१.१.१ वृद्धिः १/१ आदैच् १/१ १.१.२ अदेङ् १/१ गुणः १/१ १.१.३ इकः ६/१ गुणवृद्धी १/२ १.१.४ न ०/० धातुलोपे ७/१ आर्धधातुके ७/१ १.१.५ क्क्ङिति ७/१ च ०/० १.१.६ दीधीवेवीटाम् ६/३ १.१.७ हलः १/३ अनन्तराः १/३ संयोगः१/१ १.१.८ मुखनासिकावचनः १/१ अनुनासिकः १/१ १.१.९ तुल्यास्यप्रयत्नं १/१ सवर्णम् १/१ १.१.१० न् ०/० अज्झलौ १/१२ १.१.११ ईदूदेद् १/१ द्विवचनं १/१ प्रगृह्यम् १/१ १.१.१२ अदसः ६/१ मात् ५/१ १.१.१३ शे (लुप्तप्रथमान्तो निर्देशः) १.१.१४ निपातः १/१ एकाच् १/१ अनाङ् १/१ १.१.१५ ओत् १/१ १.१.१६ सम्बुद्धौ ७/१ शाकल्यस्य ६/१ इतौ ७/१ अनार्षे ७/१ १.१.१७ उञः ६/१ १.१.१८ ऊँ (लुप्तविभक्तिकम्) १.१.१९ ईदूतौ १/२ च ०/० सप्तम्यर्थे ७/१ १.१.२० दाधा १/३ घु १/१ अदाप् १/१ १.१.२१ आद्यन्तवत् ०/० एकस्मिन् ७/१ १.१.२२ तरप्तमपौ १/२ घः १/१ १.१.२३ बहुगणवतुडति १/१ संख्या १/१ १.१.२४ ष्णान्ता १/१ षट् १/१ १.१.२५ डति १/१ च ०/० १.१.२६ क्तक्तवतू १/२ निष्ठा १/१ १.१.२७ सर्वादीनि १/३ सर्वनामानि १/३ १.१.२८ विभाषा १/१ दिक्समासे ७/१ बहुव्रीहौ ७/१ १.१.२९ न ०/० बहुव्रीहौ ७/१ १.१.३० तृतीयासमासे ७/१ १.१.३१ द्वन्द्वे ७/१ च ०/० १.१.३२ विभाषा १/१ जसि ७/१ १.१.३३ प्रथमचरमतयाल्पार्धकतिपयनेमाः १/३ च ०/० १.१.३४ पूर्वपरावरदक्षिणोत्तरापराधराणि १/३ व्यवस्थायाम् ७/१ असंज्ञायाम् ७/१ १.१.३५ स्वम् १/१ अज्ञातिधनाख्यायाम् ७/१ १.१.३६ अन्तरं १/१ बहिर्योगोपसंव्यानयोः ७/२ १.१.३७ स्वरादिनिपातम् १/१ अव्ययम् १/१ १.१.३८ तद्धितः १/१ च च ०/० असर्वविभक्तिः १/१ १.१.३९ कृत् १/१ मेजन्तः १/१ १.१.४० क्त्वातोसुन्कसुनः १/३ १.१.४१ अव्ययीभावः १/१ च ०/० १.१.४२ शि १/१ सर्वनामस्थानम् १/१ १.१.४३ सुट् १/१ अनपुंसकस्य ६/१ १.१.४४ न ०/० वा ०/० इति ०/० विभाषा १/१ १.१.४५ इक् १/१ यणः ६/१ सम्प्रसारणम् १/१ १.१.४६ आद्यन्तौ १/२ टकितौ १/२ १.१.४७ मित् १/१ अचः ६/१ अन्त्यात् ५/१ परः १/१ १.१.४८ एचः ६/१ इक् १/१ ह्रस्वादेशे ७/१ १.१.४९ षष्ठी १/१ स्थानेयोगा १/१ १.१.५० स्थाने ७/१ अन्तरतमः १/१ १.१.५१ उः ६/१ अण् १/१ रपरः १/१ १.१.५२ अलः ६/१ अन्त्यस्य ६/१ १.१.५३ ङित् १/१ च ०/० १.१.५४ आदेः ६/१ परस्य ६/१ १.१.५५ अनेकाल्शित् १/१ सर्वस्य ६/१ १.१.५६ स्थानिवत् ०/० आदेशः १/१ अनल्विधौ ७/१ १.१.५७ अचः ६/१ परस्मिन् ७/१ (निमित्त-सप्तमी) पूर्वविधौ ७/१ (विषय-सप्तमी) १.१.५८ न ०/० पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ७/३ १.१.५९ द्विर्वचने ७/१ अचि ७/१ १.१.६० अदर्शनं १/१ लोपः १/१ १.१.६१ प्रत्ययस्य ६/१ लुक्‌श्लुलुपः १/३ १.१.६२ प्रत्ययलोपे ७/१ प्रत्ययलक्षणम् १/१ १.१.६३ न ०/० लुमता ३/१ अङ्गस्य ६/१ १.१.६४ अचः ६/१ (निर्धारणे षष्ठी) अन्त्यादि १/१ टि १/१ १.१.६५ अलः ५/१ अन्त्यात् ५/१ पूर्वः १/१ उपधा १/१ १.१.६६ तस्मिन् ७/१ इति ०/० निर्दिष्टे ७/१ पूर्वस्य ६/१ १.१.६७ तस्मात् ५/१ इति ०/० उत्तरस्य ६/१ १.१.६८ स्वम् १/१ रूपम् १/१ शब्दस्य ६/१ अशब्दसंज्ञा १/१ १.१.६९ अणुदित् १/१ सवर्णस्य ६/१ च ०/० अप्रत्ययः १/१ १.१.७० तपरः १/१ तत्कालस्य ६/१ १.१.७१ आदिः १/१ अन्त्येन ३/१ सह ०/० इता ३/१ १.१.७२ येन ३/१ विधिः १/१ तदन्तस्य ६/१ १.१.७३ वृद्धिः १/१ यस्य ६/१ अचाम् ६/३ (निर्धारणे षष्ठी) आदिः १/१ तत् १/१ वृद्धम् १/१ १.१.७४ त्यदादीनि १/३ च ०/० १.१.७५ एङ् १/१ प्राचाम् ६/३ देशे ७/१ १.२.१ गाङ्-कुटादिभ्यः ५/३ अञ्णित् १/१ ङित् १/१ १.२.२ विजः ५/१ इट् १/१ १.२.३ विभाषा १/१ ऊर्णोः ५/१ १.२.४ सार्वधातुकम् १/१ अपित् १/१ १.२.५ असंयोगात् ५/१ लिट् १/१ कित् १/१ १.२.६ ईन्धिभवतिभ्यां ५/२ च ०/० १.२.७ मृडमृदगुधकुषक्लिशवदवसः ५/१ क्त्वा १/१ १.२.८ रुदविदमुषग्रहिस्वपिप्रच्छः ५/१ सन् १/१ च ०/० १.२.९ इकः ५/१ झल् १/१ १.२.१० हलन्तात् ५/१ च ०/० १.२.११ लिङ्-सिचौ १/२ आत्मनेपदेषु ७/३ १.२.१२ उः ५/१ च ०/० १.२.१३ वा ०/० गमः ५/१ १.२.१४ हनः ५/१ सिच् १/१ १.२.१५ यमः ५/१ गन्धने ७/१ १.२.१६ विभाषा १/१ उपयमने ७/२ १.२.१७ स्था-घ्वोः ६/२ इत् १/१ च ०/० १.२.१८ न ०/० क्त्वा (लुप्तविभक्तिनिर्देशः) सेट् १/१ १.२.१९ निष्ठा १/१ शीङ्-स्विदिमिदिक्ष्विदिधृषः ५/१ १.२.२० मृषः ५/१ तितिक्षायाम् ७/१ १.२.२१ उदुपधात् ५/१ भावादिकर्मणोः ७/२ अन्यतरस्याम् ०/० १.२.२२ पूङः ५/१ क्त्वा (लुप्तविभक्तः) च ०/० १.२.२३ नोपधात् ५/१ थफान्तात् ५/१ वा ०/० १.२.२४ वञ्चिलुञ्च्यृतः ५/१ च ०/० १.२.२५ तृषिमृषिकृशेः ५/१ काश्यपस्य ६/१ १.२.२६ रलः ५/१ व्युपधाद्त् ५/१ हलादेः ५/१ सन् १/१ च ०/० १.२.२७ ऊकालः १/१ अच् १/१ ह्रस्वदीर्घप्लुतः १/१ १.२.२८ अचः ६/१ च ०/० १.२.२९ उच्चैः ०/० उदात्तः १/१ १.२.३० नीचैः ०/० अनुदात्तः १/१ १.२.३१ समाहारः १/१ स्वरितः १/१ १.२.३२ तस्य ६/१ आदितः ०/० उदात्तम् १/१ अर्धह्रस्वम् १/१ १.२.३३ एकश्रुति १/१ दूरात् ५/१ सम्बुद्धौ ७/१ १.२.३४ यज्ञकर्मणि ७/१ अयजपन्यूङ्खसामसु ७/३ १.२.३५ उच्चैस्तराम् ०/० वा ०/० वषट्कारः १/१ उच्चैः (इत्यनेन उदात्तो गृह्यते , अयमुदत्तोऽयमुदत्तोऽयमनयोरतितरामुदात्तः = उच्चैस्तराम् , द्विवचनविभ० (५.३.५७) इत्यनेन तरप्-प्रत्ययः , ततः किमेत्ति० (५.४.११) इति आम्) १.२.३६ विभाषा १/१ छन्दसि ७/१ १.२.३७ न ०/० सुब्रह्मण्यायाम् ७/१ स्वरितस्य ६/१ तु ०/० उदात्तः १/१ १.२.३८ देवब्रह्मणोः ७/२ अनुदात्तः १/१ १.२.३९ स्वरितात् ५/१ संहितायाम् ७/१ अनुदात्तानाम् ६/३ १.२.४० उदात्तस्वरितपरस्य ६/१ सन्नतरः १/१ १.२.४१ अपृक्तः १/१ एकाल् १/१ प्रत्ययः १/१ १.२.४२ तत्पुरुषः १/१ समानाधिकरणः १/१ कर्मधारयः १/१ १.२.४३ प्रथमानिर्दिष्टम् १/१ समासे ७/१ उपसर्जनम् १/१ १.२.४४ एकविभक्ति १/१ च ०/० आपूर्वनिपाते ७/१ १.२.४५ अर्थवत् १/१ अधातुः १/१ अप्रत्ययः १/१ प्रातिपदिकम् १/१॥ अर्थोऽस्यास्तीत्यर्थवत् तदस्या० (५.२.९४) इति मतुप्-प्रत्ययः॥ १.२.४६ कृत्तद्धितसमासाः १/३ च ०/० १.२.४७ ह्रस्वः १/१ नपुंसके ७/१ प्रातिपदिकस्य ६/१ १.२.४८ गोस्त्रियोः ६/१ उपसर्जनस्य ६/१ १.२.४९ लुक् १/१ तद्धितलुकि ७/१ १.२.५० इत् १/१ गोण्याः ६/१ १.२.५१ लुपि ७/१ युक्तवत् ०/० व्यक्तिवचने १/२ १.२.५२ विशेषणानाम् ६/३ च ०/० आ ०/० जातेः ५/१ १.२.५३ तत् १/१ अशिष्यम् १/१ संज्ञाप्रमाणत्वात् ५/१ १.२.५४ लुप् १/१ योगाप्रख्यानात् ५/१ १.२.५५ योगप्रमाणे ७/१ च ०/० तदभावे ७/१ अदर्शनम् १/१ स्यात् तिङन्तपदम् १.२.५६ प्रधानप्रत्ययार्थवचनम् १/१ अर्थस्य ६/१ अन्यप्रमाणत्वात् ५/१ १.२.५७ कालोपसर्जने १/२ च ०/० तुल्यम् १/१ १.२.५८ जात्याख्यायाम् ७/१ एकस्मिन् ७/१ बहुवचनम् १/१ अन्यतरस्याम् ०/० १.२.५९ अस्मदः ६/१ द्वायोः ७/२ च ०/० १.२.६० फल्गुनीप्रोष्ठपदानाम् ६/३ च ०/० नक्षत्रे ७/१ १.२.६१ छन्दसि ७/१ पुनर्वस्वोः ६/२ एकवचनम् १/१ १.२.६२ विशाखयोः ६/२ च ०/० १.२.६३ तिष्यपुनर्वस्वोः ६/२ नक्षत्रद्वंद्वे ७/१ बहुवचनस्य ६/१ द्विवचनम् १/१ नित्यम् १/१ १.२.६४ सरूपाणाम् ६/३ एकशेषः १/१ एकविभक्तौ ७/१ १.२.६५ वृद्धः १/१ यूना ३/१ तल्लक्षणः १/१ चेत् ०/० एव ०/० विशेषः १/१ १.२.६६ स्त्री १/१ पुंवत् ०/० च ०/० १.२.६७ पुमान् १/१ स्त्रिया ३/१ १.२.६८ भ्रातृपुत्रौ १/२ स्वसृदुहितृभ्याम् ३/२ १.२.६९ नपुंसकम् १/१ अनपुंसकेन ३/१ एकवत् ०/० च ०/० अस्य ६/१ अन्यतरस्याम् ०/० १.२.७० पिता १/१ मात्रा ३/१ १.२.७१ श्वशुरः १/१ श्वश्र्वा ३/१ १.२.७२ त्यदादीनि १/३ सर्वौः ३/३ नित्यम् १/१ १.२.७३ ग्राम्यपशुसंघेषु ७/३ अतरुणेषु १/१ स्त्री १/१॥ ग्रामे भवा ग्राम्याः ग्रामाद्यखञौ (४.२.९३) इत्यनेन यत् प्रत्ययः॥ १.३.१ भूवादयः १/३ धातवः १/३ १.३.२ उपदेशे ७/१ अच् १/१ अनुनासिकः १/१ इत् १/१ १.३.३ हल् १/१ अन्त्यम् १/१॥ अन्ते भवमन्त्यं दिगादित्वात् (४.३।५४) यत् प्रत्ययः॥ १.३.४ न ०/० विभक्तौ ७/१ तुस्माः १/३ १.३.५ आदिः १/१ ञिटुडवः १/३ १.३.६ षः १/१ प्रत्ययस्य ६/१ १.३.७ चुटू १/२ १.३.८ लशकु १/१ अतद्धिते ७/१ १.३.९ तस्य ६/१ लोपः १/१ १.३.१० यथासंख्यम् ०/० अनुदेशः १/१ समानाम् ६/३ १.३.११ स्वरितेन ३/१ अधिकारः १/१ १.३.१२ अनुदात्तङितः ५/१ आत्मनेपदम् १/१ १.३.१३ भावकर्म्मणोः ७/२ १.३.१४ कर्त्तरि ७/१ कर्म्मव्यतिहारे ७/१ १.३.१५ न ०/० गतिहिंसार्थेभ्यः ५/३ १.३.१६ इतरेतरान्योन्योपपदात् ५/१ च ०/० १.३.१७ नेः ५/१ विशः ५/१ १.३.१८ परिव्यवेभ्यः ५/३ क्रियः ५/१ १.३.१९ विपराभ्याम् ५/२ जेः ५/१ १.३.२० आङः ५/१ दः ५/१ अनास्यविहरणे ७/१ १.३.२१ क्रीडः ५/१ अनुसम्परिभ्यः ५/३ च ०/० १.३.२२ समवप्रविभ्यः ५/३ स्थः ५/१ १.३.२३ प्रकाशनस्थेयाख्ययोः ७/२ च ०/० १.३.२४ उदः ५/१ अनूर्ध्वकर्मणि ७/१ १.३.२५ उपात् ५/१ मन्त्रकरणे ७/१ १.३.२६ अकर्मकात् ५/१ च ०/० १.३.२७ उद्विभ्याम् ५/२ तपः ५/१ १.३.२८ आङः ५/१ यमहनः ५/१ १.३.२९ समः ५/१ गम्यृच्छि-प्रच्छि-स्वरत्यर्ति-श्रुविदिभ्यः ५/३ १.३.३० निसमुपविभ्यः ५/३ ह्वः ५/१ १.३.३१ स्पर्द्धायाम् ७/१ आङः ५/१ १.३.३२ गन्धनावक्षेपणसेवनसाहसिक्य-प्रतियत्नप्रकथनोपयोगेषु ७/३ कृञः ५/१ १.३.३३ अधेः ५/१ प्रसहने ७/१ १.३.३४ वेः ५/१ शब्दकर्म्मणः ५/१ १.३.३५ अकर्मकात् ५/१ च ०/० १.३.३६ सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु ७/३ नियः ५/१ १.३.३७ कर्तृस्थे ७/१ च ०/० अशरीरे ७/१ कर्मणि ७/१ १.३.३८ वृत्तिसर्गतायनेषु ७/३ क्रमः ५/१ १.३.३९ उपपराभ्याम् ५/२ १.३.४० आङः ५/१ उद्गमने ७/१ १.३.४१ वेः ५/१ पादविहरणे ७/१ १.३.४२ प्रोपाभ्याम् ५/२ समर्थाभ्याम् ५/२ १.३.४३ अनुपसर्गात् ५/१ वा ०/० १.३.४४ अपह्नवे ७/१ ज्ञः ५/१ १.३.४५ अकर्मकात् ५/१ च ०/० १.३.४६ सम्प्रतिभ्याम् ५/२ अनाध्याने ७/१ १.३.४७ भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु ७/३ वदः ५/१ १.३.४८ व्यक्तवाचाम् ६/३ समुच्चारणे ७/१ १.३.४९ अनोः ५/१ अकर्मकात् ५/१ १.३.५० विभाषा १/१ विप्रलापे ७/१ १.३.५१ अवात् ५/१ ग्रः ५/१ १.३.५२ समः ५/१ प्रतिज्ञाने ७/१ १.३.५३ उदः ५/१ चरः ५/१ सकर्मकात् ५/१ १.३.५४ समः ५/१ तृतीयायुक्तात् ५/१ १.३.५५ दाणः ५/१ च ०/० सा १/१ चेत् ०/० चतुर्थ्यर्थे ७/१ १.३.५६ उपात् ५/१ यमः ५/१ स्वकरणे ७/१ १.३.५७ ज्ञाश्रुस्मृदृशाम् ६/३ सनः ५/१ १.३.५८ न ०/० अनोः ५/१ ज्ञः ५/१ १.३.५९ प्रत्याङ्भ्याम् ५/२ श्रुवः ५/१ १.३.६० शदेः ५/१ शितः ६/१ १.३.६१ म्रियते ५/१ लुङ्‌लिङोः ७/२ च ०/० १.३.६२ पूर्ववत् ०/० सनः ५/१ १.३.६३ आम्प्रत्ययवत् ०/० कृञः ६/१ अनुप्रयोगस्य ६/१ १.३.६४ प्रोपाभ्याम् ५/२ युजेः ५/१ अयज्ञपात्रेषु ७/३ १.३.६५ समः ५/१ क्ष्णुवः ५/१ १.३.६६ भुजः ५/१ अनवने ७/१ १.३.६७ णेः ५/१ अणौ ७/१ यत् १/१ कर्म १/१ णौ ७/१ चेत् ०/० सः १/१ कर्ता १/१ अनाध्याने ७/१ १.३.६८ भीस्म्योः ६/२ हेतुभये ७/१ १.३.६९ गृधिवञ्च्योः ६/२ प्रलम्भने ७/१ १.३.७० लियः ५/१ सम्माननशालिनीकरणयोः ७/२ च ०/० १.३.७१ मिथ्योपपदात् ५/१ कृञः ५/१ अभ्यासे ७/१ १.३.७२ स्वरितञितः ५/१ कर्त्रभिप्राये ७/१ क्रियाफले ७/१ १.३.७३ अपात् ५/१ वदः ५/१ १.३.७४ णिचः ५/१ च ०/० १.३.७५ समुदाङ्भ्यः ५/३ यमः ५/१ अग्रन्थे ७/१ १.३.७६ अनुपसर्गात् ५/१ ज्ञः ५/१ १.३.७७ विभाषा १/१ उपपदेन ३/१ प्रतीयमाने ७/१ १.३.७८ शेषात् ५/१ कर्तरि ७/१ परस्मैपदम् १/१ १.३.७९ अनुपराभ्याम् ५/२ कृञः ५/१ १.३.८० अभिप्रत्यतिभ्यः ५/३ क्षिपः ५/१ १.३.८१ प्रात् ५/१ वहः ५/१ १.३.८२ परेः ५/१ मृषः ५/१ १.३.८३ व्याङ्परिभ्यः ५/३ रमः ५/१ १.३.८४ उपात् ५/१ च ०/० १.३.८५ विभाषा १/१ अकर्मकात् ५/१ १.३.८६ बुधयुधनशजनेङ्-प्रुद्रुस्रुभ्यः ५/३ णेः ५/१ १.३.८७ निगरणचलनार्थेभ्यः ५/१ च ०/० १.३.८८ अणौ ७/१ अकर्मकात् ५/१ चित्तवत्कर्तृकात् ५/१ १.३.८९ न ०/० पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः ५/१ १.३.९० वा ०/० क्यषः ५/१ १.३.९१ द्‍युभ्यः ५/३ लुङि ७/१ १.३.९२ वृद्‍भ्यः ५/३ स्यसनोः ७/२ १.३.९३ लुटि ७/१ च ०/० कॢपः ५/१ १.४.१ आ ०/० कडारात् ५/१ एका १/१ संज्ञा १/१ १.४.२ विप्रतिषेधे ७/१ परम् १/१ कार्यम् १/१ १.४.३ यू सुपां (सुलुक्० (७.१.३९) इत्येन विभक्तिर्लुप्यतेऽत्र।) स्त्र्याख्यौ १/२ नदी १/१ १.४.४ न ०/० इयङुवङ्स्थानौ १/२ अस्त्री १/२ १.४.५ वा ०/० आमि ७/१ १.४.६ ङिति ७/१ ह्रस्वश् १/१ च ०/० १.४.७ शेषः १/१ घि १/१ असखि १/१ १.४.८ पतिः १/१ समासे ७/१ एव ०/० १.४.९ षष्ठीयुक्तः १/१ छन्दसि ७/१ वा ०/० १.४.१० ह्रस्वम् १/१ लघु १/१ १.४.११ संयोगे ७/१ गुरु १/१ १.४.१२ दीर्घम् १/१ च ०/० १.४.१३ यस्मात् ५/१ प्रत्ययविधिः १/१ तदादि १/१ प्रत्यये ७/१ अङ्गम् १/१ १.४.१४ सुप्तिङन्तम् १/१ पदम् १/१ १.४.१५ नः १/१ क्ये ७/१ १.४.१६ सिति ७/१ च ०/० १.४.१७ स्वादिषु ७/३ असर्वनमस्थाने ७/१ १.४.१८ यचि ७/१ भम् १/१ १.४.१९ तसौ १/२ मत्वर्थे ७/१ १.४.२० अयस्मयादीनि १/३ छन्दसि ७/१ १.४.२१ बहुषु ७/३ बहुवचनम् १/१ १.४.२२ द्व्-येकयोः ७/२ द्विवचनैकवचने १/२ १.४.२३ कारके ७/१ १.४.२४ ध्रुवम् १/१ अपाये ७/१ अपादानम् १/१ १.४.२५ भीत्रार्थानाम् ६/३ भयहेतुः १/१ १.४.२६ पराजेः ६/१ असोढः १/१ १.४.२७ वारणार्थानाम् ६/३ ईप्सितः १/१ १.४.२८ अन्तर्द्धौ ७/१ येन ३/१ अदर्शनम् १/१ इच्छति तिङन्तं पदम् १.४.२९ आख्याता १/१ उपयोगे ७/१ १.४.३० जनिकर्तुः ६/१ प्रकृतिः १/१ १.४.३१ भुवः ६/१ प्रभवः १/१ १.४.३२ कर्मणा ३/१ यम् २/१ अभिप्रैति तिङन्तं पदम्। सः १/१ सम्प्रदानम् १/१ १.४.३३ रुच्यर्थानाम् ६/३ प्रीयमाणः १/१ १.४.३४ श्लाघह्नुङ्स्थाशपाम् ६/३ ज्ञीप्स्यमानः १/१ १.४.३५ धारेः ६/१ उत्तमर्णः १/१ १.४.३६ स्पृहेः ६/१ ईप्सितः १/१ १.४.३७ क्रुधद्रुहेर्ष्यासूयार्थानाम् ६/३ यम् २/१ प्रति ०/० कोपः १/१ १.४.३८ क्रुधद्रुहोः ६/२ उपसृष्टयोः ६/२ कर्म १/१ १.४.३९ राधीक्ष्योः ६/२ यस्य ६/१ विप्रश्नः १/१ १.४.४० प्रत्याङ्भ्याम् ५/२ श्रुवः ६/१ पूर्वस्य ६/१ कर्ता १/१ १.४.४१ अनुप्रतिगृणः ६/१ च ०/० १.४.४२ साधकतमम् १/१ करणम् १/१ १.४.४३ दिवः ६/१ कर्म १/१ च ०/० १.४.४४ परिक्रयणे ७/१ सम्प्रदानम् ७/१ अन्यतरस्याम् ०/० १.४.४५ आधारः १/१ अधिकरणम् १/१ १.४.४६ अधिशीङ्स्थाऽऽसाम् ६/३ कर्म १/१ १.४.४७ अभिनिविशः ६/१ च ०/० १.४.४८ उपान्वध्याङ्वसः ६/१ १.४.४९ कर्तुः ६/१ ईप्सिततमम् १/१ कर्म १/१ १.४.५० तथा ०/० युक्तम् १/१ च ०/० आनिप्सीतम् १/१ १.४.५१ अकथितम् १/१ च ०/० १.४.५२ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् ६/३ अणि लुप्तसप्तम्यन्तनिर्देशः। कर्ता १/१ सः १/१ णौ ७/१ १.४.५३ हृक्रोः ६/२ अन्यतरस्याम् ०/० १.४.५४ स्वतन्त्रः १/१ कर्ता १/१ १.४.५५ तत्प्रयोजकः १/१ हेतुः १/१ च ०/० १.४.५६ प्राक् ०/० रीश्वरात् ५/१ निपाताः १/३ १.४.५७ चादयः १/३ असत्त्वे ७/१ १.४.५८ प्रादयः १/३ १.४.५९ उपसर्गाः १/३ क्रियायोगे ७/१ १.४.६० गतिः १/१ च ०/० १.४.६१ ऊर्यादिच्विडाचः १/३ च ०/० १.४.६२ अनुकरणम् १/१ च ०/० अनितिपरम् १/१ १.४.६३ आदरानादरयोः ७/२ सदसती १/२ १.४.६४ भूषणे ७/१ अलम् ०/० १.४.६५ अन्तः ०/० अपरिग्रहे ७/१ १.४.६६ कणेमनसी १/२ श्रद्धाप्रतीघाते ७/१ १.४.६७ पुरः ०/० अव्ययम् १/१ १.४.६८ अस्तम् ०/० च ०/० १.४.६९ अच्छ ०/० गत्यर्थवदेषु ७/३ १.४.७० अदः १/१ अनुपदेशे ७/१ १.४.७१ तिरः ०/० अन्तर्द्धौ ७/१ १.४.७२ विभाषा १/१ कृञि ७/१ १.४.७३ उपाजेऽन्वाजे (विभक्तिप्रतिरूपकौ निपातौ) १.४.७४ साक्षात्प्रभृतीनि १/३ च ०/० १.४.७५ अनत्याधाने ७/१ उरसिमनसी १/२ १.४.७६ मध्ये , पदे , निवचने (लुप्तप्रथमान्तनिर्देशः) च ०/० १.४.७७ नित्यम् १/१ हस्ते , पाणौ (विभक्तिप्रतिरूपकौ निपातौ) उपयमने ७/१ १.४.७८ प्राध्वम् ०/० बन्धने ७/१ १.४.७९ जीविकोपनिषदौ १/२ औपम्ये ७/१ १.४.८० ते १/३ प्राग् ०/० धातोः ५/१ १.४.८१ छन्दसि ७/१ परे १/३ अपि ०/० १.४.८२ व्यवहिताः १/३ च ०/० १.४.८३ कर्मप्रवचनीयाः १/३ १.४.८४ अनुः १/१ लक्षणे ७/१ १.४.८५ तृतीयाऽर्थे ७/१ ( तृतीयायाः अर्थः तृतीयार्थः , तस्मिन् षष्ठीतत्पुरुषः) १.४.८६ हीने ७/१ १.४.८७ उपः १/१ अधिके ७/१ च ०/० १.४.८८ अपपरी १/२ वर्जने ७/१ १.४.८९ आङ् १/१ मर्यादावचने ७/१ १.४.९० लक्षणेत्थम्भूताख्यानभागवीप्सासु ७/३ प्रतिपर्यनवः १/३ १.४.९१ अभिः १/१ अभागे ७/१ १.४.९२ प्रतिः १/१ प्रतिनिधिप्रतिदानयोः ७/२ १.४.९३ अधिपरी १/२ अनर्थकौ १/२ १.४.९४ सुः १/१ पूजायाम् ७/१ १.४.९५ अतिः १/१ अतिक्रमणे ७/१ च ०/० १.४.९६ अपिः १/१ पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु ७/३ १.४.९७ अधिः १/१ ईश्वरे ७/१ १.४.९८ विभाषा १/१ कृञि ७/१ १.४.९९ लः ६/१ परस्मैपदम् १/१ १.४.१०० तङानौ १/२ आत्मनेपदम् १/१ १.४.१०१ तिङः ६/१ त्रीणि १/३ त्रीणि १/३ प्रथममध्यमोत्तमाः १/३ १.४.१०२ तानि १/३ एकवचनद्विवचनबहुवचनान्येकशः १/३ १.४.१०३ सुपः ६/१ १.४.१०४ विभक्तिः १/१ च ०/० १.४.१०५ युष्मदि ७/१ उपपदे ७/१ समानाधिकरणे ७/१ स्थानिनि ७/१ अपि ०/० मध्यमः १/१ १.४.१०६ प्रहासे ७/१ च ०/० मन्योपपदे ७/१ मन्यतेः ५/१ उत्तम १/१ एकवत् ०/० च ०/० १.४.१०७ अस्मदि ७/१ उत्तमः १/१ १.४.१०८ शेषे ७/१ प्रथमः १/१ १.४.१०९ परः १/१ सन्निकर्षः १/१ संहिता १/१ १.४.११० विरामः १/१ अवसानम् १/१ २.१.१ समर्थः १/१ पदविधिः १/१ २.१.२ सुप् १/१ आमन्त्रिते ७/१ पराङ्गवत् ०/० स्वरे ७/१ २.१.३ प्राक् ०/० कडारात्‌ ५/१ समासः १/१ २.१.४ सह ०/० सुपा ३/१ २.१.५ अव्ययीभावः १/१ २.१.६ अव्ययम् १/१ विभक्तिसमीपसमृद्धि-व्यृद्‍ध्यर्थाभावात्ययासम्प्रति-शब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्य-सम्पत्तिसाकल्यान्तवचनेषु ७/३ २.१.७ यथा ०/० असादृये ७/१ २.१.८ यावत् ०/० अवधारणे ७/१ २.१.९ सुप् १/१ प्रतिना ३/१ मात्राऽर्थे ७/१ २.१.१० अक्षशलाकासंख्याः १/३ परिणा ३/१ २.१.११ विभाषा १/१ २.१.१२ अपपरिबहिरञ्चवः १/३ पञ्चम्या ३/१ २.१.१३ आङ् ०/० मर्यादाऽभिविध्योः ७/२ २.१.१४ लक्षणेन ३/१ अभिप्रती १/२ आभिमुख्ये ७/१ २.१.१५ अनुः १/१ यत्समया ०/० २.१.१६ यस्य ६/१ च ०/० आयामः १/१ २.१.१७ तिष्ठद्गुप्रभृतीनि १/३ च ०/० २.१.१८ पारे , मध्ये (उभयत्र लुप्तप्रथमान्तनिर्देशः) षष्ठ्या ३/१ वा ०/० २.१.१९ संख्या १/१ वंश्येन ३/१ २.१.२० नदीभिः ३/१ च ०/० २.१.२१ अन्यपदार्थे ७/१ च ०/० संज्ञायाम् ७/१ २.१.२२ तत्पुरुषः १/१ २.१.२३ द्विगुः १/१ च ०/० २.१.२४ द्वितीया १/१ श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ३/३ २.१.२५ स्वयम् ०/० क्तेन ३/१ २.१.२६ खट्वा १/१ क्षेपे ७/१ २.१.२७ सामि ०/० २.१.२८ कालाः १/३ २.१.२९ अत्यन्तसंयोगे ७/१ च ०/० २.१.३० तृतीया १/१ तत्कृत (लुप्ततृतीयान्तनिर्देशः) अर्थेन ३/१ गुणवचनेन ३/१ २.१.३१ पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ३/३ २.१.३२ कर्तृकरणे ७/१ कृता ३/१ बहुलम् १/१ २.१.३३ कृत्यैः ३/३ अधिकार्थवचने ७/१ २.१.३४ अन्नेन ३/१ व्यञ्जनम् १/१ २.१.३५ भक्ष्येण ३/१ मिश्रीकरणम् १/१ २.१.३६ चतुर्थी १/१ तदर्थार्थबलिहितसुखरक्षितैः ३/३ २.१.३७ पञ्चमी १/१ भयेन ३/१ २.१.३८ अपेतापोढमुक्तपतितापत्रस्तैः ३/३ अल्पशः ०/० २.१.३९ स्तोकान्तिकदूरार्थकृच्छ्राणि १/३ क्तेन ३/१ २.१.४० सप्तमी १/१ शौण्डैः ३/३ २.१.४१ सिद्धशुष्कपक्वबन्धैः ३/३ च ०/० २.१.४२ ध्वाङ्-क्षेण ३/१ क्षेपे ७/१ २.१.४३ कृत्यैः ३/३ ऋणे ७/१ २.१.४४ संज्ञायाम् ७/१ २.१.४५ क्तेन ३/१ अहोरात्रावयवाः १/३ २.१.४६ तत्र ०/० २.१.४७ क्षेपे ७/१ २.१.४८ पात्रेसंमितादयः १/३ च ०/० २.१.४९ पूर्वकालैकसर्वजरत्पुराणनवकेवलाः १/३ समानाधिकरणेन ३/१ २.१.५० दिक्सङ्-ख्ये १/२ संज्ञायाम् ७/१ २.१.५१ तद्धितार्थोत्तरपदसमाहारे ७/१ च ०/० २.१.५२ संख्यापूर्वः १/१ द्विगुः १/१ २.१.५३ कुत्सितानि १/३ कुत्सनैः ३/३ २.१.५४ पापाणके १/२ कुत्सितैः ३/३ २.१.५५ उपमानानि १/३ सामान्यवचनैः ३/३ २.१.५६ उपमितम् १/१ व्याघ्रादिभिः ३/३ सामान्याप्रयोगे ७/१ २.१.५७ विशेषणम् १/१ विशेष्येण ३/१ बहुलम् १/१ २.१.५८ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराः १/३ च ०/० २.१.५९ श्रेण्यादयः १/३ कृतादिभिः ३/३ २.१.६० क्तेन ३/१ नञ्विशिष्टेन ३/१ अनञ् १/१ २.१.६१ सन्महत्परमोत्तमोत्कृष्टाः १/३ पूज्यमानैः ३/३ २.१.६२ वृन्दारकनागकुञ्जरैः ३/३ पूज्यमानम् १/१ २.१.६३ कतरकतमौ १/२ जातिपरिप्रश्ने ७/१ २.१.६४ किम् १/१ क्षेपे ७/१ २.१.६५ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तॄ-श्रोत्रियाध्यापकधूर्तैः ३/३ जातिः १/१ २.१.६६ प्रशंसावचनैः ३/३ च ०/० २.१.६७ युवा १/१ खलतिपलितवलिनजरतीभिः ३/३ २.१.६८ कृत्यतुल्याख्याः १/३ अजात्या ३/१ २.१.६९ वर्णः १/१ वर्णेन ३/१ २.१.७० कुमारः १/१ श्रमणाऽऽदिभिः ३/३ २.१.७१ चतुष्पादः १/३ गर्भिण्या ३/१ २.१.७२ मयूरव्यंसकादयः १/३ च ०/० २.२.१ पूर्वापराधरोत्तरम् १/१ एकदेशिना ३/१ एकाधिकरणे ७/१ (तृतीयार्थे सप्तमी) २.२.२ अर्धम् १/१ नपुंसकम् १/१ २.२.३ द्वितीयतृतीयचतुर्थतुर्याणि १/३ अन्यतरस्याम् ०/० २.२.४ प्राप्तापन्ने १/२ च ०/० द्वितीयया ३/१ २.२.५ कालाः १/३ परिमाणिना ३/१ २.२.६ नञ् ०/० २.२.७ ईषत् ०/० अकृता ३/१ २.२.८ षष्ठी १/१ २.२.९ याजकादिभिः ३/३ च ०/० २.२.१० न ०/० निर्धारणे ७/१ २.२.११ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ३/१ २.२.१२ क्तेन ३/१ च ०/० पूजायाम् ७/१ २.२.१३ अधिकरणवाचिना ३/१ च ०/० २.२.१४ कर्म्मणि ७/१ च ०/० २.२.१५ तृजकाभ्याम् ३/२ कर्त्तरि ७/१ २.२.१६ कर्त्तरि ७/१ च ०/० २.२.१७ नित्यम् १/१ क्रीडाजीविकयोः ७/२ २.२.१८ कुगतिप्रादयः १/३ २.२.१९ उपपदम् १/१ अतिङ् १/१ २.२.२० अमा ३/१ एव ०/० अव्ययेन ३/१ २.२.२१ तृतीयाप्रभृतीनि १/३ अन्यतरस्याम् ०/० २.२.२२ क्त्वा ३/१ च ०/० २.२.२३ शेषः १/१ बहुव्रीहिः १/१ २.२.२४ अनेकम् १/१ अन्यपदार्थे ७/१ २.२.२५ संख्यया ३/१ अव्ययासन्नादूराधिकसंख्याः १/३ संख्येये ७/१ २.२.२६ दिङ्-नामानि १/३ अन्तराले ७/१ २.२.२७ तत्र ०/० तेन् ३/१ इदम् १/१ इति ०/० सरूपे १/२ २.२.२८ तेन ३/१ सह ०/० इति ०/० तुल्ययोगे ७/१ २.२.२९ चार्थे ७/१ द्वन्द्वः १/१ २.२.३० उपसर्जनम् १/१ पूर्वम् १/१ २.२.३१ राजदन्तादिषु ७/३ परम् १/१ २.२.३२ द्वन्द्वे ७/१ घि १/१ २.२.३३ अजाद्यदन्तम् १/१ २.२.३४ अल्पाच्तरम् १/१ २.२.३५ सप्तमीविशेषणे १/२ बहुव्रीहौ ७/१ २.२.३६ निष्ठा १/१ २.२.३७ वा ०/० आहिताग्न्यादिषु ७/३ २.२.३८ कडाराः १/३ कर्मधराये ७/१ २.३.१ अनभिहिते ७/१ २.३.२ कर्मणि ७/१ द्वितीया १/१ २.३.३ तृतीया १/१ च ०/० होः ६/१ छन्दसि ७/१ २.३.४ अन्तराऽन्तरेणयुक्ते ७/१ २.३.५ कालाध्वनोः ७/२ अत्यन्तसंयोगे ७/१ २.३.६ अपवर्गे ७/१ तृतीया १/१ २.३.७ सप्तमीपञ्चम्यौ १/२ कारकमध्ये ७/१ २.३.८ कर्मप्रवचनीययुक्ते ७/१ द्वितीया १/१ २.३.९ यस्मात् ५/१ अधिकम् १/१ यस्य ६/१ ईश्वरवचनम् १/१ तत्र ०/० सप्तमी १/१ २.३.१० पञ्चमी १/१ अपाङ्-परिभिः ३/३ २.३.११ प्रतिनिधिप्रतिदाने १/२ च ०/० यस्मात् ५/१ २.३.१२ गत्यर्थकर्मणि ७/१ द्वितीयाचतुर्थ्यौ १/२ चेष्टायाम् ७/१ अनध्वनि ७/१ २.३.१३ चतुर्थी १/१ सम्प्रदाने ७/१ २.३.१४ क्रियार्थोपपदस्य ६/१ च ०/० कर्मणि ७/१ स्थानिनः ६/१ २.३.१५ तुमर्थात् ५/१ च ०/० भाववचनात् ५/१ २.३.१६ नमःस्वस्तिस्वाहास्वधालंवषड्योगात् ५/१ च ०/० २.३.१७ मन्यकर्मणि ७/१ अनादरे ७/१ विभाषा १/१ अप्राणिषु ७/३ २.३.१८ कर्त्तृकरणयोः ७/२ तृतीया १/१ २.३.१९ सहयुक्ते ७/१ अप्रधाने ७/१ २.३.२० येन ३/१ अङ्गविकारः १/१ २.३.२१ इत्थंभूतलक्षणे ७/१ (लक्ष्यते अनेनेति लक्षणम्) २.३.२२ संज्ञः ६/१ अन्यतरस्याम् ०/० कर्मणि ७/१ २.३.२३ हेतौ ७/१ २.३.२४ अकर्त्तरि ७/१ ऋणे ७/१ पञ्चमी १/१ २.३.२५ विभाषा १/१ गुणे ७/१ अस्त्रियाम् ७/१ २.३.२६ षष्ठी १/१ हेतुप्रयोगे ७/१ २.३.२७ सर्वनाम्नः ६/१ तृतीया १/१ च ०/० २.३.२८ अपादाने ७/१ पञ्चमी १/१ २.३.२९ अन्यारादितरर्त्तेदिक्‌शब्दाञ्चूत्तरपदाजाहियुक्ते ७/१ २.३.३० षष्ठी १/१ अतसर्थप्रत्ययेन ३/१ २.३.३१ एनपा ३/१ द्वितीया १/१ २.३.३२ पृथग्विनानानाभिः ३/३ तृतीया १/१ अन्यतरस्याम् ०/० २.३.३३ करणे ७/१ च ०/० स्तोकाल्पकृच्छ्रकतिपयस्य ६/१ असत्त्ववचनस्य ६/१ २.