..१ वृद्धिः १/१ आदैच् १/

..२ अदेङ् १/१ गुणः १/

..३ इकः ६/१ गुणवृद्धी १/

..४ न ०/० धातुलोपे ७/१ आर्धधातुके ७/

..५ क्क्ङिति ७/१ च ०/

..६ दीधीवेवीटाम् ६/

..७ हलः १/३ अनन्तराः १/३ संयोगः१/

..८ मुखनासिकावचनः १/१ अनुनासिकः १/

..९ तुल्यास्यप्रयत्नं १/१ सवर्णम् १/

..१० न् ०/० अज्झलौ १/१२

..११ ईदूदेद् १/१ द्विवचनं १/१ प्रगृह्यम् १/

..१२ अदसः ६/१ मात् ५/

..१३ शे (लुप्तप्रथमान्तो निर्देशः)

..१४ निपातः १/१ एकाच् १/१ अनाङ् १/

..१५ ओत् १/

..१६ सम्बुद्धौ ७/१ शाकल्यस्य ६/१ इतौ ७/१ अनार्षे ७/

..१७ उञः ६/

..१८ ऊँ (लुप्तविभक्तिकम्)

..१९ ईदूतौ १/२ च ०/० सप्तम्यर्थे ७/

..२० दाधा १/३ घु १/१ अदाप् १/

..२१ आद्यन्तवत् ०/० एकस्मिन् ७/

..२२ तरप्तमपौ १/२ घः १/

..२३ बहुगणवतुडति १/१ संख्या १/

..२४ ष्णान्ता १/१ षट् १/

..२५ डति १/१ च ०/

..२६ क्तक्तवतू १/२ निष्ठा १/

..२७ सर्वादीनि १/३ सर्वनामानि १/

..२८ विभाषा १/१ दिक्समासे ७/१ बहुव्रीहौ ७/

..२९ न ०/० बहुव्रीहौ ७/

..३० तृतीयासमासे ७/

..३१ द्वन्द्वे ७/१ च ०/

..३२ विभाषा १/१ जसि ७/

..३३ प्रथमचरमतयाल्पार्धकतिपयनेमाः १/३ च ०/

..३४ पूर्वपरावरदक्षिणोत्तरापराधराणि १/३ व्यवस्थायाम् ७/१ असंज्ञायाम् ७/

..३५ स्वम् १/१ अज्ञातिधनाख्यायाम् ७/

..३६ अन्तरं १/१ बहिर्योगोपसंव्यानयोः ७/

..३७ स्वरादिनिपातम् १/१ अव्ययम् १/

..३८ तद्धितः १/१ च च ०/० असर्वविभक्तिः १/

..३९ कृत् १/१ मेजन्तः १/

..४० क्त्वातोसुन्कसुनः १/

..४१ अव्ययीभावः १/१ च ०/

..४२ शि १/१ सर्वनामस्थानम् १/

..४३ सुट् १/१ अनपुंसकस्य ६/

..४४ न ०/० वा ०/० इति ०/० विभाषा १/

..४५ इक् १/१ यणः ६/१ सम्प्रसारणम् १/

..४६ आद्यन्तौ १/२ टकितौ १/

..४७ मित् १/१ अचः ६/१ अन्त्यात् ५/१ परः १/

..४८ एचः ६/१ इक् १/१ ह्रस्वादेशे ७/

..४९ षष्ठी १/१ स्थानेयोगा १/

..५० स्थाने ७/१ अन्तरतमः १/

..५१ उः ६/१ अण् १/१ रपरः १/

..५२ अलः ६/१ अन्त्यस्य ६/

..५३ ङित् १/१ च ०/

..५४ आदेः ६/१ परस्य ६/

..५५ अनेकाल्शित् १/१ सर्वस्य ६/

..५६ स्थानिवत् ०/० आदेशः १/१ अनल्विधौ ७/

..५७ अचः ६/१ परस्मिन् ७/(निमित्त-सप्तमी) पूर्वविधौ ७/(विषय-सप्तमी)

