पूर्वम्: ८।३।९२
अनन्तरम्: ८।३।९४
 
सूत्रम्
वृक्षासनयोर्विष्टरः॥ ८।३।९३
काशिका-वृत्तिः
वृक्षाऽसनयोर् विष्टरः ८।३।९३

विष्टरः इति निपात्यते वृक्षे आसने च वाच्ये। विपूर्वस्य स्तृणातेः षत्वं निपात्यते। विष्टरो वृक्षः। विष्टरमासनम्। वृक्षासनयोः इति किम्? औलपिवाक्यस्य विस्तरः।
न्यासः
वृक्षासनयोविष्टरः। , ८।३।९३

"विष्टरः" इति। "स्तृञ्? ञाच्छादेन"(धा।पा।१४८४) इत्यस्याज्दन्त्यपरस्यापि षोपदेशत्वं नास्ति, "सृपिसृजिस्तृ()स्त्यासेकृसृवर्जम्()" (काशिका।६।१।६४) इति वचनात्(), तेन नापराप्तेमेव षत्वं निपात्वते। विस्तीर्वत इति विष्टरः, "ऋदोरप" ३।३।५७ रूढिशब्दोऽयं यथाकथञ्चित्? व्युत्पाद्यते, नात्रावयवार्थं प्रत्यभिनिवेशः कत्र्तव्यः॥