३.३४ दूरान्तिकार्थैः ३/३ षष्ठी १/१ अन्यतरस्याम् ०/० २.३.३५ दूरान्तिकार्थेभ्यः ५/३ द्वितीया १/१ च ०/० २.३.३६ सप्तमी १/१ अधिकरणे ७/१ च ०/० २.३.३७ यस्य ६/१ च ०/० भावेन ३/१ भावलक्षणम् १/१ २.३.३८ षष्ठी १/१ च ०/० अनादरे ७/१ २.३.३९ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः ३/३ च ०/० २.३.४० आयुक्तकुशलाभ्याम् ३/२ च ०/० आसेवायाम् ७/१ २.३.४१ यतः ०/० च ०/० निर्द्धारणम् १/१ २.३.४२ पञ्चमी १/१ विभक्ते ७/१ २.३.४३ साधुनिपुणाभ्याम् ३/२ अर्चायाम् ७/१ सप्तमी १/१ अप्रतेः ६/१ २.३.४४ प्रसितोत्सुकाभ्याम् ३/२ तृतीया १/१ च ०/० २.३.४५ नक्षत्रे ७/१ च ०/० लुपि ७/१ २.३.४६ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे ७/१ प्रथमा १/१ २.३.४७ सम्बोधने ७/१ च ०/० २.३.४८ सा १/१ आमन्त्रितम् १/१ २.३.४९ एकवचनम् १/१ सम्बुद्धिः १/१ २.३.५० षष्ठी १/१ शेषे ७/१ २.३.५१ ज्ञः ६/१ अविदर्थस्य ६/१ करणे ७/१ २.३.५२ अधीगर्थदयेशाम् ६/३ कर्मणि ७/१ २.३.५३ कृञः ६/१ प्रतियत्ने ७/१ २.३.५४ रुजार्थानाम् ६/३ भाववचनानाम् ६/३ अज्वरेः ६/१ २.३.५५ आशिषि ७/१ नाथः ६/१ २.३.५६ जासिनिप्रहणनाटक्राथपिषाम् ६/३ हिंसायाम् ७/१ २.३.५७ व्यवहृपणोः ६/२ समर्थयोः ६/२ २.३.५८ दिवः ६/१ तदर्थस्य ६/१ २.३.५९ विभाषा १/१ उपसर्गे ७/१ २.३.६० द्वितीया १/१ ब्राह्मणे ७/१ २.३.६१ प्रेष्यब्रुवोः ६/२ हविषः ६/१ देवतासम्प्रदाने ७/१ २.३.६२ चतुर्थ्यर्थे ७/१ बहुलम् १/१ छन्दसि ७/१ २.३.६३ यजेः ६/१ च ०/० करणे ७/१ २.३.६४ कृत्वोऽर्थप्रयोगे ७/१ काले ७/१ अधिकरणे ७/१ २.३.६५ कर्तृकर्मणोः ७/२ कृति ७/१ २.३.६६ उभयप्राप्तौ ७/१ कर्मणि ७/१ २.३.६७ क्तस्य ६/१ च ०/० वर्त्तमाने ७/१ २.३.६८ अधिकरणवाचिनः ६/१ च ०/० २.३.६९ न ०/० लोकाव्ययनिष्ठाखलर्थतृनाम् ६/३ २.३.७० अकेनोः ६/२ भविष्यदाधमर्ण्ययोः ७/२ २.३.७१ कृत्यानाम् ६/३ कर्त्तरि ७/१ वा ०/० २.३.७२ तुल्यार्थे ३/३ अतुलोपमाभ्याम् ३/२ तृतीया १/१ अन्यतरस्याम् ०/० २.३.७३ चतुर्थी १/१ च ०/० आशिषि ७/१ आयुष्यमद्रभद्रकुशलसुखार्थहितैः ३/३ २.४.१ द्विगुः १/१ एकवचनम् १/१ २.४.२ द्वन्द्वः १/१ च ०/० प्राणितूर्यसेनाङ्गानाम् ६/३ २.४.३ अनुवादे ७/१ चरणानाम् ६/३ २.४.४ अध्वर्युक्रतुः १/१ अनपुंसकम् १/१ २.४.५ अध्ययनतः ०/० अविप्रकृष्टाख्यानाम् ६/३ २.४.६ जातिः १/१ अप्राणिनाम् ६/३ २.४.७ विशिष्टलिङ्गह् १/१ नदी १/१ देशः १/१ अग्रामाः १/३ २.४.८ क्षुद्रजन्तवः १/३ २.४.९ येषाम् ६/३ च ०/० विरोधः १/१ शाश्वतिकः १/१ २.४.१० शूद्राणाम् ६/३ अनिरवसितानाम् ६/३ २.४.११ गवाश्वप्रभृतीनि १/३ च ०/० २.४.१२ विभाषा १/१ वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् ६/३ २.४.१३ विप्रतिषिद्धम् १/१ च ०/० अनधिकरणवाचि १/१ २.४.१४ न ०/० दधिपयआदीनि १/३ २.४.१५ अधिकरणैतावत्त्वे ७/१ च ०/० २.४.१६ विभाषा १/१ समीपे ७/१ २.४.१७ सः १/१ नपुंसकम् १/१ २.४.१८ अव्ययीभावः १/१ च ०/० २.४.१९ तत्पुरुषः १/१ अनञ् कर्मधारयः १/१ २.४.२० संज्ञायाम् ७/१ कन्था १/१ उशीनरेषु ७/३ २.४.२१ उपज्ञोपक्रमम् १/१ तदाद्याचिख्यासायाम् ७/१ २.४.२२ छाया १/१ बाहुल्ये ७/१ २.४.२३ सभा १/१ राजाऽमनुष्यपूर्वा १/१ २.४.२४ अशाला १/१ च ०/० २.४.२५ विभाषा १/१ सेनासुराच्छायाशालानिशानाम् ६/३ २.४.२६ परवत् ०/० लिङ्गम् १/१ द्वन्द्वतत्पुरुषयोः ६/२ २.३.२७ पूर्ववत् ०/० अश्ववडवौ १/२ २.४.२८ हेमन्तशिशिरौ १/२ अहोरात्रे १/२ च ०/० छन्दसि ७/१ २.४.२९ रात्राह्नाहाः १/३ पुंसि ७/१ २.४.३० अपथम् १/१ नपुंसकम् १/१ २.४.३१ अर्धर्चाः १/३ पुंसि ७/१ च ०/० २.४.३२ इदमः ६/१ अन्वादेशे ७/१ अश् १/१ अनुदात्तः १/१ तृतीयाऽऽदौ ७/१ २.४.३३ एतदः ६/१ त्रतसोः ७/२ त्रतसौ १/२ च ०/० अनुदात्तौ १/२ २.४.३४ द्वितीयाटौस्सु ७/३ एनः १/१ २.४.३५ आर्द्धधातुके ७/१ २.४.३६ अदः ६/१ जग्धिः १/१ ल्यप् (लुप्तसप्तम्यन्तनिर्देशः) ति ७/१ किति ७/१ २.४.३७ लुङ्सनोः ७/२ घसॢ १/१ २.४.३८ घञपोः ७/२ च ०/० २.४.३९ बहुलम् १/१ छन्दसि ७/१ २.४.४० लिटि ७/१ अन्यतरस्याम् ०/० २.४.४१ वेञः ६/१ वयिः १/१ २.४.४२ हनः ६/१ वध (लुप्तप्रथमान्तनिर्देशः) लिङि ७/१ २.४.४३ लुङि ७/१ च ०/० २.४.४४ आत्मनेपदेषु ७/३ अन्यतरस्याम् ०/० २.४.४५ इणः ६/१ गा (लुप्तप्रथमान्तनिर्देशः) लुङि ७/१ २.४.४६ णौ ७/१ गमिः १/१ अबोधने ७/१ २.४.४७ सनि ७/१ च ०/० २.४.४८ इङः ६/१ च ०/० २.४.४९ गाङ् १/१ लिटि ७/१ २.४.५० विभाषा १/१ लुङ्लृङोः ७/२ २.४.५१ णौ ७/१ च ०/० सँश्चङोः ७/२ २.४.५२ अस्तेः ६/१ भूः १/१ २.४.५३ ब्रुवः ६/१ वचिः १/१ २.४.५४ चक्षिङः ६/१ ख्याञ् १/१ २.४.५५ वा ०/० लिटि ७/१ २.४.५६ अजेः ६/१ वी (लुप्तप्रथमान्तनिर्देशः) अघञपोः ७/२ २.४.५७ वा ०/० यौ ७/१ २.४.५८ ण्यक्षत्रियार्षञितः ५/१ यूनि ७/१ लुक् १/१ अणिञोः ६/२ २.४.५९ पैलादिभ्यः ५/३ च ०/० २.४.६० इञः ५/१ प्राचाम् ६/३ २.४.६१ न ०/० तौल्वलिभ्यः ५/३ २.४.६२ तद्राजस्य ६/१ बहुषु ७/३ तेन ३/१ एव ०/० अस्त्रियाम् ७/१ २.४.६३ यस्कादिभ्यः ५/३ गोत्रे ७/१ २.४.६४ यञञोः ६/२ च ०/० २.४.६५ अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यः ५/३ च ०/० २.४.६६ बह्वचः ५/१ इञः ६/१ प्राच्यभरतेषु ७/३ २.४.६७ न ०/० गोपवनादिभ्यः ५/३ २.४.६८ तिककितवादिभ्यः ५/३ द्वन्द्वे ७/१ २.४.६९ उपकादिभ्यः ५/३ अन्यतरस्याम् ०/० अद्वन्द्वे ७/१ २.४.७० आगस्त्यकौण्डिन्ययोः ६/२ अगस्तिकुण्डिनच् १/१ २.४.७१ सुपः ६/१ धातुप्रातिपदिकयोः ६/२ २.४.७२ अदिप्रभृतिभ्यः ५/३ शपः ६/१ २.४.७३ बहुलम् १/१ छन्दसि ७/१ २.४.७४ यङः ६/१ अचि ७/१ च ०/० २.४.७५ जुहोत्यादिभ्यः ५/३ श्लुः १/१ २.४.७६ बहुलम् १/१ छन्दसि ७/१ २.४.७७ गातिस्थाघुपाभूभ्यः ५/३ सिचः ६/१ परस्मैपदेषु ७/३ २.४.७८ विभाषा १/१ घ्राधेट्-शाच्छासः ५/१ २.४.७९ तनादिभ्यः ५/३ तथासोः ७/२ २.४.८० मन्त्रे ७/१ घसह्वरणशवृदहाद्‍वृच्कृगमिजनिभ्यः ५/३ लेः ६/१ २.४.८१ आमः ५/१ २.४.८२ अव्ययात् ५/१ आप्सुपः ६/१ २.४.८३ न ०/० आव्ययीभावात् ५/१ अतः ५/१ अम् १/१ तु ०/० अपञ्चम्याः ६/१ २.४.८४ तृतीयासप्तम्योः ६/२ बहुलम् १/१ २.४.८५ लुटः ६/१ प्रथमस्य ६/१ डारौरसः १/३ ३.१.१ प्रत्ययः १/१ ३.१.२ परः १/१ च ०/० ३.१.३ आद्युदात्तः १/१ च ०/० ३.१.४ अनुदत्तौ १/२ सुप्पितौ १/२ ३.१.५ गुप्तिज्किद्‍भ्यः ५/३ सन् १/१ ३.१.६ मान्बधदान्शान्भ्यः ५/३ दीर्घः १/१ च ०/० अभ्यासस्य ६/१ ३.१.७ धातोः ५/१ कर्मणः ६/१ समानकर्तृकात् ५/१ इच्छायाम् ७/१ वा ०/० ३.१.८ सुप १/१ आत्मनः ६/१ क्यच् १/१ ३.१.९ काम्यच् १/१ च ०/० ३.१.१० उपमानात् ५/१ आचारे ७/१ ३.१.११ कर्तुः ५/१ क्यङ् १/१ सलोपः १/१ च ०/० ३.१.१२ भृशादिभ्यः ५/३ भुवि ७/१ अच्वे ५/१ लोपः १/१ च ०/० हलः ६/१ ३.१.१३ लोहितादिडाज्भ्यः ५/३ क्यष् १/१ ३.१.१४ कष्टाय ४/१ क्रमणे ७/१ ३.१.१५ कर्मणः ५/१ रोमन्थतपोभ्याम् ५/२ वर्त्तिचरोः ७/२ ३.१.१६ वाष्पोष्माभ्याम् ५/२ उद्वमने ७/१ ३.१.१७ शब्दवैरकलहाभ्रकण्वमेघेभ्यः ५/३ करणे ७/१ ३.१.१८ सुखादिभ्यः ५/३ कर्तृ (लुप्तषष्ठ्यन्तनिर्देशः) वेदनायाम् ७/१ ३.१.१९ नमोवरिवश्चित्रङः ५/१ क्यच् १/१ ३.१.२० पुच्छभाण्डचीवरात् ५/१ णिङ् १/१ ३.१.२१ मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यः ५/३ णिच् १/१ ३.१.२२ धातोः ५/१ एकाचः ५/१ हलादेः ५/१ क्रियासमभिहारे ७/१ यङ् १/१ ३.१.२३ नित्यम् १/१ कौटिल्ये ७/१ गतौ ७/१ ३.१.२४ लुपसदचरजपजभदहदशगॄभ्यः ५/३ भावगर्हायाम् ७/१ ३.१.२५ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः ५/३ णिच् १/१ ३.१.२६ हेतुमति ७/१ च ०/० ३.१.२७ कण्ड्वादिभ्यः ५/३ यक् १/१ ३.१.२८ गुपूधूपविच्छिपणिपनिभ्यः ५/३ आयः १/१ ३.१.२९ ऋतेः ५/१ ईयङ् १/१ ३.१.३० कमेः ५/१ णिङ् १/१ ३.१.३१ आयादयः १/३ आर्धद्धातुके ७/१ वा ०/० ३.१.३२ सनाद्यन्ताः १/३ धातवः १/३ ३.१.३३ स्यतासी १/२ लृलुटोः ७/२ ३.१.३४ सिप् १/१ बहुलम् १/१ लेटि ७/१ ३.१.३५ कास्प्रत्ययात् ५/१ आम् १/१ अमन्त्रे ७/१ लिटि ७/१ ३.१.३६ इजादेः ५/१ च ०/० गुरुमतः ५/१ अनृच्छः ५/१ ३.१.३७ दयायासः ५/१ च ०/० ३.१.३८ उषविदजागृभ्यः ५/३ अन्यतरस्याम् ०/० ३.१.३९ भीह्रीभृहुवाम् ६/३ श्लुवत् ०/० च ०/० ३.१.४० कृञ् १/१ च ०/० अनुप्रयुज्यते ७/१ लिटि ७/१ ३.१.४१ विदाङ्-कुर्वन्तु (तिङ्) इति ०/० अन्यतरस्याम् ०/० ३.१.४२ अभ्युत्सादयाम् १/१ प्रजनयाम् १/१ चिकयाम् १/१ रमयाम् १/१ अकः (तिङ्) पावयांक्रियात् (तिङ्) विदामक्रन् (तिङ्) इति ०/० छन्दसि ७/१ ३.१.४३ च्लि (लुप्तप्रथमान्तनिर्देशः) लुङि ७/१ ३.१.४४ च्लेः ६/१ सिच् १/१ ३.१.४५ शलः ५/१ इगुपधात् ५/१ अनिटः ६/१ क्सः १/१ ३.१.४६ श्लिषः ५/१ आलिङ्गने ७/१ ३.१.४७ न ०/० दृशः ५/१ ३.१.४८ णिश्रिद्रुस्रुभ्यः ५/३ कर्त्तरि ७/१ चङ् १/१ ३.१.४९ विभाषा १/१ धेट्श्व्योः ६/२ ३.१.५० गुपेः ५/१ छन्दसि ७/१ ३.१.५१ न ०/० ऊनयतिध्वनयत्येलयत्यर्दयतिभ्यः ५/३ ३.१.५२ अस्यतिवक्तिख्यातिभ्यः ५/३ अङ् १/१ ३.१.५३ लिपिसिचिह्वः ५/१ च ०/० ३.१.५४ आत्मनेपदेषु ७/३ अन्यतरस्याम् ०/० ३.१.५५ पुषादिद्युताद्य्-ऌदितः ५/१ परस्मैपदेषु ७/३ ३.१.५६ सर्त्तिशास्त्यर्तिभ्यः ५/३ च ०/० ३.१.५७ इरितः ५/१ वा ०/० ३.१.५८ जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यः ५/३ च ०/० ३.१.५९ कृमृदृरुहिभ्यः ५/३ छन्दसि ७/१ ३.१.६० चिण् १/१ ते ७/१ पदः ५/१ ३.१.६१ दीपजनबुधपूरितायिप्यायिभ्यः ५/३ अन्यतरस्याम् ०/० ३.१.६२ अचः ५/१ कर्मकर्त्तरि ७/१ ३.१.६३ दुहः ५/१ च ०/० ३.१.६४ न ०/० रुधः ५/१ ३.१.६५ तपः ५/१ अनुतापे ७/१ च ०/० ३.१.६६ चिण् १/१ भावकर्मणोः ७/२ ३.१.६७ सार्वधातुके ७/१ यक् १/१ ३.१.६८ कर्त्तरि ७/१ शप् १/१ ३.१.६९ दिवादिभ्यः ५/३ श्यन् १/१ ३.१.७० वा ०/० भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ५/१ ३.१.७१ यसः ५/१ अनुपसर्गात् ५/१ ३.१.७२ संयसः ५/१ च ०/० ३.१.७३ स्वादिभ्यः ५/३ श्नुः १/१ ३.१.७४ श्रुवः ६/१ शृ (लुप्तप्रथमान्तनिर्देशः) च ०/० ३.१.७५ अक्षः ५/१ अन्यतरस्याम् ०/० ३.१.७६ तनूकरणे ७/१ तक्षः ५/१ ३.१.७७ तुदादिभ्यः ५/३ शः १/१ ३.१.७८ रुधादिभ्यः ५/३ श्नम् १/१ ३.१.७९ तनादिकृञ्भ्यः ५/३ उः १/१ ३.१.८० धिन्विकृण्व्योः ६/२ अ (लुप्तप्रथमान्तनिर्देशः) च ०/० ३.१.८१ क्र्यादिभ्यः ५/३ श्ना (लुप्तप्रथमान्तनिर्देशः) ३.१.८२ स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः ५/३ श्नुः १/१ च ०/० ३.१.८३ हलः ५/१ श्नः ६/१ शानच् १/१ हौ ७/१ ३.१.८४ छन्दसि ७/१ शायच् १/१ अपि ०/० ३.१.८५ व्यत्ययः १/१ बहुलम् १/१ ३.१.८६ लिङि ७/१ आशिषि ७/१ अङ् १/१ ३.१.८७ कर्मवत् ०/० कर्मणा ३/१ तुल्यक्रियः १/१ ३.१.८८ तपः ६/१ तपःकर्मकस्य ६/१ एव ०/० ३.१.८९ न ०/० दुहस्नुनमाम् ६/३ यक्चिणौ १/२ ३.१.९० कुषिरजोः ६/२ प्राचाम् ६/३ श्यन् १/१ परस्मैपदम् १/१ च ०/० ३.१.९१ धातोः ५/१ ३.१.९२ तत्र ०/० उपपदम् १/१ सप्तमीस्थम् १/१ ३.१.९३ कृत् १/१ अतिङ् १/१ ३.१.९४ वा ०/० असरूपः १/१ अस्त्रियाम् ७/१ ३.१.९५ कृत्याः १/३ (? प्राङ् ण्वुलः १/१ ) ३.१.९६ तव्यत्तव्यानीयरः १/३ ३.१.९७ अचः ५/१ यत् १/१ ३.१.९८ पोः ५/१ अदुपधात् ५/१ ३.१.९९ शकिसहोः ६/२ च ०/० ३.१.१०० गदमदचरयमः ५/१ च ०/० अनुपसर्गे ७/१ ३.१.१०१ अवद्यपण्यवर्याः १/३ गर्ह्यपणितव्यानिरोधेषु ७/३ ३.१.१०२ वह्यम् १/१ करणम् १/१ ३.१.१०३ अर्यः १/१ स्वामिवैश्ययोः ७/२ ३.१.१०४ उपसर्या १/१ काल्या १/१ प्रजने ७/१ ३.१.१०५ अजर्यम् १/१ संगतम् १/१ ३.१.१०६ वदः ५/१ सुपि ७/१ क्यप् १/१ च ०/० ३.१.१०७ भुवः ५/१ भावे ७/१ ३.१.१०८ हनः ६/१ त (लुप्तप्रथमान्तनिर्देशः) च ०/० ३.१.१०९ एतिस्तुशास्वृदृजुषः ५/१ क्यप् १/१ ३.१.११० ऋदुपधात् ५/१ च ०/० अकॢपिचृतेः ५/१ ३.१.१११ ई (लुप्तप्रथमान्तनिर्देशः) च ०/० खनः ५/१ ३.१.११२ भृञः ५/१ असंज्ञायाम् ७/१ ३.१.११३ मृजेः ५/१ विभाषा १/१ ३.१.११४ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः १/३ ३.१.११५ भिद्योद्ध्यौ १/२ नदे ७/१ ३.१.११६ पुष्यसिद्ध्यौ १/२ नक्षत्रे ७/१ ३.१.११७ विपूयविनीयजित्या १/३ मुञ्जकल्कहलिषु ७/३ ३.१.११८ प्रत्यपिभ्याम् ५/२ ग्रहेः ७/१ (छन्दसि ७/१) ३.१.११९ पदास्वैरिबाह्यापक्ष्येषु ७/३ च ०/० ३.१.१२० विभाषा १/१ कृवृषोः ६/२ ३.१.१२१ युग्यम् १/१ च ०/० पत्रे ७/१ ३.१.१२२ अमावस्यत् १/१ अन्यतरस्याम् ०/० ३.१.१२३ छन्दसि ७/१ निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्याऽऽपृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि १/३ ३.१.१२४ ऋहलोः ६/२ ण्यत् १/१ ३.१.१२५ ओः ५/१ आवश्यके ७/१ ३.१.१२६ आसुयुवपिरपिलपित्रपिचमः ५/१ च ०/० ३.१.१२७ आनाय्यः १/१ अनित्ये ७/१ ३.१.१२८ प्रणाय्यः १/१ असंमतौ ७/१ ३.१.१२९ पाय्यसान्नाय्यनिकाय्यधाय्याः १/३ मानहविर्निवाससामिधेनीषु ७/३ ३.१.१३० क्रतौ ७/१ कुण्डपाय्यसंचाय्यौ १/२ ३.१.१३१ अग्नौ ७/१ परिचाय्योपचाय्यसमूह्याः १/३ ३.१.१३२ चित्याग्निचित्ये १/२ च ०/० ३.१.१३३ ण्वुल्तृचौ १/२ ३.१.१३४ नन्दिग्रहिपचादिभ्यः ५/३ ल्युणिन्यचः १/३ ३.१.१३५ इगुपधज्ञाप्रीकिरः ५/१ कः १/१ ३.१.१३६ आतः ५/१ च ०/० उपसर्गे ७/१ ३.१.१३७ पाघ्राध्माधेट्दृशः ५/१ शः १/१ ३.१.१३८ अनुपसर्गात् ५/१ लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यः ५/३ च ०/० ३.१.१३९ ददातिदधात्योः ५/२ विभाषा १/१ ३.१.१४० ज्वलितिकसन्तेभ्यः ५/३ णः १/१ ३.१.१४१ श्याऽऽद्‍व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसः ५/१ च ०/० ३.१.१४२ दुन्योः ६/२ अनुपसर्गे ७/१ ३.१.१४३ विभाषा १/१ ग्रहः ५/१ ३.१.१४४ गेहे ७/१ कः १/१ ३.१.१४५ शिल्पिनि ७/१ ष्वुन् १/१ ३.१.१४६ गः ५/१ थकन् १/१ ३.१.१४७ ण्युट् १/१ च ०/० ३.१.१४८ हः ५/१ च ०/० व्रीहिकालयोः ७/२ ३.१.१४९ प्रुसृल्वः १/३ ( अत्र पञ्चम्याः स्थाने जस्) समभिहारे ७/१ वुन् १/१ ३.१.१५० आशिषि ७/१ च ०/० ३.२.१ कर्मणि ७/१ अण् १/१ ३.२.२ ह्वावामः ५/१ च ०/० ३.२.३ आतः ५/१ अनुपसर्गे ७/१ कः १/१ ३.२.४ सुपि ७/१ स्थः ५/१ ३.२.५ तुन्दशोकयोः ७/२ परिमृजापनुदोः ६/२ ३.२.६ प्रे ७/१ दाज्ञः ५/१ ३.२.७ समि ७/१ ख्यः ५/१ ३.२.८ गापोः ६/२ टक् १/१ ३.२.९ हरतेः ५/१ अनुद्यमने ७/१ अच् १/१ ३.२.१० वयसि ७/१ च ०/० ३.२.११ आङि ७/१ ताच्छील्ये ७/१ ३.२.१२ अर्हः ५/१ ३.२.१३ स्तम्बकर्णयोः ७/२ रमिजपोः ६/२ ३.२.१४ शमि ७/१ धातोः ५/१ संज्ञायाम् ७/१ ( अत्र शम् इत्यव्ययम् , तस्मात् प्रातिपदिकानुकरणत्वाद् विभक्तेरुत्पत्तिः। एवम् सवंत्राव्ययस्थले बोध्यम्।) ३.२.१५ अधिकरणे ७/१ शेतेः ५/१ ३.२.१६ चरेः ५/१ टः १/१ ३.२.१७ भिक्षासेनाऽऽदायेषु ७/३ च ०/० ३.२.१८ पुरोऽग्रतोऽग्रेषु ७/३ सर्त्तेः ५/१ ३.२.१९ पूर्वे ७/१ कर्तरि ७/१ ३.२.२० कृञः ५/१ हेतुताच्छील्यानुलोम्येषु ७/३ ३.२.२१ दिवा-विभा-निशा-प्रभा-भास्करान्तानन्तादि-बहुनान्दीकिम्-लिपि-लिबि-बलि-भक्ति-कर्तृ-चित्र-क्षेत्र-संख्याजङ्घा-बाह्वहर्यत्-तत्-धनुररुष्षु ७/३ ३.२.२२ कर्मणि ७/१ भृतौ ७/१ ३.२.२३ न ०/० शब्द-श्लोक-कलह-गाथा-वैर-चाटु-सूत्र-मन्त्र-पदेषु ७/३ ३.२.२४ स्तम्बशकृतोः ७/२ इन् १/१ ३.२.२५ हरतेः ५/१ दृतिनाथयोः ७/२ पशौ ७/१ ३.२.२६ फलेग्रहिः १/१ आत्मम्भरिः १/१ च ०/० ३.२.२७ छन्दसि ७/१ वनसनरक्षिमथाम् ६/३ ३.२.२८ एजेः ५/१ खश् १/१ ३.२.२९ नासिकास्तनयोः ७/२ ध्माधेटोः ६/२ ३.२.३० नाडीमुष्ट्योः ७/२ च ०/० ३.२.३१ उदि ७/१ कूले ७/१ रुजिवहोः ६/२ ३.२.३२ वहाभ्रे ७/१ लिहः ५/१ ३.२.३३ परिमाणे ७/१ पचः ५/१ ३.२.३४ मितनखे ७/१ च ०/० ३.२.३५ विध्वरुषोः ७/२ तुदः ५/१ ३.२.३६ असूर्यललाटयोः ७/२ दृशितपोः ६/२ ३.२.३७ उग्रम्पश्येरम्मदपाणिन्धमाः १/३ च ०/० ३.२.३८ प्रियवशे ७/१ वदः ५/१ खच् १/१ ३.२.३९ द्विषत्परयोः ७/२ तापेः ५/१ ३.२.४० वाचि ७/१ यमः ५/१ व्रते ७/१ ३.२.४१ पूःसर्वयोः ६/२ दारिसहोः ६/२ ३.२.४२ सर्वकूलाभ्रकरीषेषु ७/३ कषः ५/१ ३.२.४३ मेघर्तिभयेषु ७/३ कृञः ५/१ ३.२.४४ क्षेमप्रियमद्रे ७/१ अण् १/१ च ०/० ३.२.४५ आशिते ७/१ भुवः ५/१ करणभावयोः ७/२ ३.२.४६ संज्ञायाम् ७/१ भृतॄवृजिधारिसहितपिदमः ५/१ ३.२.४७ गमः ५/१ च ०/० ३.२.४८ अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु ७/३ डः १/१ ३.२.४९ आशिषि ७/१ हनः ५/१ ३.२.५० अपे ७/१ क्लेशतमसोः ७/२ ३.२.५१ कुमारशीर्षयोः ७/२ णिनिः १/१ ३.२.५२ लक्षणे ७/१ जायापत्योः ७/२ टक् १/१ ३.२.५३ अमनुष्यकर्तृके ७/१ च ०/० ३.२.५४ शक्तौ ७/१ हस्तिकपाटयोः ७/२ ३.२.५५ पाणिघताडघौ १/२ शिल्पिनि ७/१ ३.२.५६ आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु ७/३ च्व्यर्थेष्वच्वौ कृञः करणे ७/१ ख्युन् ५/१ ३.२.५७ कर्तरि ७/१ भुवः ५/१ खिष्णुच्खुकञौ १/२ ३.२.५८ स्पृशः ५/१ अनुदके ७/१ क्विन् १/१ ३.२.५९ ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चाम् ६/३ च ०/० ३.२.६० त्यदादिषु ७/३ दृशः ५/१ अनालोचने ७/१ कञ् १/१ च ०/० ३.२.६१ सत्सूद्विषद्रुहदुहयुजविदभिदच्छिद-जिनीराजाम् ६/३ उपसर्गे ७/१ अपि ०/० क्विप् १/१ ३.२.६२ भजः ५/१ ण्विः १/१ ३.२.६३ छन्दसि ७/१ सहः ५/१ ३.२.६४ वहः ५/१ च ०/० ३.२.६५ कव्यपुरीषपुरीष्येषु ७/३ ञ्युट् १/१ ३.२.६६ हव्येः ७/१ अनन्तःपादम् १/१ ३.२.६७ जनसनखनक्रमगमः ५/१ विट् १/१ ३.२.६८ अदः ५/१ अनन्ने ७/१ ३.२.६९ क्रव्ये ७/१ च ०/० ३.२.७० दुहः ५/१ कप् १/१ घः १/१ च ०/० ३.२.७१ मन्त्रे ७/१ श्वेतवहोक्थशस्पुरोडाशः ५/१ ण्विन् ५/१ ३.२.७२ अवे ७/१ यजः ५/१ ३.२.७३ विच् १/१ उपे ७/१ छन्दसि ७/१ ३.२.७४ आतः ५/१ मनिन्क्वनिप्वनिपः १/३ च ०/० ३.२.७५ अन्येभ्यः ५/३ अपि ०/० दृश्यन्ते (क्रियापदम्) ३.२.७६ क्विप् १/१ च ०/० ३.२.७७ स्थः ५/१ क (लुप्तप्रथमान्तनिर्देशः) च ०/० ३.२.७८ सुपि ७/१ अजातौ ७/१ णिनिः १/१ ताच्छील्ये ७/१ ३.२.७९ कर्तरि ७/१ उपमाने ७/१ ३.२.८० व्रते ७/१ ३.२.८१ बहुलम् १/१ आभीक्ष्ण्ये ७/१ ३.२.८२ मनः ५/१ ३.२.८३ आत्ममाने ७/१ खः १/१ च ०/० ३.२.८४ भूते ७/१ ३.२.८५ करणे ७/१ यजः ५/१ ३.२.८६ कर्मणि ७/१ हनः ५/१ ३.२.८७ ब्रह्मभ्रूणवृत्रेषु ७/३ क्विप् १/१ ३.२.८८ बहुलम् १/१ छन्दसि ७/१ ३.२.८९ सुकर्मपापमन्त्रपुण्येषु ७/३ कृञः ५/१ ३.२.९० सोमे ७/१ सुञः ५/१ ३.२.९१ अग्नौ ७/१ चेः ५/१ ३.२.९२ कर्मणि ७/१ अग्न्याख्यायाम् ७/१ ३.२.९३ कर्मणि ७/१ इनि (लुप्तप्रथमान्तनिर्देशः) विक्रियः ५/१ ३.२.९४ दृशेः ५/१ क्वनिप् १/१ ३.२.९५ राजनि ७/१ युधिकृञः ५/१ ३.२.९६ सहे ७/१ च ०/० ३.२.९७ सप्तम्याम् ७/१ जनेः ५/१ डः १/१ ३.२.९८ पञ्चम्याम् ७/१ अजातौ ७/१ ३.२.९९ उपसर्गे ७/१ च ०/० संज्ञायाम् ७/१ ३.२.१०० अनौ ७/१ कर्मणि ७/१ ३.२.१०१ अन्येषु ७/३ अपि ०/० दृश्यते (क्रियापदम्) ३.२.१०२ निष्ठा १/१ ३.२.१०३ सुयजोः ६/२ ङ्वनिप् १/१ ३.२.१०४ जीर्यतेः ५/१ अतृन् १/१ ३.२.१०५ छन्दसि ७/१ लिट् १/१ ३.२.१०६ लिटः ६/१ कानच् १/१ वा १/१ ३.२.१०७ क्वसुः १/१ च ०/० ३.२.१०८ भाषायाम् ७/१ सदवसश्रुवः ५/१ ३.२.१०९ उपेयिवान् १/१ अनाश्वान् १/१ अनूचानः १/१ च ०/० ३.२.११० लुङ् १/१ ३.२.१११ अनद्यतने ७/१ लङ् १/१ ३.२.११२ अभिज्ञावचने ७/१ लृट् १/१ ३.२.११३ न ०/० यदि ७/१ ३.२.११४ विभाषा १/१ साकाङ्क्षे ७/१ ३.२.११५ परोक्षे ७/१ लिट् १/१ ३.२.११६ हशश्वतोः ७/२ लङ् १/१ च ०/० ३.२.११७ प्रश्ने ७/१ च ०/० आसन्नकाले ७/१ ३.२.११८ लट् १/१ स्मे ७/१ ३.२.११९ अपरोक्षे ७/१ च ०/० ३.२.१२० ननौ ७/१ पृष्टप्रतिवचने ७/१ ३.२.१२१ नन्वोः ७/२ विभाषा १/१ ३.२.१२२ पुरि ७/१ लुङ् १/१ च ०/० अस्मे ७/१ ३.२.१२३ वर्त्तमाने ७/१ लट् १/१ ३.२.१२४ लटः ६/१ शतृशनचा १/२ अप्रथमासमानाधिकरणे ७/१ ३.२.१२५ सम्बोधने ७/१ च ०/० ३.२.१२६ लक्षणहेत्वोः ७/२ क्रियायाः ६/१ ३.२.१२७ तौ १/२ सत् १/१ ३.२.१२८ पूङ्यजोः ६/२ शानन् १/१ ३.२.१२९ ताच्छील्यवयोवचनशक्तिषु ७/३ चानश् १/१ ३.२.१३० इङ्-धार्य्योः ६/२ शतृ (लुप्तप्रथमान्तनिर्देशः) अकृच्छ्रिणि ७/१ ३.२.१३१ द्विषः ५/१ अमित्रे ७/१ ३.२.१३२ सुञः ५/१ यज्ञसंयोगे ७/१ ३.२.१३३ अर्हः ५/१ पूजायाम् ७/१ (or प्रशंसायाम् ७/१ ) ३.२.१३४ आ ०/० क्वे ५/१ तच्छीलतद्धर्मतत्साधुकारिषु ७/३ ३.२.१३५ तृन् १/१ ३.२.१३६ अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर ५/१ इष्णुच् १/१ ३.२.१३७ णेः ५/१ छन्दसि ७/१ ३.२.१३८ भुवः ५/१ च ०/० ३.२.१३९ ग्लाजिस्थः ५/१ च ०/० क्स्नुः १/१ ३.२.१४० त्रसिगृधिधृषिक्षिपेः ५/१ क्नुः १/१ ३.२.१४१ शमिति (लुप्तपञ्चम्यन्तनिर्देशः) अष्टाभ्यः ५/३ घिनुण् १/१ ३.२.१४२ संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृज-परिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुह-दुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरज-भजातिचरापचरामुषाभ्याहनः ५/१ च ०/० ३.२.१४३ वौ ७/१ कषलसकत्थस्रम्भः ५/१ ३.२.१४४ अपे ७/१ च ०/० लषः ५/१ ३.२.१४५ प्रे ७/१ लपसृद्रुमथवदवसः ५/१ ३.२.१४६ निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयः १/१ (पञ्चम्यर्थे प्रथमा) वुञ् १/१ ३.२.१४७ देविक्रुशोः ६/२ च ०/० पसर्गे ७/१ ३.२.१४८ चलनशब्दार्थात् ५/१ अकर्मकात् ५/१ युच् १/१ ३.२.१४९ अनुदात्तेतः ५/१ च ०/० हलादेः ५/१ ३.२.१५० जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ५/१ ३.२.१५१ क्रुधमण्डार्थेभ्यः ५/३ च ०/० ३.२.१५२ न ०/० यः ५/१ ३.२.१५३ सूददीपदीक्षः ५/१ च ०/० ३.२.१५४ लषपतपदस्थाभूवृषहनकमगमशॄभ्य ५/३ उकञ् १/१ ३.२.१५५ जल्पभिक्षकुट्टलुण्ठवृङः ५/१ षाकन् १/१ ३.२.१५६ प्रजोः ५/१ इनिः १/१ ३.२.१५७ जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यः ५/३ च ०/० ३.२.१५८ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्यः ५/३ आलुच् १/१ ३.२.१५९ दाधेट्-सिशदसदः ५/१ रुः १/१ ३.२.१६० सृघस्यदः ५/१ क्मरच् १/१ ३.२.१६१ भञ्जभासमिदः ५/१ घुरच् १/१ ३.२.१६२ विदिभिदिच्छिदेः ५/१ कुरच् १/१ ३.२.१६३ इण्नश्जिसर्त्तिभ्यः ५/३ क्वरप् १/१ ३.२.१६४ गत्वरः १/१ च ०/० ३.२.१६५ जागुः १/१ ऊकः १/१ ३.२.१६६ यजजपदशाम् ६/३ यङः ५/१ ३.२.१६७ नमिकम्पिस्म्यजसकमहिंसदीपः ५/१ रः १/१ ३.२.१६८ सनाशंसभिक्षः ५/१ उः १/१ ३.२.१६९ विन्दुः १/१ इच्छुः १/१ ३.२.१७० क्यात् ५/१ छन्दसि ७/१ ३.२.१७१ आदृगमहनजनः ५/१ किकिनौ १/२ लिट् १/१ च ०/० ३.२.१७२ स्वपितृषोः ६/२ नजिङ् १/१ ३.२.१७३ शॄवन्द्योः ६/२ आरुः १/१ ३.२.१७४ भियः ५/१ क्रुक्लुकनौ १/२ ३.२.१७५ स्थेशभासपिसकसः ५/१ वरच् १/१ ३.२.१७६ यः ५/१ च ०/० यङः ५/१ ३.२.१७७ भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः ५/१ क्विप् १/१ ३.२.१७८ अन्येभ्यः ५/३ अपि ०/० दृश्यते (क्रियापदम्) ३.२.१७९ भुवः ५/१ संज्ञाऽन्तरयोः ७/२ ३.२.१८० विप्रसम्भ्यः ५/३ डु १/१ असंज्ञायाम् ७/१ ३.२.१८१ धः ६/१ कर्मणि ७/१ ष्ट्रन् १/१ ३.२.१८२ दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः ५/१ करणे ७/१ ३.२.१८३ हलसूकरयोः ७/२ पुवः ५/१ ३.२.१८४ अर्तिलूधूसूखनसहचरः ५/१ इत्रः १/१ ३.२.१८५ पुवः ५/१ संज्ञायाम् ७/१ ३.२.१८६ कर्तरि ७/१ च ०/० ऋषिदेवतयोः ७/२ ३.२.१८७ ञीतः ५/१ क्तः १/१ ३.२.१८८ मतिबुद्धिपूजार्थेभ्यः ५/३ च ०/० ३.३.१ उणादयः १/३ बहुलम् १/१ ३.३.२ भूते ७/१ अपि ०/० दृश्यन्ते (क्रियापदम्) ३.३.३ भविष्यति ७/१ गम्यादयः १/३ ३.३.४ यावत्पुरानिपातयोः ७/२ लट् १/१ ३.३.५ विभाषा १/१ कदाकर्ह्योः ७/२ ३.३.६ किंवृत्ते ७/१ लिप्सायाम् ७/१ ३.३.७ लिप्स्यमानसिद्धौ ७/१ च ०/० ३.३.८ लोडर्थलक्षणे ७/१ च ०/० ३.३.९ लिङ् १/१ च ०/० ऊर्ध्वमौहूर्तिके ७/१ ३.३.१० तुमुन्ण्वुलौ १/२ क्रियायाम् ७/१ क्रियार्थायाम् ७/१ ३.३.११ भाववचनाः १/३ च ०/० ३.३.१२ अण् १/१ कर्मणि ७/१ च ०/० ३.३.१३ लृट् १/१ शेषे ७/१ च ०/० ३.३.१४ लृटः ६/१ सत् १/१ वा ०/० ३.३.१५ अनद्यतने ७/१ लुट् १/१ ३.३.१६ पदरुजविशस्पृशः ५/१ घञ् १/१ ३.३.१७ सृ (लुप्तपञ्चम्यन्तनिर्देशः) स्थिरे ७/१ ३.३.१८ भावे ७/१ ३.३.१९ अकर्तरि ७/१ च ०/० कारके ७/१ संज्ञायाम् ७/१ ३.३.२० परिमणाख्यायाम् ७/१ सर्वेभ्यः ५/३ ३.३.२१ इङः ५/१ च ०/० ३.३.२२ उपसर्गे ७/१ रुवः ५/१ ३.३.२३ समि ७/१ युद्रुदुवः ५/१ ३.३.