..५८ न ०/० पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ७/

..५९ द्विर्वचने ७/१ अचि ७/

..६० अदर्शनं १/१ लोपः १/

..६१ प्रत्ययस्य ६/१ लुक्‌श्लुलुपः १/

..६२ प्रत्ययलोपे ७/१ प्रत्ययलक्षणम् १/

..६३ न ०/० लुमता ३/१ अङ्गस्य ६/

..६४ अचः ६/(निर्धारणे षष्ठी) अन्त्यादि १/१ टि १/

..६५ अलः ५/१ अन्त्यात् ५/१ पूर्वः १/१ उपधा १/

..६६ तस्मिन् ७/१ इति ०/० निर्दिष्टे ७/१ पूर्वस्य ६/

..६७ तस्मात् ५/१ इति ०/० उत्तरस्य ६/

..६८ स्वम् १/१ रूपम् १/१ शब्दस्य ६/१ अशब्दसंज्ञा १/

..६९ अणुदित् १/१ सवर्णस्य ६/१ च ०/० अप्रत्ययः १/

..७० तपरः १/१ तत्कालस्य ६/

..७१ आदिः १/१ अन्त्येन ३/१ सह ०/० इता ३/

..७२ येन ३/१ विधिः १/१ तदन्तस्य ६/

..७३ वृद्धिः १/१ यस्य ६/१ अचाम् ६/(निर्धारणे षष्ठी) आदिः १/१ तत् १/१ वृद्धम् १/

..७४ त्यदादीनि १/३ च ०/

..७५ एङ् १/१ प्राचाम् ६/३ देशे ७/

..१ गाङ्-कुटादिभ्यः ५/३ अञ्णित् १/१ ङित् १/

..२ विजः ५/१ इट् १/

..३ विभाषा १/१ ऊर्णोः ५/

..४ सार्वधातुकम् १/१ अपित् १/

..५ असंयोगात् ५/१ लिट् १/१ कित् १/

..६ ईन्धिभवतिभ्यां ५/२ च ०/

..७ मृडमृदगुधकुषक्लिशवदवसः ५/१ क्त्वा १/

..८ रुदविदमुषग्रहिस्वपिप्रच्छः ५/१ सन् १/१ च ०/

..९ इकः ५/१ झल् १/

..१० हलन्तात् ५/१ च ०/

..११ लिङ्-सिचौ १/२ आत्मनेपदेषु ७/

..१२ उः ५/१ च ०/

..१३ वा ०/० गमः ५/

..१४ हनः ५/१ सिच् १/

..१५ यमः ५/१ गन्धने ७/

..१६ विभाषा १/१ उपयमने ७/

..१७ स्था-घ्वोः ६/२ इत् १/१ च ०/

..१८ न ०/० क्त्वा (लुप्तविभक्तिनिर्देशः) सेट् १/

..१९ निष्ठा १/१ शीङ्-स्विदिमिदिक्ष्विदिधृषः ५/

..२० मृषः ५/१ तितिक्षायाम् ७/

..२१ उदुपधात् ५/१ भावादिकर्मणोः ७/२ अन्यतरस्याम् ०/

..२२ पूङः ५/१ क्त्वा (लुप्तविभक्तः) च ०/

..२३ नोपधात् ५/१ थफान्तात् ५/१ वा ०/

..२४ वञ्चिलुञ्च्यृतः ५/१ च ०/

..२५ तृषिमृषिकृशेः ५/१ काश्यपस्य ६/

..२६ रलः ५/१ व्युपधाद्त् ५/१ हलादेः ५/१ सन् १/१ च ०/

..२७ ऊकालः १/१ अच् १/१ ह्रस्वदीर्घप्लुतः १/

..२८ अचः ६/१ च ०/

..२९ उच्चैः ०/० उदात्तः १/

..३० नीचैः ०/० अनुदात्तः १/

..३१ समाहारः १/१ स्वरितः १/

..३२ तस्य ६/१ आदितः ०/० उदात्तम् १/१ अर्धह्रस्वम् १/

..३३ एकश्रुति १/१ दूरात् ५/१ सम्बुद्धौ ७/

..३४ यज्ञकर्मणि ७/१ अयजपन्यूङ्खसामसु ७/

..३५ उच्चैस्तराम् ०/० वा ०/० वषट्कारः १/१ उच्चैः (इत्यनेन उदात्तो गृह्यते , अयमुदत्तोऽयमुदत्तोऽयमनयोरतितरामुदात्तः = उच्चैस्तराम् , द्विवचनविभ० (..५७) इत्यनेन तरप्-प्रत्ययः , ततः किमेत्ति० (..११) इति आम्)

..३६ विभाषा १/१ छन्दसि ७/

..३७ न ०/० सुब्रह्मण्यायाम् ७/१ स्वरितस्य ६/१ तु ०/० उदात्तः १/

..३८ देवब्रह्मणोः ७/२ अनुदात्तः १/

..३९ स्वरितात् ५/१ संहितायाम् ७/१ अनुदात्तानाम् ६/

..४० उदात्तस्वरितपरस्य ६/१ सन्नतरः १/

..४१ अपृक्तः १/१ एकाल् १/१ प्रत्ययः १/

..४२ तत्पुरुषः १/१ समानाधिकरणः १/१ कर्मधारयः १/

..४३ प्रथमानिर्दिष्टम् १/१ समासे ७/१ उपसर्जनम् १/

..४४ एकविभक्ति १/१ च ०/० आपूर्वनिपाते ७/

..४५ अर्थवत् १/१ अधातुः १/१ अप्रत्ययः १/१ प्रातिपदिकम् १/१॥ अर्थोऽस्यास्तीत्यर्थवत् तदस्या० (..९४) इति मतुप्-प्रत्ययः॥

