पूर्वम्: ५।४।२५
अनन्तरम्: ५।४।२७
 
सूत्रम्
अतिथेर्ञ्यः॥ ५।४।२६
काशिका-वृत्तिः
अतिथेर् ञ्यः ५।४।२६

तादर्थ्ये इत्येव। अतिथिशब्दात् चतुर्थिसमर्थात् तादर्थ्ये अभिधेये ञ्यः प्रत्ययो भवति। अतिथये इदम् आतिथम्।
न्यासः
अतिथेर्ञ्यः। , ५।४।२६

बाल-मनोरमा
अतिथेर्ञ्यः , ५।४।२६

अतिथेर्ञ्यः। तादर्थ्ये इत्येवेति। अतिथये इदमित्यर्थे अतिथिशब्दाच्चतुथ्र्यन्ताण्ण्यः लिङ्गातिक्रमात्स्त्रीत्वम्।