२४ श्रिणीभुवः ५/१ अनुपसर्गे ७/१ ३.३.२५ वौ ७/१ क्षुश्रुवः ५/१ ३.३.२६ अवोदोः ७/२ नियः ५/१ ३.३.२७ प्रे ७/१ द्रुस्तुस्रुवः ५/१ ३.३.२८ निरभ्योः ७/२ पूल्वोः ६/२ ३.३.२९ उन्न्योः ७/२ ग्रः ५/१ ३.३.३० कॄ (लुप्तपञ्चम्यन्तनिर्देशः) धान्ये ७/१ ३.३.३१ यज्ञे ७/१ समि ७/१ स्तुवः ५/१ ३.३.३२ प्रे ७/१ स्त्रः ५/१ अयज्ञे ७/१ ३.३.३३ प्रथने ७/१ वौ ७/१ अशब्दे ७/१ ३.३.३४ छन्दोनाम्नि ७/१ च ०/० ३.३.३५ उदि ७/१ ग्रहः ५/१ ३.३.३६ समि ७/१ मुष्टौ ७/१ ३.३.३७ परिन्योः ७/२ नीणोः ६/२ द्यूताभ्रेषयोः ७/२ ३.३.३८ परौ ७/१ अवनुपात्यये ७/१ इणः ५/१ ३.३.३९ व्युपयोः ७/२ शेतेः ५/१ पर्याये ७/१ ३.३.४० हस्तादाने ७/१ चेः ५/१ अस्तेये ७/१ ३.३.४१ निवासचितिशरीरोपसमाधानेषु ७/३ आदेः ६/१ च ०/० कः १/१ ३.३.४२ संघे ७/१ च ०/० अनौत्तराधर्ये ७/१ ३.३.४३ कर्मव्यतिहारे ७/१ णच् १/१ स्त्रियाम् ७/१ ३.३.४४ अभिविधौ ७/१ भावे ७/१ इनुण् १/१ ३.३.४५ आक्रोशे ७/१ अवन्योः ७/२ ग्रहः ५/१ ३.३.४६ प्रे ७/१ लिप्सायाम् ७/१ ३.३.४७ परौ ७/१ यज्ञे ७/१ ३.३.४८ नौ ७/१ वृ (लुप्तपञ्चम्यन्तनिर्देशः) धान्ये ७/१ ३.३.४९ उदि ७/१ श्रयतियौतिपूद्रुवः ५/१ ३.३.५० विभाषा १/१ आङि ७/१ रुप्लुवोः ६/२ ३.३.५१ अवे ७/१ ग्रहः ५/१ वर्षप्रतिबन्धे ७/१ ३.३.५२ प्रे ७/१ वणिजाम् ६/३ ३.३.५३ रश्मौ ७/१ च ०/० ३.३.५४ वृणोतेः ५/१ आच्छादने ७/१ ३.३.५५ परौ ७/१ भुवः ५/१ अवज्ञाने ७/१ ३.३.५६ एः ५/१ अच् १/१ ३.३.५७ ऋदोः ५/१ अप् १/१ ३.३.५८ ग्रहवृदृनिश्चिगमः ५/१ च ०/० ३.३.५९ उपसर्गे ७/१ अदः ५/१ ३.३.६० नौ ७/१ ण (लुप्तप्रथमान्तनिर्देशः) च ०/० ३.३.६१ व्यधजपोः ६/२ अनुपसर्गे ७/१ ३.३.६२ स्वनहसोः ६/२ वा ०/० ३.३.६३ यमः ५/१ समुपनिविषु ७/३ ३.३.६४ नौ ७/१ गदनदपठस्वनः ५/१ ३.३.६५ क्वणः ५/१ वीणायाम् ७/१ च ०/० ३.३.६६ नित्यम् १/१ पणः ५/१ परिमाणे ७/१ ३.३.६७ मदः ५/१ अनुपसर्गे ७/१ ३.३.६८ प्रमदसम्मदौ १/२ हर्षे ७/१ ३.३.६९ समुदोः ७/२ अजः ५/१ पशुषु ७/३ ३.३.७० अक्षेषु ७/३ ग्लहः १/१ ३.३.७१ प्रजने ७/१ सर्तेः ५/१ ३.३.७२ ह्वः ५/१ सम्प्रसारणम् १/१ च ०/० न्यभ्युपविषु ७/३ ३.३.७३ आङि ७/१ युद्धे ७/१ ३.३.७४ निपानम् १/१ आहावः १/१ ३.३.७५ भावे ७/१ अनुपसर्गस्य ६/१ ३.३.७६ हनः ६/१ च ०/० वधः १/१ ३.३.७७ मूर्तौ ७/१ घनः १/१ ३.३.७८ अन्तर्घनः १/१ देशे ७/१ ३.३.७९ अगारैकदेशे ७/१ प्रघणः १/१ प्रघाणः १/१ च ०/० ३.३.८० उद्‍घनः १/१ अत्याधानम् १/१/१ ३.३.८१ अपघनः १/१ अङ्गम् १/१ ३.३.८२ करणे ७/१ अयोविद्रुषु ७/३ ३.३.८३ स्तम्बे ७/१ क (लुप्तप्रथमान्तनिर्देशः) च ०/० ३.३.८४ परौ ७/१ घः १/१ ३.३.८५ उपघ्नः १/१ आश्रये ७/१ ३.३.८६ संघोद्‍घौ १/२ गणप्रशंसयोः ७/२ ३.३.८७ निघः १/१ निमितम् १/१ ३.३.८८ ड्वितः ५/१ क्त्रिः १/१ ३.३.८९ ट्वितः ५/१ अथुच् १/१ ३.३.९० यजयाचयतविच्छप्रच्छरक्षः ५/१ नङ् १/१ ३.३.९१ स्वपः ५/१ नन् १/१ ३.३.९२ उपसर्गे ७/१ घोः ५/१ किः १/१ ३.३.९३ कर्मणि ७/१ अधिकरणे ७/१ च ०/० ३.३.९४ स्त्रियाम् ७/१ क्तिन् १/१ ३.३.९५ स्थागापापचः ५/१ भावे ७/१ ३.३.९६ मन्त्रे ७/१ वृषेषपचमनविदभूवीराः १/३ (पञ्चम्यर्थे प्रथमा) उदात्तः १/१ ३.३.९७ ऊतियूतिजूतिसातिहेतिकीर्त्तयः १/३ च ०/० ३.३.९८ व्रजयजोः ६/२ भावे ७/१ क्यप् १/१ ३.३.९९ संज्ञायाम् ७/१ समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ५/१ ३.३.१०० कृञः ५/१ श (लुप्तप्रथमान्तनिर्देशः) च ०/० ३.३.१०१ इच्छा १/१ ३.३.१०२ अ (लुप्तप्रथमान्तनिर्देशः) प्रत्ययात् ५/१ ३.३.१०३ गुरोः ५/१ च ०/० हलः ५/१ ३.३.१०४ षिद्भिदादिभ्यः ५/३ अङ् १/१ ३.३.१०५ चिन्तिपूजिकथिकुम्बिचर्चः ५/१ च ०/० ३.३.१०६ आतः ५/१ च ०/० उपसर्गे ७/१ ३.३.१०७ ण्यासश्रन्थः ५/१ युच् १/१ ३.३.१०८ रोगाख्यायाम् ७/१ ण्वुल् १/१ बहुलम् १/१ ३.३.१०९ संज्ञायाम् ७/१ ३.३.११० विभाषा १/१ आख्यानपरिप्रश्नयोः ७/२ इञ् ७/२ च ०/० ३.३.१११ पर्यायार्हर्णोत्पत्तिषु ७/३ ण्वुच् १/१ ३.३.११२ आक्रोशे ७/१ नञि ७/१ अनिः ७/१ ३.३.११३ कृत्यल्युटः १/३ बहुलम् १/१ ३.३.११४ नपुंसके ७/१ भावे ७/१ क्तः ५/१ ३.३.११५ ल्युट् १/१ च ०/० ३.३.११६ कर्मणि ७/१ च ०/० येन ३/१ संस्पर्शात् ५/१ कर्तुः ६/१ शरीरसुखम् १/१ ३.३.११७ करणाधिकरणयोः ७/२ च ०/० ३.३.११८ पुंसि ७/१ संज्ञायाम् ७/१ घः १/१ प्रायेण ३/१ ३.३.११९ गोचरसंचरवहव्रजव्यजापणनिगमाः १/३ च ०/० ३.३.१२० अवे ७/१ तॄस्त्रोः ६/२ घञ् १/१ ३.३.१२१ हलः ५/१ च ०/० ३.३.१२२ अध्यायन्यायोद्यावसंहाराः १/३ च ०/० ३.३.१२३ उदङ्कः १/१ अनुदके ७/१ ३.३.१२४ जालम् १/१ आनायः १/१ ३.३.१२५ खनः ५/१ घ (लुप्तप्रथमान्तनिर्देशः) च ०/० ३.३.१२६ ईषद्दुःसुषु ७/३ कृच्छ्राकृच्छ्रार्थेषु ७/३ खल् १/१ ३.३.१२७ कर्तृकर्मणोः ७/२ च ०/० भूकृञोः ६/२ ३.३.१२८ आतः ५/१ युच् १/१ ३.३.१२९ छन्दसि ७/१ गत्यर्थेभ्यः ५/३ ३.३.१३० अन्येभ्यः ५/३ अपि ०/० दृश्यते (क्रियापदम्) ३.३.१३१ वर्तमानसामीप्ये ७/१ वर्तमानवत् ०/० वा ०/० ३.३.१३२ आशंसायाम् ७/१ भूतवत् ०/० च ०/० ३.३.१३३ क्षिप्रवचने ७/१ लृट् १/१ ३.३.१३४ आशंसावचने ७/१ लिङ् १/१ ३.३.१३५ न ०/० अनद्यतनवत् ०/० क्रियाप्रबन्धसामीप्ययोः ७/२ ३.३.१३६ भविष्यति ७/१ मर्यादावचने ७/१ अवरस्मिन् ७/१ ३.३.१३७ कालविभागे ७/१ च ०/० अनहोरात्राणाम् ६/३ ३.३.१३८ परस्मिन् ७/१ विभाषा १/१ ३.३.१३९ लिङ्‌निमित्ते ७/१ लृङ् १/१ क्रियाऽतिपत्तौ ७/१ ३.३.१४० भूते ७/१ च ०/० ३.३.१४१ वा ०/० आ ०/० उताप्योः ७/२ ३.३.१४२ गर्हायाम् ७/१ लट् १/१ अपिजात्वोः ७/२ ३.३.१४३ विभाषा १/१ कथमि ७/१ लिङ् १/१ च ०/० ३.३.१४४ किंवृत्ते ७/१ लिङ्लृटौ १/२ ३.३.१४५ अनवकॢप्त्यमर्षयोः ७/२ अकिंवृत्ते ७/१ अपि ०/० ३.३.१४६ किंकिलास्त्यर्थेषु ७/३ लृट् १/१ ३.३.१४७ जातुयदोः ७/२ लिङ् १/१ ३.३.१४८ यच्चयत्रयोः ७/२ ३.३.१४९ गर्हायाम् ७/१ च ०/० ३.३.१५० चित्रीकरणे ७/१ च ०/० ३.३.१५१ शेषे ७/१ लृट् १/१ अयदौ ७/१ ३.३.१५२ उताप्योः ७/२ समर्थयोः ७/२ लिङ् १/१ ३.३.१५३ कामप्रवेदने ७/१ अकच्चिति ७/१ ३.३.१५४ सम्भवाने ७/१ अलम् ०/० इति ०/० चेत् ०/० सिद्धाप्रयोगे ७/१ ३.३.१५५ विभाषा १/१ धातौ ७/१ सम्भावनवचने ७/१ अयदि ७/१ ३.३.१५६ हेतुहेतुमतोः ७/२ लिङ् १/१ ३.३.१५७ इच्छार्थेषु ७/३ लिङ्लोटौ १/२ ३.३.१५८ समानकर्तृकेषु ७/३ तुमुन् १/१ ३.३.१५९ लिङ् १/१ च ०/० ३.३.१६० इच्छार्थेभ्यो ५/३ विभाषा १/१ वर्त्तमाने ७/१ ३.३.१६१ विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु ७/३ लिङ् १/१ ३.३.१६२ लोट् १/१ च ०/० ३.३.१६३ प्रैषातिसर्गप्राप्तकालेषु ७/३ कृत्याः १/३ च ०/० ३.३.१६४ लिङ् १/१ च ०/० ऊर्ध्वमौहूर्तिके ७/१ ३.३.१६५ स्मे ७/१ लोट् १/१ ३.३.१६६ अधीष्टे ७/१ च ०/० ३.३.१६७ कालसमयवेलासु ७/३ तुमुन् १/१ ३.३.१६८ लिङ् १/१ यदि ७/१ ३.३.१६९ अर्हे ७/१ कृत्यतृचः १/३ च ०/० ३.३.१७० आवश्यकाधमर्ण्ययोः ७/२ णिनिः १/१ ३.३.१७१ कृत्याः १/३ च ०/० ३.३.१७२ शकि ७/१ लिङ् १/१ च ०/० ३.३.१७३ आशिषि ७/१ लिङ्लोटौ १/२ ३.३.१७४ क्तिच्क्तौ १/२ च ०/० संज्ञायाम् ७/१ ३.३.१७५ माङि ७/१ लुङ् १/१ ३.३.१७६ स्मोत्तरे ७/१ लङ् १/१ च ०/० ३.४.१ धातुसम्बन्धे ७/१ प्रत्ययाः १/३ ३.४.२ क्रियासमभिहारे ७/१ लोट् १/१ लोटः ६/१ हिस्वौ १/२ वा ०/० च ०/० तध्वमोः ६/२ ३.४.३ समुच्चये ७/१ अन्यतरस्याम् ०/० ३.४.४ यथाविधि ०/० अनुप्रयोगः १/१ पूर्वस्मिन् ७/१ ३.४.५ समुच्चये ७/१ सामान्यवचनस्य ६/१ ३.४.६ छन्दसि ७/१ लुङ्-लङ्-लिटः १/३ ३.४.७ लिङर्थे ७/१ लेट् १/१ ३.४.८ उपसंवादाशङ्कयोः ७/२ च ०/० ३.४.९ तुमर्थे ७/१ सेसेनसेसेन्क्सेकसेनध्यैध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः १/३ ३.४.१० प्रयै ०/० रोहिष्यै ०/० अव्यथिष्यै ०/० ३.४.११ दृशे ७/१ विख्ये ०/० च ०/० ३.४.१२ शकि ७/१ णमुल्कमुलौ १/२ ३.४.१३ ईश्वरे ७/१ तोसुन्कसुनौ १/२ ३.४.१४ कृत्यार्थे ७/१ तवैकेन्केन्यत्वनः १/३ ३.४.१५ अवचक्षे ७/१ च ०/० ३.४.१६ भावलक्षणे ७/१ स्थेण्कृञ्वदिचरिहुतमिजनिभ्यः ५/३ तोसुन् १/१ ३.४.१७ सृपितृदोः ६/२ कसुन् १/१ ३.४.१८ अलङ्खल्वोः ७/२ प्रतिषेधयोः ७/२ प्राचाम् ६/३ क्त्वा ६/३ ३.४.१९ उदीचाम् ६/३ माङः ५/१ व्यतीहारे ७/१ ३.४.२० परावरयोगे ७/१ च ०/० ३.४.२१ समानकर्त्तृकयोः ७/२ पूर्वकाले ७/१ ३.४.२२ आभीक्ष्ण्ये ७/१ णमुल् १/१ च ०/० ३.४.२३ न ०/० यदि ०/० अनाकाङ्क्षे ७/१ ३.४.२४ विभाषा १/१ अग्रेप्रथमपूर्वेषु ७/३ ३.४.२५ कर्मणि ७/१ आक्रोशे ७/१ कृञः ५/१ खमुञ् १/१ ३.४.२६ स्वादुमि ७/१ णमुल् १/१ ३.४.२७ अन्यथैवंकथमित्थंसु ७/३ सिद्धाप्रयोगः १/१ चेत् ०/० ३.४.२८ यथातथयोः ७/२ असूयाप्रतिवचने ७/१ ३.४.२९ कर्मणि ७/१ दृशिविदोः ६/२ साकल्ये ७/१ ३.४.३० यावति ७/१ विन्दजीवोः ६/२ ३.४.३१ चर्मोदरयोः ७/२ पूरेः ५/१ ३.४.३२ वर्षप्रमाणे ७/१ ऊलोपः १/१ च ०/० अस्य ६/१ अन्यतरास्यम् ०/० ३.४.३३ चेले ७/१ क्नोपेः ५/१ ३.४.३४ निमूलसमूलयोः ७/२ कषः ५/१ ३.४.३५ शुष्कचूर्णरूक्षेषु ७/३ पिषः ५/१ ३.४.३६ समूलाकृतजीवेषु ७/३ हन्कृञ्ग्रहः ५/१ ३.४.३७ करणे ७/१ हनः ५/१ ३.४.३८ स्नेहने ७/१ पिषः ५/१ ३.४.३९ हस्ते ७/१ वर्त्तिग्रहोः ६/२ ३.४.४० स्वे ७/१ पुषः ५/१ ३.४.४१ अधिकरणे ७/१ बन्धः ५/१ ३.४.४२ संज्ञायाम् ७/१ ३.४.४३ कर्त्रोः ७/२ जीवपुरुषयोः ७/२ नशिवहोः ६/२ ३.४.४४ ऊर्ध्वे ७/१ शुषिपूरोः ६/२ ३.४.४५ उपमाने ७/१ कर्मणि ७/१ च ०/० ३.४.४६ कषादिषु ७/३ यथाविधि ०/० अनुप्रयोगः १/१ ३.४.४७ उपदंशः ५/१ तृतीयायाम् ७/१ ३.४.४८ हिंसार्थानाम् ६/३ च ०/० समानकर्मकाणाम् ६/३ ३.४.४९ सप्तम्याम् ७/१ च ०/० उपपीडरुधकर्षः १/१ (पञ्चम्यार्थे प्रथमा) ३.४.५० समासत्तौ ७/१ ३.४.५१ प्रमाणे ७/१ च ०/० ३.४.५२ अपादाने ७/१ परीप्सायाम् ७/१ ३.४.५३ द्वितीयायाम् ७/१ च ०/० ३.४.५४ स्वाङ्गे ७/१ अध्रुवे ७/१ ३.४.५५ परिक्लिश्यमाने ७/१ च ०/० ३.४.५६ विशिपतिपदिस्कन्दाम् ६/३ व्याप्यमानासेव्यमानयोः ७/२ ३.४.५७ अस्यतितृषोः ६/२ क्रियाऽन्तरे ७/१ कालेषु ७/३ ३.४.५८ नाम्नि ७/१ आदिशिग्रहोः ६/२ ३.४.५९ अव्यये ७/१ अयथाभिप्रेताख्याने ७/१ कृञः ५/१ क्त्वाणमुलौ १/२ ३.४.६० तिर्यचि ७/१ अपवर्गे ७/१ ३.४.६१ स्वाङ्गे ७/१ तस्प्रत्यये ७/१ कृभ्वोः ६/२ ३.४.६२ नाधाऽर्थप्रत्यये ७/१ च्व्यर्थे ७/१ ३.४.६३ तूष्णीमि ७/१ भुवः ५/१ ३.४.६४ अन्वचि ७/१ आनुलोम्ये ७/१ ३.४.६५ शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु ७/३ तुमुन् १/१ ३.४.६६ पर्याप्तिवचनेषु ७/३ अलमर्थेषु ७/३ ३.४.६७ कर्त्तरि ७/१ कृत् १/१ ३.४.६८ भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्याः १/३ वा ०/० ३.४.६९ लः १/३ कर्मणि ७/१ च ०/० भावे ७/१ च ०/० अकर्मकेभ्यः ५/३ ३.४.७० तयोः ७/२ एव ०/० कृत्यक्तखलर्थाः १/३ ३.४.७१ आदिकर्मणि ७/१ क्तः १/१ कर्त्तरि ७/१ च ०/० ३.४.७२ गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यः ५/३ च ०/० ३.४.७३ दाशगोघ्नौ १/२ सम्प्रदाने ७/१ ३.४.७४ भीमादयः १/३ अपादाने ७/१ ३.४.७५ ताभ्याम् ५/२ अन्यत्र ०/० उणादयः १/३ ३.४.७६ क्तः १/१ अधिकरणे ७/१ च ०/० ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ५/३ ३.४.७७ लस्य ६/१ ३.४.७८ तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् १/१ ३.४.७९ टितः ६/१ आत्मनेपदानाम् ६/३ टेः ६/१ ए (लुप्तप्रथमान्तनिर्देशः) ३.४.८० थासः ६/१ से (लुप्तप्रथमान्तनिर्देशः) ३.४.८१ लिटः ६/१ तझयोः ६/२ एशिरेच् १/१ ३.४.८२ परस्मैपदानाम् ६/३ णलतुसुस्थलथुसणल्वमाः १/३ ३.४.८३ विदः ५/१ लटः ६/१ वा ०/० ३.४.८४ ब्रुवः ५/१ पञ्चानाम् ६/३ आदितः ०/० आहः १/१ ब्रुवः ६/१ ३.४.८५ लोटः ६/१ लङ्वत् ०/० ३.४.८६ एः ६/१ उः १/१ ३.४.८७ सेः ६/१ हि (लुप्तप्रथमान्तनिर्देशः) अपित् १/१ च ०/० ३.४.८८ वा ०/० छन्दसि ७/१ ३.४.८९ मेः ६/१ निः १/१ ३.४.९० आम् १/१ एतः ६/१ ३.४.९१ सवाभ्याम् ५/२ वामौ १/२ ३.४.९२ आट् १/१ उत्तमस्य ६/१ पित् १/१ च ०/० ३.४.९३ एतः ६/१ ऐ (लुप्तप्रथमान्तनिर्देशः) ३.४.९४ लेटः ६/१ अडाटौ १/२ ३.४.९५ आतः ६/१ ऐ (लुप्तप्रथमान्तनिर्देशः) ३.४.९६ वा ०/० एतः ६/१ अन्यत्र ०/० ३.४.९७ इतः ६/१ च ०/० लोपः १/१ परस्मैपदेषु ७/३ ३.४.९८ सः ६/१ उत्तमस्य ६/१ ३.४.९९ नित्यम् १/१ ङितः ६/१ ३.४.१०० इतः ६/१ च ०/० ३.४.१०१ तस्थस्थमिपाम् ६/३ तांतंतामः १/३ ३.४.१०२ लिङः ६/१ सीयुट् १/१ ३.४.१०३ यासुट् १/१ परस्मैपदेषु ७/३ उदात्तः १/१ ङित् १/१ च ०/० ३.४.१०४ कित् १/१ आशिषि ७/१ ३.४.१०५ झस्य ६/१ रन् १/१ ३.४.१०६ इटः ६/१ अत् १/१ ३.४.१०७ सुट् १/१ तिथोः ६/२ ३.४.१०८ झेः ६/१ जुस् १/१ ३.४.१०९ सिजभ्यस्तविदिभ्यः ५/३ च ०/० ३.४.११० आतः ५/१ ३.४.१११ लङः ६/१ शाकटायनस्य ६/१ एव ०/० ३.४.११२ द्विषः ५/१ च ०/० ३.४.११३ तिङ्शित् १/१ सार्वधातुकम् १/१ ३.४.११४ आर्द्धधातुकम् १/१ शेषः १/१ ३.४.११५ लिट् १/१ च ०/० ३.४.११६ लिङ् १/१ आशिषि ७/१ ३.४.११७ छन्दसि ७/१ उभयथा ०/० ४.१.१ ङ्याप्प्रातिपदिकात् ५/१ ४.१.२ स्वौजसमौट्‍छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् १/१ ४.१.३ स्त्रियाम् ७/१ ४.१.४ अजाद्यतः ५/१ टाप् १/१ ४.१.५ ऋन्नेभ्यः ५/३ ङीप् १/१ ४.१.६ उगितः ५/१ च ०/० ४.१.७ वनः ६/१ र (लुप्तप्रथमान्तनिर्देशः) च ०/० ४.१.८ पादः ५/१ अन्यतरस्याम् ७/१ ४.१.९ टप् १/१ ऋचि ७/१ ४.१.१० न ०/० षट्‍स्वस्रादिभ्यः ५/३ ४.१.११ मनः ५/१ ४.१.१२ अनः ५/१ बहुव्रीहेः ५/१ ४.१.१३ डप् ५/१ उभाभ्याम् ५/२ अन्यतरस्याम् ७/१ ४.१.१४ अनुपसर्जनात् ५/१ ४.१.१५ टिड्‍ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः ५/१ ४.१.१६ यञः ५/१ च ०/० ४.१.१७ प्राचाम् ६/३ ष्फः १/१ तद्धितः १/१ ४.१.१८ सर्वत्र ०/० लोहितादिकतान्तेभ्यः ५/३ ४.१.१९ कौरव्यमाण्डूकाभ्याम् ५/२ च ०/० ४.१.२० वयसि ७/१ प्रथमे ७/१ ४.१.२१ द्विगोः ५/१ ४.१.२२ अपरिमाणबिस्ताचितकम्बल्येभ्यः ५/३ न ०/० तद्धितलुकि ७/१ ४.१.२३ काण्डान्तात् ५/१ क्षेत्रे ७/१ ४.१.२४ पुरुषात् ५/१ प्रमाणे ७/१ अन्यतरस्याम् ७/१ ४.१.२५ बहुव्रीहेः ५/१ ऊधसः ५/१ ङीष् १/१ ४.१.२६ संख्याऽव्ययादेः ५/१ ङीप् १/१ ४.१.२७ दामहायनान्तात् ५/१ च ०/० ४.१.२८ अनः ५/१ उपधालोपिनः ५/१ अन्यतरस्याम् ७/१ ४.१.२९ नित्यम् १/१ संज्ञाछन्दसोः ७/२ ४.१.३० केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजात् ५/१ च ०/० ४.१.३१ रात्रेः ५/१ च ०/० अजसौ ७/१ ४.१.३२ अन्तर्वत्पतिवतोः ६/२ नुक् १/१ ४.१.३३ पत्युः ६/१ नः १/१ यज्ञसंयोगे ७/१ ४.१.३४ विभाषा १/१ सपूर्वस्य ६/१ ४.१.३५ नित्यम् १/१ सपत्न्यादिषु ७/३ ४.१.३६ पूतक्रतोः ६/१ ऐ (लुप्तप्रथमान्तनिर्देशः) च ०/० ४.१.३७ वृषाकप्यग्निकुसितकुसीदानाम् ६/३ उदात्तः १/१ ४.१.३८ मनोः ६/१ औ (लुप्तप्रथमान्तनिर्देशः) वा ०/० ४.१.३९ वर्णात् ५/१ अनुदात्तात् ५/१ तोपधात् ५/१ तः ६/१ नः १/१ ४.१.४० अन्यतः ०/० ङीष् १/१ ४.१.४१ षिद्गौरादिभ्यः ५/३ च ०/० ४.१.४२ जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबरात् ५/१ वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ७/३ ४.१.४३ शोणात् ५/१ प्राचाम् ६/३ ४.१.४४ वा ०/० उतः ५/१ गुणवचनात् ५/१ ४.१.४५ बह्वादिभ्यः ५/३ च ०/० ४.१.४६ नित्यम् १/१ छन्दसि ७/१ ४.१.४७ भुवः ५/१ च ०/० ४.१.४८ पुंयोगात् ५/१ आख्यायाम् ७/१ ४.१.४९ इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणाम् ६/३ आनुक् १/१ ४.१.५० क्रीतात् ५/१ करणपूर्वात् ५/१ ४.१.५१ क्तात् ५/१ अल्पाख्यायाम् ७/१ ४.१.५२ बहुव्रीहेः ५/१ च ०/० अन्तोदात्तात् ५/१ ४.१.५३ अस्वाङ्गपूर्वपदात् ५/१ वा ०/० ४.१.५४ स्वाङ्गात् ५/१ च ०/० उपसर्जनात् ५/१ असंयोगोपधात् ५/१ ४.१.५५ नासिकोदरौष्ठजङ्‍घादन्तकर्णशृङ्गात् ५/१ च ०/० ४.१.५६ न ०/० क्रोडादिबह्वचः ४.१.५७ सहनञ्‍विद्यमानपूर्वात् ५/१ च ०/० ४.१.५८ नखमुखात् ५/१ संज्ञायाम् ७/१ ४.१.५९ दीर्घजिह्वी १/१ च ०/० छन्दसि ७/१ ४.१.६० दिक्पूर्वपदात् ५/१ ङीप् १/१ ४.१.६१ वाहः ५/१ ४.१.६२ सखी १/१ अशिश्वी १/१ इति ०/० भाषायाम् ७/१ ४.१.६३ जातेः ५/१ अस्त्रीविषयात् ५/१ अयोपधात् ५/१ ४.१.६४ पाककर्णपर्णपुष्पफलमूलवालोत्तरपदात् १/१ च ०/० ४.१.६५ इतः ५/१ मनुष्यजातेः ५/१ ४.१.६६ ऊङ् १/१ उतः ५/१ ४.१.६७ बाह्वन्तात् ५/१ संज्ञायाम् ७/१ ४.१.६८ पङ्गोः ५/१ च ०/० ४.१.६९ ऊरूत्तरपदात् ५/१ औपम्ये ७/१ ४.१.७० संहितशफलक्षणवामादेः ५/१ च ०/० ४.१.७१ कद्रुकमण्डल्वोः ६/२ छन्दसि ७/१ ४.१.७२ संज्ञायाम् ७/१ ४.१.७३ शार्ङ्गरवाद्यञः ५/१ ङीन् १/१ ४.१.७४ यङः ५/१ चाप् १/१ ४.१.७५ आवट्यात् ५/१ च ०/० ४.१.७६ तद्धिताः १/३ ४.१.७७ यूनः ५/१ तिः १/१ ४.१.७८ अणिञोः ६/२ अनार्षयोः ६/२ गुरूपोत्तमयोः ६/२ ष्यङ् १/१ गोत्रे ७/१ ४.१.७९ गोत्रावयवात् ५/१ ४.१.८० क्रौड्यादिभ्यः ५/३ च ०/० ४.१.८१ दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्यः ५/३ अन्यतरस्याम् ७/१ ४.१.८२ समर्थानाम् ६/३ प्रथमात् ५/१ वा ०/०१ वा ०/० ४.१.८३ प्राक् ०/० दीव्यतः ५/१ अण् १/१ ४.१.८४ अश्वपत्यादिभ्यः ५/३ च ०/० ४.१.८५ दित्यदित्यादित्यपत्युत्तरपदात् ५/१ ण्यः १/१ ४.१.८६ उत्सादिभ्यः ५/१ अञ् १/१ ४.१.८७ स्त्रीपुंसाभ्याम् ५/२ नञ्स्नञौ १/२ भवनात् ५/१ ४.१.८८ द्विगोः ६/१ लुक् १/१ अनपत्ये ७/१ ४.१.८९ गोत्रे ७/१ अलुक् १/१ अचि ७/१ ४.१.९० यूनि ७/१ लुक् १/१ ४.१.९१ फक्फिञोः ६/२ अन्यतरस्याम् ७/१ ४.१.९२ तस्य ६/१ अपत्यम् १/१ ४.१.९३ एकः १/१ गोत्रे ७/१ ४.१.९४ गोत्रात् ५/१ यूनि ७/१ अस्त्रियाम् ७/१ ४.१.९५ अतः ५/१ इञ् १/१ ४.१.९६ बाह्वादिभ्यः ५/३ च ०/० ४.१.९७ सुधातुः ६/१ अकङ् १/१ च ०/० ४.१.९८ गोत्रे ७/१ कुञ्जादिभ्यः ५/३ च्फञ् १/१ ४.१.९९ नडादिभ्यः ५/३ फक् १/१ ४.१.१०० हरितादिभ्यः ५/३ अञः ५/१ ४.१.१०१ यञिञोः ६/२ च ०/० ४.१.१०२ शरद्वच्छुनकदर्भात् ५/१ भृगुवत्साग्रायणेषु ७/३ ४.१.१०३ द्रोणपर्वतजीवन्तात् ५/१ अन्यतरयाम् ७/१ ४.१.१०४ अनृषि (लुप्तपञ्चम्यन्तनिर्देशः) आनन्तर्ये ७/१ बिदादिभ्यः ५/१ अञ् १/१ ४.१.१०५ गर्गादिभ्यः ५/३ यञ् १/१ ४.१.१०६ मधुबभ्र्वोः ६/२ ब्राह्मणकौशिकयोः ७/२ ४.१.१०७ कपिबोधात् ५/१ आङ्गिरसे ७/१ ४.१.१०८ वतण्डात् ५/१ च ०/० ४.१.१०९ लुक् १/१ स्त्रियाम् ७/१ ४.१.११० अश्वादिभ्यः ५/३ फञ् १/१ ४.१.१११ भर्गात् ५/१ त्रैगर्ते ७/१ ४.१.११२ शिवादिभ्यः ५/३ अण् १/१ ४.१.११३ अवृद्धाभ्यः ५/३ नदीमानुषीभ्यः ५/३ तन्नामिकाभ्यः ५/३ ४.१.११४ ऋष्यन्धकवृष्णिकुरुभ्यः ५/३ च ०/० ४.१.११५ मातुः ६/१ उत् १/१ संख्यासम्भद्रपूर्वायाः ६/१ ४.१.११६ कन्यायाः ६/१ कनीन (लुप्तप्रथमान्तनिर्देशः) च ०/० ४.१.११७ विकर्णशुङ्गच्छगलात् ५/१ वत्सभरद्वाजात्रिषु ७/३ ४.१.११८ पीलायाः ५/१ वा ०/० ४.१.११९ ढक् १/१ च ०/० मण्डूकात् ५/१ ४.१.१२० स्त्रीभ्यः ५/३ ढक् १/१ ४.१.१२१ द्‍व्यचः ५/१ ४.१.१२२ इतः ५/१ च ०/० अनिञः ५/१ ४.१.१२३ शुभ्रादिभ्यः ५/३ च ०/० ४.१.१२४ विकर्णकुषीतकात् ५/१ काश्यपे ७/१ ४.१.१२५ भ्रुवः ६/१ वुक् १/१ च ०/० ४.१.१२६ कल्याण्यादीनाम् ६/३ इनङ् १/१ ४.१.१२७ कुलटायाः ६/१ वा ०/० ४.१.१२८ चटकायाः ५/१ ऐरक् १/१ ४.१.१२९ गोधायाः ५/१ ढ्रक् १/१ ४.१.१३० आरक् १/१ उदीचाम् ६/३ ४.१.१३१ क्षुद्राभ्यः ५/३ वा ०/० ४.१.१३२ पितृष्वसु ५/१ छण् १/१ ४.१.१३३ ढकि ७/१ लोपः १/१ ४.१.१३४ मातृष्वसुः ५/१ च ०/० ४.१.१३५ चतुष्पाद्‍भ्यः ५/३ ढञ् १/१ ४.१.१३६ गृष्ट्‍यादिभ्यः ५/३ च ०/० ४.१.१३७ राजश्वशुरात् ५/१ यत् १/१ ४.१.१३८ क्षत्रात् ५/१ घः १/१ ४.१.१३९ कुलात् ५/१ खः १/१ ४.१.१४० अपूर्वपदात् ५/१ अन्यतरस्याम् ७/१ यड्‍ढकञौ १/२ ४.१.१४१ महाकुलात् ५/१ अञ्खञौ १/२ ४.१.१४२ दुष्कुलात् ५/१ ढक् १/१ ४.१.१४३ स्वसुः ५/१ छः १/१ ४.१.१४४ भ्रातुः ५/१ व्यत् १/१ च ०/० ४.१.१४५ व्यन् १/१ सपत्ने ७/१ ४.१.१४६ रेवत्यादिभ्यः ५/३ ठक् १/१ ४.१.१४७ गोत्रस्त्रियाः ५/१ कुत्सने ७/१ ण (लुप्तप्रथमान्तनिर्देशः) च ०/० ४.१.१४८ वृद्धात् ५/१ ठक् १/१ सौवीरेषु ७/३ बहुलम् १/१ ४.१.१४९ फेः ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/० ४.१.१५० फाण्टाहृतिमिमताभ्याम् ५/२ णफिञौ १/२ ४.१.१५१ कुर्वादिभ्यः ५/३ ण्यः १/१ ४.१.१५२ सेनान्तलक्षणकारिभ्यः ५/३ च ०/० ४.१.१५३ उदीचाम् ६/३ इञ् १/१ ४.१.१५४ तिकादिभ्यः ५/३ फिञ् १/१ ४.१.१५५ कौसल्यकार्मार्याभ्याम् ५/२ च ०/० ४.१.१५६ अणः ५/१ द्‍व्यचः ५/१ ४.१.१५७ उदीचाम् ६/३ वृद्धात् ५/१ अगोत्रात् ५/१ ४.१.१५८ वाकिनादीनाम् ६/३ कुक् १/१ च ०/० ४.१.१५९ पुत्रान्तात् ५/१ अन्यतरस्याम् ७/१ ४.१.१६० प्राचाम् ६/३ अवृद्धात् ५/१ फिन् १/१ बहुलम् १/१ ४.१.१६१ मनोः ५/१ जातौ ७/१ अञ्यतौ १/२ षुक् १/१ च ०/० ४.१.१६२ अपत्यम् १/१ पौत्रप्रभृति १/१ गोत्रम् १/१ ४.१.१६३ जीवति ७/१ तु ०/० वंश्ये ७/१ युवा १/१ ४.१.१६४ भ्रातरि ७/१ च ०/० ज्यायसि ७/१ ४.१.१६५ वा ०/० अन्यस्मिन् ७/१ सपिण्डे ७/१ स्थविरतरे ७/१ जीवति ७/१ ४.१.१६६ वृद्धस्य ६/१ च ०/० पूजायाम् ७/१ ४.१.१६७ यूनः च ०/० कुत्सायाम् ७/१ ४.१.१६८ जनपदशब्दात् ५/१ क्षत्रियात् ५/१ अञ् १/१ ४.१.१६९ साल्वेयगान्धारिभ्याम् ५/२ च ०/० ४.१.१७० द्‍व्यञ्मगधकलिङ्गसूरमसाद् ५/१ अण् १/१ ४.१.१७१ वृद्धेत्कोसलाजादात् ५/१ ञ्यङ् १/१ ४.१.१७२ कुरुणादिभ्यः ५/३ ण्यः १/१ ४.१.१७३ साल्वावयवप्रत्यग्रथकलकूटाश्मकात् ५/१ इञ् १/१ ४.१.१७४ ते १/३ तद्राजाः १/३ ४.१.१७५ कम्बोजात् ५/१ लुक् १/१ ४.१.१७६ स्त्रियाम् ७/१ अवन्तिकुन्तिकुरुभ्यः ५/३ च ०/० ४.१.१७७ अतः ६/१ च ०/० ४.१.१७८ न ०/० प्राच्यभर्गादियौधेयादिभ्यः ५/३ ४.२.१ तेन ३/१ रक्तम् १/१ रागात् ५/१ ४.२.२ लाक्षारोचनात् ५/१ (शकलकर्दमात् ५/१ ) ठक् १/१ ४.२.३ नक्षत्रेण ३/१ युक्तः १/१ कालः १/१ ४.२.४ लुप् १/१ अविशेषे ७/१ ४.२.५ संज्ञायाम् ७/१ श्रवणाश्वत्थाभ्याम् ५/२ ४.२.६ द्वन्द्वात् ५/१ छः १/१ ४.२.७ दृष्टम् १/१ साम १/१ ४.२.८ कलेर्ढक् ४.२.९ वामदेवात् ५/१ ड्यड्ड्यौ १/२ ४.२.१० परिवृतः १/१ रथः १/१ ४.२.११ पाण्डुकम्बलात् ५/१ इनिः १/१ ४.२.१२ द्वैपवैयाघ्रात् ५/१ अञ् १/१ ४.२.१३ कौमार (लुप्तप्रथमान्तनिर्देशः) अपूर्ववचने ७/१ ४.२.१४ तत्र ०/० उद्धृतम् १/१ अमत्रेभ्यः ५/३ ४.२.१५ स्थण्डिलात् ५/१ शयितरि ७/१ व्रते ७/१ ४.२.१६ संस्कृतम् १/१ भक्षाः १/३ ४.२.१७ शूलोखात् ५/१ यत् १/१ ४.२.१८ दध्नः ५/१ ठक् १/१ ४.२.१९ उदश्वितः ५/१ अन्यतरस्याम् ७/१ ४.२.२० क्षीरात् ५/१ ढञ् १/१ ४.२.२१ सा १/१ अस्मिन् ७/१ पौर्णमासि १/१ इति ०/० (संज्ञायाम्) ४.२.२२ आग्रहायण्यश्वत्थात् ५/१ ठक् १/१ ४.२.२३ विभाषा १/१ फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः ५/३ ४.२.२४ सा १/१ अस्य ६/१ देवता १/१ ४.२.२५ कस्य ६/१ इत् १/१ ४.२.२६ शुक्रात् ५/१ घन् १/१ ४.२.२७ अपोनप्त्रपान्नप्तृभ्याम् ५/२ घः १/१ ४.२.२८ छ (लुप्तप्रथमान्तनिर्देशः) च ०/० ४.२.२९ महेन्द्रात् ५/१ घाणौ १/२ च ०/० ४.२.३० सोमात् ५/१ ट्यण् १/१ ४.२.३१ वाय्वृतुपित्रुषसः ५/१ यत् १/१ ४.२.३२ द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/० ४.२.३३ अग्नेः ५/१ ढक् १/१ ४.२.३४ कालेभ्यः ५/३ भववत् ०/० ४.२.३५ महाराजप्रोष्ठपदात् ५/१ ठञ् १/१ ४.२.३६ पितृव्यमातुलमातामहपितामहाः १/३ ४.२.३७ तस्य ६/१ समूहः १/१ ४.२.३८ भिक्षाऽऽदिभ्यः ५/३ अण् १/१ ४.२.३९ गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजात् ५/१ वुञ् १/१ ४.२.४० केदारात् ५/१ यञ् १/१ च ०/० ४.२.४१ ठञ् १/१ कवचिनः ५/१ च ०/० ४.२.४२ ब्राह्मणमाणववाडवात् ५/१ यन् १/१ ४.२.४३ ग्रामजनबन्धुसहायेभ्यः ५/३ तल् १/१ ४.२.४४ अनुदात्तादेः ५/१ अञ् १/१ ४.२.४५ खण्डिकादिभ्यः ५/३ च ०/० ४.२.४६ चरणेभ्यः ५/३ धर्मवत् ०/० ४.२.४७ अचित्तहस्तिधेनोः ५/१ ठक् १/१ ४.२.४८ केशाश्वाभ्याम् ५/२ यञ्छौ १/२ अन्यतरस्याम् ७/१ ४.२.४९ पाशादिभ्यः ५/३ यः १/१ ४.२.५० खलगोरथात् ५/१ ४.२.५१ इनित्रकट्यचः १/३ च ०/० ४.२.५२ विषयः १/१ देशे ७/१ ४.२.५३ राजन्यादिभ्यः ५/३ वुञ् १/१ ४.२.५४ भौरिक्याद्यैषुकार्यादिभ्यः ५/३ विधल्भक्तलौ १/२ ४.२.५५ सः १/१ अस्य ६/१ आदिः १/१ इति ०/० छन्दसः ५/१ प्रगाथेषु ७/३ ४.२.