{1in}## kulakShayakR^ita.n doSha.n mitradrohe cha pAtakam.h || 38||\newline%@ \indent ##\hspace{1in}## katha.n na j~neyamasmAbhiH pApAdasmAnnivartitum.h | \indent ##\hspace{1in}## kulakShayakR^ita.n doSha.n prapashyadbhirjanArdana || 39||\newline%@ he abhimAnamadeM bhulaleM| jarI pAM saMgrAmA Ale| taRhI AmhIM hita ApuleM| jANAveM lAge || 236|| heM aiseM kaiseM karAveM \?| je Apule ApaNa mArAve \?| jANata jANatAMchi sevAveM| kALakUTa \? || 237|| hAM jI mArgIM chAlatAM| puDhAM siMhu jAhalA AvachitA| to taMva chukavitAM| lAbhu AthI || 238|| asatA prakAshu sAMDAvA| maga aMdhakUpa AshrAvA| tarI tetha kavaNu devA| lAbhu sAMge \? || 239|| kAM samora agni dekhonI| jarI na vachije vosaMDonI| tarI xaNA ekA kavaLUnI| jALUM sake || 240|| taise doSha he mUrta| aMgI vAjoM asatI pahAta| heM jANatAMhI kevIM etha| pravartAveM \? || 241|| aiseM pArthu tiye avasarIM| mhaNe devA avadhArIM| yA kalmaShAchI thorI| sAMgena tuja || 242|| \indent ##\hspace{1in}## kulakShaye praNashyanti kuladharmAH sanAtanAH | \indent ##\hspace{1in}## dharme naShTe kula.n kR^itsnamadharmo.abhibhavatyuta || 40||\newline%@ jaiseM kaShTheM kAShTha mathije| tetha vanhi eka upaje| teNeM kAShThajAta jALije| prajvaLaleni || 243|| taisA gotrIMchIM paraspareM| jarI vadhu ghaDe matsareM| tarI teNeM mahAdoSheM ghoreM| kuLachi nAshe || 244|| mhaNauni yeNeM pApeM| vaMshajadharmu lope| maga adharmuchi Arope| kuLAmAjIM || 245|| \indent ##\hspace{1in}## adharmAbhibhavAtkR^iShNa praduShyanti kulastriyaH | \indent ##\hspace{1in}## strIShu duShTAsu vArShNeya jAyate varNasa~NkaraH || 41||\newline%@ etha sArAsAra vichArAveM| kavaNeM kAya AchArAveM| ANi vidhiniShedha Aghave| pAruShatI || 246|| asatA dIpu davaDije| maga aMdhakArIM rAhATije| tarI ujUchi kAM aDaLije| jayAparI || 247|| taisA kuLIM kuLaxayo hoya| taye veLIM to Adyadharmu jAya| maga Ana kAMhIM Ahe| pApAvAMchunI \? || 248|| jaiM yamaniyama ThAkatI| tetha iMdriye sairA rAhATatI| mhaNauni vyabhichAra ghaDatI| kuLastriyAMsI || 249|| uttama adhamIM saMcharatI| aise varNAvarNa misaLatI| tetha samULa upaDatI| jAtidharma || 250|| jaisI chohaTAchiye baLI| pAvije sairA kA{u}LIM| taisIM mahApApeM kuLIM| saMcharatI || 251|| \indent ##\hspace{1in}## sa~Nkaro narakAyaiva kulaghnAnA.n kulasya cha | \indent ##\hspace{1in}## patanti pitaro hyeShA.n luptapiNDodakakriyAH || 42||\newline%@ maga kuLA tayA ashekhA| ANi kuLaghAtakAM| yerayerAM narakA| jANeM AthI || 252|| dekheM vaMshavR^iddhi samasta| yAparI hoya patita| maga vovAMDitI svargastha| pUrvapuruSha || 253|| jetha nityAdi kriyA ThAke| ANi naimittika kriyA pArukhe| tetha kavaNA tiLodakeM| kavaNa arpI \? || 254|| tarI pitara kAya karitI \?| kaiseni svargIM vasatI \?