\documentstyle[11pt,multicol,itrans]{article} %\documentclass[11pt]{article} %\usepackage{multicol} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. abhyAsapAThaH 6 ..}## \itxtitle{.. abhyAsapAThaH 6 ..}##\endtitles## एतां कथां भूतकाले परिवर्त्य पुनः वदन्तु \: \centerline{tyajedekaM kulasyArthe} सगरः नाम नृपः अस्ति । तस्य पत्नीद्वयम् अस्ति । किन्तु एकः अपि पुत्रः नास्ति । अतः सगरः दुखितः भवति । एकदा सः वनं गच्छति । तत्र एकः मुनिः अस्ति । सगरः मुनिवरस्य आश्रमं प्रविशति । मुनिवरं नमस्करोति । आश्रमे एव वासं करोति । श्रद्धया मुनिवरस्य सेवां करोति । एतेन मुनिवरः सन्तुष्तः भवति । सगरः स्वदुःखं वदति । मुनिवरः सर्वं शृनोति । मन्दहासं प्रकटयति । अनन्तरं सगराय वरं ददाति । सगरः सन्तोषेण राजधानीं प्रत्यागच्छति । कालः गच्छति । सगरस्य ज्येष्ठपत्नी एकं पुत्रं प्राप्नोति । तस्य नाम असमञ्जः । कनिष्ठपत्नी षष्टिसहस्रं पुत्रान् प्राप्नोति । सर्वे पुत्राः प्रवृद्धाः भवन्ति । राजकुमारः असमञ्जः श्रद्धया विद्याभ्यासं न करोति । वृथा नगरे अटति । दुष्टानां सहवासं करोति । स्वयं दुष्टः भवति । एकदा सः नदीतीरं गच्छति । तत्र सः एकं बलकं पश्यति । विकटहासं कुर्वन् सः बालकसमीपं गच्छति । बालकं गृह्णाति । जले क्षिपति । बालकः रोदनं करोति । असमञ्जः सन्तोषं प्राप्नोति । एवं सः बाहून् बालकान् जले क्षिपति । जनाः एतत् पश्यति । ते अतीव दुःखिताः भवन्ति । सर्वे सम्मिलन्ति । राजसमीपं गच्छन्ति । महाराजं नमस्कुर्वन्ति । असमञ्जस्य दुराचारं वदन्ति । एतत् शृत्वा महाराजः खिन्नः भवति । सः सचिवान् आह्वयति । सचिवाः आगच्छन्ति । आसने उपविशन्ति । सगरः पुत्रस्य विषयं वदति । "इदानीं किं न्यायम्" इति पृच्छति । "राज्यात् प्रजापीडकस्य असमञ्जस्य निष्कासनं वरम्" इति सचिवाः वदन्ति । राजा सचिवानां निर्णयम् अङ्गीकरोति । पुत्रम् असमञ्जं राज्यात् निष्कास्यति । जनाः महाराजस्य न्यायश्रध्हायाः प्रशम्सां kurvanti । ## \bigskip\hrule Encoded by Sarada Susarla \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}