५६ सङ्‍ग्रामे ७/१ प्रयोजनयोद्धृभ्यः ५/३ ४.२.५७ तत् १/१ अस्याम् ७/१ प्रहरणम् १/१ इति ०/० क्रीडायाम् ७/१ णः १/१ ४.२.५८ घञः ५/१ सा १/१ अस्याम् ७/१ क्रिया १/१ इति ०/० ञः १/१ ४.२.५९ तत् २/१ अधीते (क्रियापदम्) तद्वेद २/१ ४.२.६० क्रतूक्थादिसूत्रान्तात् ५/१ ठक् १/१ ४.२.६१ क्रमादिभ्यः ५/३ वुन् १/१ ४.२.६२ अनुब्राह्मणात् ५/१ इनिः १/१ ४.२.६३ वसन्तादिभ्यः ५/३ ठक् १/१ ४.२.६४ प्रोक्तात् ५/१ लुक् १/१ ४.२.६५ सूत्रात् ५/१ च ०/० कोपधात् ५/१ ४.२.६६ छन्दोब्राह्मणानि १/३ च ०/० तद्विषयाणि १/३ ४.२.६७ तत् १/१ अस्मिन् ७/१ अस्ति (क्रियापदम्) इति ०/० देशे ७/१ तन्नाम्नि ७/१ ४.२.६८ तेन ३/१ निर्वृत्तम् १/१ ४.२.६९ तस्य ६/१ निवासः १/१ ४.२.७० अदूरभवः १/१ च ०/० ४.२.७१ ओः ५/१ अञ् १/१ ४.२.७२ मतोः ५/१ च ०/० बह्वजङ्गात् ५/१ ४.२.७३ बह्वचः ५/१ कूपेषु ७/३ ४.२.७४ उदक् १/१ च ०/० विपाशः ५/१ ४.२.७५ सङ्कलादिभ्यः ५/३ च ०/० ४.२.७६ स्त्रीषु ७/३ सौवीरसाल्वप्राक्षु ७/३ ४.२.७७ सुवास्त्वादिभ्यः ५/३ अण् १/१ ४.२.७८ रोणी १/१ ४.२.७९ कोपधात् ५/१ च ०/० ४.२.८० वुञ्छण्‍कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकः १/३ अरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः ४.२.८१ जनपदे ७/१ लुप् १/१ ४.२.८२ वरणादिभ्यः ५/३ च ०/० ४.२.८३ शर्करायाः ५/१ वा ०/० ४.२.८४ ठक्छौ १/२ च ०/० ४.२.८५ नद्याम् ७/१ मतुप् १/१ ४.२.८६ मध्वादिभ्यः ५/३ च ०/० ४.२.८७ कुमुदनडवेतसेभ्यः ५/३ ड्‍मतुप् १/१ ४.२.८८ नडशादात् ५/१ वलच् १/१ ४.२.८९ शिखाया ५/१ वलच् १/१ ४.२.९० उत्करादिभ्यः ५/३ छः १/१ ४.२.९१ नडादीनाम् ६/३ कुक् १/१ च ०/० ४.२.९२ शेषे ७/१ ४.२.९३ राष्ट्रावारपारात् ५/१ घखौ १/२ ४.२.९४ ग्रामात् ५/१ यखञौ १/२ ४.२.९५ कत्त्र्यादिभ्यः ५/३ ढकञ् १/१ ४.२.९६ कुलकुक्षिग्रीवाभ्यः ५/३ श्वास्यलङ्कारेषु ७/३ ४.२.९७ नद्यादिभ्यः ५/३ ढक् १/१ ४.२.९८ दक्षिणापश्चात्पुरसः ५/१ त्यक् १/१ ४.२.९९ कापिश्याः ५/१ ष्फक् १/१ ४.२.१०० रङ्कोः ५/१ अमनुष्ये ७/१ अण् १/१ च ०/० ४.२.१०१ द्युप्रागपागुदक्प्रतीचः ५/१ यत् १/१ ४.२.१०२ कन्थायाः ५/१ ठक् १/१ ४.२.१०३ वर्णौ ७/१ वुक् १/१ ४.२.१०४ अव्ययात् ५/१ त्यप् १/१ ४.२.१०५ ऐषमोह्यःश्वसः ५/१ अन्यतरस्याम् ७/१ ४.२.१०६ तीररूप्योत्तरपदात् ५/१ अञ्ञौ १/२ ४.२.१०७ दिक्पूर्वपदात् ५/१ असंज्ञायाम् ७/१ ञः १/१ ४.२.१०८ मद्रेभ्यः ५/३ अञ् १/१ ४.२.१०९ उदीच्यग्रामात् ५/१ च ०/० बह्वचः ५/१ अन्तोदात्तात् ५/१ ४.२.११० प्रस्थोत्तरपदपलद्यादिकोपधात् ५/१ अण् १/१ ४.२.१११ कण्वादिभ्यः ५/३ गोत्रे ७/१ ४.२.११२ इञः ५/१ च ०/० ४.२.११३ न ०/० द्‍व्यचः ५/१ प्राच्यभरतेषु ७/३ ४.२.११४ वृद्धात् ५/१ छः १/१ ४.२.११५ भवतः ५/१ ठक्छसौ १/२ ४.२.११६ काश्यादिभ्यः ५/३ ठञ्ञिठौ १/२ ४.२.११७ वाहीकग्रामेभ्यः ५/३ च ०/० ४.२.११८ विभाषा १/१ उशीनरेषु ७/३ ४.२.११९ ओः ५/१ देशे ७/१ ठञ् १/१ ४.२.१२० वृद्धात् ५/१ प्राचाम् ६/३ ४.२.१२१ धन्वयोपधात् ५/१ वुञ् १/१ ४.२.१२२ प्रस्थपुरवहान्तात् ५/१ च ०/० ४.२.१२३ रोपधेतोः ६/२ प्राचाम् ६/३ ४.२.१२४ जनपदतदवध्योः ६/२ च ०/० ४.२.१२५ अवृद्धात् ५/१ अपि ०/० बहुवचनविषयात् ५/१ ४.२.१२६ कच्छाग्निवक्‍त्रगर्त्तोत्तरपदात् ५/१ ४.२.१२७ धूमादिभ्यः ५/३ च ०/० ४.२.१२८ नगरात् ५/१ कुत्सनप्रावीण्ययोः ७/२ ४.२.१२९ अरण्यात् ५/१ मनुष्ये ७/१ ४.२.१३० विभाषा १/१ कुरुयुगन्धराभ्याम् ५/२ ४.२.१३१ मद्रवृज्योः ६/२ कन् १/१ ४.२.१३२ कोपधात् ५/१ अण् १/१ ४.२.१३३ कच्छादिभ्यः ५/३ च ०/० ४.२.१३४ मनुष्यतत्स्थयोः ७/२ वुञ् १/१ ४.२.१३५ अपदातौ ७/१ साल्वात् ५/१ ४.२.१३६ गोयवाग्वोः ७/२ च ०/० ४.२.१३७ गर्तोत्तरपदात् ५/१ छः १/१ ४.२.१३८ गहादिभ्यः ५/३ च ०/० ४.२.१३९ प्राचाम् ६/३ कटादेः ५/१ ४.२.१४० राज्ञः ६/१ क (लुप्तप्रथमान्तनिर्देशः) च ०/० ४.२.१४१ वृद्धात् ५/१ अकेकान्तखोपधात् ५/१ ४.२.१४२ कन्थापलदनगरग्रामह्रदोत्तरपदात् ५/१ ४.२.१४३ पर्वतात् ५/१ च ०/० ४.२.१४४ विभाषा १/१ अमनुष्ये ७/१ ४.२.१४५ कृकणपर्णात् ५/१ भारद्वाजे ७/१ ४.३.१ युष्मदस्मदोः ६/२ अन्यतरस्याम् ७/१ खञ् १/१ च ०/० ४.३.२ तस्मिन् ७/१ अणि ७/१ च ०/० युष्माकास्माकौ १/२ ४.३.३ तवकममकौ १/२ एकवचने ७/१ ४.३.४ अर्धात् ५/१ यत् १/१ ४.३.५ परावराधमोत्तमपूर्वात् ५/१ च ०/० ४.३.६ दिक्पूर्वपदात् ५/१ ठञ् १/१ च ०/० ४.३.७ ग्रामजनपदैकदेशात् ५/१ अञ्ठञौ १/२ ४.३.८ मध्यात् ५/१ मः १/१ ४.३.९ अ (लुप्तप्रथमान्तनिर्देशः) साम्प्रतिके ७/१ ४.३.१० द्वीपात् ५/१ अनुसमुद्रम् ०/० यञ् १/१ ४.३.११ कालात् ५/१ ठञ् १/१ ४.३.१२ श्राद्धे ७/१ शरदः ५/१ ४.३.१३ विभाषा १/१ रोगातपयोः ७/२ ४.३.१४ निशाप्रदोषाभ्याम् ५/२ च ०/० ४.३.१५ श्वसः ५/१ तुट् १/१ च ०/० ४.३.१६ संधिवेलाऽऽद्यृतुनक्षत्रेभ्यः ५/३ अण् १/१ ४.३.१७ प्रावृषः ५/१ एण्यः १/१ ४.३.१८ वर्षाभ्यः ५/१ ठक् १/१ ४.३.१९ छन्दसि ७/१ ठञ् १/१ ४.३.२० वसन्तात् ५/१ च ०/० ४.३.२१ हेमन्तात् ५/१ च ०/० ४.३.२२ सर्वत्र ०/० च ०/० तलोपः १/१ च ०/० ४.३.२३ सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यः ५/३ ट्युट्युलौ १/२ तुट् १/१ च ०/० ४.३.२४ विभाषा १/१ पूर्वाह्णापराह्णाभ्याम् ५/२ ४.३.२५ तत्र ०/० जातः १/१ ४.३.२६ प्रावृषः ५/१ ठप् १/१ ४.३.२७ संज्ञायाम् ७/१ शरदः ५/१ वुञ् १/१ ४.३.२८ पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्करात् ५/१ वुन् १/१ ४.३.२९ पथः ६/१ पन्थ (लुप्तप्रथमान्तनिर्देशः) च ०/० ४.३.३० अमावास्यायाः ५/१ वा ०/० ४.३.३१ अ (लुप्तप्रथमान्तनिर्देशः) च ०/० ४.३.३२ सिन्ध्वपकराभ्याम् ५/२ कन् १/१ ४.३.३३ अणञौ १/२ च ०/० ४.३.३४ श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाऽषाढाबहुलात् ५/१ लुक् १/१ ४.३.३५ स्थानान्तगोशालखरशालात् ५/१ च ०/० ४.३.३६ वत्सशालाऽभिजिदश्वयुक्छतभिषजः ५/१ वा ०/० ४.३.३७ नक्षत्रेभ्यः ५/३ बहुलम् १/१ ४.३.३८ कृतलब्धक्रीतकुशलाः १/३ ४.३.३९ प्रायभवः १/१ ४.३.४० उपजानूपकर्णोपनीवेः ५/१ ठक् १/१ ४.३.४१ संभूते ७/१ ४.३.४२ कोशात् ५/१ ढञ् १/१ ४.३.४३ कालात् ५/१ साधुपुष्प्यत्पच्यमानेषु ७/३ ४.३.४४ उप्ते ७/१ च ०/० ४.३.४५ आश्वयुज्याः ५/१ वुञ् १/१ ४.३.४६ ग्रीष्मवसन्तात् ५/१ अन्यतरस्याम् ७/१ ४.३.४७ देयम् १/१ ऋणे ७/१ ४.३.४८ कलाप्यश्वत्थयवबुसात् ५/१ वुन् १/१ ४.३.४९ ग्रीष्मावरसमात् ५/१ वुञ् १/१ ४.३.५० संवत्सराग्रहायणीभ्याम् ५/२ ठञ् १/१ च ०/० ४.३.५१ व्याहरति (क्रियापदम्) मृगः १/१ ४.३.५२ तत् १/१ अस्य ६/१ सोढम् १/१ ४.३.५३ तत्र ०/० भवः १/१ ४.३.५४ दिगादिभ्यः ५/३ यत् १/१ ४.३.५५ शरीरावयवात् ५/१ च ०/० ४.३.५६ दृतिकुक्षिकलशिवस्त्यस्त्यहेः ५/१ ढञ् १/१ ४.३.५७ ग्रीवाभ्यः ५/३ अण् १/१ च ०/० ४.३.५८ गम्भीरात् ५/१ ञ्यः १/१ ४.३.५९ अव्ययीभावात् ५/१ च ०/० ४.३.६० अन्तःपूर्वपदात् ५/१ ठञ् १/१ ४.३.६१ ग्रामात् ५/१ पर्यनुपूर्वात् ५/१ ४.३.६२ जिह्वामूलाङ्‍गुलेः ५/१ छः १/१ ४.३.६३ वर्गान्तात् ५/१ च ०/० ४.३.६४ अशब्दे ७/१ यत्खौ १/२ अन्यतरस्याम् ७/१ ४.३.६५ कर्णललाटात् ५/१ कन् १/१ अलङ्कारे ७/१ ४.३.६६ तस्य ६/१ व्याख्याने ७/१ इति ०/० च ०/० व्याख्यातव्यनाम्नः ५/१ ४.३.६७ बह्वचः ५/१ अन्तोदात्ताट्ठञ् ५/१ ४.३.६८ क्रतुयज्ञेभ्यः ५/३ च ०/० ४.३.६९ अध्यायेषु ७/३ एव ०/० ऋषेः ५/१ ४.३.७० पौरोडाशपुरोडाशात् ५/१ ष्ठन् १/१ ४.३.७१ छन्दसः ५/१ यदणौ १/२ ४.३.७२ द्‍व्यजृद्‍ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्यातात् ५/१ ठक् १/१ ४.३.७३ अण् १/१ ऋगयनादिभ्यः ५/३ ४.३.७४ तत ०/० आगतः १/१ ४.३.७५ ठक् १/१ आयस्थानेभ्यः ५/३ ४.३.७६ शुण्डिकादिभ्यः ५/३ अण् १/१ ४.३.७७ विद्यायोनिसंबन्धेभ्यः ५/३ वुञ् १/१ ४.३.७८ ऋतः ५/१ ठञ् १/१ ४.३.७९ पितुः ५/१ यत् १/१ च ०/० ४.३.८० गोत्रात् ५/१ अङ्कवत् ०/० ४.३.८१ हेतुमनुष्येभ्यः ५/३ अन्यतरस्याम् ७/१ रूप्यः १/१ ४.३.८२ मयट् ५/१ च ०/० ४.३.८३ प्रभवति (क्रियापदम्) ४.३.८४ विदूरात् ५/१ ञ्यः १/१ ४.३.८५ तत् १/१ गच्छति (क्रियापदम्) पथिदूतयोः ७/२ ४.३.८६ अभिनिष्क्रामति (क्रियापदम्) द्वारम् १/१ ४.३.८७ अधिकृत्य ०/० कृते ७/१ ग्रन्थे ७/१ ४.३.८८ शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यः ५/३ छः १/१ ४.३.८९ सः १/१ अस्य ६/१ निवासः १/१ ४.३.९० अभिजनः १/१ च ०/० ४.३.९१ आयुधजीविभ्यः ५/३ छः १/१ पर्वते ७/१ ४.३.९२ शण्डिकादिभ्यः ५/३ ञ्यः १/१ ४.३.९३ सिन्धुतक्षशिलाऽऽदिभ्यः ५/३ अणञौ १/२ ४.३.९४ तूदीशलातुरवर्मतीकूचवारात् ५/१ ढक्छण्ढञ्यकः १/३ ४.३.९५ भक्तिः १/१ ४.३.९६ अचित्तात् ५/१ अदेशकालात् ५/१ ठक् १/१ ४.३.९७ महाराजात् ५/१ ठञ् १/१ ४.३.९८ वासुदेवार्जुनाभ्याम् ५/२ वुन् १/१ ४.३.९९ गोत्रक्षत्रियाख्येभ्यः ५/३ बहुलम् १/१ वुञ् १/१ ४.३.१०० जनपदिनाम् ६/३ जनपदवत् ०/० सर्वम् १/१ जनपदेन ३/१ समानशब्दानाम् ६/३ बहुवचने ७/१ ४.३.१०१ तेन ३/१ प्रोक्तम् १/१ ४.३.१०२ तित्तिरिवरतन्तुखण्डिकोखात् ५/१ छण् १/१ ४.३.१०३ काश्यपकौशिकाभ्याम् ५/२ ऋषिभ्याम् ५/२ णिनिः १/१ ४.३.१०४ कलापिवैशम्पायनान्तेवासिभ्यः ५/३ च ०/० ४.३.१०५ पुराणप्रोक्तेषु ७/३ ब्राह्मणकल्पेषु ७/३ ४.३.१०६ शौनकादिभ्यः ५/३ छन्दसि ७/१ ४.३.१०७ कठचरकात् ५/१ लुक् १/१ ४.३.१०८ कलापिनः ५/१ अण् १/१ ४.३.१०९ छगलिनः ५/३ ढिनुक् १/१ ४.३.११० पाराशर्यशिलालिभ्याम् ५/२ भिक्षुनटसूत्रयोः ७/२ ४.३.१११ कर्मन्दकृशाश्वात् ५/१ इनिः १/१ ४.३.११२ तेन ३/१ एकदिक् १/१ ४.३.११३ तसिः १/१ च ०/० ४.३.११४ उरसः ५/१ यत् १/१ च ०/० ४.३.११५ उपज्ञाते ७/१ ४.३.११६ कृते ७/१ ग्रन्थे ७/१ ४.३.११७ संज्ञायाम् ७/१ ४.३.११८ कुलालादिभ्यः ५/३ वुञ् १/१ ४.३.११९ क्षुद्राभ्रमरवटरपादपात् ५/१ अञ् १/१ ४.३.१२० तस्य ६/१ इदम् १/१ ४.३.१२१ रथात् ५/१ यत् १/१ ४.३.१२२ पत्त्रपूर्वात् ५/१ अञ् १/१ ४.३.१२३ पत्त्राध्वर्युपरिषदः ५/१ च ०/० ४.३.१२४ हलसीरात् ५/१ ठक् १/१ ४.३.१२५ द्वन्द्वात् ५/१ वुन् १/१ वैरमैथुनिकयोः ७/२ ४.३.१२६ गोत्रचरणात् ५/१ वुञ् १/१ ४.३.१२७ संघाङ्कलक्षणेषु ७/३ अञ्यञिञाम् ६/३ अण् १/१ ४.३.१२८ शाकलात् ५/१ वा ०/० ४.३.१२९ छन्दोगौक्थिकयाज्ञिकबह्‍वृचनटात् ५/१ ञ्यः १/१ ४.३.१३० न ०/० दण्डमाणवान्तेवासिषु ७/३ ४.३.१३१ रैवतिकादिभ्यः ५/३ छः १/१ ४.३.१३२ कौपिञ्जलहास्तिपदात् ५/१ अण् १/१ ४.३.१३३ आथर्वणिकस्येकलोपः च ०/० ४.३.१३४ तस्य ६/१ विकारः १/१ ४.३.१३५ अवयवे ७/१ च ०/० प्राण्योषधिवृक्षेभ्यः ५/३ ४.३.१३६ बिल्वादिभ्यः ५/३ अण् १/१ ४.३.१३७ कोपधात् ५/१ च ०/० ४.३.१३८ त्रपुजतुनोः ६/२ षुक् १/१ ४.३.१३९ ओः ५/१ अञ् १/१ ४.३.१४० अनुदात्तादेः ५/१ च ०/० ४.३.१४१ पलाशादिभ्यः ५/३ वा ०/० ४.३.१४२ शम्याः ५/१ ट्लञ् १/१ ४.३.१४३ मयट् १/१ वा ०/० एतयोः ७/२ भाषायाम् ७/१ अभक्ष्याच्छादनयोः ७/२ ४.३.१४४ नित्यम् १/१ वृद्धशरादिभ्यः ५/३ ४.३.१४५ गोः ५/१ च ०/० पुरीषे ७/१ ४.३.१४६ पिष्टात् ५/१ च ०/० ४.३.१४७ संज्ञायाम् ७/१ कन् १/१ ४.३.१४८ व्रीहेः ५/१ पुरोडाशे ७/१ ४.३.१४९ असंज्ञायाम् ७/१ तिलयवाभ्याम् ५/२ ४.३.१५० द्‍व्यचः ५/१ छन्दसि ७/१ ४.३.१५१ नः ०/० उत्वद्वर्द्‍ध्रबिल्वात् ५/१ ४.३.१५२ तालादिभ्यः ५/३ अण् १/१ ४.३.१५३ जातरूपेभ्यः ५/३ परिमाणे ७/१ ४.३.१५४ प्राणिरजतादिभ्यः ५/३ अञ् १/१ ४.३.१५५ ञितः ५/१ च ०/० तत्प्रत्ययात् ५/१ ४.३.१५६ क्रीतवत् ०/० परिमाणात् ५/१ ४.३.१५७ उष्ट्रात् ५/१ वुञ् १/१ ४.३.१५८ उमोर्णयोः ६/२ वा ०/० ४.३.१५९ एण्याः ५/१ ढञ् १/१ ४.३.१६० गोपयसोः ६/२ यत् ५/१ ४.३.१६१ द्रोः ५/१ च ०/० ४.३.१६२ माने ७/१ वयः १/१ ४.३.१६३ फले ७/१ लुक् १/१ ४.३.१६४ प्लक्षादिभ्यः ५/३ अण् १/१ ४.३.१६५ जम्ब्वाः ५/१ वा ०/० ४.३.१६६ लुप् १/१ च ०/० ४.३.१६७ हरीतक्यादिभ्यः ५/३ च ०/० ४.३.१६८ कंसीयपरशव्ययोः ६/२ यञञौ १/२ लुक् १/१ च ०/० ४.४.१ प्राक् ०/० वहते ५/१ ठक् १/१ ४.४.२ तेन ३/१ दीव्यति (क्रियापदम्) खनति (क्रियापदम्) जयति (क्रियापदम्) जितम् १/१ ४.४.३ संस्कृतम् १/१ ४.४.४ कुलत्थकोपधात् ५/१ अण् १/१ ४.४.५ तरति (क्रियापदम्) ४.४.६ गोपुच्छात् ५/१ ठञ् १/१ ४.४.७ नौद्‍व्यचः ५/१ ठन् १/१ ४.४.८ चरति (क्रियापदम्) ४.४.९ आकर्षात् ५/१ ष्ठल् १/१ ४.४.१० पर्पादिभ्यः ५/३ ष्ठन् १/१ ४.४.११ श्वगणात् ५/१ ठञ् १/१ च ०/० ४.४.१२ वेतनादिभ्यः ५/३ जीवति (क्रियापदम्) ४.४.१३ वस्नक्रयविक्रयात् ५/१ ठन् १/१ ४.४.१४ आयुधात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/० ४.४.१५ हरति (क्रियापदम्) उत्सङ्गादिभ्यः ५/३ ४.४.१६ भस्त्राऽऽदिभ्यः ५/३ ष्ठन् १/१ ४.४.१७ विभाषा १/१ विवधवीवधात् ५/१ ४.४.१८ अण् १/१ कुटिलिकायाः ५/१ ४.४.१९ निर्वृत्ते ७/१ अक्षद्यूतादिभ्यः ५/३ ४.४.२० क्‍त्रेः ५/१ मप् १/१ नित्यम् १/१ ४.४.२१ अपमित्ययाचिताभ्याम् ५/२ कक्कनौ १/२ ४.४.२२ संसृष्टे ७/१ ४.४.२३ चूर्णात् ५/१ इनिः १/१ ४.४.२४ लवणात् ५/१ लुक् १/१ ४.४.२५ मुद्गात् ५/१ अण् १/१ ४.४.२६ व्यञ्जनैः ३/३ उपसिक्ते ७/१ ४.४.२७ ओजःसहोम्भसा ३/१ वर्तते (क्रियापदम्) ४.४.२८ तत् २/१ प्रत्यनुपूर्वम् २/१ ईपलोमकूलम् २/१ ४.४.२९ परिमुखम् २/१ च ०/० ४.४.३० प्रयच्छति (क्रियापदम्) गर्ह्यम् २/१ ४.४.३१ कुसीददशैकादशात् ५/१ ष्ठन्ष्ठचौ १/२ ४.४.३२ उञ्छति (क्रियापदम्) ४.४.३३ रक्षति (क्रियापदम्) ४.४.३४ शब्ददर्दुरम् २/१ करोति (क्रियापदम्) ४.४.३५ पक्षिमत्स्यमृगान् २/३ हन्ति (क्रियापदम्) ४.४.३६ परिपन्थम् २/१ च ०/० तिष्ठति (क्रियापदम्) ४.४.३७ माथोत्तरपदपदव्यनुपदम् २/१ धावति (क्रियापदम्) ४.४.३८ आक्रन्दात् ५/१ ठञ् १/१ च ०/० ४.४.३९ पदोत्तरपदम् २/१ गृह्णाति (क्रियापदम्) ४.४.४० प्रतिकण्ठार्थललामम् २/१ च ०/० ४.४.४१ धर्मम् २/१ चरति (क्रियापदम्) ४.४.४२ प्रतिपथम् २/१ एति (क्रियापदम्) ठन् १/१ च ०/० ४.४.४३ समवायान् २/३ समवैति (क्रियापदम्) ४.४.४४ परिषदः ५/१ ण्यः १/१ ४.४.४५ सेनायाः ५/१ वा ०/० ४.४.४६ संज्ञायाम् ७/१ ललाटकुक्‍कुट्यौ २/२ पश्यति (क्रियापदम्) ४.४.४७ तस्य ६/१ धर्म्यम् १/१ ४.४.४८ अण् १/१ महिष्यादिभ्यः ५/३ ४.४.४९ ऋतः ५/१ अञ् १/१ ४.४.५० अवक्रयः १/१ ४.४.५१ तत् १/१ अस्य ६/१ पण्यम् १/१ ४.४.५२ लवणात् ५/१ ठञ् १/१ ४.४.५३ किशरादिभ्यः ५/३ ष्ठन् १/१ ४.४.५४ शलालुनः ५/१ अन्यतरस्याम् ७/१ ४.४.५५ शिल्पम् १/१ ४.४.५६ मड्‍डुकझर्झरात् ५/१ अण् १/१ अन्यतरस्याम् ७/१ ४.४.५७ प्रहरणम् १/१ ४.४.५८ परश्वधात् ५/१ ठञ् १/१ च ०/० ४.४.५९ शक्तियष्ट्‍योः ६/२ ईकक् १/१ ४.४.६० अस्तिनास्तिदिष्टम् १/१ मतिः १/१ ४.४.६१ शीलम् १/१ ४.४.६२ छत्रादिभ्यः ५/३ णः १/१ ४.४.६३ कर्म १/१ अध्ययने ७/१ वृत्तम् १/१ ४.४.६४ बह्वच्पूर्वपदात् ५/१ ठच् १/१ ४.४.६५ हितम् १/१ भक्षाः १/३ ४.४.६६ तत् १/१ अस्मै ४/१ दीयते (क्रियापदम्) नियुक्तम् १/१ ४.४.६७ श्राणामांसौदनात् ५/१ टिठन् १/१ ४.४.६८ भक्तात् ५/१ अण् १/१ अन्यतरस्याम् ७/१ ४.४.६९ तत्र ०/० नियुक्तः १/१ ४.४.७० अगारान्तात् ५/१ ठन् १/१ ४.४.७१ अध्यायिनि ७/१ अदेशकालात् ५/१ ४.४.७२ कठिनान्तप्रस्तारसंस्थानेषु ७/३ व्यवहरति (क्रियापदम्) ४.४.७३ निकटे ७/१ वसति (क्रियापदम्) ४.४.७४ आवसथात् ५/१ ष्ठल् १/१ ४.४.७५ प्राक् ०/० हितात् ५/१ यत् १/१ ४.४.७६ तत् २/१ द्वहति (क्रियापदम्) रथयुगप्रासङ्गम् २/१ ४.४.७७ धुरः ५/१ यड्‍ढकौ १/२ ४.४.७८ खः १/१ सर्वधुरात् ५/१ ४.४.७९ एकधुरात् ५/१ लुक् १/१ च ०/० ४.४.८० शकटात् ५/१ अण् १/१ ४.४.८१ हलसीरात् ५/१ ठक् १/१ ४.४.८२ संज्ञायाम् ७/१ जन्याः ५/१ ४.४.८३ विध्यति (क्रियापदम्) अधनुषा ३/१ ४.४.८४ धनगणम् २/१ लब्धा १/१ ४.४.८५ अन्नात् ५/१ णः १/१ ४.४.८६ वशम् २/१ गतः १/१ ४.४.८७ पदम् १/१ अस्मिन् ७/१ दृश्यम् १/१ ४.४.८८ मूलम् १/१ अस्य ६/१ आबर्हि १/१ ४.४.८९ संज्ञायाम् ७/१ धेनुष्या १/१ ४.४.९० गृहपतिना ३/१ संयुक्ते ७/१ ञ्यः १/१ ४.४.९१ नौवयोधर्मविषमूलमूलसीतातुलाभ्यः ५/३ तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु ७/३ ४.४.९२ धर्मपथ्यर्थन्यायात् ५/१ अनपेते ७/१ ४.४.९३ छन्दसः ५/१ निर्मिते ७/१ ४.४.९४ उरसः ५/१ अण् १/१ च ०/० ४.४.९५ हृदयस्य ६/१ प्रियः १/१ ४.४.९६ बन्धने ७/१ च ०/० ऋषौ ७/१ ४.४.९७ मतजनहलात् ५/१ करणजल्पकर्षेषु ७/३ ४.४.९८ तत्र ०/० साधुः १/१ ४.४.९९ प्रतिजनादिभ्यः ५/३ खञ् १/१ ४.४.१०० भक्तात् ५/१ णः १/१ ४.४.१०१ परिषदः ५/१ ण्यः १/१ ४.४.१०२ कथाऽऽदिभ्यः ५/३ ठक् १/१ ४.४.१०३ गुडादिभ्यः ५/३ ठञ् १/१ ४.४.१०४ पथ्यतिथिवसतिस्वपतेः ५/१ ढञ् १/१ ४.४.१०५ सभायाः ५/१ यः १/१ ४.४.१०६ ढः १/१ छन्दसि ७/१ ४.४.१०७ समानतीर्थे ७/१ वासी १/१ ४.४.१०८ समानोदरे ७/१ शयितः १/१ ओ (लुप्तप्रथमान्तनिर्देशः) च ०/० उदात्तः १/१ ४.४.१०९ सोदरात् ५/१ यः १/१ ४.४.११० भवे ७/१ छन्दसि ७/१ ४.४.१११ पाथोनदीभ्याम् ५/२ ड्यण् १/१ ४.४.११२ वेशन्तहिमवद्‍भ्याम् ५/२ अण् १/१ ४.४.११३ स्रोतसः ५/१ विभाषा १/१ ड्यड्ड्यौ १/२ ४.४.११४ सगर्भसयूथसनुतात् ५/१ यन् १/१ ४.४.११५ तुग्रात् ५/१ घन् १/१ ४.४.११६ अग्रात् ५/१ यत् १/१ ४.४.११७ घच्छौ १/२ च ०/० ४.४.११८ समुद्राभ्रात् ५/१ घः १/१ ४.४.११९ बर्हिषि ७/१ दत्तम् १/१ ४.४.१२० दूतस्य ६/१ भागकर्मणी १/२ ४.४.१२१ रक्षोयातूनाम् ६/३ हननी १/१ ४.४.१२२ रेवतीजगतीहविष्याभ्यः ५/३ प्रशस्ये ७/१ ४.४.१२३ असुरस्य ६/१ स्वम् १/१ ४.४.१२४ मायायाम् ७/१ अण् १/१ ४.४.१२५ तद्वान् १/१ आसाम् ६/३ उपधानः १/१ मन्त्रः १/१ इति ०/० इष्टकासु ७/३ लुक् १/१ च ०/० मतोः ६/१ ४.४.१२६ अश्विमान् १/१ अण् १/१ ४.४.१२७ वयस्यासु ७/३ मूर्ध्नः ५/१ मतुप् १/१ ४.४.१२८ मत्वर्थे ७/१ मासतन्वोः ७/२ ४ ४.१२९ मधोः ५/१ ञ (लुप्तप्रथमान्तनिर्देशः) च ०/० ४.४.१३० ओजसः ५/१ अहनि ७/१ यत्खौ १/२ ४.४.१३१ वेशोयशआदेः ५/१ भगात् ५/१ यल् १/१ ४.४.१३२ ख (लुप्तप्रथमान्तनिर्देशः) च ०/० ४.४.१३३ पूर्वैः ३/३ कृतम् १/१ इनियौ २/१ च ०/० ४.४.१३४ अद्भिः ३/३ संस्कृतम् १/१ ४.४.१३५ सहस्रेण ३/१ संमितौ ७/१ घः १/१ ४.४.१३६ मतौ ७/१ च ०/० ४.४.१३७ सोमम् २/१ अर्हति (क्रियापदम्) यः १/१ ४.४.१३८ मये ७/१ च ०/० ४.४.१३९ मधोः ५/१ ४.४.१४० वसोः ५/१ समूहे ७/१ च ०/० ४.४.१४१ नक्षत्रात् ५/१ घः १/१ ४.४.१४२ सर्वदेवात् ५/१ तातिल् १/१ ४.४.१४३ शिवशमरिष्टस्य ६/१ करे ७/१ ४.४.१४४ भावे ७/१ च ०/० ५.१.१ प्राक् ०/० क्रीतात् ५/१ छः १/१ ५.१.२ उगवादिभ्यः ५/३ यत् १/१ ५.१.३ कम्बलात् ५/१ च ०/० संज्ञायाम् ७/१ ५.१.४ विभाषा १/१ हविरपूपादिभ्यः ५/३ ५.१.५ तस्मै ४/१ हितम् १/१ ५.१.६ शरीरावयवात् ५/१ यत् १/१ ५.१.७ खलयवमाषतिलवृषब्रह्मणः ५/१ च ०/० ५.१.८ अजाविभ्याम् ७/१ थ्यन् १/१ ५.१.९ आत्मन्विश्वजनभोगोत्तरपदात् ५/१ खः १/१ ५.१.१० सर्वपुरुषाभ्याम् ५/२ णढञौ १/२ ५.१.११ माणवचरकाभ्याम् ५/२ खञ् १/१ ५.१.१२ तदर्थम् १/१ विकृतेः ५/१ प्रकृतौ ७/१ ५.१.१३ छदिरुपधिबलेः ५/१ ढञ् १/१ ५.१.१४ ऋषभोपानहोः ६/२ ञ्यः १/१ ५.१.१५ चर्म्मणः ६/१ अञ् १/१ ५.१.१६ तत् १/१ अस्य ६/१ तत् १/१ अस्मिन् ७/१ स्यात् (क्रियापदम्) इति ०/० ५.१.१७ परिखायाः ५/१ ढञ् १/१ ५.१.१८ प्राक् ०/० वतेः ५/१ ठञ् १/१ ५.१.१९ आ ०/० अर्हात् ५/१ अगोपुच्छसंख्यापरिमाणात् ५/१ ठक् १/१ ५.१.२० असमासे ७/१ निष्कादिभ्यः ५/३ ५.१.२१ शतात् ५/१ च ०/० ठन्यतौ १/२ अशते ७/१ ५.१.२२ संख्याया ५/१ अतिशदन्तायाः ५/१ कन् १/१ ५.१.२३ वतोः ५/१ इट् १/१ वा ०/० ५.१.२४ विंशतित्रिंशद्‍भ्याम् ७/१ ड्‍वुन् १/१ असंज्ञायाम् ७/१ ५.१.२५ कंसात् ५/१ टिठन् १/१ ५.१.२६ शूर्पात् ५/१ अञ् १/१ अन्यतरस्याम् ७/१ ५.१.२७ शतमानविंशतिकसहस्रवसनात् ५/१ अण् १/१ ५.१.२८ अध्यर्धपूर्वद्विगोः ५/१ लुक् १/१ असंज्ञायाम् ७/१ ५.१.२९ विभाषा १/१ कार्षापणसहस्राभ्याम् ५/२ ५.१.३० द्वित्रिपूर्वात् ५/१ निष्कात् ५/१ ५.१.३१ बिस्तात् ५/१ च ०/० ५.१.३२ विंशतिकात् ५/१ खः १/१ ५.१.३३ खार्याः ५/१ ईकन् १/१ ५.१.३४ पणपादमाषशतात् ५/१ यत् १/१ ५.१.३५ शाणात् ५/१ वा ०/० ५.१.३६ द्वित्रिपूर्वात् ५/१ अण् १/१ च ०/० ५.१.३७ तेन ३/१ क्रीतम् १/१ ५.१.३८ तस्य ६/१ निमित्तम् १/१ संयोगोत्पातौ १/२ ५.१.३९ गोद्‍व्यचः ५/१ असंख्यापरिमाणाश्वादेः ५/१ यत् १/१ ५.१.४० पुत्रात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/० ५.१.४१ सर्वभूमिपृथिवीभ्याम् ५/२ अणञौ १/२ ५.१.४२ तस्य ६/१ इश्वरः १/१ ५.१.४३ तत्र ०/० विदितः १/१ इति ०/० च ०/० ५.१.४४ लोकसर्वलोकात् ५/१ ठञ् १/१ ५.१.४५ तस्य ६/१ वापः १/१ ५.१.४६ पात्रात् ५/१ ष्ठन् १/१ ५.१.४७ तत् १/१ अस्मिन् ७/१ वृद्ध्यायलाभशुल्कोपदाः १/३ दीयते (क्रियापदम्) ५.१.४८ पूरणार्धात् ५/१ ठन् १/१ ५.१.४९ भागात् ५/१ यत् १/१ च ०/० ५.१.५० तद् २/१ हरति (क्रियापदम्) वहति (क्रियापदम्) आवहति (क्रियापदम्) भारात् ५/१ वंशादिभ्यः ५/३ ५.१.५१ वस्नद्रव्याभ्याम् ५/२ ठन्कनौ १/२ ५.१.५२ सम्भवति (क्रियापदम्) अवहरति (क्रियापदम्) पचति (क्रियापदम्) ५.१.५३ आढकाचितपात्रात् ५/१ खः १/१ अन्यतरयाम् ७/१ ५.१.५४ द्विगोः ५/१ ष्ठन् १/१ च ०/० ५.१.५५ कुलिजात् ५/१ लुक्खौ १/२ च ०/० ५.१.५६ सः १/१ अस्य ६/१ अंशवस्नभृतयः १/३ ५.१.५७ तत् १/१ अस्य ६/१ परिमाणम् १/१ ५.१.५८ संख्यायाः ५/१ संज्ञासङ्‍घसूत्राध्ययनेषु ७/३ ५.१.५९ पङ्‍क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् १/१ ५.१.६० पञ्चद्दशतौ १/२ वर्गे ७/१ वा ०/० ५.१.६१ सप्तनः ५/१ अञ् १/१ छन्दसि ७/१ ५.१.६२ त्रिंशच्चत्वारिंशतोः ६/२ ब्राह्मणे ७/१ संज्ञायाम् ७/१ डण् १/१ ५.१.६३ तत् २/१ अर्हति (क्रियापदम्) ५.१.६४ छेदादिभ्यः ५/३ नित्यम् १/१ ५.१.६५ शीर्षच्छेदात् ५/१ यत् १/१ च ०/० ५.१.६६ दण्डादिभ्यः ५/३ ५.१.६७ छन्दसि ७/१ च ०/० ५.१.६८ पात्रात् ५१ घन् १/१ च ०/० ५.१.६९ कडङ्गरदक्षिणात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/० ५.१.७० स्थालीबिलात् ५/१ ५.१.७१ यज्ञर्त्विग्भ्याम् ५/२ घखञौ १/२ ५.१.७२ पारायणतुरायणचान्द्रायणम् २/१ वर्तयति (क्रियापदम्) ५.१.७३ संशयम् २/१ आपन्नः १/१ ५.१.७४ योजनम् २/१ गच्छति (क्रियापदम्) ५.१.७५ पथः ५/१ ष्कन् १/१ ५.१.७६ पन्थः ५/३ ण (लुप्तप्रथमान्तनिर्देशः) नित्यम् १/१ ५.१.७७ उत्तरपथेन ३/१ आहृतम् १/१ च ०/० ५.१.७८ कालात् ५/१ ५.१.७९ तेन ३/१ निर्वृत्तम् १/१ ५.१.८० तम् २/१ अधीष्टः १/१ भृतः १/१ भूतः १/१ भावी १/१ ५.१.८१ मासात् ५/१ वयसि ७/१ यत्खञौ १/२ ५.१.८२ द्विगोः ५/१ यप् १/१ ५.१.८३ षण्मासात् ५/१ ण्यत् १/१ च ०/० ५.१.८४ अवयसि ७/१ ठन् १/१ च ०/० ५.१.८५ समायाः ५/१ खः १/१ ५.१.८६ द्विगोः ५/१ वा ०/० ५.१.८७ रात्र्यहस्संवत्सरात् ५/१ च ०/० ५.१.८८ वर्षात् ५/१ लुक् १/१ च ०/० ५.१.८९ चित्तवति ७/१ नित्यम् १/१ ५.१.९० षष्टिकाः १/३ षष्टिरात्रेण ३/१ पच्यन्ते (क्रियापदम्) ५.१.९१ वत्सरान्तात् ५/१ छः १/१ छन्दसि ७/१ ५.१.९२ सम्परिपूर्वात् ५/१ ख (लुप्तप्रथमान्तनिर्देशः) च ०/० ५.१.९३ तेन ३/१ परिजय्यलभ्यकार्यसुकरम् १/१ ५.१.९४ तत् १/१ अस्य ६/१ ब्रह्मचर्यम् १/१ ५.१.९५ तस्य ६/१ च ०/० दक्षिणा १/१ यज्ञाख्येभ्यः ५/३ ५.१.९६ तत्र ०/० च ०/० दीयते (क्रियापदम्) कार्यम् १/१ भववत् ०/० ५.१.९७ व्युष्टादिभ्यः ५/३ अण् १/१ ५.१.९८ तेन ३/१ यथाकथाचहस्ताभ्याम् ५/२ णयतौ १/२ ५.१.९९ सम्पादिनि ७/१ ५.१.१०० कर्मवेषात् ५/१ यत् ५/१ ५.१.१०१ तस्मै ४/१ प्रभवति (क्रियापदम्) संतापादिभ्यः ५/३ ५.१.१०२ योगात् ५/१ यत् ५/१ च ०/० ५.१.१०३ कर्मणः ५/१ उकञ् १/१ ५.१.१०४ समयः १/१ तत् १/१ अस्य ६/१ प्राप्तम् १/१ ५.१.१०५ ऋतोः ५/१ अण् १/१ ५.१.१०६ छन्दसि ७/१ घस् १/१ ५.१.१०७ कालात् ५/१ यत् १/१ ५.१.१०८ प्रकृष्टे ७/१ ठञ् १/१ ५.१.१०९ प्रयोजनम् १/१ ५.१.११० विशाखाऽऽषाढात् ५/१ अण् १/१ मन्थदण्डयोः ७/२ ५.१.१११ अनुप्रवचनादिभ्यः ५/३ छः १/१ ५.१.११२ समापनात् ५/१ सपूर्वपदात् ५/१ ५.१.११३ ऐकागारिकट् १/१ चौरे ७/१ ५.१.११४ आकालिकट् १/१ आद्यन्तवचने ७/१ ५.१.११५ तेन ३/१ तुल्यम् १/१ क्रिया १/१ चेत् ०/० वतिः १/१ ५.१.११६ तत्र ०/० तस्य ६/१ इव ०/० ५.१.११७ तत् २/१ अर्हम् १/१ ५.१.