| mhaNauni tehI yetI| kuLApAsIM || 255|| jaisA nakhAgrIM vyALu lAge| to shikhAMta vyApI vegeM| tevIM Abrahma kuLa avagheM| Aplavije || 256|| \indent ##\hspace{1in}## doShairetaiH kulaghnAnA.n varNasa~NkarakArakaiH | \indent ##\hspace{1in}## utsAdyante jAtidharmAH kuladharmAshcha shAshvatAH || 43||\newline%@ \indent ##\hspace{1in}## utsannakuladharmANA.n manuShyANA.n janArdana | \indent ##\hspace{1in}## narake niyata.n vAso bhavatItyanushushruma || 44||\newline%@ \indent ##\hspace{1in}## aho bata mahatpApa.n kartu.n vyavasitA vayam.h | \indent ##\hspace{1in}## yadrAjyasukhalobhena hantu.n svajanamudyatAH || 45||\newline%@ devA avadhArI ANIka eka| etha ghaDe mahApAtaka| je saMgadoSheM hA laukika| bhraMshu pAve || 257|| jaisA gharIM ApulA| vAnivaseM agni lAgalA| to ANikAMhIM prajvaLilA| jALUni ghAlI || 258|| taisiyA tayA kuLasaMgatI| je je loka vartatI| tehI bAdhA pAvatI| nimitteM yeNeM || 259|| taiseM nAnA doSheM sakaLa| arjuna mhaNe teM kuLa| maga mahAghora kevaLa| niraya bhogI || 260|| paDiliyA tiye ThAyIM| maga kalpAMtIMhI ukalu nAhIM| yesaNeM patana kuLaxayIM| arjuna mhaNe || 261|| devA heM vividha kAnIM aikije| parI ajhunivarI trAsu nupaje| hR^idaya vajrAcheM heM kAya kIje| avadhArIM pAM || 262|| apexije rAjyasukha| jayAlAgIM teM taMva xaNika| aise jANatAMhI dokha| avherU nA \? || 263|| je he vaDila sakaLa Apule| vadhAvayA diThI sUdale| sAMga pAM kAya theMkuleM| ghaDaleM AmhAM \? || 264|| \indent ##\hspace{1in}## yadi mAmapratIkAramashastra.n shastrapANayaH | \indent ##\hspace{1in}## dhArtarAShTrA raNe hanyustanme kShematara.n bhavet.h || 46||\newline%@ AtAM yAvarI jeM jiyAveM| tayApAsUni heM baraveM| je shastra sAMDuni sAhAve| bANa yAMche || 265|| tayAvarI hoya jitukeM| teM maraNahI varI nikeM| parI yeNeM kalmaSheM| chADa nAhIM || 266|| aiseM dekhUna sakaLa| arjuneM ApuleM kuLa| maga mhaNe rAjya teM kevaLa| nirayabhogu || 267|| \indent ##\hspace{1in}## sa~njaya uvAcha | \indent ##\hspace{1in}## evamuk{}tvA.arjunaH sa.nkhye rathopastha upAvishat.h | \indent ##\hspace{1in}## visR^ijya sashara.n chApa.n shokasa.nvignamAnasaH || 47||\newline%@ \indent ##\hspace{1in}## AUM tatsaditi shrImad{}bhagavadgItAsUpaniShatsu brahmavidyAyA.n yogashAstre \indent ##\hspace{1in}## shrIkR^iShNArjunasa.nvAde arjunaviShAdayogonAma prathamo.adhyAyaH || 1a ||\newline%@ aise tiye avasarI| arjuna bolilA samarIM| saMjayo mhaNe avadhArIM| dhR^itarAShTrAteM || 268|| maga atyaMta udvegalA| na dharata gahIMvaru AlA| tetha uDI ghAtalI khAlAM| rathauniyAM || 269|| jaisA rAjakumaru padachyutu| sarvathA hoya upahatu| kAM ravi rAhugrastu| prabhAhInu || 270|| nAtarI mahAsiddhisaMbhrameM| jiMtilA tApasu bhrameM| maga AkaLUni kAmeM| dInu kIje || 271|| taisA to dharnudharu| atyaMta duHkheM jarjaru| dise jetha rahaMvaru| tyajilA teNeM || 272|| maga dhanuShya bANa sAMDile| na dharata ashrupAta Ale| aiseM aika rAyA vartaleM| saMjayo mhaNe || 273|| AtAM yAparI to vaikuMThanAthu| dekhoni sakheda pArthu| kavaNeparI paramArthu| nirUpIla || 274|| te savistara puDhArI kathA| ati sakautuka aikatAM| j~nAnadeva mhaNe AtAM| nivR^ittidAsu || 275|| iti shrIj~nAnadevavirachitAyAM bhAvArthadIpikAyAM prathamo.adhyAyaH || %End of 01@ \bigskip\hrule\medskip ## {\rm \Large Encoded and proofread by Chhaya Deo, Sharad Deo, and Vishwas Bhide. Assisted by Sunder Hattangadi, Joshi, and Shree Devi Kumar.} \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}