पूर्वम्: ८।२।१३
अनन्तरम्: ८।२।१५
 
सूत्रम्
राजन्वान् सौराज्ये॥ ८।२।१४
काशिका-वृत्तिः
राजन्वान् सौराज्ये ८।२।१४

राजन्वानिति निपात्यते सौराज्ये गम्यमाने। शोभनो राजा यस्मिन्निति स राजन्वान् देशः। राजन्वती पृठ्वी। राजवानित्येव अन्यत्र।
न्यासः
राजन्वान्? सौराज्ये। , ८।२।१४

"राजन्वानिति निपात्यते" इति। किमन्न निपात्यते? नलोपाभावः, नुङ्वा। "सौराज्यम्()" इति। शौभनो राजा यस्मिन्? देशे स सुराजा, तद्भावः सौराज्यम्(), ब्राआहृणादित्वात्? व्यञ्(), "नस्तद्धिते" ६।४।१४४ इति नलोपः। तत्पुनः सौराज्यं यत्र शोभनेन राज्ञा देशस्य सम्बन्धः। "समासकृत्तद्धितेषु सम्बन्धाभिधानम्()" (सी।पा।१३०) इति वचनाद्राजन्वानित्यस्य शब्दस्य देश एव वाच्यः, न सौराज्यम्()। स तु देश शब्दात्? प्रतीयमानः; सौराज्येनाविनाभावित्वात्()। तच्च गमयतीत्याह--"गम्यमाने" इति। "राजन्वान्()" इति पुंल्लिङ्गम्()। तस्यातन्त्रतां दर्शयितुम्()--"राजन्वती पृथिवी" इत्यस्योदाहरणस्योपन्यासः॥
बाल-मनोरमा
राजन्वान् सौराज्ये १८७७, ८।२।१४

राजन्वान् सौराज्ये। सु=शोभनोराजा यस्य देशस्य स सुराजा, तस्य भावः सौराज्यम्। तस्मिन्नर्थे राजन्शब्दान्मतुपि "मादुपधायाः" इति वत्वं सिद्धम्। नलोपाऽभावो निपात्यते।