११८ उपसर्गात् ५/१ छन्दसि ७/१ धात्वर्थे ७/१ ५.१.११९ तस्य ६/१ भावः १/१ त्वतलौ १/२ ५.१.१२० आ ०/० च ०/० त्वात् ५/१ ५.१.१२१ न ०/० नञ्पूर्वात् ५/१ तत्पुरुषात् ५/१ अचतुरसंगतलवणवटयुधकतरसलसेभ्यः ५/३ ५.१.१२२ पृथ्वादिभ्यः ५/३ इमनिच् १/१ वा ०/ ५.१.१२३ वर्णदृढादिभ्यः ५/३ ष्यञ् १/१ च ०/० ५.१.१२४ गुणवचनब्राह्मणादिभ्यः ५/३ कर्मणि ७/१ च ०/० ५.१.१२५ स्तेनात् ५/१ यत् १/१ नलोपः १/१ च ०/० ५.१.१२६ सख्युः ५/१ यः १/१ ५.१.१२७ कपिज्ञात्योः ६/२ ढक् १/१ ५.१.१२८ पत्यन्तपुरोहितादिभ्यः ५/३ यक् १/१ ५.१.१२९ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्यः ५/३ अञ् १/१ ५.१.१३० हायनान्तयुवादिभ्यः ५/३ अण् १/१ ५.१.१३१ इगन्तात् ५/१ च ०/० लघुपूर्वात् ५/१ ५.१.१३२ योपधात् ५/१ गुरूपोत्तमात् ५/१ वुञ् १/१ ५.१.१३३ द्वन्द्वमनोज्ञादिभ्यः ५/३ च ०/० ५.१.१३४ गोत्रचरणात् ५/१ श्लाघाऽत्याकारतदवेतेषु ७/३ ५.१.१३५ होत्राभ्यः ५/३ छः १/१ ५.१.१३६ ब्रह्मणः ५/१ त्वः १/१ ५.२.१ धान्यानाम् ६/३ भवने ७/१ क्षेत्रे ७/१ खञ् १/१ ५.२.२ व्रीहिशाल्योः ६/२ ढक् १/१ ५.२.३ यवयवकषष्टिकात् ५/१ यत् १/१ ५.२.४ विभाषा १/१ तिलमाषोमाभङ्गाऽणुभ्यः ५/३ ५.२.५ सर्वचर्मणः ५/१ कृतः १/१ खखञौ १/२ ५.२.६ यथामुखसम्मुखस्य ६/१ दर्शनः १/१ खः १/१ ५.२.७ तत् २/१ सर्वादेः ५/१ पथ्यङ्गकर्मपत्रपात्रम् २/१ व्याप्नोति (क्रियापदम्) ५.२.८ आप्रपदम् ०/० प्राप्नोति (क्रियापदम्) ५.२.९ अनुपदसर्वान्नायानयम् २/१ बद्धाभक्षयतिनेयेषु ७/३ ५.२.१० परोवरपरम्परपुत्रपौत्रम् २/१ अनुभवति (क्रियापदम्) ५.२.११ अवारपारात्यन्तानुकामम् २/१ गामी १/१ ५.२.१२ समांसमाम् २/१ विजायते ७/१ ५.२.१३ अद्यश्वीन (लुप्तप्रथमान्तनिर्देशः) अवष्टब्धे ७/१ ५.२.१४ आगवीनः १/१ ५.२.१५ अनुगु ०/० अलंगामी १/१ ५.२.१६ अध्वनः ५/३ यत्खौ १/२ ५.२.१७ अभ्यमित्रात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/० ५.२.१८ गोष्ठात् ५/१ खञ् १/१ भूतपूर्वे ७/१ ५.२.१९ अश्वस्य ६/१ एकाहगमः १/१ ५.२.२० शालीनकौपीने १/२ अधृष्टाकार्ययोः ७/२ ५.२.२१ व्रातेन ३/१ जीवति (क्रियापदम्) ५.२.२२ साप्तपदीनम् १/१ सख्यम् १/१ ५.२.२३ हैयङ्गवीनम् १/१ संज्ञायाम् ७/१ ५.२.२४ तस्य ६/१ पाकमूले ७/१ पील्वदिकर्णादिभ्यः ५/३ कुणब्जाहचौ १/२ ५.२.२५ पक्षात् ५/१ तिः १/१ ५.२.२६ तेन ३/१ वित्तः १/१ चुञ्चुप्चणपौ १/२ ५.२.२७ विनञ्भ्याम् ५/२ नानाञौ १/२ नसह ०/० ५.२.२८ वेः ५/१ शालच्छङ्कटचौ १/२ ५.२.२९ सम्प्रोदः ५/१ च ०/० कटच् १/१ ५.२.३० अवात् ५/१ कुटारच् १/१ च ०/० ५.२.३१ नते ७/१ नासिकायाः ६/१ संज्ञायाम् ७/१ टीटञ्नाटज्भ्राटचः १/३ ५.२.३२ नेः ५/१ बिडज्बिरीसचौ १/२ ५.२.३३ इनच्पिटच् १/१ चिकचि (लुप्तप्रथमान्तनिर्देशः) च ०/० ५.२.३४ उपाधिभ्याम् ५/२ त्यकन् १/१ आसन्नारूढयोः ७/२ ५.२.३५ कर्मणि ७/१ घटः १/१ अठच् १/१ ५.२.३६ तत् १/१ अस्य ६/१ संजातम् १/१ तारकाऽऽदिभ्यः ५/३ इतच् १/१ ५.२.३७ प्रमाणे ७/१ द्वयसज्दघ्नञ्मात्रचः १/३ ५.२.३८ पुरुषहस्तिभ्याम् ५/२ अण् १/१ च ०/० ५.२.३९ यत्तदेतेभ्यः ५/३ परिमाणे ७/१ वतुप् १/१ ५.२.४० किमिदम्भ्याम् ५/२ वः ६/१ घः १/१ ५.२.४१ किमः ५/१ संख्यापरिमाणे ७/१ डति (लुप्तप्रथमान्तनिर्देशः) च ०/० ५.२.४२ संख्यायाः ५/१ अवयवे ७/१ तयप् १/१ ५.२.४३ द्वित्रिभ्याम् ५/२ तयस्य ६/१ अयच् १/१ वा ०/० ५.२.४४ उभात् ५/१ उदात्तः १/१ नित्यम् १/१ ५.२.४५ तद् १/१ अस्मिन् ७/१ अधिकम् १/१ इति ०/० दशान्तात् ५/१ डः १/१ ५.२.४६ शदन्तविंशतेः ५/१ च ०/० ५.२.४७ संख्यायाः ५/१ गुणस्य ६/१ निमाने ७/१ मयट् १/१ ५.२.४८ तस्य ६/१ पूरणे ७/१ डट् १/१ ५.२.४९ नान्तात् ५/१ असङ्‍ख्यादेः ५/१ मट् १/१ ५.२.५० थट् १/१ च ०/० छन्दसि ७/१ ५.२.५१ षट्कतिकतिपयचतुराम् ६/३ थुक् १/१ ५.२.५२ बहुपूगगणसङ्‍घस्य ६/१ तिथुक् १/१ ५.२.५३ वतोः ६/१ इथुक् १/१ ५.२.५४ द्वेः ५/१ तीयः १/१ ५.२.५५ त्रेः १/१ सम्प्रसारणम् १/१ च ०/० ५.२.५६ विंशत्यादिभ्यः ५/३ तमट् १/१ अन्यतरस्याम् ७/१ ५.२.५७ नित्यम् १/१ शतादिमासार्धमाससंवत्सरात् ५/१ च ०/० ५.२.५८ षष्ट्‍यादेः ५/१ च ०/० आसङ्‍ख्याऽऽदेः ५/१ ५.२.५९ मतौ ७/१ छः १/१ सूक्तसाम्नोः ७/२ ५.२.६० अध्यायानुवाकयोः ७/२ लुक् १/१ ५.२.६१ विमुक्तादिभ्यः ५/३ अण् १/१ ५.२.६२ गोषदादिभ्यः ५/३ वुन् १/१ ५.२.६३ तत्र ०/० कुशलः १/१ पथः ५/१ ५.२.६४ आकर्षादिभ्यः ५/१ कन् १/१ ५.२.६५ धनहिरण्यात् ५/१ कामे ७/१ ५.२.६६ स्वाङ्गेभ्यः ५/१ प्रसिते ७/१ ५.२.६७ उदरात् ५/१ ठक् १/१ आद्यूने ७/१ ५.२.६८ सस्येन ३/१ परिजातः १/१ ५.२.६९ अंशम् २/१ हारी १/१ ५.२.७० तन्त्रात् ५/१ अचिरापहृते ७/१ ५.२.७१ ब्राह्मणकोष्णिके १/२ संज्ञायाम् ७/१ ५.२.७२ शीतोष्णाभ्याम् ५/२ कारिणि ७/१ ५.२.७३ अधिकम् १/१ ५.२.७४ अनुकाभिकाभीकः १/१ कमिता १/१ ५.२.७५ पार्श्वेन ३/१ अन्विच्छति (क्रियापदम्) ५.२.७६ अयःशूलदण्डाजिनाभ्याम् ३/२ ठक्ठञौ १/२ ५.२.७७ तावतिथम् १/१ ग्रहणम् १/१ इति ०/० लुक् १/१ वा ०/० ५.२.७८ सः १/१ एषाम् ६/३ ग्रामणीः १/१ ५.२.७९ शृङ्‍खलम् १/१ अस्य ६/१ बन्धनम् १/१ करभे ७/१ ५.२.८० उत्कः १/१ उन्मनाः १/१ ५.२.८१ कालप्रयोजनात् ५/१ रोगे ७/१ ५.२.८२ तत् १/१ अस्मिन् ७/१ अन्नम् १/१ प्राये ७/१ संज्ञायाम् ७/१ ५.२.८३ कुल्माषात् ५/१ अञ् १/१ ५.२.८४ श्रोत्रियन् १/१ छन्दः २/१ अधीते (क्रियापदम्) ५.२.८५ श्राद्धम् १/१ अनेन ३/१ भुक्तम् २/१ इनिठनौ १/२ ५.२.८६ पूर्वात् ५/१ इनिः १/१ ५.२.८७ सपूर्वात् ५/१ च ०/० ५.२.८८ इष्टादिभ्यः ५/३ च ०/० ५.२.८९ छन्दसि ७/१ परिपन्थिपरिपरिणौ १/२ पर्यवस्थातरि ७/१ ५.२.९० अनुपदी १/१ अन्वेष्टा १/१ ५.२.९१ साक्षात् ०/० द्रष्टरि ७/१ संज्ञायाम् ७/१ ५.२.९२ क्षेत्रियच् १/१ परक्षेत्रे ७/१ चिकित्स्यः १/१ ५.२.९३ इन्द्रियम् १/१ इन्द्रलिङ्गम् १/१ इन्द्रदृष्टम् १/१ इन्द्रसृष्टम् १/१ इन्द्रजुष्टम् १/१ इन्द्रदत्तम् १/१ इति ०/० वा ०/० ५.२.९४ तत् १/१ अस्य १/१ अस्ति (क्रियापदम्) अस्मिन् ७/१ इति ०/० मतुप् १/१ ५.२.९५ रसादिभ्यः ५/३ च ०/० ५.२.९६ प्राणिस्थात् ५/१ आतः ५/१ लच् १/१ अन्यतरस्याम् ७/१ ५.२.९७ सिध्मादिभ्यः ५/३ च ०/० ५.२.९८ वत्सांसाभ्याम् ५/२ कामबले ७/१ ५.२.९९ फेनात् ५/१ इलच् १/१ च ०/० ५.२.१०० लोमादिपामादिपिच्छादिभ्यः ५/३ शनेलचः १/३ ५.२.१०१ प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यः ५/३ णः १/१ ५.२.१०२ तपःसहस्राभ्याम् ५/२ विनीनी १/२ ५.२.१०३ अण् १/१ च ०/० ५.२.१०४ सिकताशर्कराभ्याम् ५/२ च ०/० ५.२.१०५ देशे ७/१ लुबिलचौ १/२ च ०/० ५.२.१०६ दन्तः १/१ (पञ्चम्यर्थे प्रथमा) उन्नतः १/१ उरच् १/१ ५.२.१०७ ऊषसुषिमुष्कमधः ५/१ रः १/१ ५.२.१०८ द्युद्रुभ्याम् ५/२ मः १/१ ५.२.१०९ केशात् ५/१ वः १/१ अन्यतरस्याम् ७/१ ५.२.११० गाण्ड्यजगात् ५/१ संज्ञायाम् ७/१ ५.२.१११ काण्डाण्डात् ५/१ ईरन्नीरचौ १/२ ५.२.११२ रजःकृष्यासुतिपरिषदः ५/१ वलच् १/१ ५.२.११३ दन्तशिखात् ५/१ संज्ञायाम् ७/१ ५.२.११४ ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः १/३ ५.२.११५ अतः ५/१ इनिठनौ १/२ ५.२.११६ व्रीह्यादिभ्यः ५/३ च ०/० ५.२.११७ तुन्दादिभ्यः ५/३ इलच् १/१ च ०/० ५.२.११८ एकगोपूर्वात् ५/१ ठञ् १/१ नित्यम् १/१ ५.२.११९ शतसहस्रान्तात् ५/१ च ०/० निष्कात् ५/१ ५.२.१२० रूपात् ५/१ आहतप्रशंसयोः ७/२ यप् १/१ ५.२.१२१ अस्मायामेधास्रजः ५/१ विनिः १/१ ५.२.१२२ बहुलम् १/१ छन्दसि ७/१ ५.२.१२३ ऊर्णायाः ५/१ युस् १/१ ५.२.१२४ वाचः ५/१ ग्मिनिः १/१ ५.२.१२५ आलजाटचौ १/२ बहुभाषिणि ७/१ ५.२.१२६ स्वामिन् १/१ ऐश्वर्ये ७/१ ५.२.१२७ अर्शआदिभ्यः ५/३ अच् १/१ ५.२.१२८ द्वन्द्वोपतापगर्ह्यात् ५/१ प्राणिस्थात् ५/१ इनिः १/१ ५.२.१२९ वातातिसाराभ्याम् ५/२ कुक् १/१ च ०/० ५.२.१३० वयसि १/१ पूरणात् ५/१ ५.२.१३१ सुखादिभ्यः ५/३ च ०/० ५.२.१३२ धर्मशीलवर्णान्तात् ५/१ च ०/० ५.२.१३३ हस्तात् ५/१ जातौ ७/१ ५.२.१३४ वर्णात् ५/१ ब्रह्मचारिणि ७/१ ५.२.१३५ पुष्करादिभ्यः ५/३ देशे ७/१ ५.२.१३६ बलादिभ्यः ५/३ मतुप् १/१ अन्यतरस्याम् ७/१ ५.२.१३७ संज्ञायाम् ७/१ मन्माभ्याम् ७/१ ५.२.१३८ कंशंभ्याम् ५/२ बभयुस्तितुतयसः १/३ ५.२.१३९ तुन्दिवलिवटेः ५/१ भः १/१ ५.२.१४० अहंशुभमोः ६/२ युस् १/१ ५.३.१ प्राक् ०/० दिशः ५/१ विभक्तिः १/१ ५.३.२ किंसर्वनामबहुभ्यः ५/३ अद्‍व्यादिभ्यः ५/३ ५.३.३ इदमः ६/१ इश् १/१ ५.३.४ एतेतौ १/२ रथोः ७/२ ५.३.५ एतदः ६/१ अन् १/१ ५.३.६ सर्वस्य ६/१ सः १/१ अन्यतरस्याम् ७/१ दि ५.३.७ पञ्चम्याः ५/१ तसिल् १/१ ५.३.८ तसेः ६/१ च ०/० ५.३.९ पर्यभिभ्याम् ५/२ च ०/० ५.३.१० सप्तम्याः ५/१ त्रल् १/१ ५.३.११ इदमः ५/१ हः १/१ ५.३.१२ किमः ५/१ अत् १/१ ५.३.१३ वा ०/० ह (लुप्तप्रथमान्तनिर्देशः) च ०/० च्छन्दसि ७/१ ५.३.१४ इतराभ्यः ५/३ अपि ०/० दृश्यन्ते (क्रियापदम्) ५.३.१५ सर्वैकान्यकिंयत्तदः ५/१ काले ७/१ दा १/१ ५.३.१६ इदमः ५/१ र्हिल् १/१ ५.३.१७ अधुना १/१ ५.३.१८ दानीम् १/१ च ०/० ५.३.१९ तदः ५/१ दा १/१ च ०/० ५.३.२० तयोः ६/२ दार्हिलौ १/२ च ०/० च्छन्दसि ७/१ ५.३.२१ अनद्यतने ७/१ र्हिल् १/१ अन्यतरस्याम् ७/१ ५.३.२२ सद्यः ०/० परुत्परार्यैषमः ०/० परेद्यव्यद्यपूर्वेद्युः ०/० अन्येद्युः ०/० अन्यतरेद्युः ०/० इतरेद्युः ०/० अपरेद्युः ०/० अधरेद्युः ०/० उभयेद्युः ०/० उत्तरेद्युः ०/० ५.३.२३ प्रकारवचने ७/१ थाल् १/१ ५.३.२४ इदमः ५/१ थमुः १/१ ५.३.२५ किमः ५/१ च ०/० ५.३.२६ था १/१ हेतौ ७/१ च ०/० छन्दसि ७/१ ५.३.२७ दिक्‌शब्देभ्यः ५/३ सप्तमीपञ्चमीप्रथमाभ्यः ५/३ दिग्देशकालेषु ७/३ अस्तातिः १/१ ५.३.२८ दक्षिणोत्तराभ्याम् ५/२ अतसुच् १/१ ५.३.२९ विभाषा १/१ परावराभ्याम् ५/२ ५.३.३० अञ्चेः ५/१ लुक् १/१ ५.३.३१ उपर्युपरिष्टात् ५/१ ५.३.३२ पश्चात् १/१ ५.३.३३ पश्च १/१ पश्चा १/१ च ०/० छन्दसि ७/१ ५.३.३४ उत्तराधरदक्षिणात् ५/१ आतिः १/१ ५.३.३५ एनप् १/१ अन्यतरस्याम् ७/१ अदूरे ७/१ अपञ्चम्याः ५/१ ५.३.३६ दक्षिणात् ५/१ आच् १/१ ५.३.३७ आहि (लुप्तप्रथमान्तनिर्देशः) च ०/० दूरे ७/१ ५.३.३८ उत्तरात् ५/१ च ०/० ५.३.३९ पूर्वाधरावराणाम् ६/३ असि (लुप्तप्रथमान्तनिर्देशः) पुरधवः १/३ च ०/० एषाम् ६/३ ५.३.४० अस्ताति ७/१ च ०/० ५.३.४१ विभाषा १/१ अवरस्य ६/१ ५.३.४२ संख्यायाः ५/१ विधाऽर्थे ७/१ धा १/१ ५.३.४३ अधिकरणविचाले ७/१ च ०/० ५.३.४४ एकात् ५/१ धः ६/१ ध्यमुञ् १/१ अन्यारयाम् ७/१ ५.३.४५ द्वित्र्योः ६/२ च ०/० धमुञ् १/१ ५.३.४६ एधाच् १/१ च ०/० ५.३.४७ याप्ये ७/१ पाशप् १/१ ५.३.४८ पूरणात् ५/१ भागे ७/१ तीयात् ५/१ अन् १/१ ५.३.४९ प्राक् ०/० एकादशभ्यः ५/३ अच्छन्दसि ७/१ ५.३.५० षष्ठाष्टमाभ्याम् ५/२ ञ (लुप्तप्रथमान्तनिर्देशः) च ०/० ५.३.५१ मानपश्वङ्गयोः ७/२ कन्लुकौ १/२ च ०/० ५.३.५२ एकात् ५/१ आकिनिच् १/१ च ०/० असहाये ७/१ ५.३.५३ भूतपूर्वे ७/१ चरट् १/१ ५.३.५४ षष्ठ्या ५/१ रूप्य (लुप्तप्रथमान्तनिर्देशः) च ०/० ५.३.५५ अतिशायने ७/१ तमबिष्ठनौ १/२ ५.३.५६ तिङः ५/१ च ०/० ५.३.५७ द्विवचनविभज्योपपदे ७/१ तरबीयसुनौ १/२ ५.३.५८ अजादी १/२ गुणवचनात् ५/१ एव ०/० ५.३.५९ तुः ५/१ छन्दसि ७/१ ५.३.६० प्रशस्यस्य ६/१ श्रः १/१ ५.३.६१ ज्य (लुप्तप्रथमान्तनिर्देशः) च ०/० ५.३.६२ वृद्धस्य ६/१ च ०/० ५.३.६३ अन्तिकबाढयोः ६/२ नेदसाधौ १/२ ५.३.६४ युवाल्पयोः ६/२ कन् १/१ अन्यतरस्याम् ७/१ ५.३.६५ विन्मतोः ६/२ लुक् १/१ ५.३.६६ प्रशंसायाम् ७/१ रूपप् १/१ ५.३.६७ ईषदसमाप्तौ ७/१ कल्पब्देश्यदेशीयरः १/३ ५.३.६८ विभाषा १/१ सुपः ५/१ बहुच् १/१ पुरस्तात् ०/० तु ०/० ५.३.६९ प्रकारवचने ७/१ जातीयर् १/१ ५.३.७० प्राक् ०/० इवात् ५/१ कः १/१ ५.३.७१ अव्ययसर्वनाम्नाम् ६/३ अकच् १/१ प्राक् ०/० टेः ५/१ ५.३.७२ कस्य ६/१ च ०/० दः १/१ ५.३.७३ अज्ञाते ७/१ ५.३.७४ कुत्सिते ७/१ ५.३.७५ संज्ञायाम् ७/१ कन् १/१ ५.३.७६ अनुकम्पायाम् ७/१ ५.३.७७ नीतौ ७/१ च ०/० तद्युक्तात् ५/१ ५.३.७८ बह्वचः ५/१ मनुष्यनाम्नः ५/१ ठच् १/१ वा ०/० ५.३.७९ घनिलचौ १/२ च ०/० ५.३.८० प्राचाम् ६/३ उपादेः ५/१ अडज्वुचौ १/२ च ०/० ५.३.८१ जातिनाम्नः ५/१ कन् १/१ ५.३.८२ अजिनान्तस्य ६/१ उत्तरपदलोपः १/१ च ०/० ५.३.८३ ठाजादौ ७/१ ऊर्ध्वम् १/१ द्वितीयात् ५/१ अचः ५/१ ५.३.८४ शेवलसुपरिविशालवरुणार्यमादीनाम् ६/३ तृतीयात् ५/१ ५.३.८५ अल्पे ७/१ ५.३.८६ ह्रस्वे ७/१ ५.३.८७ संज्ञायाम् ७/१ कन् १/१ ५.३.८८ कुटीशमीशुण्डाभ्यः ५/३ रः १/१ ५.३.८९ कुत्वा ५/१ डुपच् १/१ ५.३.९० कासूगोणीभ्याम् ५/२ ष्टरच् १/१ ५.३.९१ वत्सोक्षाश्वर्षभेभ्यः ५/३ च ०/० तनुत्वे ७/१ ५.३.९२ किंयत्तदः ५/१ निर्द्धारणे ७/१ द्वयोः ७/२ एकस्य ६/१ डतरच् १/१ ५.३.९३ वा ०/० बहूनाम् ६/३ जातिपरिप्रश्ने ७/१ डतमच् १/१ ५.३.९४ एकात् ५/१ च ०/० प्राचाम् ६/३ ५.३.९५ अवक्षेपणे ७/१ कन् १/१ ५.३.९६ इवे ७/१ प्रतिकृतौ ७/१ ५.३.९७ संज्ञायाम् ७/१ च ०/० ५.३.९८ लुप् १/१ मनुष्ये ७/१ ५.३.९९ जीविकाऽर्थे ७/१ च ०/० अपण्ये ७/१ ५.३.१०० देवपथादिभ्यः ५/३ च ०/० ५.३.१०१ वस्तेः ५/१ ढञ् १/१ ५.३.१०२ शिलायाः ५/१ ढः १/१ ५.३.१०३ शाखाऽऽदिभ्यः ५/३ यत् १/१ ५.३.१०४ द्रव्यम् १/१ च ०/० भव्ये ७/१ ५.३.१०५ कुशाग्रात् ५/१ छः १/१ ५.३.१०६ समासात् ५/१ च ०/० तद्विषयात् ५/१ ५.३.१०७ शर्कराऽऽदिभ्यः ५/३ अण् १/१ ५.३.१०८ अङ्‍गुल्यादिभ्यः ५/३ ठक् १/१ ५.३.१०९ एकशालायाः ५/१ ठच् १/१ अन्यतरस्याम् ७/१ ५.३.११० कर्कलोहितात् ५/१ ईकक् १/१ ५.३.१११ प्रत्नपूर्वविश्वेमात् ५/१ थाल् १/१ छन्दसि ७/१ ५.३.११२ पूगात् ५/१ ञ्यः १/१ अग्रामणीपूर्वात् ५/१ ५.३.११३ व्रातच्फञोः ६/२ अस्त्रियाम् ७/१ ५.३.११४ आयुधजीविसङ्‍घात् ५/१ ञ्यट् १/१ वाहीकेषु ७/३ अब्राह्मणराजन्यात् ५/१ ५.३.११५ वृकात् ५/१ टेण्यण् १/१ ५.३.११६ दामन्यादित्रिगर्तषष्ठात् ५/१ छः १/१ ५.३.११७ पर्श्वादियौधेयादिभ्याम् ५/२ अणञौ १/२ ५.३.११८ अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणः ५/१ यञ् १/१ ५.३.११९ ञ्यादयः १/३ तद्राजाः १/१ ५.४.१ पादशतस्य ६/१ संख्याऽऽदेः ६/१ वीप्सायाम् ७/१ वुन् १/१ लोपः १/१ च ०/० ५.४.२ दण्डव्यवसर्गयोः ७/२ च ०/० ५.४.३ स्थूलादिभ्यः ५/३ प्रकारवचने ७/१ कन् १/१ ५.४.४ अनत्यन्तगतौ ७/१ क्तात् ५/१ ५.४.५ न ०/० सामिवचने ७/१ ५.४.६ बृहत्याः ५/१ आच्छादने ७/१ ५.४.७ अषडक्षाशितङ्‍ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् ५/१ खः १/१ ५.४.८ विभाषा १/१ अञ्चेः ५/१ अदिक्स्त्रियाम् ७/१ ५.४.९ जात्यन्तात् ५/१ छ (अविभक्त्यन्तनिर्देशः) बन्धुनि ७/१ ५.४.१० स्थानान्तात् ५/१ विभाषा १/१ सस्थानेन् ३/१ इति ०/० चेत् ०/० ५.४.११ किमेत्तिङव्ययघात् ५/१ आमु (लुप्तप्रथमान्तनिर्देशः) अद्रव्यप्रकर्षे ७/१ ५.४.१२ अमु (लुप्तप्रथमान्तनिर्देशः) च ०/० छन्दसि ७/१ ५.४.१३ अनुगादिनः ५/१ ठक् १/१ ५.४.१४ णचः ५/१ स्त्रियाम् ७/१ अञ् १/१ ५.४.१५ अण् १/१ इनुणः ५/१ ५.४.१६ विसारिणः ५/१ मत्स्ये ७/१ ५.४.१७ संख्यायाः ५/१ क्रियाऽभ्यावृत्तिगणने ७/१ कृत्वसुच् १/१ ५.४.१८ द्वित्रिचतुर्भ्यः ५/३ सुच् १/१ ५.४.१९ एकस्य ६/१ सकृत् १/१ च ०/० ५.४.२० विभाषा १/१ बहोः ५/१ धा १/१ अविप्रकृष्टकाले ७/१ ५.४.२१ तत् १/१ प्रकृतवचने ७/१ मयट् १/१ ५.४.२२ समूहवत् ०/० च ०/० बहुषु ७/३ ५.४.२३ अनन्तावसथेतिहभेषजात् ५/१ ञ्यः १/१ ५.४.२४ देवतान्तात् ५/१ तादर्थ्ये ७/१ यत् १/१ ५.४.२५ पादार्घाभ्याम् ५/२ च ०/० ५.४.२६ अतिथेः ५/१ ञ्यः १/१ ५.४.२७ देवात् ५/१ तल् १/१ ५.४.२८ अवेः ५/१ कः १/१ ५.४.२९ यावादिभ्यः ५/३ कन् १/१ ५.४.३० लोहितात् ५/१ मणौ ७/१ ५.४.३१ वर्णे ७/१ च ०/० अनित्ये ७/१ ५.४.३२ रक्ते ७/१ ५.४.३३ कालात् ५/१ च ०/० ५.४.३४ विनयादिभ्यः ५/३ ठक् १/१ ५.४.३५ वाचः ५/३ व्याहृतार्थायाम् ७/१ ५.४.३६ तद्युक्तात् ५/१ कर्मणः ५/१ अण् १/१ ५.४.३७ ओषधेः ५/१ अजातौ ७/१ ५.४.३८ प्रज्ञादिभ्यः ५/३ च ०/० ५.४.३९ मृदः ५/१ तिकन् १/१ ५.४.४० सस्नौ १/२ प्रशंसायाम् ७/१ ५.४.४१ वृकज्येष्ठाभ्याम् ५/२ तिल्तातिलौ १/२ च ०/० छन्दसि ७/१ ५.४.४२ बह्वल्पार्थात् ५/१ शस् १/१ कारकात् ५/१ अन्यतरस्याम् ७/१ ५.४.४३ सङ्‍ख्यैकवचनात् ५/१ च ०/० वीप्सायाम् ७/१ ५.४.४४ प्रतियोगे ७/१ पञ्चम्याः ५/१ तसिः १/१ ५.४.४५ अपादाने ७/१ च ०/० अहीयरुहोः ६/२ ५.४.४६ अतिग्रहाव्यथनक्षेपेषु ७/३ अकर्तरि ७/१ तृतीयायाः ५/१ ५.४.४७ हीयमानपापयोगात् ५/१ च ०/० ५.४.४८ षष्ठ्याः ५/१ व्याश्रये ७/१ ५.४.४९ रोगात् ५/१ च ०/० अपनयने ७/१ ५.४.५० अभूततद्भावे ७/१ कृभ्वस्तियोगे ७/१ सम्पद्यकर्तरि ७/१ च्विः १/१ ५.४.५१ अरुर्मनश्चक्षुश्चेतोरहोरजसाम् ६/३ लोपः १/१ च ०/० ५.४.५२ विभाषा १/१ साति (लुप्तप्रथमान्तनिर्देशः) कार्त्स्न्ये ७/१ ५.४.५३ अभिविधौ ७/१ सम्पदा ३/१ च ०/० ५.४.५४ तदधीनवचने ७/१ ५.४.५५ देये ७/१ त्रा १/१ च ०/० ५.४.५६ देवमनुष्यपुरुषमर्त्येभ्यः ५/३ द्वितीयासप्तम्योः ६/२ बहुलम् १/१ ५.४.५७ अव्यक्तानुकरणात् ५/१ द्‍व्यजवरार्धात् ५/१ अनितौ ७/१ डाच् १/१ ५.४.५८ कृञः ५/३ द्वितीयतृतीयशम्बबीजात् ५/१ कृषौ ७/१ ५.४.५९ सङ्‍ख्यायाः ५/१ च ०/० गुणान्तायाः ५/१ ५.४.६० समयात् ५/१ च ०/० यापनायाम् ७/१ ५.४.६१ सपत्रनिष्पत्रात् ५/१ अतिव्यथने ७/१ ५.४.६२ निष्कुलात् ५/१ निष्कोषणे ७/१ ५.४.६३ सुखप्रियात् ५/१ आनुलोम्ये ७/१ ५.४.६४ दुःखात् ५/१ प्रातिलोम्ये ७/१ ५.४.६५ शूलात् ५/१ पाके ७/१ ५.४.६६ सत्यात् ५/१ अशपथे ७/१ ५.४.६७ मद्रात् ५/१ परिवापणे ७/१ ५.४.६८ समासान्ताः १/३ ५.४.६९ न ०/० पूजनात् ५/१ ५.४.७० किमः १/१ क्षेपे ७/१ ५.४.७१ नञः ५/१ तत्पुरुषात् ५/१ ५.४.७२ पथः ५/३ विभाषा १/१ ५.४.७३ बहुव्रीहौ ७/१ संख्येये ७/१ डच् १/१ अबहुगणात् ५/१ ५.४.७४ ऋक्पूरप्धूःपथाम् ६/३ अ (लुप्तप्रथमान्तनिर्देशः) अनक्षे ७/१ ५.४.७५ अच् १/१ प्रत्यन्ववपूर्वात् ५/१ सामलोम्नः ५/१ ५.४.७६ अक्ष्णः ५/१ अदर्शनात् ५/१ ५.४.७७ अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः १/३ ५.४.७८ ब्रह्महस्तिभ्याम् ५/२ वर्च्चसः ५/१ ५.४.७९ अवसमन्धेभ्यः ५/३ तमसः ५/१ ५.४.८० श्वसः ५/१ वसीयःश्रेयसः ५/१ ५.४.८१ अन्ववतप्तात् ५/१ रहसः ५/१ ५.४.८२ प्रतेः ५/१ उरसः ५/१ सप्तमीस्थात् ५/१ ५.४.८३ अनुगवम् १/१ आयामे ७/१ ५.४.८४ द्विस्तावा १/१ त्रिस्तावा १/१ वेदिः १/१ ५.४.८५ उपसर्गात् ५/१ अध्वनः ५/१ ५.४.८६ तत्पुरुषस्य ६/१ अङ्‍गुलेः ६/१ सङ्‍ख्याऽव्ययादेः ६/१ ५.४.८७ अहस्सर्वैकदेशसंख्यातपुण्यात् ५/१ च ०/० रात्रेः ५/१ ५.४.८८ अह्नः ६/१ अह्नः १/१ एतेभ्यः ५/३ ५.४.८९ न ०/० सङ्‍ख्याऽऽदेः ६/१ समाहारे ७/१ ५.४.९० उत्तमैकाभ्याम् ५/२ च ०/० ५.४.९१ राजाऽहस्सखिभ्यः ५/३ टच् १/१ ५.४.९२ गौः ५/१ अतद्धितलुकि ७/१ ५.४.९३ अग्राख्यायाम् ७/१ उरसः ५/१ ५.४.९४ अनः अश्मायस्सरसाम् ६/३ जातिसंज्ञयोः ७/२ ५.४.९५ ग्रामकौटाभ्याम् ५/२ च ०/० तक्ष्णः ५/१ ५.४.९६ अतेः ५/१ शुनः ५/१ ५.४.९७ उपमानात् ५/१ अप्राणिषु ७/३ ५.४.९८ उत्तरमृगपूर्वात् ५/१ च ०/० सक्थ्‍नः ५/१ ५.४.९९ नावः ५/१ द्विगोः ५/१ ५.४.१०० अर्धात् ५/१ च ०/० ५.४.१०१ खार्याः ५/१ प्राचाम् ६/३ ५.४.१०२ द्वित्रिभ्याम् ५/२ अञ्जलेः ५/१ ५.४.१०३ अनसन्तात् ५/१ नपुंसकात् ५/१ छन्दसि ७/१ ५.४.१०४ ब्रह्मणः ५/१ जानपदाख्यायाम् ७/१ ५.४.१०५ कुमहद्‍भ्याम् ५/२ अन्यतरस्याम् ७/१ ५.४.१०६ द्वन्द्वात् ५/१ चुदषहान्तात् ५/१ समाहारे ७/१ ५.४.१०७ अव्ययीभावे ७/१ शरत्प्रभृतिभ्यः ५/३ ५.४.१०८ अनः ५/१ च ०/० ५.४.१०९ नपुंसकात् ५/१ अन्यतरस्याम् ७/१ ५.४.११० नदीपौर्णमास्याग्रहायणीभ्यः ५/३ ५.४.१११ झयः ५/१ ५.४.११२ गिरेः ५/१ च ०/० सेनकस्य ६/१ ५.४.११३ बहुव्रीहौ ७/१ सक्थ्यक्ष्णोः ६/२ स्वाङ्गात् ५/१ षच् १/१ ५.४.११४ अङ्‍गुलेः ५/१ दारुणि ७/१ ५.४.११५ द्वित्रिभ्याम् ५/२ ष (लुप्तप्रथमान्तनिर्देशः) मूर्ध्नः ५/१ ५.४.११६ अप् १/१ पूरणीप्रमाण्योः ६/२ ५.४.११७ अन्तर्बहिर्भ्याम् ५/२ च ०/० लोम्नः ५/१ ५.४.११८ अच् १/१ नासिकायाः ६/१ संज्ञायाम् ७/१ नसम् १/१ च ०/० अस्थूलात् ५/१ ५.४.११९ उपसर्गात् ५/१ च ०/० ५.४.१२० सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः १/३ ५.४.१२१ नञ्दुःसुभ्यः ५/३ हलिसक्थ्योः ६/२ अन्यतरस्याम् ७/१ ५.४.१२२ नित्यम् १/१ असिच् १/१ प्रजामेधयोः ६/२ ५.४.१२३ बहुप्रजाः १/१ छन्दसि ७/१ ५.४.१२४ धर्मात् ५/१ अनिच् १/१ केवलात् ५/१ ५.४.१२५ जम्भा १/१ सुहरिततृणसोमेभ्यः ५/३ ५.४.१२६ दक्षिणेर्मा १/१ लुब्धयोगे ७/१ ५.४.१२७ इच् १/१ कर्मव्यतिहारे ७/१ ५.४.१२८ द्विदण्ड्यादिभ्यः ५/३ च ०/० ५.४.१२९ प्रसम्भ्याम् ५/२ जानुनोः ६/२ ज्ञुः १/१ ५.४.१३० ऊर्ध्वाद् ५/१ विभाषा १/१ ५.४.१३१ ऊधसः ६/१ अनङ् १/१ ५.४.१३२ धनुषः ६/१ च ०/० ५.४.१३३ वा ०/० संज्ञायाम् ७/१ ५.४.१३४ जायायाः ६/१ निङ् १/१ ५.४.१३५ गन्धस्य ६/१ इत् १/१ उत्पूतिसुसुरभिभ्यः ५/३ ५.४.१३६ अल्पाख्यायाम् ७/१ ५.४.१३७ उपमानात् ५/१ च ०/० ५.४.१३८ पादस्य ६/१ लोपः ६/१ अहस्त्यादिभ्यः ५/३ ५.४.१३९ कुम्भपदीषु ७/३ च ०/० ५.४.१४० सङ्‍ख्यासुपूर्वस्य ६/१ ५.४.१४१ वयसि ७/१ दन्तस्य ६/१ दतृ (लुप्तप्रथमान्तनिर्देशः) ५.४.१४२ छन्दसि ७/१ च ०/० ५.४.१४३ स्त्रियाम् ७/१ संज्ञायाम् ७/१ ५.४.१४४ विभाषा १/१ श्यावारोकाभ्याम् ५/२ ५.४.१४५ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यः ५/३ च ०/० ५.४.१४६ ककुदस्य ६/१ अवस्थायाम् ७/१ लोपः १/१ ५.४.१४७ त्रिककुत् १/१ पर्वते ७/१ ५.४.१४८ उद्विभ्याम् ५/२ काकुदस्य ६/१ ५.४.१४९ पूर्णात् ५/१ विभाषा १/१ ५.४.१५० सुहृद्दुर्हृदौ १/२ मित्रामित्रयोः ७/२ ५.४.१५१ उरःप्रभृतिभ्यः ५/३ कप् १/१ ५.४.१५२ इनः १/१ स्त्रियाम् ७/१ ५.४.१५३ नद्यृतः ५/१ च ०/० ५.४.१५४ शेषात् ५/१ विभाषा १/१ ५.४.१५५ न ०/० संज्ञायाम् ७/१ ५.४.१५६ ईयसः ५/१ च ०/० ५.४.१५७ वन्दिते ७/१ भ्रातुः ५/१ ५.४.१५८ ऋतः ५/१ छन्दसि ७/१ ५.४.१५९ नाडीतन्त्र्योः ६/२ स्वाङ्गे ७/१ ५.४.१६० निष्प्रवाणिः १/१ च ०/० ६.१.१ एकाचः ६/१ द्वे ७/१ प्रथमस्य ६/१ ६.१.२ अजादेः ६/१ द्वितीयस्य ६/१ ६.१.३ न ०/० न्द्राः १/३ संयोगादयः १/३ ६.१.४ पूर्वः १/१ अभ्यासः १/१ ६.१.५ उभे १/२ अभ्यस्तम् १/१ ६.१.६ जक्ष् (अविभक्तिकनिर्देशः) इत्यादयः १/३ षट् १/३ ६.१.७ तुजादीनाम् ६/३ दीर्घः १/१ अभ्यासस्य ६/१ ६.१.८ लिटि ७/१ धातोः ६/१ अनभ्यासस्य ६/१ ६.१.९ सन्यङोः ६/२ ६.१.१० श्लौ ७/१ ६.१.११ चङि ७/१ ६.१.१२ दाश्वान् १/१ साह्वान् १/१ मीढ्-वान् १/१ च ०/० ६.१.१३ ष्यङः ६/१ सम्प्रसारणम् १/१ पुत्रपत्योः ७/२ तत्पुरुषे ७/१ ६.१.१४ बन्धुनि ७/१ बहुव्रीहौ ७/१ ६.१.१५ वचिस्वपियजादीनाम् ६/३ किति ७/१ ६.१.१६ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनाम् ६/३ ङिति ७/१ च ०/० ६.१.१७ लिटि ७/१ अभ्यासस्य ६/१ उभयेषाम् ६/३ ६.१.१८ स्वापेः ६/१ चङि ७/१ ६.१.१९ स्वपिस्यमिव्येञाम् ६/३ यङि ७/१ ६.१.२० न ०/० वशः ६/१ ६.१.२१ चायः ६/१ की (लुप्तप्रथमान्तनिर्देशः) ६.१.२२ स्फायः ६/१ स्फी (लुप्तप्रथमान्तनिर्देशः) निष्ठायाम् ७/१ ६.१.२३ स्त्यः ६/१ प्रपूर्वस्य ६/१ ६.१.२४ द्रवमूर्तिस्पर्शयोः ७/२ श्यः ६/१ ६.१.२५ प्रतेः ५/१ च ०/० ६.१.२६ विभाषा १/१ अभ्यवपूर्वस्य ६/१ ६.१.२७ शृतम् १/१ पाके ७/१ ६.१.२८ प्यायः ६/१ पी (लुप्तप्रथमान्तनिर्देशः) ६.१.२९ लिड्यङोः ७/२ च ०/० ६.१.३० विभाषा १/१ श्वेः ६/१ ६.१.३१ णौ ७/१ च ०/० संश्चङोः ७/२ ६.१.३२ ह्वः ६/१ सम्प्रसारणम् १/१ ६.१.३३ अभ्यस्तस्य ६/१ च ०/० ६.१.३४ बहुलम् १/१ छन्दसि ७/१ ६.१.३५ चायः ६/१ की (लुप्तप्रथमान्तनिर्देशः) ६.१.३६ अपस्पृधेथाम् (तिङ्) आनृचुः (तिङ्) आनृहुः (तिङ्) चिच्युषे (तिङ्) तित्याज (तिङ्) श्राताः १/३ श्रितम् १/१ आशीर् १/१ आशीर्त्ताः १/३ ६.१.३७ न ०/० सम्प्रसारणे ७/१ सम्प्रसारणम् १/१ ६.१.३८ लिटि ७/१ वयः ६/१ यः ६/१ ६.१.३९ वः १/१ च ०/० अस्य ६/१ अन्यतरस्याम् ७/१ किति ७/१ ६.१.४० वेञः ६/१ ६.१.४१ ल्यपि ७/१ च ०/० ६.१.४२ ज्यः ६/१ च ०/० ६.१.४३ व्यः ६/१ च ०/० ६.१.४४ विभाषा १/१ परेः ५/१ ६.१.४५ आत् १/१ एचः ६/१ उपदेशे ७/१ अशिति ७/१ ६.