\documentstyle[11pt,multicol,itrans]{article} %\documentclass[11pt]{article} %\usepackage{multicol} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. abhyAsapAThaH 49 ..}## \itxtitle{.. abhyAsapAThaH 49 ..}##\endtitles## \ \ \ \ उदाहरणः \- \ \ \ \ \ \ गीता गीतं गायति, कार्यं करोति । \ \ \ \ \ \ गीता गीतं गायन्ती कार्यं करोति । 1 सा नृत्यति, गायति । 2 महिला खादति, पिबति । 3 सा दूरदर्शनं पश्यति, कार्यं करोति । 4 माता गायति, पचति । 5 सा निन्दति, मार्गे गच्छति । 6 बाला पतति, रोदनं करोति । 7 सा पुस्तकं पठति, निद्रां करोति । 8 एषा गतवती, मां दृष्ट्वा हसितवती । 9 महिला स्तोत्रं वदति, पाकं करोति । 10 सुधा जलं पीतवती, प्रकोष्ठं गतवती । 11 रमा चित्रं लिखति, पुत्रम् आह्वयति । 12 कविता जलं नयति, सख्या सह सम्भाषणं करोति । 13 पुत्री पृष्टवती, पाकशालाम् आगतवती । 14 कर्मकरी पात्रं प्रक्षालयति, गीतं गायति । 15 पौत्री उत्तिष्ठति, अधः पतति । 16 माता उपविष्टवती, भवन्तम् आहूतवती । 17 भगिनी स्थालिकां स्थापयति, सम्भाषणं करोति । 18 विद्यार्थिनी पाठं स्मरति, उत्तरं लिखति । 19 सा तं निन्दितवती, बहिः गतवती । 20 महिला जले मज्जति, क्रन्दनं karoti । ## \bigskip\hrule Encoded by Sarada Susarla sai@cs.utah.edu \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}