पूर्वम्: ८।२।४९
अनन्तरम्: ८।२।५१
 
सूत्रम्
निर्वाणोऽवाते॥ ८।२।५०
काशिका-वृत्तिः
निर्वाणो ऽवाते ८।२।५०

निर्वाणः इति निस्पूर्वाद् वातेरुत्तरस्य निष्थतकारस्य नकारो निपात्यते, न चेद् वाताधिकरणो वात्यर्थो भवति। निर्वाणः अग्निः। निर्वाणः प्रदीपः। निर्वाणः भिक्षुः। अवाते इति किम्? निर्वातः वातः। निर्वातं वातेन। निर्वाणः प्रदीपो वातेन इत्यत्र तु प्रदीपाधिकरणो वात्यर्थः, वातस्तु तस्य करणम् इति भवत्येव नत्वम्।
न्यासः
निर्वाणोऽवाते। , ८।२।५०

"दातेरुत्तरस्य" इति। "वा गतिगन्धनयोः" (धा।पा।१०५०) इत्येतस्मात्()। "न च" इत्यादि। धातमचिकरणमाधारो यस्य स तथोक्तः। एतदुक्तं भवति--धातेर्धातोर्योऽर्थः स यदि धातेन समवेतो भवतीत्यर्थः। "निर्वाणोऽग्निः, निर्वाणः प्रदीपः" इति। अत्र स्वरूपस्य यः प्रशम उपरतिलक्षणः स धात्वर्थः। "एष निर्वाणो भिक्षुः" इति। अत्रापि। अथ वा--रागादिप्रहाणं धात्वर्थः। "निर्वातो वातः" इति। अकर्मकत्वात्? कत्र्तरि निष्ठा। "निर्वातं वातेन" इति। अत्र भावे। उभयत्राप्यत्र गतिनिरोधो धात्वर्थ-। "निर्वाणः प्रदीपी वातेन" इति। अत्र वातेनेति कर्त्रि तृतीया। तस्माद्वात एव दात्यर्थस्याधारः, ततश्च नत्वेन भवितव्यमिति कस्यचिद्व्यामोहः स्यात्(), अतस्तान्निराकरणायाह--"निर्याणः प्रदीपः" इत्यादि। अत्र निर्वाणंधात्वर्थः, तच्च प्रदपाधारम्(), न वाताधारम्()। वाताधारे हि तस्मिन्निर्वाण इति यदि कत्र्तरि निष्ठा, तदा तयैवाभिहितत्वात्? कर्त्तुर्वातात्? तृतीया न स्यात्()। अथ "नपुंसके भावे क्तः" (३।३।११४) इति भावे? एवं ससि निर्वाण इति पुंल्लिङ्गं न स्यात्()। तस्मात्? प्रदीप एव कत्र्ता धात्वर्धस्याधारः। यद्येवम्(), कथं वातेनेत्यत्र तृतीया? इत्यत आह--"वातस्तु" इत्यादि। एतेनैषा तृतीया न कत्र्तरीति दर्शयति॥
बाल-मनोरमा
निर्वाणोऽवाते ८३७, ८।२।५०

निर्वाणोऽवाते। कर्ता नेति। निरित्युपसर्गपूर्वो वाधातुर्विनाशे वर्तते, उपरमे च। तस्मिन् धात्वर्थे यदिवायुः कर्ता तदा नत्वं नेत्यर्थः। वनिर्वाणोऽग्निर्मुनिर्वेति। नष्ट, उपरत इति क्रमेणार्थः। "गत्यर्थाकर्मके"त्यादिना कर्तरि क्तः। निर्वातो वात इति। अत्र वातस्य कर्तृत्वान्नत्वं नेति भावः। "निर्वाणो दीपो वातेने"त्यत्र तु वातस्य करणत्वे विवक्षितत्वात्कर्तृत्वाऽभावान्नत्वं निर्वाह्रम्। भावे तु निर्वातं वातेन।

तत्त्व-बोधिनी
निर्वाणोऽवाते ६८६, ८।२।५०

निर्वाणोऽवाते। वा गतिगन्धनयोः,निर्पूर्वादस्मान्निष्ठातस्य नत्वे णत्वम्। वातश्चेत्कर्ता नेति। एवं च "वातेन हेतुना निर्वाणो दीप" इत्यत्र निषेधो नेत्याहुः। निर्वात इति। "गत्यर्थाकर्मके"ति कर्तरि क्तः। नितरां वातो गतः इत्यर्थः।