१.४६ न ०/० व्यः ६/१ लिटि ७/१ ६.१.४७ स्फुरतिस्फुलत्योः ६/२ घञि ७/१ ६.१.४८ क्रीङ्जीनाम् ६/३ णौ ७/१ ६.१.४९ सिध्यतेः ६/१ अपारलौकिके ७/१ ६.१.५० मीनातिमिनोतिदीङाम् ६/३ ल्यपि ७/१ च ०/० ६.१.५१ विभाषा १/१ लीयतेः ६/१ ६.१.५२ खिदेः ६/१ छन्दसि ७/१ ६.१.५३ अपगुरः ६/१ णमुलि ७/१ ६.१.५४ चिस्फुरोः ६/२ णौ ७/१ ६.१.५५ प्रजने ७/१ वीयतेः ६/१ ६.१.५६ बिभेतेः ६/१ हेतुभये ७/१ ६.१.५७ नित्यम् १/१ स्मयतेः ६/१ ६.१.५८ सृजिदृशोः ६/२ झलि ७/१ अम् १/१ अकिति ७/१ ६.१.५९ अनुदात्तस्य ६/१ च ०/० ऋदुपधस्य ६/१ अन्यतरस्याम् ७/१ ६.१.६० शीर्षन् १/१ छन्दसि ७/१ ६.१.६१ ये ७/१ च ०/० तद्धिते ७/१ ६.१.६२ अचि ६/१ शीर्षः १/१ ६.१.६३ पद्‍दत्-नस्-मास्-हृत्-निश्-असन्-यूषन्-दोषन्-यकन्-शकन्-उदन्-आसन् (सर्वे पृथक् पृथक् लुप्तप्रथमान्तनिर्द्दिष्टाः) शस्प्रभृतिषु ७/३ ६.१.६४ धात्वादेः ६/१ षः ६/१ सः १/१ ६.१.६५ णः ६/१ नः १/१ ६.१.६६ लोपः १/१ व्योः ६/२ वलि ७/१ ६.१.६७ वेः ६/१ अपृक्तस्य ६/१ ६.१.६८ हल्ङ्याब्भ्यः ५/३ दीर्घात् ५/१ सुतिसि १/१ अपृक्तम् १/१ हल् १/१ ६.१.६९ एङ्ह्रस्वात् ५/१ सम्बुद्धेः ६/१ ६.१.७० शेः ६/१ छन्दसि ७/१ बहुलम् १/१ ६.१.७१ ह्रस्वस्य ६/१ पिति ७/१ कृति ७/१ तुक् १/१ ६.१.७२ संहितायाम् ७/१ ६.१.७३ छे ७/१ च ०/० ६.१.७४ आङ्माङोः ६/२ च ०/० ६.१.७५ दीर्घात् ५/१ ६.१.७६ पदान्तात् ५/१ वा ०/० ६.१.७७ इकः ६/१ यण् १/१ अचि ७/१ ६.१.७८ एचः ६/१ अयवायावः १/३ ६.१.७९ वान्तः १/१ यि ७/१ प्रत्यये ७/१ ६.१.८० धातोः ६/१ तन्निमित्तस्य ६/१ एव ०/० ६.१.८१ क्षय्यजय्यौ १/२ शक्यार्थे ७/१ ६.१.८२ क्रय्यः १/१ तदर्थे ७/१ ६.१.८३ भय्यप्रवय्ये १/२ च ०/० छन्दसि ७/१ ६.१.८४ एकः १/१ पूर्वपरयोः ६/२ ६.१.८५ अन्तादिवत् ०/० च ०/० ६.१.८६ षत्वतुकोः ७/२ असिद्धः १/१ ६.१.८७ आत् ५/१ गुणः १/१ ६.१.८८ वृद्धिः १/१ एचि ७/१ ६.१.८९ एत्येधत्यूठ्सु ७/३ ६.१.९० आटः ५/१ च ०/० ६.१.९१ उपसर्गात् ५/१ ऋति ७/१ धातौ ७/१ ६.१.९२ वा ०/० सुपि ७/१ आपिशलेः ६/१ ६.१.९३ आ (लुप्तप्रथमान्तनिर्देशः) ओतः ५/१ अम्शसोः ७/१ ६.१.९४ एङि ७/१ पररूपम् १/१ ६.१.९५ ओमाङोः ७/२ च ०/० ६.१.९६ उसि ७/१ अपदान्तात् ५/१ ६.१.९७ अतः ५/१ गुणे ७/१ ६.१.९८ अव्यक्तानुकरणस्य ६/१ अतः ५/१ इतौ ७/१ ६.१.९९ न ०/० आम्रेडितस्य ६/१ अन्त्यस्य ६/१ तु ०/० वा ०/० ६.१.१०० नित्यमाम्रेडिते ७/१ डाचि ६/१ ६.१.१०१ अकः ५/१ सवर्णे ७/१ दीर्घः १/१ ६.१.१०२ प्रथमयोः ७/२ पूर्वसवर्णः १/१ ६.१.१०३ तस्मात् ५/१ शसः ६/१ नः १/१ पुंसि ७/१ ६.१.१०४ न ०/० आत् ५/१ इचि ७/१ ६.१.१०५ दीर्घात् ५/१ जसि ७/१ च ०/० ६.१.१०६ वा ०/० छन्दसि ७/१ ६.१.१०७ अमि ७/१ पूर्वः १/१ ६.१.१०८ सम्प्रसारणात् ५/१ च ०/० ६.१.१०९ एङः ५/१ पदान्तात् ५/१ अति ७/१ ६.१.११० ङसिङसोः ६/२ च ०/० ६.१.१११ ऋतः ५/१ उत् १/१ ६.१.११२ ख्यत्यात् ५/१ परस्य ६/१ ६.१.११३ अतः ५/१ रोः ६/१ अप्लुतात् ५/१ अप्लुते ७/१ ६.१.११४ हशि ७/१ च ०/० ६.१.११५ प्रकृत्या ३/१ अन्तःपादम् ०/० अव्यपरे ७/१ ६.१.११६ अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु ७/३ च ०/० ६.१.११७ यजुषि ७/१ उरः १/१ ६.१.११८ आपो-जुषाणो-वृष्णो-वर्षिष्ठे-अम्बे-अम्बाले (इत्येतान्यनुकरणपदान्यविभक्त्यन्तानि) अम्बिकेपूर्वे १/२ ६.१.११९ अङ्गे ७/१ इत्यादौ ७/१ च ०/० ६.१.१२० अनुदात्ते ७/१ च ०/० कुधपरे ७/१ ६.१.१२१ अवपथासि ७/१ च ०/० ६.१.१२२ सर्वत्र ०/० विभाषा १/१ गोः ६/१ ६.१.१२३ अवङ् १/१ स्फोटायनस्य ६/१ ६.१.१२४ इन्द्रे ७/१ च ०/० (नित्यम् १/१/१) ६.१.१२५ प्लुतप्रगृह्या १/३ अचि ७/१ नित्यम् १/१ ६.१.१२६ आङः ६/१ अनुनासिकः १/१ छन्दसि ७/१ ६.१.१२७ इकः १/३ असवर्णे ७/१ शाकल्यस्य ६/१ ह्रस्वः १/१ च ०/० ६.१.१२८ ऋति ७/१ अकः १/३ ६.१.१२९ अप्लुतवत् ०/० उपस्थिते ७/१ ६.१.१३० ई३ (लुप्तप्रथमान्तनिर्देशः) चाक्रवर्मणस्य ६/१ ६.१.१३१ दिवः ६/१ उत् १/१ ६.१.१३२ एतत्तदोः ६/२ सुलोपः १/१ अकोः ६/२ अनञ्समासे ७/१ हलि ७/१ ६.१.१३३ स्यः (षष्ठ्यर्थे प्रथमा) छन्दसि ७/१ बहुलम् १/१ ६.१.१३४ सः (षष्ठ्यर्थे प्रथमा) अचि ७/१ लोपे ७/१ चेत् ०/० पादपूरणम् १/१ ६.१.१३५ सुट् १/१ कात् ५/१ पूर्वः १/१ ६.१.१३६ अडभ्यासव्यवाये अपि ०/० ६.१.१३७ सम्पर्युपेभ्यः ५/२ करोतौ ७/१ भूषणे ७/१ ६.१.१३८ समवाये ७/१ च ०/० ६.१.१३९ उपात् ५/१ प्रतियत्नवैकृतवाक्याध्याहारेषु ७/३ ६.१.१४० किरतौ ७/१ लवने ७/१ ६.१.१४१ हिंसायाम् ७/१ प्रतेः ५/१ च ०/० ६.१.१४२ अपात् ५/१ चतुष्पाच्छकुनिषु ७/३ आलेखने ७/१ ६.१.१४३ कुस्तुम्बुरूणि १/३ जातिः १/१ ६.१.१४४ अपरस्पराः १/३ क्रियासातत्ये ७/१ ६.१.१४५ गोष्पदम् १/१ सेवितासेवितप्रमाणेषु ७/३ ६.१.१४६ आस्पदम् १/१ प्रतिष्ठायाम् ७/१ ६.१.१४७ आश्चर्यम् १/१ १/१ अनित्ये ७/१ ६.१.१४८ वर्चस्के ७/१ अवस्करः १/१ ६.१.१४९ अपस्करः १/१ रथाङ्गम् १/१ ६.१.१५० विष्किरः १/१ शकुनौ ७/१ वा ०/० ६.१.१५१ ह्रस्वात् ५/१ चन्द्रोत्तरपदे ७/१ मन्त्रे ७/१ ६.१.१५२ प्रतिष्कशः १/१ च ०/० कशेः ६/१ ६.१.१५३ प्रस्कण्वहरिश्चन्द्रौ १/२ ऋषी १/२ ६.१.१५४ मस्करमस्करिणौ १/२ वेणुपरिव्राजकयोः ७/२ ६.१.१५५ कास्तीराजस्तुन्दे १/२ नगरे ७/१ ६.१.१५६ कारस्करः १/१ वृक्षः १/१ ६.१.१५७ पारस्करप्रभृतीनि १/३ च ०/० संज्ञायाम् ७/१ ६.१.१५८ अनुदात्तम् १/१ पदम् १/१ एकवर्जम् १/१ ६.१.१५९ कर्षात्वतः ६/१ घञः ६/१ अन्तः १/१ उदात्तः १/१ ६.१.१६० उञ्छादीनाम् ६/३ च ०/० ६.१.१६१ अनुदात्तस्य ६/१ च ०/० यत्र ०/० उदात्तलोपः १/१ ६.१.१६२ धातोः ६/१ ६.१.१६३ चितः (षष्ठ्यर्थे प्रथमा) ६.१.१६४ तद्धितस्य ६/१ ६.१.१६५ कितः ६/१ ६.१.१६६ तिसृभ्यः ६/३ जसः ६/१ ६.१.१६७ चतुरः ६/१ शसि ७/१ ६.१.१६८ सौ ७/१ एकाचः ५/१ तृतीयादिः १/१ विभक्तिः १/१ ६.१.१६९ अन्तोदत्तात् ५/१ उत्तरपदात् ५/१ अन्यतरस्याम् ७/१ अनित्यसमासे ७/१ ६.१.१७० अञ्चेः ५/१ छन्दसि ७/१ असर्वनामस्थानम् १/१ ६.१.१७१ ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः ५/३ ६.१.१७२ अष्टनः ५/१ दीर्घात् ५/१ ६.१.१७३ शतुः ५/१ अनुमः ५/१ नद्यजादी १/२ ६.१.१७४ उदात्तयणः ५/१ हल्पूर्वात् ५/१ ६.१.१७५ नः ०/० ऊङ्धात्वोः ६/२ ६.१.१७६ ह्रस्वनुड्-भ्याम् ५/२ मतुप् १/१ ६.१.१७७ नाम् १/१ अन्यतरस्याम् ७/१ ६.१.१७८ ङ्याः ५/१ छन्दसि ७/१ बहुलम् १/१ ६.१.१७९ षट्-त्रिचतुर्भ्यः ५/३ हलादिः १/१ ६.१.१८० झलि ७/१ उपोत्तमम् ०/० ६.१.१८१ विभाषा १/१ भाषायाम् ७/१ ६.१.१८२ न ०/० गोश्वन्साववर्णराडङ्-क्रुङ्-कृद्‍भ्यः ५/३ ६.१.१८३ दिवः ५/१ झल् १/१ ६.१.१८४ नृ (लुप्तपञ्चम्यन्तनिर्देशः) च ०/० अन्यतरस्याम् ७/१ ६.१.१८५ तित् १/१ स्वरितम् १/१ ६.१.१८६ तास्यनुदात्तेन्ङिददुपदेशात् ५/१ लसार्वधातुकम् १/१ अनुदात्तम् १/१ अह्-न्विङोः ६/२ ६.१.१८७ आदिः १/१ सिचः ६/१ अन्यतरस्याम् ७/१ ६.१.१८८ स्वपादिर्हिंसाम् ६/३ अचि ७/१ अनिटि ७/१ ६.१.१८९ अभ्यस्तानाम् ६/३ आदिः १/१ ६.१.१९० अनुदात्ते ७/१ च ०/० ६.१.१९१ सर्वस्य ६/१ सुपि ७/१ ६.१.१९२ भीह्रीभृहुमदजनधनदरिद्राजागराम् ६/३ प्रत्ययात् ५/१ पूर्वम् १/१ पिति ७/१ ६.१.१९३ लिति ७/१ ६.१.१९४ आदिः १/१ णमुलि ७/१ अन्यतरस्याम् ७/१ ६.१.१९५ अचः ६/१ कर्तृयकि ७/१ ६.१.१९६ थलि ७/१ च ०/० सेटि ७/१ इट् १/१ अन्तः १/१ वा ०/० ६.१.१९७ ञ्णिति ७/१ आदिः १/१ नित्यम् १/१ ६.१.१९८ आमन्त्रितस्य ६/१ च ०/० ६.१.१९९ पथिमथोः ६/२ सर्वनामस्थाने ७/१ ६.१.२०० अन्तः १/१ च ०/० तवै (लुप्तप्रथमान्तनिर्देशः) युगपत् ०/० ६.१.२०१ क्षयः १/१ निवासे ७/१ ६.१.२०२ जयः १/१ करणम् १/१ ६.१.२०३ वृषादीनाम् ६/३ च ०/० ६.१.२०४ संज्ञायाम् ७/१ उपमानम् १/१ ६.१.२०५ निष्ठा १/१ च ०/० द्व्-यच् १/१ अनात् १/१ ६.१.२०६ शुष्कधृष्टौ १/२ ६.१.२०७ आशितः १/१ कर्ता १/१ ६.१.२०८ रिक्ते ७/१ विभाषा १/१ ६.१.२०९ जुष्टार्पिते १/२ च ०/० छन्दसि ७/१ ६.१.२१० नित्यम् १/१ मन्त्रे ७/१ ६.१.२११ युष्मदस्मदोः ६/२ ङसि ७/१ ६.१.२१२ ङयि ७/१ च ०/० ६.१.२१३ यतः ६/१ अनावः ५/१ ६.१.२१४ ईडवन्दवृशंसदुहाम् ६/३ ण्यतः ६/१ ६.१.२१५ विभाषा १/१ वेण्विन्धानयोः ६/२ ६.१.२१६ त्यागरागहासकुहश्वठक्रथानाम् ६/३ ६.१.२१७ उपोत्तमम् ०/० रिति ७/१ ६.१.२१८ चङि ७/१ अन्यतरस्याम् ७/१ ६.१.२१९ मतोः ५/१ पूर्वम् १/१ आत् १/१ संज्ञायाम् ७/१ स्त्रियाम् ७/१ ६.१.२२० अन्तः १/१ अवत्याः ६/१ ६.१.२२१ ईवत्याः ६/१ ६.१.२२२ चौ ७/१ ६.१.२२३ समासस्य ६/१ ६.२.१ बहुव्रीहौ ७/१ प्रकृत्या ३/१ पूर्वपदम् १/१ ६.२.२ तत्पुरुषे ७/१ तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः १/३ ६.२.३ वर्णः १/१ वर्णेषु ७/३ अनेते ७/१ ६.२.४ गाधलवणयोः ७/२ प्रमाणे ७/१ ६.२.५ दायाद्यम् १/१ दायादे ७/१ ६.२.६ प्रतिबन्धि १/१ चिरकृच्छ्रयोः ७/२ ६.२.७ पदे ७/१ अपदेशे ७/१ ६.२.८ निवाते ७/१ वातत्राणे ७/१ ६.२.९ शारदे ७/१ अनार्तवे ७/१ ६.२.१० अध्वर्युकषाययोः ७/२ जातौ ७/१ ६.२.११ सदृशप्रतिरूपयोः ७/२ सादृश्ये ७/१ ६.२.१२ द्विगौ ७/१ प्रमाणे ७/१ ६.२.१३ गन्तव्यपण्यम् १/१ वाणिजे ७/१ ६.२.१४ मात्रोपज्ञोपक्रमच्छाये ७/१ नपुंसके ७/१ ६.२.१५ सुखप्रिययोः ७/२ हिते ७/१ ६.२.१६ प्रीतौ ७/१ च ०/० ६.२.१७ स्वम् १/१ स्वामिनि ७/१ ६.२.१८ पत्यौ ७/१ ऐश्वर्ये ७/१ ६.२.१९ न ०/० भूवाक्-चिद्दिधिषु १/१ ६.२.२० वा ०/० भुवनम् १/१ ६.२.२१ आशङ्काबाधनेदीयस्सु ७/३ संभावने ७/१ ६.२.२२ पूर्वे ७/१ भूतपूर्वे ७/१ ६.२.२३ सविधसनीडसमर्यादसवेशसदेशेषु ७/३ सामीप्ये ७/१ ६.२.२४ विस्पष्टादीनि १/३ गुणवचनेषु ७/३ ६.२.२५ श्रज्याऽवमकन्पापवत्सु ७/३ भावे ७/१ कर्मधारये ७/१ ६.२.२६ कुमारः १/१ च ०/० ६.२.२७ आदिः १/१ प्रत्येनसि ७/१ ६.२.२८ पूगेषु ७/३ अन्यतरस्याम् ७/१ ६.२.२९ इगन्तकालकपालभगालशरावेषु ७/३ द्विगौ ७/१ ६.२.३० बहु १/१ अन्यतरस्याम् ७/१ ६.२.३१ दिष्टिवितस्त्योः ७/२ च ०/० ६.२.३२ सप्तमी ७/१ सिद्धशुष्कपक्वबन्धेषु ७/३ अकालात् ५/१ ६.२.३३ परिप्रत्युपापा १/३ वर्ज्यमानाहोरात्रावयवेषु ७/३ ६.२.३४ राजन्यबहुवचनद्वन्द्वे ७/१ अन्धकवृष्णिषु ७/३ ६.२.३५ संख्या १/१ ६.२.३६ आचार्योपसर्जनः १/१ च ०/० अन्तेवासी १/१ ६.२.३७ कार्त्तकौजपादयः १/३ च ०/० ६.२.३८ महान् १/१ व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु ७/३ ६.२.३९ क्षुल्लकः १/१ च ०/० वैश्वदेवे ७/१ ६.२.४० उष्ट्रः १/१ सादिवाम्योः ७/२ ६.२.४१ गौः १/१ सादसादिसारथिषु ७/३ ६.२.४२ कुरुगार्हपत (लुप्तप्रथमान्तनिर्देशः) रिक्तगुरु (लुप्तप्रथमान्तनिर्देशः) असूतजरति १/१ यश्लीलदृढरूपा १/१ पारेवडवा १/१ तैतिलकद्रूः १/१ पण्यकम्बलः १/१ (सर्वत्र सुब्व्यत्ययेन षष्ठीस्थाने प्रथमा वेदितया) दासीभाराणाम् ६/३ च ०/० ६.२.४३ चतुर्थी १/१ तदर्थे ७/१ ६.२.४४ अर्थे ७/१ ६.२.४५ क्ते ७/१ च ०/० ६.२.४६ कर्मधारये ७/१ अनिष्ठा १/१ ६.२.४७ अहीने ७/१ द्वितीया १/१ ६.२.४८ तृतीया १/१ कर्मणि ७/१ ६.२.४९ गतिः १/१ अनन्तरः १/१ ६.२.५० तादौ ७/१ च ०/० निति ७/१ कृति ७/१ अतौ ७/१ ६.२.५१ तवै (लुप्तप्रथमान्तनिर्देशः) च ०/० अन्तः १/१ च ०/० युगपत् ०/० ६.२.५२ अनिगन्तः १/१ अञ्चतौ ७/१ वप्रत्यये ७/१ ६.२.५३ न्यधी १/२ च ०/० ६.२.५४ ईषत् ०/० अन्यतरस्याम् ७/१ ६.२.५५ हिरण्यपरिमाणम् १/१ धने ७/१ ६.२.५६ प्रथमः १/१ अचिरोपसम्पत्तौ ७/१ ६.२.५७ कतरकतमौ १/२ कर्मधारये ७/१ ६.२.५८ आर्यः १/१ ब्राह्मणकुमारयोः ७/२ ६.२.५९ राजा १/१ च ०/० ६.२.६० षष्ठी १/१ प्रत्येनसि ७/१ ६.२.६१ क्ते ७/१ नित्यार्थे ७/१ ६.२.६२ ग्रामः १/१ शिल्पिनि ७/१ ६.२.६३ राजा १/१ च ०/० प्रशंसायाम् ७/१ ६.२.६४ आदिः १/१ उदात्तः १/१ ६.२.६५ सप्तमीहारिणौ १/२ धर्म्ये ७/१ अहरणे ७/१ ६.२.६६ युक्ते ७/१ च ०/० ६.२.६७ विभाषा ७/१ अध्यक्षे ७/१ ६.२.६८ पापम् १/१ च ०/० शिल्पिनि ७/१ ६.२.६९ गोत्रान्तेवासिमाणवब्राह्मणेषु ७/३ क्षेपे ७/१ ६.२.७० अङ्गानि १/३ मैरेये ७/१ ६.२.७१ भक्ताख्याः १/३ तदर्थेषु ७/३ ६.२.७२ गोबिडालसिंहसैन्धवेषु ७/३ उपमाने ७/१ ६.२.७३ अके ७/१ जीविकाऽर्थे ७/१ ६.२.७४ प्राचाम् ६/३ क्रीडायाम् ७/१ ६.२.७५ अणि ७/१ नियुक्ते ७/१ ६.२.७६ शिल्पिनि ७/१ च ०/० अकृञः ५/१ ६.२.७७ संज्ञायाम् ७/१ च ०/० ६.२.७८ गोतन्तियवम् १/१ पाले ७/१ ६.२.७९ णिनि ७/१ ६.२.८० उपमानम् १/१ शब्दार्थप्रकृतौ ७/१ एव ०/० ६.२.८१ युक्तारोह्यादयः १/३ च ०/० ६.२.८२ दीर्घकाशतुषभ्राष्ट्रवटम् १/१ जे ७/१ ६.२.८३ अन्त्यात् ५/१ पूर्वम् १/१ बह्वचः ६/१ ६.२.८४ ग्रामे ७/१ अनिवसन्तः १/१ ६.२.८५ घोषादिषु ७/३ शालायाम् ७/१ ६.२.८६ छात्र्यादयः १/३ शालायाम् ७/१ ६.२.८७ प्रस्थे ७/१ अवृद्धम् १/१ अकर्क्यादीनाम् ६/३ ६.२.८८ मालाऽऽदीनाम् ६/३ च ०/० ६.२.८९ अमहन्नवम् १/१ नगरे ७/१ अनुदीचाम् ६/३ ६.२.९० अर्मे ७/१ च ०/० अवर्णम् १/१ द्व्यच् १/१ त्र्यच् १/१ ६.२.९१ न ०/० भूताधिकसंजीवमद्राश्मकज्जलम् १/१ ६.२.९२ अन्तः १/१ ६.२.९३ सर्वम् १/१ गुणकार्त्स्न्ये ७/१ ६.२.९४ संज्ञायाम् ७/१ गिरिनिकाययोः ७/२ ६.२.९५ कुमार्याम् ७/१ वयसि ७/१ ६.२.९६ उदके ७/१ अकेवले ७/१ ६.२.९७ द्विगौ ७/१ क्रतौ ७/१ ६.२.९८ सभायाम् ७/१ नपुंसके ७/१ ६.२.९९ पुरे ७/१ प्राचाम् ६/३ ६.२.१०० अरिष्टगौडपूर्वे ७/१ च ०/० ६.२.१०१ न ०/० हास्तिनफलकमार्देयाः १/३ ६.२.१०२ कुसूलकूपकुम्भशालम् १/१ बिले ७/१ ६.२.१०३ दिक्‌शब्दाः १/३ ग्रामजनपदाख्यानचानराटेषु ७/३ ६.२.१०४ आचार्योपसर्जनः १/१ (सुपां स्थाने सुर्भवतीति --७.१.३९ , सप्तम्येकवचनस्य स्थाने प्रथमैकवचनम्) च ०/० अन्तेवासिनि ७/१ ६.२.१०५ उत्तरपदवृद्धौ ७/१ सर्वम् १/१ च ०/० ६.२.१०६ बहुव्रीहौ ७/१ विश्वम् १/१ संज्ञयाम् ७/१ ६.२.१०७ उदराश्वेषुषु ७/३ ६.२.१०८ क्षेपे ७/१ ६.२.१०९ नदी १/१ बन्धुनि ७/१ ६.२.११० निष्ठा १/१ उपसर्गपूर्वम् १/१ अन्यतरस्याम् ७/१ ६.२.१११ उत्तरपदादिः १/१ ६.२.११२ कर्णः १/१ वर्णलक्षणात् ५/१ ६.२.११३ संज्ञौपम्ययोः ७/२ च ०/० ६.२.११४ कण्ठपृष्ठग्रीवाजंघम् १/१ च ०/० ६.२.११५ शृङ्गम् १/१ अवस्थायाम् ७/१ च ०/० ६.२.११६ नञः ५/१ जरमरमित्रमृताः १/३ ६.२.११७ सोः ५/१ मनसी १/२ अलोमोषसी १/२ ६.२.११८ क्रत्वादयः १/३ च ०/० ६.२.११९ आद्युदात्तम् १/१ द्व्यच् १/१ छन्दसि ७/१ ६.२.१२० वीरवीर्यौ १/२ च ०/० ६.२.१२१ कूलतीरतूलमूलशालाऽक्षसमम् १/१ अव्ययीभावे ७/१ ६.२.१२२ कंसमन्थशूर्पपाय्यकाण्डम् १/१ द्विगौ ७/१ ६.२.१२३ तत्पुरुषे ७/१ शालायाम् ७/१ नपुंसके ७/१ ६.२.१२४ कन्था १/१ च ०/० ६.२.१२५ आदिः १/१ चिहणादीनाम् ६/३ ६.२.१२६ चेलखेटकटुककाण्डम् १/१ गर्हायाम् ७/१ ६.२.१२७ चीरम् १/१ उपमानम् १/१ ६.२.१२८ पललसूपशाकम् १/१ मिश्रे ७/१ ६.२.१२९ कूलसूदस्थलकर्षाः १/३ संज्ञायाम् ७/१ ६.२.१३० अकर्मधारये ७/१ राज्यम् १/१ ६.२.१३१ वर्ग्यादयः १/३ च ०/० ६.२.१३२ पुत्रः १/१ पुम्भ्यः ५/३ ६.२.१३३ न ०/० आचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः ५/३ ६.२.१३४ चूर्णादीनि १/३ अप्राणिषष्ठ्याः ५/१ ६.२.१३५ षट् १/३ च ०/० काण्डादीनि १/३ ६.२.१३६ कुण्डम् १/१ वनम् १/१ ६.२.१३७ प्रकृत्या ३/१ भगालम् १/१ ६.२.१३८ शितेः ५/१ नित्याबह्वव्च् १/१ बहुव्रीहौ ७/१ अभसत् १/१ ६.२.१३९ गतिकारकोपपदात् ५/१ कृत् १/१ ६.२.१४० उभे १/२ वनस्पत्यादिषु ७/३ युगपत् १/१ ६.२.१४१ देवताद्वन्द्वे ७/१ च ०/० ६.२.१४२ न ०/० उत्तरपदे ७/१ अनुदात्तादौ ७/१ अपृथिवीरुद्रपूषमन्थिषु ७/३ ६.२.१४३ अन्तः १/१ ६.२.१४४ थाथघञ्क्ताजबित्रकाणाम् ६/३ ६.२.१४५ सूपमानात् ५/१ क्तः १/१ ६.२.१४६ संज्ञायाम् ७/१ अनाचितादीनाम् ६/३ ६.२.१४७ प्रवृद्धादीनाम् ६/३ च ०/० ६.२.१४८ कारकात् ५/१ दत्तश्रुतयोः ६/२ एव ०/० आशिषि ७/१ ६.२.१४९ इत्थम्भूतेन ३/१ कृतम् १/१ इति ०/० च ०/० ६.२.१५० अनः १/१ भावकर्मवचनः १/१ ६.२.१५१ मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः १/३ ६.२.१५२ सप्तम्याः ५/१ पुण्यम् १/१ ६.२.१५३ ऊनार्थकलहम् १/१ तृतीयायाः ५/१ ६.२.१५४ मिश्रम् १/१ च ०/० अनुपसर्गम् १/१ असन्धौ ७/१ ६.२.१५५ नञः ५/१ गुणप्रतिषेधे ७/१ सम्पाद्यर्हहितालमर्थाः १/३ तद्धिताः १/३ ६.२.१५६ ययतोः ६/२ च ०/० अतदर्थे ७/१ ६.२.१५७ अच्कौ १/२ अशक्तौ ७/१ ६.२.१५८ आक्रोशे ७/१ च ०/० ६.२.१५९ संज्ञायाम् ७/१ ६.२.१६० कृत्योकेष्णुच्चार्वादयः १/३ च ०/० ६.२.१६१ विभाषा १/१ तृन्नन्नतीक्ष्णशुचिषु ७/३ ६.२.१६२ बहुव्रीहौ ७/१ इदमेतत्तद्‍भ्यः ५/३ प्रथमपूरणयोः ६/२ क्रियागणने ७/१ ६.२.१६३ संख्यायाः ६/१ स्तनः १/१ ६.२.१६४ विभाषा १/१ छन्दसि ७/१ ६.२.१६५ संज्ञायाम् ७/१ मित्राजिनयोः ६/२ ६.२.१६६ व्यवायिनः ५/१ अन्तरम् १/१ ६.२.१६७ मुखम् १/१ स्वाङ्गम् १/१ ६.२.१६८ न ०/० अव्ययदिक्‌शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ५/३ ६.२.१६९ निष्ठोपमानात् ५/१ अन्यतरस्याम् ७/१ ६.२.१७० जातिकालसुखादिभ्यः ५/३ अनाच्छादनात् ५/१ क्तः १/१ अकृतमितप्रतिपन्नाः १/३ ६.२.१७१ वा ०/० जाते ७/१ ६.२.१७२ नञ्सुभ्याम् ५/२ ६.२.१७३ कपि ७/१ पूर्वम् १/१ ६.२.१७४ ह्रस्वान्ते ७/१ अन्त्यात् ५/१ पूर्वम् १/१ ६.२.१७५ बहोः ५/१ नञ्वत् ०/० उत्तरपदभूम्नि ७/१ ६.२.१७६ न ०/० गुणादयः १/३ अवयवाः १/३ ६.२.१७७ उपसर्गात् ५/१ स्वाङ्गम् १/१ ध्रुवम् १/१ अपर्शु १/१ ६.२.१७८ वनम् १/१ समासे ७/१ ६.२.१७९ अन्तः ०/० ६.२.१८० अन्तः १/१ च ०/० ६.२.१८१ न ०/० निविभ्याम् ५/२ ६.२.१८२ परेः ५/१ अभितोभावि १/१ मण्डलम् १/१ ६.२.१८३ प्रात् ५/१ अस्वाङ्गम् १/१ संज्ञायाम् ७/१ ६.२.१८४ निरुदकादीनि १/३ च ०/० ६.२.१८५ अभेः ५/१ मुखम् १/१ ६.२.१८६ अपात् ५/१ च ०/० ६.२.१८७ स्फिगपूतवीणाऽञ्जोध्वकुक्षिसीरनामनाम १/१ च ०/० ६.२.१८८ अधेः ५/१ उपरिस्थम् १/१ ६.२.१८९ अनोः ५/१ अप्रधानकनीयसी १/२ ६.२.१९० पुरुषः १/१ च ०/० अन्वादिष्टः १/१ ६.२.१९१ अतेः ५/१ अकृत्पदे १/२ ६.२.१९२ नेः ५/१ अनिधाने ७/१ ६.२.१९३ प्रतेः ५/१ अंश्वादयः १/३ तत्पुरुषे ७/१ ६.२.१९४ उपात् ५/१ द्‍व्यजजिनम् १/१ अगौरादयः १/३ ६.२.१९५ सोः ५/१ अवक्षेपणे ७/१ ६.२.१९६ विभाषा १/१ उत्पुच्छे ७/१ ६.२.१९७ द्वित्रिभ्याम् ५/२ पाद्दन्मूर्धसु ७/३ बहुव्रीहौ ७/१ ६.२.१९८ सक्थम् १/१ च ०/० अक्रान्तात् ५/१ ६.२.१९९ परादिः १/१ छन्दसि ७/१ बहुलम् १/१ ६.३.१ अलुक् १/१ उत्तरपदे ७/१ ६.३.२ पञ्चम्याः ६/१ स्तोकादिभ्यः ५/३ ६.३.३ ओजःसहोम्भस्तमसः ५/१ तृतीयायाः ६/१ ६.३.४ मनसः ५/१ संज्ञायाम् ७/१ ६.३.५ आज्ञायिनि ७/१ च ०/० ६.३.६ आत्मनः ५/१ च ०/० पूरणे ७/१ ६.३.७ वैयाकरणाख्यायाम् ७/१ चतुर्थ्याः ६/१ ६.३.८ परस्य ६/१ च ०/० ६.३.९ हलदन्तात् ५/१ सप्तम्याः ६/१ संज्ञायाम् ७/१ ६.३.१० कारनाम्नि ७/१ च ०/० प्राचाम् ६/३ हलादौ ७/१ ६.३.११ मध्यात् ५/१ गुरौ ७/१ ६.३.१२ अमूर्धमस्तकात् ५/१ स्वाङ्गात् ५/१ अकामे ७/१ ६.३.१३ बन्धे ७/१ च ०/० विभाषा १/१ ६.३.१४ तत्पुरुषे ७/१ कृति ७/१ बहुलम् १/१ ६.३.१५ प्रावृट्शरत्कालदिवाम् ६/३ जे ७/१ ६.३.१६ विभाषा १/१ वर्षक्षरशरवरात् ५/१ ६.३.१७ घकालतनेषु ७/३ कालनाम्नः ५/१ ६.३.१८ शयवासवासिषु ७/३ अकालात् ५/१ ६.३.१९ न ०/० इन्सिद्धबध्नातिषु ७/३ ६.३.२० स्थे ७/१ च ०/० भाषायाम् ७/१ ६.३.२१ षष्ठ्या ६/१ आक्रोशे ७/१ ६.३.२२ पुत्रे ७/१ अन्यतरस्याम् ७/१ ६.३.२३ ऋतः ५/१ विद्यायोनिसम्बन्धेभ्यः ५/३ ६.३.२४ विभाषा १/१ स्वसृपत्योः ७/२ ६.३.२५ आनङ् १/१ ऋतः ६/१ द्वन्द्वे ७/१ ६.३.२६ देवताद्वन्द्वे ७/१ च ०/० ६.३.२७ ईत् १/१ अग्नेः ६/१ सोमवरुणयोः ७/२ ६.३.२८ इत् १/१ वृद्धौ ७/१ ६.३.२९ दिवः ६/१ द्यावा १/१ ६.३.३० दिवसः १/१ च ०/० पृथिव्याम् ७/१ ६.३.३१ उषासा १/१ उषसः ६/१ ६.३.३२ मातरपितरौ १/२ उदीचाम् ६/३ ६.३.३३ पितरामातरा १/२ च ०/० छन्दसि ७/१ ६.३.३४ स्त्रियाः ६/१ पुंवत् ०/० भाषितपुंस्कादनूङ् (लुप्तषष्ठीकम्) समानाधिकरणे ७/१ स्त्रियाम् ७/१ अपूरणीप्रियाऽऽदिषु ७/३ ६.३.३५ तसिलादिषु ७/३ आ ०/० कृत्वसुचः ५/१ ६.३.३६ क्यङ्मानिनोः ७/२ च ०/० ६.३.३७ न ०/० कोपधायाः ६/१ ६.३.३८ संज्ञापूरण्योः ६/२ च ०/० ६.३.३९ वृद्धिनिमित्तस्य ६/१ च ०/० तद्धितस्य ६/१ अरक्तविकारे ७/१ ६.३.४० स्वाङ्गात् ५/१ च ०/० ईतः ६/१ अमानिनि ६.३.४१ जातेः ६/१ च ०/० ६.३.४२ पुंवत् ०/० कर्मधारयजातीयदेशीयेषु ७/३ ६.३.४३ घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ७/३ ङ्यः ६/१ अनेकाचः ६/१ ह्रस्वः १/१ ६.३.४४ नद्याः ६/१ शेषस्य ६/१ अन्यतरस्याम् ७/१ ६.३.४५ उगितः ५/१ च ०/० ६.३.४६ आत् १/१ महतः ६/१ समानाधिकरणजातीययोः ७/२ ६.३.४७ द्‍व्यष्टनः ६/१ संख्यायाम् ७/१ अबहुव्रीह्यशीत्योः ७/२ ६.३.४८ त्रेः ६/१ त्रयः १/१ ६.३.४९ विभाषा १/१ चत्वारिंशत्प्रभृतौ ७/१ सर्वेषाम् ६/३ ६.३.५० हृदयस्य ६/१ हृत् १/१ लेखयदण्लासेषु ७/३ ६.३.५१ वा ०/० शोकष्यञ्-रोगेषु ७/३ ६.३.५२ पादस्य ६/१ पद (लुप्तप्रथमान्तनिर्देशः) आज्यातिगोपहतेषु ७/३ ६.३.५३ पद् १/१ यति ७/१ अतदर्थे ७/१ ६.३.५४ हिमकाषिहतिषु ७/३ च ०/० ६.३.५५ ऋचः ६/१ शे ७/१ ६.३.५६ वा ०/० घोषमिश्रशब्देषु ७/३ ६.३.५७ उदकस्य ६/१ उदः १/१ संज्ञायाम् ७/१ ६.३.५८ पेषंवासवाहनधिषु ७/३ च ०/० ६.३.५९ एकहलादौ ७/१ पूरयितव्ये ७/१ अन्यतरस्याम् ७/१ ६.३.६० मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु ७/३ च ०/० ६.३.६१ इकः ६/१ ह्रस्वः १/१ अङ्यः ६/१ गालवस्य ६/१ ६.३.६२ एक (लुप्तषष्ठ्यन्तनिर्देशः) तद्धिते ७/१ च ०/० ६.३.६३ ङ्यापोः ६/२ संज्ञाछन्दसोः ७/२ बहुलम् १/१ ६.३.६४ त्वे ७/१ च ०/० ६.३.६५ इष्टकेषीकामालानाम् ६/३ चिततूलभारिषु ७/३ ६.३.६६ खिति ७/१ अनव्ययस्य ६/१ ६.३.६७ अरुर्द्विषदजन्तस्य ६/१ मुम् १/१ ६.३.६८ इचः ६/१ एकाचः ६/१ अम् १/१ प्रत्ययवत् ०/० च ०/० ६.३.६९ वाचंयमपुरंदरौ १/२ च ०/० ६.३.७० कारे ७/१ सत्यागदस्य ६/१ ६.३.७१ श्येनतिलस्य ६/१ पाते ७/१ ञे ७/१ ६.३.७२ रात्रेः ६/१ कृति ७/१ विभाषा १/१ ६.३.७३ नलोपः १/१ नञः ६/१ ६.३.७४ तस्मात् ५/१ नुट् १/१ अचि ७/१ ६.३.७५ नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु ७/३ प्रकृत्या ३/१ ६.३.७६ एकादिः १/१ च ०/० एकस्य ६/१ च ०/० आदुक् १/१ ६.३.७७ नगः १/१ अप्राणिषु ७/३ अन्यतरस्याम् ७/१ ६.३.७८ सहस्य ६/१ सः १/१ संज्ञायाम् ७/१ ६.३.७९ ग्रन्थान्ताधिके ७/१ च ०/० ६.३.८० द्वितीये ७/१ च ०/० अनुपाख्ये ७/१ ६.३.८१ अव्ययीभावे ७/१ च ०/० अकाले ७/१ ६.३.८२ वा ०/० उपसर्जनस्य ६/१ ६.३.८३ प्रकृत्या ३/१ आशिषि ७/१ अगोवत्सहलेषु ७/३ ६.३.८४ समानस्य ६/१ छन्दसि ७/१ अमूर्धप्रभृत्युदर्केषु ७/३ ६.३.८५ ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ७/३ ६.३.८६ चरणे ७/१ ब्रह्मचारिणि ७/१ ६.३.८७ तीर्थे ७/१ ये ७/१ ६.३.८८ विभाषा १/१ उदरे ७/१ ६.३.८९ दृग्दृशवतुषु ७/३ ६.३.९० इदङ्किमोः ६/२ ईश्की (लुप्तप्रथमान्तनिर्देशः) ६.३.९१ आ (लुप्तप्रथमान्तनिर्देशः) सर्वनाम्नः ६/१ ६.३.९२ विष्वग्देवयोः ६/२ च ०/० टेः ६/१ अद्रि (लुप्तप्रथमान्तनिर्देशः) अञ्चतौ ७/१ वप्रत्यये ७/१ ६.३.९३ समः ६/१ समि (लुप्तप्रथमान्तनिर्देशः) ६.३.९४ तिरसः ६/१ तिरि (लुप्तप्रथमान्तनिर्देशः) अलोपे ७/१ ६.३.९५ सहस्य ६/१ सध्रिः १/१ ६.३.९६ सध (लुप्तप्रथमान्तनिर्देशः) मादस्थयोः ७/२ छन्दसि ७/१ ६.३.९७ द्‍व्यन्तरुपसर्गेभ्यः ६/३ अपः ६/१ ईत् १/१ ६.३.९८ ऊत् १/१ अनोः ५/१ देशे ७/१ ६.३.९९ अषष्ठ्यतृतीयास्थस्य ६/१ अन्यस्य ६/१ दुक् १/१ आशीराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु ७/३ ६.३.१०० अर्थे ७/१ विभाषा १/१ ६.३.१०१ कोः ६/१ कत् १/१ तत्पुरुषे ७/१ अचि ७/१ ६.३.१०२ रथवदयोः ७/२ च ०/० ६.३.१०३ तृणे ७/१ च ०/० जातौ ७/१ ६.३.१०४ का (लुप्तप्रथमान्तनिर्देशः) पथ्यक्षयोः ७/२ ६.३.१०५ ईषदर्थे ७/१ ६.३.१०६ विभाषा १/१ पुरुषे ७/१ ६.३.१०७ कवम् १/१ च ०/० उष्णे ७/१ ६.३.१०८ पथि ७/१ च ०/० छन्दसि ७/१ ६.३.१०९ पृषोदरादीनि १/३ यथोपदिष्टम् ०/० ६.३.११० संख्याविसायपूर्वस्य ६/१ अह्नस्य ६/१ अहन् १/१ अन्यतरस्याम् ७/१ ङौ ७/१ ६.३.१११ ढ्रलोपे ७/१ पूर्वस्य ६/१ दीर्घः १/१ अणः ६/१ ६.३.११२ सहिवहोः ६/२ ओत् १/१ अवर्णस्य ६/१ ६.३.११३ साढ्यै ०/० साढ्वा ०/० साढा १/१ इति ०/० निगमे ७/१ ६.३.