पूर्वम्: ७।१।८०
अनन्तरम्: ७।१।८२
 
सूत्रम्
शप्श्यनोर्नित्यम्॥ ७।१।८१
काशिका-वृत्तिः
शप्श्यनोर् नित्यम् ७।१।८१

शप् श्यनित्येतयोः शतुः शीनद्योः परतो नित्यं नुमागमो भवति। पचन्ती कुले। पचन्ती ब्राह्मणी। दीव्यन्ती कुले। दीव्यन्ती ब्राह्मणी। सीव्यन्ती कुले। सिव्यन्ती ब्राह्नणी। नित्यग्रहणम् वा इत्यस्य अधिकारस्य निवृत्त्यर्थम्। इहारम्भसामर्थ्यान् नित्यम् उत्तरत्र विकल्प एव अशङ्क्येत।
लघु-सिद्धान्त-कौमुदी
शप्श्यनोर्नित्यम् ३६८, ७।१।८१

शप्श्यनोरात्परो यः शतुरवयवस्तदन्तस्य नित्यं नुम् शीनद्योः। पचन्ती। पचन्ति। दीव्यत्। दीव्यन्ती। दीव्यन्ति॥ धनुः। धनुषी। सान्तेति दीर्घः। नुम्विसर्जनीयेति षः। धनुषि। धनुषा। धनुर्भ्याम्। एवं चक्षुर्हविरादयः॥ पयः। पयसी। पयांसि। पयसा। पयाभ्याम्॥ सुपुम्। सुपुंसी। सुपुमांसि॥ अदः। विभक्तिकार्यम्। उत्वमत्वे। अमू। अमूनि। शेषं पुंवत्॥ ,
लघु-सिद्धान्त-कौमुदी
इति हलन्तनपुंसकलिङ्गाः। ३६८, ७।१।८१

लघु-सिद्धान्त-कौमुदी
इति षड्लिङ्गप्रकरणम्। ३६८, ७।१।८१

लघु-सिद्धान्त-कौमुदी
अथाव्ययानि ३६८, ७।१।८१

न्यासः
शप्श्यनोर्नित्यम्?। , ७।१।८१

तत्त्व-बोधिनी
शप्श्यनोर्नित्यम् ९१, ७।१।८१

पचन्ती इति। कर्तरि शपि नित्यं नुम्। दीव्यन्ती इति। दिवादिभ्यः श्यनि नित्यं नुम्। पचन्ति दीव्यन्तीति बहुवचने तु "नपुंसकस्य झलचः"इति नुम्बोध्यः। स्वबिति। शोभना आपो यस्मिन्सरसीति बहुव्रीहिः। "ऋक्पूर"बिति समासान्ते प्राप्ते "न पूजना"दिति निषेधः। "द्द्यन्तरुपसर्गेभ्य"इति ईन्ब भवति, तत्र "अप इति कृतसमासान्तस्यानुकरण"मिति वक्ष्यमाणत्वात्। निरवकाशत्वं प्रतिपदोक्तत्वमिति। अयमेव पक्षः प्रबल इति "छदिरुपधिबलेर्ढ"ञिति सूत्रे मनोरमायां स्थितम्। धनेरुसिति।"जनरेसिः"इत्यत "उसि"रित्यनुवर्तमाने "अर्तिपृ()वपियजितनिधनितपिभ्यो नि"दित्यौणादिकेनेत्यर्थः। धनुभ्र्यामिति।इह "र्वोरिपधाया"इत्यादिना दीर्धो न शङ्क्यः, रेफान्तस्याऽधातचुत्वात्। एवमिति। "चक्षेः शिच्च"चादुसि। चक्षुः। "अर्चिशुचिहुसृपि"इत्यादिना जुहोतेरिसिः। "आदि"शब्देन सर्पिरर्चिरादयो ग्राह्राः। सुपुमांसीति। "पुंसोऽसुङ्िति सूत्रे "सुटी"ति व्याचक्षाणस्य प्राचो मते जसीष्टिसिद्धावपि शसि नैतत्सिध्येत्। औङिचाऽतिप्रसङ्गः। "इतोऽत्सर्वनामस्थाने"इत्यतोऽनुवृतिं()त पर्यालोच्य सर्वनामस्थान इति यथाश्रुतं ब्राउवतां तु सर्वेष्टसिद्धिः। इति तत्त्वबोधिन्यां हलन्तनप#उ#ंसकलिङ्गप्रकरणम्।

अथ हल्सन्धिप्रकरणम्।

-----------------