\documentstyle[11pt,multicol,itrans]{article} %\documentclass[11pt]{article} %\usepackage{multicol} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. abhyAsapAThaH 25 ..}## \itxtitle{.. abhyAsapAThaH 25 ..}##\endtitles## \underline{prayogaparivartanaM kurvantu |} \ \ \ \ उदाहरणः \- \ \ \ \ \ \ बालकाः विद्यालयं गच्छन्ति | \ \ \ \ \ \ बालकैः विद्यालयः गम्यते | 1 छात्राः पाठं पट्ःअन्ति | 2 बालिकाः नृत्यं कुर्वन्ति | 3 शिक्षकाः शिक्षणां ददति | 4 वयं भोजनं कुर्मः | 5 एते श्लोकं शृन्वन्ति | 6 अर्चकाः मन्त्रं पठन्ति | 7 ते इतिहासं लिखन्ति | 8 यात्रिकाः काशीं गच्छन्ति | 9 भगिन्यः स्वच्छतां कुर्वन्ति | 10 नटाः अभिनयं कुर्वन्ति | 11 एताः विषयं स्मरन्ति | 12 सर्वे चन्दमामां पठन्ति | 13 सर्वाः दूरदर्शनां पश्यन्ति | 14 मातरः शिशुं लालयन्ति | 15 भिक्षुकाः भिक्षां याचन्ते | 16 चोराः वस्तु चोरयन्ति | 17 कर्मकराः कार्यं कुर्वन्ति | 18 दुष्टाः सत्पुरुषं निन्दन्ति | 19 महिलाः नाटकं पश्यन्ति | 20 पण्डिताः प्रवचनं कुर्वन्ति | 21 चित्रकाराः चित्रं लिखन्ति | 22 भारवाहाः भारं वहन्ति | 23 सैनिकाः शस्त्रं नयन्ति | 24 चतुराः सर्वं smaranti | ## \bigskip\hrule Encoded by Sarada Susarla \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}