११४ संहितायाम् ७/१ ६.३.११५ कर्णे ७/१ लक्षणस्य ६/१ अविष्टाष्टपञ्चमणिभिन्नछिन्नछिद्रस्रुवस्वस्तिकस्य ६/१ ६.३.११६ नहिवृतिवृषिव्यधिरुचिसहितनिषु ७/३ क्वौ ७/१ ६.३.११७ वनगिर्योः ७/२ संज्ञायाम् ७/१ कोटरकिंशुलकादीनाम् ६/३ ६.३.११८ वले ७/१ ६.३.११९ मतौ ७/१ बह्वचः ६/१ अनजिरादीनाम् ६/३ ६.३.१२० शरादीनाम् ६/३ च ०/० ६.३.१२१ इकः ६/१ वहे ७/१ अपीलोः ६/१ ६.३.१२२ उपसर्गस्य ६/१ घञि ७/१ अमनुष्ये ७/१ बहुलम् १/१ ६.३.१२३ इकः ६/१ काशे ७/१ ६.३.१२४ दः ६/१ ति ७/१ ६.३.१२५ अष्टनः ६/१ संज्ञायाम् ७/१ ६.३.१२६ छन्दसि ७/१ च ०/० ६.३.१२७ चितेः ६/१ कपि ७/१ ६.३.१२८ विश्वस्य ६/१ वसुराटोः ७/२ ६.३.१२९ नरे ७/१ संज्ञायाम् ७/१ ६.३.१३० मित्रे ७/१ च ०/० ऋषौ ७/१ ६.३.१३१ मन्त्रे ७/१ सोमाश्वेन्द्रियविश्वदेव्यस्य ६/१ मतौ ७/१ ६.३.१३२ ओषधेः ६/१ च ०/० विभक्तौ ७/१ अप्रथमायाम् ७/१ ६.३.१३३ ऋचि ७/१ तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ६/३ ६.३.१३४ इकः ६/१ सुञि ७/१ ६.३.१३५ द्‍व्यचः ६/१ अतः ६/१ तिङः ६/१ ६.३.१३६ निपातस्य ६/१ च ०/० ६.३.१३७ अन्येषाम् ६/३ अपि ०/० दृश्यते (क्रियापदम्) ६.३.१३८ चौ ७/१ ६.३.१३९ सम्प्रसारणस्य ६/१ ६.४.१ अङ्गस्य ६/१ ६.४.२ हलः ५/१ ६.४.३ नामि ७/१ ६.४.४ न ०/० तिसृचतसृ (लुप्तषष्ठ्यन्तनिर्देशः) ६.४.५ छन्दसि ७/१ उभयथा ०/० ६.४.६ नृ (लुप्तषष्ठ्यन्तनिर्देशः) च ०/० ६.४.७ न (अविभक्त्यन्तं पदम्) उपधायाः ६/१ ६.४.८ सर्वनामस्थाने ७/१ च ०/० असम्बुद्धौ ७/१ ६.४.९ वा ०/० षपूर्वस्य ६/१ निगमे ७/१ ६.४.१० सान्त (लुप्तषष्ठ्यन्तनिर्देशः) महतः ६/१ संयोगस्य ६/१ ६.४.११ अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतॄप्रशास्तॄणाम् ६/३ ६.४.१२ इन्हन्पूषार्यम्णाम् ६/३ शौ ७/१ ६.४.१३ सौ ७/१ च ०/० ६.४.१४ अत्वसन्तस्य ६/१ च ०/० अधातोः ६/१ ६.४.१५ अनुनासिकस्य ६/१ क्विझलोः ७/२ क्ङिति ७/१ ६.४.१६ अज्झनगमाम् ६/३ सनि ७/१ ६.४.१७ तनोतेः ६/१ विभाषा १/१ ६.४.१८ क्रमः ६/१ च ०/० क्त्वि ७/१ ६.४.१९ च्छ्वोः ६/२ शूठ् १/१ अनुनासिके ७/१ च ०/० ६.४.२० ज्वरत्वरस्रिव्यविमवाम् ६/३ उपधायाः ६/१ च ०/० ६.४.२१ रात् ५/१ लोपः १/१ ६.४.२२ असिद्धवत् ०/० अत्र ०/० आ ०/० भात् ५/१ ६.४.२३ श्नात् ५/१ नलोपः १/१ ६.४.२४ अनिदिताम् ६/३ हलः ६/१ उपधायाः ६/१ क्ङिति ७/१ ६.४.२५ दन्शसञ्जस्वञ्जाम् ६/३ शपि ७/१ ६.४.२६ रञ्जेः ६/१ च ०/० ६.४.२७ घञि ७/१ च ०/० भावकरणयोः ७/२ ६.४.२८ स्यदः १/१ जवे ७/१ ६.४.२९ अवोदैधौद्मप्रश्रथहिमश्रथाः १/३ ६.४.३० न ०/० अञ्चेः ६/१ पूजायाम् ७/१ ६.४.३१ क्त्वि ७/१ स्कन्दिस्यन्दोः ६/२ ६.४.३२ जान्तनशाम् ६/३ विभाषा १/१ ६.४.३३ भञ्जेः ६/१ च ०/० चिणि ७/१ ६.४.३४ शासः ६/१ इत् १/१ अङ्‍हलोः ७/२ ६.४.३५ शा १/१ हौ ७/१ ६.४.३६ हन्तेः ६/१ जः १/१ ६.४.३७ अनुदात्तोपदेशवनतितनोत्यादीनाम् ६/३ अनुनासिक (लुप्तषष्ठ्यन्तनिर्देशः) लोपः १/१ झलि ७/१ क्ङिति ७/१ ६.४.३८ वा ०/० ल्यपि ७/१ ६.४.३९ न ०/० क्तिचि ७/१ दीर्घः १/१ च ०/० ६.४.४० गमः ६/१ क्वौ ७/१ ६.४.४१ विड्‍वनोः ७/२ अनुनासिकस्य ६/१ आत् ५/१ ६.४.४२ जनसनखनाम् ६/३ सञ्झलोः ७/२ ६.४.४३ ये ७/१ विभाषा १/१ ६.४.४४ तनोतेः ६/१ यकि ७/१ ६.४.४५ सनः ६/१ क्तिचि ७/१ लोपः १/१ च ०/० अस्य ६/१ अन्यतरस्याम् ७/१ ६.४.४६ आर्धधातुके ७/१ ६.४.४७ भ्रस्जः ६/१ रोपधयोः ६/२ रम् १/१ अन्यतरस्याम् ७/१ ६.४.४८ अतः ६/१ लोपः १/१ ६.४.४९ यस्य ६/१ हलः ५/१ ६.४.५० क्यस्य ६/१ विभाषा १/१ ६.४.५१ णेः ६/१ अनिटि ७/१ ६.४.५२ निष्ठायाम् ७/१ सेटि ७/१ ६.४.५३ जनिता १/१ मन्त्रे ७/१ ६.४.५४ शमिता १/१ यज्ञे ७/१ ६.४.५५ अय् १/१ आमन्ताल्वाय्येत्न्विष्णुषु ७/३ ६.४.५६ ल्यपि ७/१ लघुपूर्वात् ५/१ ६.४.५७ विभाषा १/१ आपः ५/१ ६.४.५८ युप्लुवोः ६/२ दीर्घः १/१ छन्दसि ७/१ ६.४.५९ क्षियः ६/१ ६.४.६० निष्ठायाम् ७/१ अण्यदर्थे ७/१ ६.४.६१ वा ०/० आक्रोशदैन्ययोः ७/२ ६.४.६२ स्यसिच्सीयुट्‍तासिषु ७/३ भावकर्म्मणोः ७/२ उपदेशे ७/१ अज्झनग्रहदृशाम् ६/३ वा ०/० चिण्वत् ०/० इट् १/१ च ०/० ६.४.६३ दीङः ५/१ युट् १/१ अचि ७/१ क्ङिति १/१ ६.४.६४ आतः ६/१ लोप १/१ इटि ७/१ च ०/० ६.४.६५ ईत् १/१ यति ७/१ ६.४.६६ घुमास्थागापाजहातिसाम् ६/३ हलि ७/१ ६.४.६७ एः १/१ लिङि ७/१ ६.४.६८ वा ०/० अन्यस्य ६/१ संयोगादेः ६/१ ६.४.६९ न ०/० ल्यपि ७/१ ६.४.७० मयतेः ६/१ इत् १/१ अन्यतरस्याम् ७/१ ६.४.७१ लुङ्लङ्लृङ्क्ष्व् ७/३ अट् १/१ उदात्तः १/१ ६.४.७२ आट् १/१ अजादीनाम् ६/३ ६.४.७३ छन्दसि ७/१ अपि ०/० दृश्यते (क्रियापदम्) ६.४.७४ न ०/० माङ्योगे ७/१ ६.४.७५ बहुलम् १/१ छन्दसि ७/१ अमाङ्योगे ७/१ अपि ०/० ६.४.७६ इरयोः ६/२ रे (लुप्तप्रथमान्तनिर्देशः) ६.४.७७ अचि ७/१ श्नुधातुभ्रुवाम् ६/३ य्वोः ६/२ इयङुवङौ १/२ ६.४.७८ अभ्यासस्य ६/१ आसवर्णे ७/१ ६.४.७९ स्त्रियाः ६/१ ६.४.८० वा ०/० अम्शसोः ७/२ ६.४.८१ इणः ६/१ यण् १/१ ६.४.८२ एः ६/१ अनेकाचः ६/१ असंयोगपूर्वस्य ६/१ ६.४.८३ ओः ६/१ सुपि ७/१ ६.४.८४ वर्षाभ्वः ६/१ च ०/० ६.४.८५ न ०/० भूसुधियोः ६/२ ६.४.८६ छन्दसि ७/१ उभयथा ०/० ६.४.८७ हुश्नुवोः ६/२ सार्वधातुके ७/१ ६.४.८८ भुवः ६/१ वुक् १/१ लुङ्लिटोः ७/२ ६.४.८९ ऊत् १/१ उपधायाः ६/१ गोहः ६/१ ६.४.९० दोषः ६/१ णौ ७/१ ६.४.९१ वा ०/० चित्तविरागे ७/१ ६.४.९२ मिताम् ६/३ ह्रस्वः १/१ ६.४.९३ चिण्णमुलोः ७/२ दीर्घः १/१ अन्यतरस्याम् ७/१ ६.४.९४ खचि ७/१ ह्रस्वः १/१ ६.४.९५ ह्लादः ६/१ निष्ठायाम् ७/१ ६.४.९६ छादेः ६/१ घे ७/१ अद्‍व्युपसर्गस्य ६/१ ६.४.९७ इस्मन्त्रन्क्विषु ७/३ च ०/० ६.४.९८ गमहनजनखनघसाम् ६/३ लोपः १/१ क्ङिति ७/१ अनङि ७/१ ६.४.९९ तनिपत्योः ६/२ छन्दसि ७/१ ६.४.१०० घसिभसोः ६/२ हलि ७/१ च ०/० ६.४.१०१ हुझल्भ्यः ५/३ हेः ६/१ धिः १/१ ६.४.१०२ श्रुशृणुपॄकृवृभ्यः ५/३ छन्दसि ७/१ ६.४.१०३ अङितः ६/१ च ०/० ६.४.१०४ चिणः ५/१ लुक् १/१ ६.४.१०५ अतः ५/१ हेः ६/१ ६.४.१०६ उतः ५/१ च ०/० प्रत्ययात् ५/१ असंयोगपूर्वात् ५/१ ६.४.१०७ लोपः १/१ च ०/० अस्य ६/१ अन्यतरस्याम् ७/१ म्वोः ७/२ ६.४.१०८ नित्यम् १/१ करोतेः ५/१ ६.४.१०९ ये ७/१ च ०/० ६.४.११० अतः ६/१ उत् १/१ सार्वधातुके ७/१ ६.४.१११ श्नसोः ६/२ अल्लोपः १/१ ६.४.११२ श्नाऽभ्यस्तयोः ६/२ आतः ६/१ ६.४.११३ ई (लुप्तप्रथमान्तनिर्देशः) हलि ७/१ अघोः ६/१ ६.४.११४ इत् १/१ दरिद्रस्य ६/१ ६.४.११५ भियः ६/१ अन्यतरस्याम् ७/१ ६.४.११६ जहातेः ६/१ च ०/० ६.४.११७ आ (लुप्तप्रथमान्तनिर्देशः) च ०/० हौ ७/१ ६.४.११८ लोपः १/१ यि ७/१ ६.४.११९ घ्वसोः ६/२ एत् १/१ हौ ७/१ अभ्यासलोपः १/१ च ०/० ६.४.१२० अतः ६/१ एकहल्मध्ये ७/१ अनादेशादेः ६/१ लिटि ७/१ ६.४.१२१ थलि ७/१ च ०/० सेटि ७/१ ६.४.१२२ तॄफलभजत्रपः ६/१ च ०/० ६.४.१२३ राधः ६/१ हिंसायाम् ७/१ ६.४.१२४ वा ०/० जॄभ्रमुत्रसाम् ६/३ ६.४.१२५ फणाम् ६/३ च ०/० सप्तानाम् ६/३ ६.४.१२६ न ०/० शसददवादिगुणानाम् ६/३ ६.४.१२७ अर्वणः ६/१ तृ (लुप्तप्रथमान्तनिर्देशः) असौ ७/१ अवनञः ५/१ ६.४.१२८ मघवा (सुब्व्यत्ययेनात्र षष्ट्यर्थे प्रथमा ) बहुलम् १/१ ६.४.१२९ भस्य ६/१ ६.४.१३० पादः ६/१ पत् १/१ ६.४.१३१ वसोः ६/१ सम्प्रसारणम् १/१ ६.४.१३२ वाहः ६/१ ऊठ् १/१ ६.४.१३३ श्वयुवमघोनाम् ६/३ अतद्धिते ७/१ ६.४.१३४ अल्लोपः १/१ अनः ६/१ ६.४.१३५ षपूर्वहन्धृतराज्ञाम् ६/३ अणि ७/१ ६.४.१३६ विभाषा १/१ ङिश्योः ७/२ ६.४.१३७ न ०/० संयोगात् ५/१ वमान्तात् ५/१ ६.४.१३८ अचः ६/१ ६.४.१३९ उदः ५/१ ईत् १/१ ६.४.१४० आतः ६/१ धातोः ६/१ ६.४.१४१ मन्त्रेषु ७/३ आङि ७/१ आदेः ६/१ आत्मनः ६/१ ६.४.१४२ ति (लुप्तषष्ठ्यन्तनिर्देशः) विंशतेः ६/१ डिति ७/१ ६.४.१४३ टेः ६/१ ६.४.१४४ नः ६/१ तद्धिते ७/१ ६.४.१४५ अह्नः ६/१ टखोः ७/२ एव ०/० ६.४.१४६ ओः ६/१ गुणः १/१ ६.४.१४७ ढे ७/१ लोपः १/१ अकद्र्‍वाः ६/१ ६.४.१४८ यस्य ६/१ ईति ७/१ च ०/० ६.४.१४९ सूर्यतिष्यागस्त्यमत्स्यानाम् ६/३ यः ६/१ उपधायाः ६/१ ६.४.१५० हलः ५/१ तद्धितस्य ६/१ ६.४.१५१ आपत्यस्य ६/१ च ०/० तद्धिते ७/१ अनाति ७/१ ६.४.१५२ क्यच्व्योः ७/२ च ०/० ६.४.१५३ बिल्वकादिभ्यः ५/३ छस्य ६/१ लुक् १/१ ६.४.१५४ तुः ६/१ इष्ठेमेयस्सु ७/३ ६.४.१५५ टेः ६/१ ६.४.१५६ स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणाम् ६/३ यणादिपरम् १/१ पूर्वस्य ६/१ च ०/० गुणः १/१ ६.४.१५७ प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणाम् ६/३ प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः १/३ ६.४.१५८ बहोः ५/१ लोपः १/१ भू (लुप्तप्रथमान्तनिर्देशः) च ०/० बहोः ६/१ ६.४.१५९ इष्ठस्य ६/१ यिट् १/१ च ०/० ६.४.१६० ज्यात् ५/१ आत् १/१ ईयसः ६/१ ६.४.१६१ रः ६/१ ऋतः ६/१ हलादेः ६/१ लघोः ६/१ ६.४.१६२ विभाषा १/१ ऋजोः ६/१ छन्दसि ७/१ ६.४.१६३ प्रकृत्या ३/१ एकाच् १/१ ६.४.१६४ इन् १/१ अणि ७/१ अनपत्ये ७/१ ६.४.१६५ गाथिविदथिकेशिगणिपणिनः १/३ च ०/० ६.४.१६६ संयोगादिः १/१ च ०/० ६.४.१६७ अन् १/१ ६.४.१६८ ये ७/१ च ०/० अभावकर्मणोः ७/२ ६.४.१६९ आत्माध्वानौ १/२ खे ७/१ ६.४.१७० न ०/० मपूर्वः १/१ अपत्ये ७/१ अवर्मणः ६/१ ६.४.१७१ ब्राह्मः १/१ अजातौ ७/१ ६.४.१७२ कार्म्मः १/१ ताच्छील्ये ७/१ ६.४.१७३ औक्षम् १/१ अनपत्ये ७/१ ६.४.१७४ दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि १/३ ६.४.१७५ ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि १/३ छन्दसि ७/१ ७.१.१ युवोः ६/१ अनाकौ १/२ ७.१.२ आयनेयीनीयियः १/३ फढखछघाम् ६/३ प्रत्ययादीनाम् ६/३ ७.१.३ झः ६/१ अन्तः १/१ ७.१.४ अत् १/१ अभ्यस्तात् ५/१ ७.१.५ आत्मनेपदेषु ७/३ अनतः ५/१ ७.१.६ शीङः ५/१ रुट् १/१ ७.१.७ वेत्तेः ५/१ विभाषा १/१ ७.१.८ बहुलम् १/१ छन्दसि ७/१ ७.१.९ अतः ५/१ भिस ६/१ ऐस् १/१ ७.१.१० बहुलम् १/१ छन्दसि ७/१ ७.१.११ न ०/० इदमदसोः ६/२ अकोः ६/२ ७.१.१२ टाङसिङसाम् ६/३ इनात्स्याः १/३ ७.१.१३ ङेः ६/१ यः १/१ ७.१.१४ सर्वनाम्नः ५/१ स्मै १/१ ७.१.१५ ङसिङ्योः ६/२ स्मात्स्मिनौ १/२ ७.१.१६ पूर्वादिभ्यः ५/३ नवभ्यः ५/३ वा ०/० ७.१.१७ जसः ६/१ शी (लुप्तप्रथमान्तनिर्देशः) ७.१.१८ औङः ६/१ आपः ५/१ ७.१.१९ नपुंसकात् ५/१ च ०/० ७.१.२० जश्शसोः ६/२ शिः १/१ ७.१.२१ अष्टाभ्यः ५/३ औश् १/१ ७.१.२२ षड्‍भ्यः ५/३ लुक् १/१ ७.१.२३ स्वमोः ६/२ नपुंसकात् ५/१ ७.१.२४ अतः ५/१ अम् १/१ ७.१.२५ अद्ड् १/१ डतरादिभ्यः ५/३ पञ्चभ्यः ५/३ ७.१.२६ न ०/० इतरात् ५/१ छन्दसि ७/१ ७.१.२७ युष्मदस्मद्भ्याम् ५/२ ङसः ६/१ अश् १/१ ७.१.२८ ङे (लुप्तषष्ठ्यन्तनिर्देशः) प्रथमयोरम् ६/२ ७.१.२९ शसः ६/१ न (लुप्तप्रथमान्तनिर्देशः) ७.१.३० भ्यसः ६/१ भ्यम् १/१ ( अभ्यम् इत्यपि पदच्छेदः सम्भवति) ७.१.३१ पञ्चम्याः ६/१ अत् १/१ ७.१.३२ एकवचनस्य ६/१ च ०/० ७.१.३३ सामः ६/१ आकम् १/१ ७.१.३४ आतः ५/१ औ (लुप्तप्रथमान्तनिर्देशः) णलः ६/१ ७.१.३५ तुह्योः ६/२ तातङ् १/१ आशिषि ७/१ अन्यतरस्याम् ७/१ ७.१.३६ विदेः ५/१ शतुः ६/१ वसुः १/१ ७.१.३७ समासे ७/१ अनञ्पूर्वे ७/१ क्त्वः ६/१ ल्यप् १/१ ७.१.३८ क्त्वा (लुप्तप्रथमान्तनिर्देशः) अपि ०/० छन्दसि ७/१ ७.१.३९ सुपाम् ६/३ सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः १/३ ७.१.४० अमः ६/१ मश् १/१ ७.१.४१ लोपः १/१ तः ६/१ आत्मनेपदेषु ७/३ ७.१.४२ ध्वमः ६/१ ध्वात् १/१ ७.१.४३ यजध्वैनम् १/१ इति ०/० च ०/० ७.१.४४ तस्य ६/१ तात् ५/१ ७.१.४५ तप्तनप्तनथनाः १/३ च ०/० ७.१.४६ इदन्तः १/१ मसि (लुप्तप्रथमान्तनिर्देशः) ७.१.४७ क्त्वः ६/१ यक् १/१ ७.१.४८ इष्ट्‍वीनम् १/१ इति ०/० च ०/० ७.१.४९ स्नात्व्यादयः १/३ च ०/० ७.१.५० आत् ५/१ जसेः ६/१ असुक् १/१ ७.१.५१ अश्वक्षीरवृषलवणानाम् ६/३ आत्मप्रीतौ ७/१ क्यचि ७/१ ७.१.५२ आमि ७/१ सर्वनाम्नः ५/१ सुट् १/१ ७.१.५३ त्रेः ६/१ त्रयः १/१ ७.१.५४ ह्रस्वनद्यापः ५/१ नुट् १/१ ७.१.५५ षट्‍चतुर्भ्यः ५/३ च ०/० ७.१.५६ श्रीग्रामण्योः ६/२ छन्दसि ७/१ ७.१.५७ गोः ५/१ पादान्ते ७/१ ७.१.५८ इदितः ६/१ नुम् १/१ धातोः ६/१ ७.१.५९ शे ७/१ मुचादीनाम् ६/३ ७.१.६० मस्जिनशोः ६/२ झलि ७/१ ७.१.६१ रधिजभोः ६/२ अचि ७/१ ७.१.६२ न ०/० इटि ७/१ अलिटि ७/१ रधेः ६/१ ७.१.६३ रभेः ६/१ अशब्लिटोः ७/२ ७.१.६४ लभेः ६/१ च ०/० ७.१.६५ आङः ५/१ यि ७/१ ७.१.६६ उपात् ५/१ प्रशंसायाम् ७/१ ७.१.६७ उपसर्गात् ५/१ खल्घञोः ७/२ ७.१.६८ न ०/० सुदुर्भ्याम् ५/२ केवलाभ्याम् ५/२ ७.१.६९ विभाषा १/१ चिण्णमुलोः ७/२ ७.१.७० उगिदचाम् ६/३ सर्वनामस्थाने ७/१ अधातोः ६/१ ७.१.७१ युजेः ६/१ असमासे ७/१ ७.१.७२ नपुंसकस्य ६/१ झलचः ६/१ ७.१.७३ इकः ६/१ अचि ७/१ विभक्तौ ७/१ ७.१.७४ तृतीयाऽऽदिषु ७/३ भाषितपुंस्कम् १/१ पुंवत् ०/० गालवस्य ६/१ ७.१.७५ अस्थिदधिसक्थ्यक्ष्णाम् ६/३ अनङ् १/१ उदात्तः १/१ ७.१.७६ छन्दसि ७/१ अपि ०/० दृश्यते (क्रियापदम्) ७.१.७७ ई (लुप्तप्रथमान्तनिर्देशः) च ०/० द्विवचने ७/१ ७.१.७८ न ०/० अभ्यस्तात् ५/१ शतुः ६/१ ७.१.७९ वा ०/० नपुंसकस्य ६/१ ७.१.८० आत् ५/१ शीनद्योः ७/२ नुम् १/१ ७.१.८१ शप्श्यनोः ६/२ नित्यम् १/१ ७.१.८२ सौ ७/१ अवनडुहः ६/१ ७.१.८३ दृक्स्ववस्स्वतवसाम् ६/३ छन्दसि ७/१ ७.१.८४ दिवः ६/१ औत् १/१ ७.१.८५ पथिमथ्यृभुक्षाम् ६/३ आत् ५/१ ७.१.८६ इतः ६/१ अत् १/१ सर्वनामस्थाने ७/१ ७.१.८७ थः ६/१ न्थः १/१ ७.१.८८ भस्य ६/१ टेः ६/१ लोपः १/१ ७.१.८९ पुंसः ६/१ असुङ् १/१ ७.१.९० गोतः ५/१ णित् १/१ ७.१.९१ णल् १/१ उत्तमः १/१ वा ०/० ७.१.९२ सख्युः ५/१ असम्बुद्धौ ७/१ ७.१.९३ अनङ् १/१ सौ ७/१ ७.१.९४ ऋदुशनस्पुरुदंसऽनेहसाम् ६/३ च ०/० ७.१.९५ तृज्वत् ०/० क्रोष्टुः १/१ ७.१.९६ स्त्रियाम् ७/१ च ०/० ७.१.९७ विभाषा १/१ तृतीयादिषु ७/३ अचि ७/१ ७.१.९८ चतुरनडुहोः ६/२ आम् १/१ उदात्तः १/१ ७.१.९९ अम् १/१ सम्बुद्धौ ७/१ ७.१.१०० ॠतः ६/१ इत् १/१ धातोः ६/१ ७.१.१०१ उपधायाः ६/१ च ०/० ७.१.१०२ उत् ६/१ ओष्ठ्यपूर्वस्य ६/१ ७.१.१०३ बहुलम् १/१ छन्दसि ७/१ ७.२.१ सिचि ७/१ वृद्धिः १/१ परस्मैपदेषु ७/३ ७.२.२ अतः ६/१ ल (लुप्तषष्ठ्यन्तनिर्देशः) अन्तस्य ६/१ ७.२.३ वदव्रजहलन्तस्य ६/१ अचः ६/१ ७.२.४ न ०/० इटि ७/१ ७.२.५ ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ६/३ ७.२.६ ऊर्णोतेः ६/१ विभाषा १/१ ७.२.७ अतः ६/१ हलादेः ६/१ लघोः ६/१ ७.२.८ न ०/० इट् १/१ वशि ७/१ कृति ७/१ ७.२.९ तितुत्रतथसिसुसरकसेषु ७/३ च ०/० ७.२.१० एकाचः ५/१ उपदेशे ७/१ अनुदात्तात् ५/१ ७.२.११ श्र्युकः ६/१ किति ७/१ ७.२.१२ सनि ७/१ ग्रहगुहोः ६/२ च ०/० ७.२.१३ कृसृभृवृस्तुद्रुस्रुश्रुवः ६/१ लिटि ७/१ ७.२.१४ श्वीदितः ६/१ निष्ठायाम् ७/१ ७.२.१५ यस्य ६/१ विभाषा १/१ ७.२.१६ आदितः ६/१ च ०/० ७.२.१७ विभाषा १/१ भावादिकर्मणोः ७/२ ७.२.१८ क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि १/३ मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु ७/३ ७.२.१९ धृषिशसी १/२ वैयात्ये ७/१ ७.२.२० दृढः १/१ स्थूलबलयोः ७/२ ७.२.२१ प्रभौ ७/१ परिवृढः १/१ ७.२.२२ कृच्छ्रगहनयोः ७/२ कषः ६/१ ७.२.२३ घुषिः १/१ अविशब्दने ७/१ ७.२.२४ अर्देः ६/१ सन्निविभ्यः ५/३ ७.२.२५ अभेः ५/१ च ०/० आविदूर्ये ७/१ ७.२.२६ णेः ६/१ अध्ययने ७/१ वृत्तम् १/१ ७.२.२७ वा ०/० दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः १/३ ७.२.२८ रुष्यमत्वरसंघुषास्वनाम् ६/३ ७.२.२९ हृषेः ६/१ लोमसु ७/३ ७.२.३० अपचितः १/१ च ०/० ७.२.३१ ह्रु (लुप्तप्रथमान्तनिर्देशः) ह्वरेः ६/१ छन्दसि ७/१ ७.२.३२ अपरिह्वृताः १/३ च ०/० ७.२.३३ सोमे ७/१ ह्वरितः १/१ ७.२.३४ ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताः १/३ विशस्तॄ (लुप्तप्रथमान्तनिर्देशः) शंस्तृ (लुप्तप्रथमान्तनिर्देशः) शास्तृ (लुप्तप्रथमान्तनिर्देशः) तरुतृ (लुप्तप्रथमान्तनिर्देशः) तरूतृ (लुप्तप्रथमान्तनिर्देशः) वरुतृ (लुप्तप्रथमान्तनिर्देशः) वरूतृ(लुप्तप्रथमान्तनिर्देशः) वरुत्रीः रुज्ज्वलितिक्षरिति क्षमितिवमित्यमिति इति ०/० च ०/० ७.२.३५ आर्धधातुकस्य ६/१ इट् १/१ वलादेः ६/१ ७.२.३६ स्नुक्रमोः ६/२ अनात्मनेपदनिमित्ते १/२ ७.२.३७ ग्रहः ५/१ अलिटि ७/१ दीर्घः १/१ ७.२.३८ वॄतः ५/१ वा ०/० ७.२.३९ न ०/० लिङि ७/१ ७.२.४० सिचि ७/१ च ०/० परस्मैपदेषु ७/३ ७.२.४१ इट् १/१ सनि ७/१ वा ०/० ७.२.४२ लिङ्‍सिचोः ७/२ आत्मनेपदेषु ७/३ ७.२.४३ ऋतः ५/१ च ०/० संयोगादेः ५/१ ७.२.४४ स्वरतिसूतिसूयतिधूञूदितः ५/१ वा ०/० ७.२.४५ रधादिभ्यः ५/३ च ०/० ७.२.४६ निरः ५/१ कुषः ५/१ ७.२.४७ इट् १/१ निष्ठायाम् ७/१ ७.२.४८ ति ७/१ इषसहलुभरुषरिषः ५/१ ७.२.४९ सनि ७/१ इवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् ६/३ ७.२.५० क्लिशः ५/१ क्त्वानिष्ठयोः ६/२ ७.२.५१ पूङः ५/१ च ०/० ७.२.५२ वसतिक्षुधोः ६/२ इट् १/१ ७.२.५३ अञ्चेः ५/१ पूजायाम् ७/१ ७.२.५४ लुभः ५/१ विमोहने ७/१ ७.२.५५ जॄव्रश्च्योः ६/२ क्त्वि ७/१ ७.२.५६ उदितः ५/१ वा ०/० ७.२.५७ से ७/१ असिचि ७/१ कृतचृतच्छृदतृदनृतः ५/१ ७.२.५८ गमेः ५/१ इट् १/१ परस्मैपदेषु ७/३ ७.२.५९ न ०/० वृद्‍भ्यः ५/३ चतुर्भ्यः ५/३ ७.२.६० तासि (लुप्तषष्ठ्यन्तनिर्देशः) च ०/० कॢपः ५/१ ७.२.६१ अचः ५/१ तास्वत् ०/० थलि ७/१ अनिटः ५/१ नित्यम् १/१ ७.२.६२ उपदेशे ७/१ अत्वतः ५/१ ७.२.६३ ऋतः ५/१ भारद्वाजस्य ६/१ ७.२.६४ बभूथ (लुप्तप्रथमान्तनिर्देशः) आततन्थ (लुप्तप्रथमान्तनिर्देशः) जगृम्भ (लुप्तप्रथमान्तनिर्देशः) ववर्थ (लुप्तप्रथमान्तनिर्देशः) इति ०/० निगमे ७/१ ७.२.६५ विभाषा १/१ सृजिदृषोः ६/२ ७.२.६६ इट् १/१ अत्त्यर्तिव्ययतीनाम् ६/३ ७.२.६७ वसु (लुप्तसप्तम्यन्तनिर्देशः) एकाजाद्घसाम् ६/३ ७.२.६८ विभाषा १/१ गमहनविदविशाम् ६/३ ७.२.६९ सनिंससनिवांसम् १/१ ७.२.७० ऋद्धनोः ६/२ स्ये ७/१ ७.२.७१ अञ्जेः ५/१ सिचि ७/१ ७.२.७२ स्तुसुधूञ्भ्यः ५/३ परस्मैपदेषु ७/३ ७.२.७३ यमरमनमाताम् ६/३ सक् १/१ च ०/० ७.२.७४ स्मिपूङ्‍रञ्ज्वशाम् ६/३ सनि ७/१ ७.२.७५ किरः ५/१ च ०/० पञ्चभ्यः ५/३ ७.२.७६ रुदादिभ्यः ५/३ सार्वधतुके ७/१ ७.२.७७ ईशः ५/१ से (लुप्तषष्ठ्यन्तनिर्देशः) ७.२.७८ ईडजनोः ६/२ ध्वे (लुप्तषष्ठ्यन्तनिर्देशः) च ०/० ७.२.७९ लिङः ६/१ सलोपः १/१ अनन्त्यस्य ६/१ ७.२.८० अतः ५/१ या (लुप्तषष्ठ्यन्तनिर्देशः) इयः १/१ ७.२.८१ आतः ६/१ ङितः ६/१ ७.२.८२ आने ७/१ मुक् १/१ ७.२.८३ ईत् १/१ आसः ५/१ ७.२.८४ अष्टनः ६/१ आः १/१ विभक्तौ ७/१ ७.२.८५ रायः ६/१ हलि ७/१ ७.२.८६ युष्मदस्मदोः ६/२ अनादेशे ७/१ ७.२.८७ द्वितीयायाम् ७/१ च ०/० ७.२.८८ प्रथमायाः ६/१ च ०/० द्विवचने ७/१ भाषायाम् ७/१ ७.२.८९ यः १/१ अचि ७/१ ७.२.९० शेषे ७/१ लोपः १/१ ७.२.९१ मपर्यन्तस्य ६/१ ७.२.९२ युवावौ १/२ द्विवचने ७/१ ७.२.९३ यूयवयौ १/२ जसि ७/१ ७.२.९४ त्वाहौ १/२ सौ ७/१ ७.२.९५ तुभ्यमह्यौ १/२ ङयि ७/१ ७.२.९६ तवममौ १/२ ङसि ७/१ ७.२.९७ त्वमौ १/२ एकवचने १/२ ७.२.९८ प्रतयोत्तरपदयोः ७/२ च ०/० ७.२.९९ त्रिचतुरोः ६/२ स्त्रियाम् ७/१ तिसृचतसृ (लुप्तप्रथमान्तनिर्देशः) ७.२.१०० अचि ७/१ रः १/१ ऋतः ६/१ ७.२.१०१ जराया ६/१ जरस् १/१ अन्यतरस्याम् ७/१ ७.२.१०२ त्यदादीनाम् ६/३ अः १/१ ७.२.१०३ किमः ६/१ कः १/१ ७.२.१०४ कु १/१ तिहोः ७/२ ७.२.१०५ क्व (लुप्तप्रथमान्तनिर्देशः) अति ७/१ ७.२.१०६ तदोः ६/२ सः १/१ सौ ७/१ अनन्त्ययोः ६/२ ७.२.१०७ अदसः ६/१ औ (लुप्तप्रथमान्तनिर्देशः) सुलोपः १/१ च ०/० ७.२.१०८ इदमः ६/१ मः १/१ ७.२.१०९ दः ६/१ च ०/० ७.२.११० यः १/१ सौ ७/१ ७.२.१११ इदः ६/१ अय् १/१ पुंसि ७/१ ७.२.११२ अन (लुप्तप्रथमान्तनिर्देशः) आपि ७/१ अकः ६/१ ७.२.११३ हलि ७/१ लोपः १/१ ७.२.११४ मृजेः ६/१ वृद्धिः १/१ ७.२.११५ अचः ६/१ ञ्णिति ७/१ ७.२.११६ अतः ६/१ उपधायाः ६/१ ७.२.११७ तद्धितेषु ७/३ अचाम् ६/३ आदेः ६/१ ७.२.११८ किति ७/१ च ०/० ७.३.१ देविकाशिंशपादित्यवाड्‍दीर्घसत्रश्रेयसाम् ६/३ आत् ५/१ ७.३.२ केकयमित्त्रयुप्रलयानाम् ६/३ यादेः ६/१ इयः १/१ ७.३.३ न ०/० य्वाभ्याम् ५/२ पदान्ताभ्याम् ५/२ पूर्वौ १/२ तु ०/० ताभ्याम् ५/२ ऐच् १/१ ७.३.४ द्वारादीनाम् ६/३ च ०/० ७.३.५ न्यग्रोधस्य ६/१ च ०/० केवलस्य ६/१ ७.३.६ न ०/० कर्मव्यतिहारे ७/१ ७.३.७ स्वागतादीनाम् ६/३ च ०/० ७.३.८ श्वादेः ६/१ इञि ७/१ ७.३.९ पदान्तस्य ६/१ अन्यतरस्याम् ७/१ ७.३.१० उत्तरपदस्य ६/१ ७.३.११ अवयवात् ५/१ ऋतोः ६/१ ७.३.१२ सुसर्वार्धात् ५/१ जनपदस्य ६/१ ७.३.१३ दिशः ५/१ अमद्राणाम् ६/३ ७.३.१४ प्राचाम् ६/३ ग्रामनगराणाम् ६/३ ७.३.१५ संख्यायाः ५/१ संवत्सरसंख्यस्य ६/१ च ०/० ७.३.१६ वर्षस्य ६/१ अभविष्यति ७/१ ७.३.१७ परिमाणान्तस्य ६/१ असंज्ञाशाणयोः ७/२ ७.३.१८ जे ७/१ प्रोष्ठपदानाम् ६/३ ७.३.१९ हृद्भगसिन्ध्वन्ते ७/१ पूर्वपदस्य ६/१ च ०/० ७.३.२० अनुशतिकादीनाम् ६/३ च ०/० ७.३.२१ देवताद्वन्द्वे ७/१ च ०/० ७.३.२२ न ०/० इन्द्रस्य ६/१ परस्य ६/१ ७.३.२३ दीर्घात् ५/१ च ०/० वरुणस्य ६/१ ७.३.२४ प्राचाम् ६/३ नगरान्ते ७/१ ७.३.२५ जङ्गलधेनुवलजान्तस्य ६/१ विभाषितम् ६/१ उत्तरम् १/१ ७.३.२६ अर्धात् ५/१ परिमाणस्य ६/१ पूर्वस्य ६/१ तु ०/० वा ०/० ७.३.२७ न ०/० अतः ६/१ परस्य ६/१ ७.३.२८ प्रवाहणस्य ६/१ ढे ७/१ ७.३.२९ तत्प्रत्ययस्य ६/१ च ०/० ७.३.३० नञः ५/१ शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् ६/३ ७.३.३१ यथातथयथापुरयोः ६/२ पर्यायेण ३/१ ७.३.३२ हनः ६/१ तः १/१ अचिण्णलोः ७/२ ७.३.३३ आतः ६/१ युक् १/१ चिण्कृतोः ७/२ ७.३.३४ न ०/० उदात्तोपदेशस्य ६/१ मान्तस्य ६/१ अनाचमेः ६/१ ७.३.३५ जनिवध्योः ६/२ च ०/० ७.३.३६ अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्याताम् ६/३ पुक् १/१ णौ ७/१ ७.३.३७ शाच्छासाह्वाव्यावेपाम् ६/३ युक् १/१ ७.३.३८ वः ६/१ विधूनने ७/१ जुक् १/१ ७.३.३९ लीलोः ६/२ नुग्लुकौ १/२ अन्यतरस्याम् ७/१ स्नेहविपातने ७/१ ७.३.४० भियः ६/१ हेतुभये ७/१ षुक् १/१ ७.३.४१ स्फायः ६/१ वः १/१ ७.३.४२ शदेः ६/१ अगतौ ७/१ तः १/१ ७.३.४३ रुहः ६/१ पः १/१ अन्यतरस्याम् ७/१ ७.३.४४ प्रत्ययस्थात् ५/१ कात् ५/१ पूर्वस्य ६/१ अतः ६/१ इत् १/१ आपि ७/१ असुपः ५/१ ७.३.४५ न ०/० यासयोः ६/२ ७.३.४६ उदीचाम् ६/३ आतः ६/१ स्थाने ७/१ यकपूर्वायाः ६/१ ७.३.४७ भस्त्रैषाऽजाज्ञाद्वास्वाः १/३ ((षष्ठ्यर्थे प्रथमा) नञ्पूर्वाणाम् ६/३ अपि ०/० ७.३.४८ अभाषितपुंस्का ५/१ च ०/० ७.३.४९ आत् १/१ आचार्याणाम् ६/३ ७.३.५० ठस्य ६/१ इकः १/१ ७.३.५१ इसुसुक्तान्तात् ५/१ कः १/१ ७.३.५२ चजोः ६/२ कु १/१ घिन्ण्यतोः ७/२ ७.३.५३ न्यङ्‍क्वादीनाम् ६/३ च ०/० ७.३.५४ हः ६/१ हन्तेः ६/१ ञ्णिन्नेषु ७/३ ७.३.५५ अभ्यासात् ५/१ च ०/० ७.३.५६ हेः ६/१ अचङि ७/१ ७.३.५७ सन्लिटोः ७/२ जेः ६/१ ७.३.५८ विभाषा १/१ चेः ६/१ ७.३.५९ न ०/० क्वादेः ६/१ ७.३.६० अजिवृज्योः ६/२ च ०/० ७.३.६१ भुजन्युब्जौ १/२ पाण्युपतापयोः ७/२ ७.३.६२ प्रयाजानुयाजौ १/२ यज्ञाङ्गे ७/१ ७.३.६३ वञ्चेः ६/१ गतौ ७/१ ७.३.६४ ओकः १/१ उचः ६/१ के ७/१ ७.३.६५ ण्ये ७/१ आवश्यके ७/१ ७.३.६६ यजयाचरुचप्रवचर्चः ६/१ च ०/० ७.३.६७ वचः ६/१ अशब्दसंज्ञायाम् ७/१ ७.३.६८ प्रयोज्यनियोज्यौ १/२ शक्यार्थे ७/१ ७.३.६९ भोज्यम् १/१ भक्ष्ये ७/१ ७.३.७० घोः ६/१ लोपः १/१ लेटि ७/१ वा ०/० ७.३.७१ ओतः ६/१ श्यनि ७/१ ७.३.७२ क्सस्य ६/१ अचि ७/१ ७.३.७३ लुक् १/१ वा ०/० दुहदिहलिहगुहाम् ६/३ आत्मनेपदे ७/१ दन्त्ये ७/१ ७.३.७४ शमाम् ६/३ अष्टानाम् ६/३ दीर्घः १/१ श्यनि ७/१ ७.३.७५ ष्ठिवुक्लमुचमाम् ६/३ शिति ७/१ ७.३.७६ क्रमः ६/१ परस्मैपदेषु ७/३ ७.३.७७ इषुगमियमाम् ६/३ छः १/१ ७.३.७८ पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदाम् ६/३ पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः १/३ ७.३.७९ ज्ञाजनोः ६/२ जा (लुप्तप्रथमान्तनिर्देशः) ७.३.८० प्वादीनाम् ६/३ ह्रस्वः १/१ ७.३.८१ मीनातेः ६/१ निगमे ७/१ ७.३.८२ मिदेः ६/१ गुणः १/१ ७.३.८३ जुसि ७/१ च ०/० ७.३.८४ सार्वधातुकार्धधातुकयोः ७/२ ७.३.८५ जाग्रः ६/१ अविचिण्णल्ङित्सु ७/३ ७.३.८६ पुगन्तलघूपधस्य ६/१ च ०/० ७.३.८७ न ०/० अभ्यस्तस्य ६/१ अचि ७/१ पिति ७/१ सार्वधातुके ७/१ ७.