पूर्वम्: ७।३।८९
अनन्तरम्: ७।३।९१
 
सूत्रम्
ऊर्णोतेर्विभाषा॥ ७।३।९०
काशिका-वृत्तिः
ऊर्णोतेर् विभाषा ७।३।९०

ऊर्णोतेर् विभाषा वृद्धिर् भवति हलादौ पिति सार्वधातुके। प्रोर्णौति, प्रोर्णोति। प्रोर्णौषि, प्रोर्णोषि। प्रौर्णौमि, प्रोर्णोमि। हलि इत्येव, प्रोर्णवानि।
लघु-सिद्धान्त-कौमुदी
ऊर्णोतेर्विभाषा ६०२, ७।३।९०

वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके। ऊर्णौति, ऊर्णोति। ऊर्णुतः। ऊर्णुवन्ति। ऊर्णुते। ऊर्णुवाते। ऊर्णुवते। (ऊर्णोतेराम्नेति वाच्यम्)॥
न्यासः
ऊर्णोतेर्विभाषा। , ७।३।९०

पूर्वेण नित्यायां वृद्धौ प्राप्तायां विकल्पार्थोऽयमुत्यते। "प्रोर्णोति" इति। पूर्ववच्छपो लुक्। "प्रोर्णवानि" इति। लोडुत्तमपुरुषैकवचनम॥
बाल-मनोरमा
ऊर्णोतेर्विभाषा २७६, ७।३।९०

ऊर्णोतेर्विभाषा। "उतो वृद्धि"रित्यतो वृद्धिरिति, हलीति चानुवर्तते। "नाभ्यस्तस्ये"त्यतः "पिति सार्वधातुके" इति च। इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे-- वृद्धिः स्यादित्यादिना। लिटि "इजादे"रिति, "कास्यनेका"जिति च आमि प्राप्ते आह--ऊर्णोतेराम् नेति। ऊर्णोतेर्नुवद्भावस्य वक्ष्यमाणतया इजादित्वस्य अनेकाच्त्वस्य चाऽभावादिति भावः। णलि ऊर्णु अ इति स्थिते "अजादेर्द्वितीयस्ये"ति "र्नु"इति रेफसहितस्य द्वित्वे हलादिशेषे नकारस्य निवृत्तौ ऊरुनावेति प्राप्ते----

तत्त्व-बोधिनी
ऊर्णोतेर्विभाषा २४२, ७।३।९०

"उतो वृद्धि"रिति नित्ये प्राप्ते विभाषेयम्। हलादौ किम्?। ऊर्णवानि। पिति किम्?। ऊर्णुतः। सार्वधातुके किम्?। ऊर्णूयात्।

*ऊर्णोतेराम्नेति वाच्यम्। ऊर्णोतेराम्नेति। "ऊर्णोतेर्णुवद्भावो वाच्यः" इति वक्ष्यमाणस्य आमभावोऽपि फलमिति भावः।