\documentstyle[11pt,multicol,itrans]{article} %\documentclass[11pt]{article} %\usepackage{multicol} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. abhyAsapAThaH 20 ..}## \itxtitle{.. abhyAsapAThaH 20 ..}##\endtitles## 1 (तत्) ## ------ ## मार्गः कुत्र अस्ति इति मम भगिनी न जानाति । 2 (तत्) ## ------ ## ग्रामे सर्वदा जलस्य अभावः । 3 (एतत्) ## ------ ## कण्डोलस्य मूल्यं दश रूप्यकानि । 4 (किम्) ## ------ ## आपणिकाय भवता धनं दातव्यम् अस्ति ? 5 (तत्) ## ------ ## तालः कुत्रापि नष्टः इति अहं चिन्तयामि । 6 (तत्) ## ------ ## घटतः जलं स्रवति भोः । 7 (एतत्) ## ------ ## ग्रन्थालये बहूनि संस्कृत पुस्तकानि सन्ति । 8 (तत्) ## ------ ## दिनाङ्कम् अहं न जानामि । 9 (एतत्) ## ------ ## नियमं पालयितुं वयं प्रयत्नं कुर्मः । 10 (तत्) ## ------ ## शिक्षकस्य पाठनकौशलम् उत्तमम् अस्ति । 11 (किम्) ## ------ ## चात्रस्य अनारोग्यम् अस्ति ? 12 (एतत्) ## ------ ## आसन्दतः एव बालः पतितवान् । 13 (तत्) ## ------ ## प्रदेशतः अत्र आगन्तुं दश निमिषाः अवश्यकाः । 14 (एतत्) ## ------ ## निर्णयं जनेभ्यः श्रावयतु इति अधिकारी उक्तवान् । 15 (तत्) ## ------ ## गजं नियन्तयितुं हस्तिपकः बहु प्रयत्नं कृतवान् । 16 (तत्) ## ------ ## बालकेन सह तस्य मित्रम् अपि चित्रं पश्यति स्म । 17 (किम्) ## ------ ## चात्राय इदं पुस्तकं प्रेषणीयम् इति अहम् अनन्तरं सू चयामि । 18 (किम्) ## ------ ## शिक्षकः वेतनं न प्राप्तवान् ? 19 (किम्) ## ------ ## ग्रन्थस्य अध्ययनं करणीयम् इति शिक्षकः बोधितवान्. h । 20 (तत्) ## ------ ## वल्मीकितः सर्पः बहिः आगत्य स्थितवान् आसीत् । 21 (किम्) ## ------ ## देवालायं गच्छामः इदानीं ? 22 (एतत्) ## ------ ## हस्तेन कार्यं कर्तुं कष्टम् अनुभवामि । 23 (किम्) ## ------ ## कूपात् जलम् आनयन्ति ? 24 (तत्) ## ------ ## आपणे वस्तूनां मूलयम् अधिकम् । 25 (तत्) ## ------ ## अध्यक्षाय अहं पत्रं लिखितवान् । 26 (एतत्) ## ------ ## सेवकः सम्यक् कार्यं न करोति । 27 (एतत्) ## ------ ## अध्यापकेन सह सर्वदा अहं संस्कृतेन वदामि । 28 (तत्) ## ------ ## चात्रे विनयशीलता asti । ## \bigskip\hrule Encoded by Sarada Susarla \medskip\hrule\obeylines {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}