३.८८ भूसुवोः ६/२ तिङि ७/१ ७.३.८९ उतः ६/१ वृद्धिः १/१ लुकि ७/१ हलि ७/१ ७.३.९० ऊर्णोतेः ६/१ विभाषा १/१ ७.३.९१ गुणः १/१ अपृक्ते ७/१ ७.३.९२ तृणहः ६/१ इम् १/१ ७.३.९३ ब्रुवः ५/१ ईट् १/१ ७.३.९४ यङः ५/१ वा ०/० ७.३.९५ तुरुस्तुशम्यमः ५/१ सार्वधातुके ७/१ ७.३.९६ अस्तिसिचः ५/१ अपृक्ते ७/१ ७.३.९७ बहुलम् १/१ छन्दसि ७/१ ७.३.९८ रुदः ५/१ (व्यत्येन् बहुवचनस्यैकत्वम्) च ०/० पञ्चभ्यः ५/३ ७.३.९९ अट् १/१ गार्ग्यगालवयोः ६/२ ७.३.१०० अदः ५/१ सर्वेषाम् ६/३ ७.३.१०१ अतः ६/१ दीर्घः १/१ यञि ७/१ ७.३.१०२ सुपि ७/१ च ०/० ७.३.१०३ बहुवचने ७/१ झलि ७/१ एत् १/१ ७.३.१०४ ओसि ७/१ च ०/० ७.३.१०५ आङि ७/१ च ०/० आपः ६/१ ७.३.१०६ सम्बुद्धौ ७/१ च ०/० ७.३.१०७ अम्बाऽर्थनद्योः ६/२ ह्रस्वः १/१ ७.३.१०८ ह्रस्वस्य ६/१ गुणः १/१ ७.३.१०९ जसि ७/१ च ०/० ७.३.११० ऋतः ६/१ ङिसर्वनामस्थानयोः ७/२ ७.३.१११ घेः ६/१ ङिति ७/१ ७.३.११२ आट् १/१ नद्याः ५/१ ७.३.११३ याट् १/१ आपः ५/१ ७.३.११४ सर्वनाम्नः ५/१ स्याट् १/१ ह्रस्वः १/१ च ०/० ७.३.११५ विभाषा १/१ द्वितीयातृतीयाभ्याम् ५/२ ७.३.११६ ङेः ६/१ आम् १/१ नद्याम्नीभ्यः ५/३ ७.३.११७ इदुद्‍भ्याम् ५/२ ७.३.११८ औत् १/१ ७.३.११९ अत् १/१ च ०/० घेः ६/१ ७.३.१२० आङः ६/१ ना १/१ अस्त्रियाम् ७/१ ७.४.१ णौ ७/१ चङि ७/१ उपधायाः ६/१ ह्रस्वः १/१ ७.४.२ न ०/० अग्लोपिशास्वृदिताम् ६/३ ७.४.३ भ्राजभासभाषदीपजीवमीलपीडाम् ६/३ अन्यतरस्याम् ७/१ ७.४.४ लोपः १/१ पिबतेः ६/१ ईत् १/१ च ०/० अभ्यासस्य ६/१ ७.४.५ तिष्ठतेः ६/१ इत् १/१ ७.४.६ जिघ्रतेः ६/१ वा ०/० ७.४.७ उः ६/१ ऋत् १/१ ७.४.८ नित्यम् १/१ छन्दसि ७/१ ७.४.९ दयतेः ६/१ दिगि (लुप्तप्रथमान्तनिर्देशः) लिटि ७/१ ७.४.१० ऋतः ६/१ च ०/० संयोगादेः ६/१ गुणः १/१ ७.४.११ ऋच्छत्यॄताम् ६/३ ७.४.१२ शॄदॄप्राम् ६/३ ह्रस्वः १/१ वा ०/० ७.४.१३ के ७/१ अणः ६/१ ७.४.१४ न ०/० कपि ७/१ ७.४.१५ आपः ६/१ अन्यतरस्याम् ७/१ ७.४.१६ ऋदृशः ६/१ अङि ७/१ गुणः १/१ ७.४.१७ अस्यतेः ६/१ थुक् १/१ ७.४.१८ श्वयतेः ६/१ अः १/१ ७.४.१९ पतः ६/१ पुम् १/१ ७.४.२० वचः ६/१ उम् १/१ ७.४.२१ शीङः ६/१ सार्वधातुके ७/१ गुणः १/१ ७.४.२२ अयङ् १/१ यि ७/१ क्ङिति ७/१ ७.४.२३ उपसर्गात् ५/१ ह्रस्वः १/१ ऊहतेः ६/१ ७.४.२४ एतेः ६/१ लिङि ७/१ ७.४.२५ अकृत्सार्वधातुकयोः ७/२ दीर्घः १/१ ७.४.२६ च्वौ ७/१ च ०/० ७.४.२७ रीङ् १/१ ऋतः ६/१ ७.४.२८ रिङ् १/१ शयग्लिङ्‍क्षु ७/३ ७.४.२९ गुणः १/१ अर्तिसंयोगाद्योः ६/२ ७.४.३० यङि ७/१ च ०/० ७.४.३१ ई (लुप्तप्रथमान्तनिर्देशः) घ्राध्मोः ६/२ ७.४.३२ अस्य ६/१ च्वौ ७/१ ७.४.३३ क्यचि ७/१ च ०/० ७.४.३४ अशनायोदन्यधनाया १/३ बुभुक्षापिपासागर्द्धेषु ७/३ ७.४.३५ न ०/० छन्दसि ७/१ अपुत्रस्य ६/१ ७.४.३६ दुरस्युः १/१ द्रविणस्युः १/१ वृषण्यति (क्रियापदम्) रिषण्यति (क्रियापदम्) ७.४.३७ अश्वाघस्य ६/१ आत् १/१ ७.४.३८ देवसुम्नयोः ६/२ यजुषि ७/१ काठके ७/१ ७.४.३९ कव्यध्वरपृतनस्य ६/१ ऋचि ७/१ लोपः १/१ ७.४.४० द्यतिस्यतिमास्थाम् ६/३ इत् १/१ ति ७/१ किति ७/१ ७.४.४१ शाच्छोः ६/२ अन्यतरस्याम् ७/१ ७.४.४२ दधातेः ६/१ हिः १/१ ७.४.४३ जहातेः ६/१ च ०/० क्त्वि ७/१ ७.४.४४ विभाषा १/१ छन्दसि ७/१ ७.४.४५ सुधित (लुप्तप्रथमान्तनिर्देशः) वसुधित (लुप्तप्रथमान्तनिर्देशः) नेमधित (लुप्तप्रथमान्तनिर्देशः) धिष्व (क्रियापदम्) धिषीय (क्रियापदम्) च ०/० ७.४.४६ दः ६/१ दद् १/१ घोः ६/१ ७.४.४७ अचः ५/१ उपसर्गात् ५/१ तः १/१ ७.४.४८ अपः ६/१ भि ७/१ ७.४.४९ सः ६/१ सि ७/१ आर्द्धधातुके ७/१ ७.४.५० तासस्त्योः ६/२ लोपः १/१ ७.४.५१ रि ७/१ च ०/० ७.४.५२ हः १/१ एति ७/१ ७.४.५३ यीवर्णयोः ७/२ दीधीवेव्योः ६/२ ७.४.५४ सनि ७/१ मीमाघुरभलभशकपतपदामच ६/३ इस् १/१ ७.४.५५ आप्ज्ञप्यृधाम् ६/३ ईत् १/१ ७.४.५६ दम्भः ६/१ इत् १/१ च ०/० ७.४.५७ मुचः ६/१ अकर्मकस्य ६/१ गुणः १/१ वा ०/० ७.४.५८ अत्र ०/० लोपः १/१ अभ्यासस्य ६/१ ७.४.५९ ह्रस्वः १/१ ७.४.६० हलादिः १/१ शेषः १/१ ७.४.६१ शर्पूर्वाः १/३ खयः १/३ ७.४.६२ कुहोः ६/२ चुः १/१ ७.४.६३ न ०/० कवतेः ६/१ यङि ७/१ ७.४.६४ कृषेः ६/१ छन्दसि ७/१ ७.४.६५ दाधर्ति ०/० दर्धर्ति ०/० दर्धर्षि ०/० बोभूतु ०/० तेतिक्ते ०/० अलर्षि ०/० आपनीफणत् ०/० संसनिष्यदत् ०/० करिक्रत् ०/० कनिक्रदत् ०/० भरिभ्रत् ०/० दविध्वतः ०/० दविद्युतत् ०/० तरित्रतः ०/० सरीसृपतम् ०/० वरीवृजत् ०/० मर्मृज्य ०/० आगनीगन्ति ०/० इति ०/० च ०/० ७.४.६६ उः ६/१ अत् १/१ ७.४.६७ द्युतिस्वाप्योः ६/२ सम्प्रसारणम् १/१ ७.४.६८ व्यथः ६/१ लिटि ७/१ ७.४.६९ दीर्घः १/१ इणः ६/१ किति ७/१ ७.४.७० अतः ६/१ आदेः ६/१ ७.४.७१ तस्मात् ५/१ नुट् १/१ द्विहलः ६/१ ७.४.७२ अश्नोतेः ६/१ च ०/० ७.४.७३ भवतेः ६/१ अः १/१ ७.४.७४ ससूव (क्रियापदम्) इति ०/० निगमे ७/१ ७.४.७५ निजाम् ६/३ त्रयाणाम् ६/३ गुणः १/१ श्लौ ७/१ ७.४.७६ भृञाम् ६/३ इत् १/१ ७.४.७७ अर्तिपिपर्त्योः ६/२ च ०/० ७.४.७८ बहुलम् १/१ छन्दसि ७/१ ७.४.७९ सनि ७/२ अतः ६/१ ७.४.८० ओः ६/१ पुयण्जि ७/१ अपरे ७/१ ७.४.८१ स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनाम् ६/३ वा ०/० ७.४.८२ गुणः १/१ यङ्लुकोः ७/२ ७.४.८३ दीर्घः १/१ अकितः ६/१ ७.४.८४ नीक् १/१ वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ६/३ ७.४.८५ नुक् १/१ अतः ६/१ अनुनासिकान्तस्य ६/१ ७.४.८६ जपजभदहदशभञ्जपशाम् ६/३ च ०/० ७.४.८७ चरफलोः ६/२ च ०/० ७.४.८८ उत् १/१ परस्य ६/१ अतः ६/१ ७.४.८९ ति ७/१ च ०/० ७.४.९० रीक् १/१ ऋदुपधस्य ६/१ च ०/० ७.४.९१ रुग्रिकौ १/२ च ०/० लुकि ७/१ ७.४.९२ ऋतः ६/१ च ०/० ७.४.९३ सन्वत् ०/० लघुनि ७/१ चङ्‍परे ७/१ अनग्लोपे ७/१ ७.४.९४ दीर्घः १/१ लघोः ६/१ ७.४.९५ अत् १/१ स्मृदृत्वरप्रथम्रदस्तॄस्पशाम् ६/३ ७.४.९६ विभाषा १/१ वेष्टिचेष्ट्योः ६/२ ७.४.९७ ई (लुप्तप्रथमान्तनिर्देशः) च ०/० गणः ६/१ ८.१.१ सर्वस्य ६/१ द्वे १/२ ८.१.२ तस्य ६/१ परम् १/१ आम्रेडितम् १/१ ८.१.३ अनुदात्तम् १/१ च ०/० ८.१.४ नित्यवीप्सयोः ७/२ ८.१.५ परेः ६/१ वर्जने ७/१ ८.१.६ प्रसमुपोदः ६/१ पादपूरणे ७/१ ८.१.७ उपर्यध्यधसः ६/१ सामीप्ये ७/१ ८.१.८ वाक्यादेः ६/१ आमन्त्रितस्य ६/१ असूयासम्मतिकोपकुत्सनभर्त्सनेषु ७/३ ८.१.९ एकम् १/१ बहुव्रीहिवत् ०/० ८.१.१० आबाधे ७/१ च ०/० ८.१.११ कर्मधारयवत् ०/० उत्तरेषु ७/३ ८.१.१२ प्रकारे ७/१ गुणवचनस्य ६/१ ८.१.१३ अकृच्छ्रे ७/१ प्रियसुखयोः ६/२ अन्यतरस्याम् ७/१ ८.१.१४ यथास्वे ७/१ यथायथम् १/१ ८.१.१५ द्वन्द्वम् १/१ रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु ७/३ ८.१.१६ पदस्य ६/१ ८.१.१७ पदात् ५/१ ८.१.१८ अनुदात्तम् १/१ सर्वम् १/१ अपादादौ ७/१ ८.१.१९ आमन्त्रितस्य ६/१ च ०/० ८.१.२० युष्मदस्मदोः ६/२ षष्ठीचतुर्थीद्वितीयास्थयोः ६/२ वान्नावौ १/२ ८.१.२१ बहुवचनस्य ६/१ वस्नसौ १/२ ८.१.२२ तेमयौ १/२ एकवचनस्य ६/१ ८.१.२३ त्वामौ १/२ द्वितीयायाः ६/१ ८.१.२४ न ०/० चवाहाहैवयुक्ते ७/१ ८.१.२५ पश्यार्थैः ३/१ च ०/० अनालोचने ७/१ ८.१.२६ सपूर्वायाः ५/१ प्रथमायाः ५/१ विभाषा १/१ ८.१.२७ तिङः ५/१ गोत्रादीनि १/३ कुत्सनाभीक्ष्ण्ययोः ७/२ ८.१.२८ तिङ् १/१ अतिङः ५/१ ८.१.२९ न ०/० लुट् १/१ ८.१.३० निपातैः ३/३ यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् १/१ ८.१.३१ नह ०/० प्रत्यारम्भे ७/१ ८.१.३२ सत्यम् १/१ प्रश्ने ७/१ ८.१.३३ अङ्ग ०/० अप्रातिलोम्ये ७/१ ८.१.३४ हि ०/० च ०/० ८.१.३५ छन्दसि ७/१ अनेकम् १/१ अपि ०/० साकाङ्क्षम् १/१ ८.१.३६ यावद्यथाभ्याम् ३/२ ८.१.३७ पूजायाम् ७/१ न ०/० अनन्तरम् १/१ ८.१.३८ उपसर्गव्यपेतम् १/१ च ०/० ८.१.३९ तुपश्यपश्यताहैः ३/३ पूजायाम् ७/१ ८.१.४० अहो ०/० च ०/० ८.१.४१ शेषे ७/१ विभाषा १/१ ८.१.४२ पुरा ०/० च ०/० परीप्सायाम् ७/१ ८.१.४३ ननु ०/० इति ०/० अनुज्ञैषणायाम् ७/१ ८.१.४४ किम् १/१ क्रियाप्रश्ने ७/१ अनुपसर्गम् १/१ अप्रतिषिद्धम् १/१ ८.१.४५ लोपे ७/१ विभाषा १/१ ८.१.४६ एहिमन्ये (लुप्तप्रथमान्तनिर्देशः) प्रहासे ७/१ लृट् १/१ ८.१.४७ जातु ०/० अपूर्वम् १/१ ८.१.४८ किम्वृत्तम् १/१ च ०/० चिदुत्तरम् १/१ ८.१.४९ आहो ०/० उताहो ०/० च ०/० अनन्तरम् १/१ ८.१.५० शेषे ७/१ विभाषा १/१ ८.१.५१ गत्यर्थलोटा ३/१ लृट् १/१ न ०/० चेत् ०/० कारकम् १/१ सर्वान्यत् १/१ ८.१.५२ लोट् १/१ च ०/० ८.१.५३ विभाषितम् १/१ सोपसर्गम् १/१ अनुत्तमम् १/१ ८.१.५४ हन्त ०/० च ०/० ८.१.५५ आम ५/१ एकान्तरम् १/१ आमन्त्रितम् १/१ अनन्तिके १/१ ८.१.५६ यद्धितुपरम् १/१ छन्दसि ७/१ ८.१.५७ चनचिदिवगोत्रादितद्धिताम्रेडितेषु ७/३ आगतेः ५/१ ८.१.५८ चादिषु ७/३ च ०/० ८.१.५९ चवायोगे ७/१ प्रथमा १/१ ८.१.६० ह ०/० इति ०/० क्षियायाम् ७/१ ८.१.६१ अह ०/० इति ०/० विनियोगे ७/१ च ०/० ८.१.६२ चाहलोप ७/१ एव ०/० इति ०/० अवधारणम् १/१ ८.१.६३ चादिलोपे ७/१ विभाषा १/१ ८.१.६४ वैवाव (लुप्तप्रथमान्तनिर्देशः) इति ०/० च ०/० छन्दसि ७/१ ८.१.६५ एकान्याभ्याम् ३/२ समर्थाभ्याम् ३/२ ८.१.६६ यद्वृतात् ५/१ नित्यम् १/१ ८.१.६७ पूजनात् ५/१ पूजितम् १/१ अनुदात्तम् १/१ (काष्ठादिभ्यः) ८.१.६८ सगतिः १/१ अपि ०/० तिङ् १/१ ८.१.६९ कुत्सने ७/१ च ०/० सुपि ७/१ अगोत्रादौ ७/१ ८.१.७० गतिः १/१ गतौ ७/१ ८.१.७१ तिङि ७/१ च ०/० उदात्तवति ७/१ ८.१.७२ आमन्त्रितम् १/१ पूर्वम् १/१ अविद्यमानवत् ०/० ८.१.७३ न ०/० आमन्त्रिते ७/१ समानाधिकरणे ७/१ (सामान्यवचनम्) ८.१.७४ (सामान्यवचनम् १/१ ) विभाषितम् १/१ विशेषवचने ७/१ (बहुवचनम्) ८.२.१ पूर्वत्र ०/० असिद्धम् १/१ ८.२.२ नलोपः १/१ सुप्स्वरसंज्ञातुग्विधिषु ७/३ कृति ७/१ ८.२.३ न ०/० मु (लुप्तप्रथमान्तनिर्देशः) ने ७/१ ८.२.४ उदात्तस्वरितयोः ६/२ यणः ५/१ स्वरितः १/१ अनुदात्तस्य ६/१ ८.२.५ एकादेशः १/१ उदात्तेन ३/१ उदात्तः १/१ ८.२.६ स्वरितः १/१ वा ०/० अनुदात्ते ७/१ पदादौ ७/१ ८.२.७ न (लुप्तषष्ठ्यन्तः) लोपः १/१ प्रातिपदिक (इति लुप्तषष्ठीकम्) अन्तस्य ६/१ ८.२.८ न ०/० ङिसम्बुद्ध्योः ७/२ ८.२.९ मात् ५/१ उपधायाः ५/१ च ०/० मतोः ६/१ वः १/१ अयवादिभ्यः ५/३ ८.२.१० झयः ५/१ ८.२.११ संज्ञायाम् ७/१ ८.२.१२ आसन्दीवत् (लुप्तप्रथमान्त) अष्ठीवत् (लुप्तप्रथमान्त)चक्रीवत् (लुप्तप्रथमान्त) कक्षीवत् (लुप्तप्रथमान्त) रुमण्वत् (लुप्तप्रथमान्त) चर्मण्वती (लुप्तप्रथमान्त) ८.२.१३ उदन्वान् १/१ उदधौ ७/१ च ०/० ८.२.१४ राजन्वान् ७/१ सौराज्ये ७/१ ८.२.१५ छन्दसि ७/१ इरः ५/१ ८.२.१६ अनः ५/१ नुट् १/१ ८.२.१७ नात् ५/१ घस्य ६/१ ८.२.१८ कृपः ६/१ रः ६/१ लः १/१ ८.२.१९ उपसर्गस्य ६/१ अयतौ ७/१ ८.२.२० ग्रः ६/१ यङि ७/१ ८.२.२१ अचि ७/१ विभाषा १/१ ८.२.२२ परेः ६/१ च ०/० घाङ्कयोः ७/२ ८.२.२३ संयोगान्तस्य ६/१ लोपः १/१ ८.२.२४ रात् ५/१ सस्य ६/१ ८.२.२५ धि ७/१ च ०/० ८.२.२६ झलः ५/१ झलि ७/१ ८.२.२७ ह्रस्वात् ५/१ अङ्गात् ५/१ ८.२.२८ इटः ५/१ ईटि ७/१ ८.२.२९ स्कोः ६/२ संयोगाद्योः ६/२ अन्ते ७/१ च ०/० ८.२.३० चोः ६/१ कुः १/१ ८.२.३१ हः ६/१ ढः १/१ ८.२.३२ दादेः ६/१ धातोः ६/१ घः १/१ ८.२.३३ वा ०/० द्रुहमुहष्णुहष्णिहाम् ६/३ ८.२.३४ नहः ६/१ धः १/१ ८.२.३५ आहः ६/१ थः १/१ ८.२.३६ व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् ६/१ षः १/१ ८.२.३७ एकाचः ६/१ बशः ६/१ भष् १/१ झषन्तस्य ६/१ स्ध्वोः ७/२ ८.२.३८ दधः ६/१ तथोः ७/२ च ०/० ८.२.३९ झलाम् ६/३ जशः १/३ अन्ते ७/१ ८.२.४० झषः ५/१ तथोः ६/२ धः १/१ अधः ५/१ ८.२.४१ षढोः ६/२ कः १/१ सि ७/१ ८.२.४२ रदाभ्याम् ५/२ निष्ठान्तः ६/१ नः १/१ पूर्वस्य ६/१ च ०/० दः ६/१ ८.२.४३ संयोगादेः ५/१ आतः ५/१ धातोः ५/१ यण्वतः ५/१ ८.२.४४ ल्वादिभ्यः ५/३ ८.२.४५ ओदितः ५/१ च ०/० ८.२.४६ क्षियः ५/१ दीर्घात् ५/१ ८.२.४७ श्यः ५/१ अस्पर्शे ७/१ ८.२.४८ अञ्चः ५/१ अनपादाने ७/१ ८.२.४९ दिवः ५/१ अविजिगीषायाम् ७/१ ८.२.५० निर्वाणः १/१ अवाते ७/१ ८.२.५१ शुषः ५/१ कः १/१ ८.२.५२ पचः ५/१ वः १/१ ८.२.५३ क्षायः ५/१ मः १/१ ८.२.५४ प्रस्त्यः ५/१ अन्यतरस्याम् ७/१ ८.२.५५ अनुपसर्गात् ५/१ फुल्लक्षीबकृशोल्लाघाः १/३ ८.२.५६ नुदविदोन्दत्राघ्राह्रीभ्यः ५/३ अन्यतरस्याम् ७/१ ८.२.५७ न ०/० ध्याख्यापॄमूर्छिमदाम् ६/३ ८.२.५८ वित्तः १/१ भोगप्रत्यययोः ७/२ ८.२.५९ भित्तम् १/१ शकलम् १/१ ८.२.६० ऋणम् १/१ आधमर्ण्ये ७/१ ८.२.६१ नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि १/३ छन्दसि ७/१ ८.२.६२ क्विन्प्रत्ययस्य ६/१ कुः १/१ ८.२.६३ नशेः ६/१ वा ०/० ८.२.६४ मः ६/१ नः १/१ धातोः ६/१ ८.२.६५ म्वोः ७/२ च ०/० ८.२.६६ ससजुषोः ६/२ रुः १/१ ८.२.६७ अवयाः १/३ श्वेतवाः १/३ पुरोडाः १/३ च ०/० ८.२.६८ अहन् (लुप्तषष्ठ्यन्तनिर्देशः) ८.२.६९ रः १/१ असुपि ७/१ ८.२.७० अम्नरूधरवरित्युभयथा (लुप्तषष्ठ्यन्तनिर्देशः) छन्दसि ७/१ ८.२.७१ भुवः (अविभक्तिकम्) च ०/० महाव्याहृतेः ६/१ ८.२.७२ वसुस्रंसुध्वंस्वनडुहाम् ६/३ दः १/१ ८.२.७३ तिपि ७/१ अनस्तेः ६/१ ८.२.७४ सिपि ७/१ धातोः ६/१ रुः १/१ वा ०/० ८.२.७५ दः ६/१ च ०/० ८.२.७६ र्वोः ६/२ उपधाया ६/१ दीर्घ १/१ इकः ६/१ ८.२.७७ हलि ७/१ च ०/० ८.२.७८ उपधायाम् ७/१ च ०/० ८.२.७९ न ०/० भकुर्छुराम् ६/३ ८.२.८० अदसः ६/१ असेः ६/१ दात् ५/१ उ (लुप्तप्रथमान्तनिर्देशः) दः ६/१ मः १/१ ८.२.८१ एतः ६/१ ईत् १/१बहुवचने ७/१ ८.२.८२ वाक्यस्य ६/१ टेः ६/१ प्लुतः १/१ उदात्तः १/१ ८.२.८३ प्रत्यभिवादे ७/१ अशूद्रे ७/१ ८.२.८४ दूरात् ५/१ हूते ७/१ च ०/० ८.२.८५ हैहेप्रयोगे ७/१ हैहयोः ६/२ ८.२.८६ गुरोः ६/१ अनृतः ६/१ अनन्त्यस्य ६/१ अपि ०/० एकैकस्य ६/१ प्राचाम् ६/३ ८.२.८७ ओम् ०/० अभ्यादाने ७/१ ८.२.८८ ये (लुप्तषष्ठ्यन्तनिर्देशः) यज्ञकर्मणि ७/१ ८.२.८९ प्रणवः १/१ टेः ६/१ ८.२.९० याज्याऽन्तः १/१ ८.२.९१ ब्रूहिप्रेस्यश्रौषड्वौषडावहानाम् ६/३ आदेः ६/१ ८.२.९२ अग्नीत्प्रेषणे ७/१ परस्य ६/१ च ०/० ८.२.९३ विभाषा १/१ पृष्टप्रतिवचने ७/१ हेः ६/१ ८.२.९४ निगृह्य ०/० अनुयोगे ७/१ च ०/० ८.२.९५ आम्रेडितम् १/१ भर्त्सने ७/१ ८.२.९६ अङ्गयुक्तम् १/१ तिङ् १/१ आकाङ्क्षम् १/१ ८.२.९७ विचार्यमाणानाम् ६/३ ८.२.९८ पूर्वम् १/१ तु ०/० भाषायाम् ७/१ ८.२.९९ प्रतिश्रवणे ७/१ च ०/० ८.२.१०० अनुदात्तम् १/१ प्रश्नान्ताभिपूजितयोः ७/२ ८.२.१०१ चित् ०/० ति ०/० च ०/० उपमाऽर्थे ७/१ प्रयुज्यमाने ७/१ ८.२.१०२ उपरि ०/० स्वित् ०/० आसीत् (क्रियापदम्) इति ०/० च ०/० ८.२.१०३ स्वरितम् १/१ आम्रेडिते ७/१ असूयासम्मतिकोपकुत्सनेषु ७/३ ८.२.१०४ क्षियाऽऽशीःप्रैषेषु ७/३ तिङ् १/१ आकाङ्क्षम् १/१ ८.२.१०५ अनन्त्यस्य ६/१ अपि ०/० प्रश्नाख्यानयोः ७/२ ८.२.१०६ प्लुतौ १/२ ऐचः ६/१ इदुतौ १/२ ८.२.१०७ एचः ६/१ अप्रगृह्यस्य ६/१ अदूरात् ५/१ हूते ७/१ पूर्वस्य ६/१ अर्धस्य ६/१उत्तरस्य ६/१ इदुतौ १/२ ८.२.१०८ तयोः ६/२ य्वौ १/२ अचि ७/१ संहितायाम् ७/१ ८.३.१ मतुवसोः ६/२ रु (लुप्तप्रथमान्तनिर्देशः) सम्बुद्धौ ७/१ छन्दसि ७/१ ८.३.२ अत्र ०/० अनुनासिकः १/१ पूर्वस्य ६/१ तु ०/० वा ०/० ८.३.३ आतः ६/१ अटि ७/१ नित्यम् १/१ ८.३.४ अनुनासिकात् ५/१ परः १/१ अनुस्वारः १/१ ८.३.५ समः ६/१ सुटि ७/१ ८.३.६ पुमः ६/१ खयि ७/१ अम्परे ७/१ ८.३.७ नः ६/१ छवि ७/१ अप्रशान् १/१ (षष्ठ्यर्थे प्रथमा) ८.३.८ उभयथा ०/० ऋक्षु ७/३ ८.३.९ दीर्घात् ५/१ अटि ७/१ समानपादे ७/१ ८.३.१० नॄन् (लुप्तषष्ठ्यन्तनिर्देशः) पे ७/१ ८.३.११ स्वतवान् (लुप्तषष्ठ्यन्तनिर्देशः) पायौ ७/१ ८.३.१२ कान् (लुप्तषष्ठ्यन्तनिर्देशः) आम्रेडिते ७/१ ८.३.१३ ढः ६/१ ढे ७/१ लोपः १/१ ८.३.१४ रः ६/१ रि ७/१ ८.३.१५ खरवसानयोः ७/२ विसर्जनीयः १/१ ८.३.१६ रोः ६/१ सुपि ७/१ ८.३.१७ भोभगः-अघः-अपूर्वस्य ६/१ यः १/१ अशि ७/१ ८.३.१८ व्योः ६/२ लघुप्रयत्नतरः १/१ शाकटायनस्य ६/१ ८.३.१९ लोपः १/१ शाकल्यस्य ६/१ ८.३.२० ओतः ५/१ गार्ग्यस्य ६/१ ८.३.२१ उञि ७/१ च ०/० पदे ७/१ ८.३.२२ हलि ७/१ सर्वेषाम् ६/३ ८.३.२३ मः ६/१ अनुस्वारः १/१ ८.३.२४ नः ६/१ च ०/० अपदान्तस्य ६/१ झलि ७/१ ८.३.२५ मः १/१ राजि ७/१ समः ६/१ क्वौ ७/१ ८.३.२६ हे ७/१ मपरे ७/१ वा ०/० ८.३.२७ नपरे ७/१ नः १/१ ८.३.२८ ङ्‍णोः ६/२ कुक्टुक् १/१ शरि ७/१ ८.३.२९ डः ५/१ सि ७/१ धुट् १/१ ८.३.३० नः ५/१ च ०/० ८.३.३१ शि ७/१ तुक् १/१ ८.३.३२ ङमः ५/१ ह्रस्वात् ५/१ अचि ७/१ ङमुट् १/१ नित्यम् १/१ ८.३.३३ मयः ५/१ उञो ६/१ वः १/१ वा ०/० ८.३.३४ विसर्जनीयस्य ६/१ सः १/१ ८.३.३५ शर्परे ७/१ विसर्जनीयः १/१ ८.३.३६ वा ०/० शरि ७/१ ८.३.३७ कुप्वोः ७/२ XकXपौ १/२ च ०/० ८.३.३८ सः १/१ अपदादौ ७/१ ८.३.३९ इणः ५/१ षः १/१ ८.३.४० नमस्पुरसोः ६/२ गत्योः ६/२ ८.३.४१ इदुदुपधस्य ६/१ च ०/० अप्रत्ययस्य ६/१ ८.३.४२ तिरसः ६/१ अन्यतरस्याम् ७/१ ८.३.४३ द्विस्त्रिश्चतुः (अविभक्त्यन्तनिर्देशः) इति ०/० कृत्वोऽर्थे ७/१ ८.३.४४ इसुसोः ६/२ सामर्थ्ये ७/१ ८.३.४५ नित्यम् १/१ समासे ७/१ अनुत्तरपदस्थस्य ६/१ ८.३.४६ अतः ५/१ कृकमिकंसकुम्भपात्रकुशाकर्णीषु ७/३ अनव्ययस्य ६/१ ८.३.४७ अधःशिरसी १/२ (षष्ठ्यर्थे प्रथमाऽत्र) पदे ७/१ ८.३.४८ कस्कादिषु ७/३ च ०/० ८.३.४९ छन्दसि ७/१ वाऽप्राम्रेडितयोः ७/२ ८.३.५० कःकरत्करतिकृधिकृतेषु ७/३ अनदितेः ६/१ ८.३.५१ पञ्चम्याः ६/१ परौ ७/१ अध्यर्थे ७/१ ८.३.५२ पातौ ७/१ च ०/० बहुलम् १/१ ८.३.५३ षष्ठ्याः ६/१ पतिपुत्रपृष्ठपारपदपयस्पोषेषु ७/३ ८.३.५४ इडायाः ६/१ वा ०/० ८.३.५५ अपदान्तस्य ६/१ मूर्धन्यः १/१ ८.३.५६ सहेः ६/१ साडः ६/१ सः ६/१ ८.३.५७ इण्कोः ५/१ ८.३.५८ नुम्विसर्जनीयशर्व्यवाये ७/१ अपि ०/० ८.३.५९ आदेशप्रत्यययोः ६/२ ८.३.६० शासिवसिघसीनाम् ६/३ च ०/० ८.३.६१ स्तौतिण्योः ६/२ एव ०/० षणि ७/१ अभ्यासात् ५/१ ८.३.६२ सः १/१ स्विदिस्वदिसहीनाम् ६/३ च ०/० ८.३.६३ प्राक् ०/० सितात् ५/१ अड्व्यवाये ७/१ अपि ०/० ८.३.६४ स्थाऽऽदिषु ७/३ अभ्यासेन ३/१ च ०/० अभ्यासस्य ६/१ ८.३.६५ उपसर्गात् ५/१ सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् ६/३ ८.३.६६ सदिः १/१ अत्र १/१ (षष्ठ्याः स्थाने प्रथमा) अप्रतेः ५/१ ८.३.६७ स्तम्भेः ६/१ ८.३.६८ अवात् ५/१ च ०/० आलम्बनाविदूर्ययोः ७/२ ८.३.६९ वेः ५/१ च ०/० स्वनः ६/१ भोजने ७/१ ८.३.७० परिनिविभ्यः ५/३ सेवसितसयसिवुसहसुट्‍स्तुस्वञ्जाम् ६/३ ८.३.७१ सिवादीनाम् ६/३ वा ०/० अड्‍व्यवाये ७/१ अपि ०/० ८.३.७२ अनुविपर्यभिनिभ्यः ५/३ स्यन्दतेः ६/१ अप्राणिषु ७/३ ८.३.७३ वेः ५/१ स्कन्देः ६/१ अनिष्ठायाम् ७/१ ८.३.७४ परेः ५/१ च ०/० ८.३.७५ परिस्कन्दः १/१ प्राच्यभरतेषु ७/३ ८.३.७६ स्फुरतिस्फुलत्योः ६/२ निर्निविभ्यः ५/३ ८.३.७७ वेः ५/१ स्कभ्नातेः ६/१ नित्यम् ६/१ ८.३.७८ इणः ५/१ षीध्वंलुङ्‌लिटाम् ६/३ धः ६/१ अङ्गात् ५/१ ८.३.७९ विभाषा १/१ इटः ५/१ ८.३.८० समासे ७/१ अङ्‍गुलेः ५/१ सङ्गः १/१ (षष्ठ्याः स्थाने प्रथमाऽत्र व्यत्ययेन ) ८.३.८१ भीरोः ५/१ स्थानम् १/१ (षष्ठ्याः स्थाने प्रथमा) ८.३.८२ अग्नेः ५/१ स्तुत्स्तोमसोमाः १/३ ८.३.८३ ज्योतिरायुषः ५/१ स्तोमः १/१ ८.३.८४ मातृपितृभ्याम् ५/२ स्वसा १/१ ८.३.८५ मातुःपितुर्भ्याम् ५/२ अन्यतरस्याम् ७/१ ८.३.८६ अभिनिसः ५/१ स्तनः ६/१ शब्दसंज्ञायाम् ७/१ ८.३.८७ उपसर्गप्रादुर्भ्याम् ५/२ अस्तिः १/१ यच्परः १/१ ८.३.८८ सुविनिर्दुर्भ्यः ५/३ सुपिसूतिसमाः १/३ ८.३.८९ निनदीभ्याम् ५/२ स्नातेः ६/१ कौशले ७/१ ८.३.९० सूत्रम् १/१ प्रतिष्णातम् १/१ ८.३.९१ कपिष्ठलः १/१ गोत्रे ७/१ ८.३.९२ प्रष्ठः १/१ अग्रगामिनि ७/१ ८.३.९३ वृक्षासनयोः ७/२ विष्टरः १/१ ८.३.९४ छन्दोनाम्नि ७/१ च ०/० ८.३.९५ गवियुधिभ्याम् ५/२ स्थिरः १/१ ८.३.९६ विकुशमिपरिभ्यः ५/३ स्थलम् १/१ ८.३.९७ अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्‍क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः ५/३ स्थः १/१ ८.३.९८ सुषामादिषु ७/३ च ०/० ८.३.९९ एति ७/१ संज्ञायाम् ७/१ अगात् ५/१ ८.३.१०० नक्षत्रात् ५/१ वा ०/० ८.३.१०१ ह्रस्वात् ५/१ तादौ ७/१ तद्धिते ७/१ ८.३.१०२ निसः ६/१ तपतौ ७/१ अनासेवने ७/१ ८.३.१०३ युष्मत्तत्ततक्षुःषु ७/३ अन्तःपादम् १/१ ८.३.१०४ यजुषि ७/१ एकेषाम् ६/३ ८.३.१०५ स्तुतस्तोमयोः ६/२ छन्दसि ७/१ ८.३.१०६ पूर्वपदात् ५/१ ८.३.१०७ सुञः ६/१ ८.३.१०८ सनोतेः ६/१ अनः ६/१ ८.३.१०९ सहेः ६/१ पृतनर्ताभ्याम् ५/२ च ०/० ८.३.११० न ०/० रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् ६/३ ८.३.१११ सात्पदाद्योः ६/२ ८.३.११२ सिचः ६/१ यङि ७/१ ८.३.११३ सेधतेः ६/१ गतौ ७/१ ८.३.११४ प्रतिस्तब्धनिस्तब्धौ १/२ च ०/० ८.३.११५ सोढः ६/१ ८.३.११६ स्तम्भुसिवुसहाम् ६/३ चङि ७/१ ८.३.११७ सुनोतेः ६/१ स्यसनोः ७/२ ८.३.११८ सदेः ६/१ परस्य ६/१ लिटि ७/१ ८.३.११९ निव्यभिभ्यः ५/३ अड्‍व्यावये ७/१ वा ०/० छन्दसि ७/१ ८.४.१ रषाभ्याम् ५/२ नः ६/१ णः १/१ समानपदे ७/१ ८.४.२ अट्‍कुप्वाङ्‍नुम्व्यवाये ७/१ अपि ०/० ८.४.३ पूर्वपदात् ५/१ संज्ञायाम् ७/१ अगः ५/१ ८.४.४ वनम् १/१ (षष्ठीस्थाने व्यत्ययेन प्रथमा) पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः ५/३ ८.४.५ प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपियूक्षाभ्यः ५/३ असंज्ञायाम् ७/१ अपि ०/० ८.४.६ विभाषा १/१ ओषधिवनस्पतिभ्यः ५/३ ८.४.७ अह्नः १/१ अदन्तात् १/१ (षष्ठीस्थाने प्रथमा) ८.४.८ वाहनम् १/१ आहितात् ५/१ ८.४.९ पानम् १/१ देशे ७/१ ८.४.१० वा ०/० भावकरणयोः ७/२ ८.४.११ प्रातिपदिकान्तनुम्विभक्तिषु ७/३ च ०/० ८.४.१२ एकाजुत्तरपदे ७/१ णः १/१ ८.४.१३ कुमति ७/१ च ०/० ८.४.१४ उपसर्गात् ५/१ असमासे ७/१ अपि ०/० णोपदेशस्य ६/१ ८.४.१५ हिनु (लुप्तषष्ठ्यन्तनिर्देशः) मीना (लुप्तषष्ठ्यन्तनिर्देशः) ८.४.१६ आनि (लुप्तषष्ठ्यन्तनिर्देशः) लोट् (लुप्तषष्ठ्यन्तनिर्देशः) ८.४.१७ नेः ६/१ गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु ७/३ च ०/० ८.४.१८ शेषे ७/१ विभाषा १/१ अकखादौ ७/१ अषान्ते ७/१ उपदेशे ७/१ ८.४.१९ अनितेः ६/१ ८.४.२० अन्तः १/१ ८.४.२१ उभौ १/२ साभ्यासस्य ६/१ ८.४.२२ हन्तेः ६/१ अत्पूर्वस्य ६/१ ८.४.२३ वमोः ७/२ वा ०/० ८.४.२४ अन्तः ०/० अदेशे ७/१ ८.४.२५ अयनम् १/१ च ०/० ८.४.२६ छन्दसि ७/१ ऋदवग्रहात् ५/१ ८.४.२७ नः (अविभक्त्यन्तनिर्देशः) च ०/० धातुस्थोरुषुभ्यः ५/३ ८.४.२८ उपसर्गात् ५/१ अनोत्परः १/१ ८.४.२९ कृति ७/१ अचः ५/१ ८.४.३० णेः ५/१ विभाषा १/१ ८.४.३१ हलः ५/१ च ०/० इजुपधात् ५/१ ८.४.३२ इजादेः ५/१ सनुमः ५/१ ८.४.३३ वा ०/० निंसनिक्षनिन्दाम् ६/३ ८.४.३४ न ०/० भाभूपूकमिगमिप्यायीवेपाम् ६/३ ८.४.३५ षात् ५/१ पदान्तात् ५/१ ८.४.३६ नशेः ६/१ षान्तस्य ६/१ ८.४.३७ पदान्तस्य ६/१ ८.४.३८ पदव्यवाये ७/१ अपि ०/० ८.४.३९ क्षुभ्नाऽऽदिषु ७/३ च ०/० ८.४.४० स्तोः ६/१ श्चुना ३/१ श्चुः १/१ ८.४.४१ ष्टुना ३/१ ष्टुः १/१ ८.४.४२ न ०/० पदान्तात् ५/१ टोः ५/१ अनाम् (लुप्तषष्ठ्यन्तनिर्देशः) ८.४.४३ तोः ६/१ षि ७/१ ८.४.४४ शात् ५/१ ८.४.४५ यरः ६/१ अनुनासिके ७/१ अनुनासिकः १/१ वा ०/० ८.४.४६ अचः ५/१ रहाभ्याम् ५/२ द्वे १/२ ८.४.४७ अनचि ७/१ च ०/० ८.४.४८ न ०/० आदिनी (लुप्तसप्तम्यन्तनिर्देशः) आक्रोशे ७/१ पुत्रस्य ६/१ ८.४.४९ शरः ६/१ अचि ७/१ ८.४.५० त्रिप्रभृतिषु ७/३ शाकटायनस्य ६/१ ८.४.५१ सर्वत्र ०/० शाकल्यस्य ६/१ ८.४.५२ दीर्घात् ५/१ आचार्याणाम् ६/३ ८.४.५३ झलाम् ६/३ जश् १/१ झशि ७/१ ८.४.५४ अभ्यासे ७/१ चर् १/१ च ०/० ८.४.५५ खरि ७/१ च ०/० ८.४.५६ वा ०/० अवसाने ७/१ ८.४.५७ अणः ६/१ अप्रगृह्यस्य ६/१ अनुनासिकः १/१ ८.४.५८ अनुस्वारस्य ६/१ ययि ७/१ परसवर्णः १/१ ८.४.५९ वा ०/० पदान्तस्य ६/१ ८.४.६० तोः ६/१ लि ७/१ ८.४.६१ उदः ५/१ स्थास्तम्भोः ६/२ पूर्वस्य ६/१ ८.४.६२ झयः ५/१ हः ६/१ अन्यतरस्याम् ७/१ ८.४.६३ शः ६/१ छः १/१ अटि ७/१ ८.४.६४ हलः ५/१ यमाम् ६/३ यमि ७/१ लोपः १/१ ८.४.६५ झरः ६/१ झरि ७/१ सवर्णे ७/१ ८.४.६६ उदात्तात् ५/१ अनुदात्तस्य ६/१ स्वरितः १/१ ८.४.६७ नः ०/० उदात्तस्वरितोदयम् १/१ अगार्ग्यकाश्यपगालवानाम् ६/३ ८.४.६८ अ ०/० अ ०/० इति ०/०