..४६ कृत्तद्धितसमासाः १/३ च ०/

..४७ ह्रस्वः १/१ नपुंसके ७/१ प्रातिपदिकस्य ६/

..४८ गोस्त्रियोः ६/१ उपसर्जनस्य ६/

..४९ लुक् १/१ तद्धितलुकि ७/

..५० इत् १/१ गोण्याः ६/

..५१ लुपि ७/१ युक्तवत् ०/० व्यक्तिवचने १/

..५२ विशेषणानाम् ६/३ च ०/० आ ०/० जातेः ५/

..५३ तत् १/१ अशिष्यम् १/१ संज्ञाप्रमाणत्वात् ५/

..५४ लुप् १/१ योगाप्रख्यानात् ५/

..५५ योगप्रमाणे ७/१ च ०/० तदभावे ७/१ अदर्शनम् १/१ स्यात् तिङन्तपदम्

..५६ प्रधानप्रत्ययार्थवचनम् १/१ अर्थस्य ६/१ अन्यप्रमाणत्वात् ५/

..५७ कालोपसर्जने १/२ च ०/० तुल्यम् १/

..५८ जात्याख्यायाम् ७/१ एकस्मिन् ७/१ बहुवचनम् १/१ अन्यतरस्याम् ०/

..५९ अस्मदः ६/१ द्वायोः ७/२ च ०/

..६० फल्गुनीप्रोष्ठपदानाम् ६/३ च ०/० नक्षत्रे ७/

..६१ छन्दसि ७/१ पुनर्वस्वोः ६/२ एकवचनम् १/

..६२ विशाखयोः ६/२ च ०/

..६३ तिष्यपुनर्वस्वोः ६/२ नक्षत्रद्वंद्वे ७/१ बहुवचनस्य ६/१ द्विवचनम् १/१ नित्यम् १/

..६४ सरूपाणाम् ६/३ एकशेषः १/१ एकविभक्तौ ७/

..६५ वृद्धः १/१ यूना ३/१ तल्लक्षणः १/१ चेत् ०/० एव ०/० विशेषः १/

..६६ स्त्री १/१ पुंवत् ०/० च ०/

..६७ पुमान् १/१ स्त्रिया ३/

..६८ भ्रातृपुत्रौ १/२ स्वसृदुहितृभ्याम् ३/

..६९ नपुंसकम् १/१ अनपुंसकेन ३/१ एकवत् ०/० च ०/० अस्य ६/१ अन्यतरस्याम् ०/

..७० पिता १/१ मात्रा ३/

..७१ श्वशुरः १/१ श्वश्र्वा ३/

..७२ त्यदादीनि १/३ सर्वौः ३/३ नित्यम् १/

..७३ ग्राम्यपशुसंघेषु ७/३ अतरुणेषु १/१ स्त्री १/१॥ ग्रामे भवा ग्राम्याः ग्रामाद्यखञौ (..९३) इत्यनेन यत् प्रत्ययः॥

..१ भूवादयः १/३ धातवः १/

..२ उपदेशे ७/१ अच् १/१ अनुनासिकः १/१ इत् १/

..३ हल् १/१ अन्त्यम् १/१॥ अन्ते भवमन्त्यं दिगादित्वात् (.३।५४) यत् प्रत्ययः॥

..४ न ०/० विभक्तौ ७/१ तुस्माः १/

..५ आदिः १/१ ञिटुडवः १/

..६ षः १/१ प्रत्ययस्य ६/

..७ चुटू १/

..८ लशकु १/१ अतद्धिते ७/

..९ तस्य ६/१ लोपः १/

..१० यथासंख्यम् ०/० अनुदेशः १/१ समानाम् ६/

..११ स्वरितेन ३/१ अधिकारः १/

..१२ अनुदात्तङितः ५/१ आत्मनेपदम् १/

..१३ भावकर्म्मणोः ७/

..१४ कर्त्तरि ७/१ कर्म्मव्यतिहारे ७/

..१५ न ०/० गतिहिंसार्थेभ्यः ५/

..१६ इतरेतरान्योन्योपपदात् ५/१ च ०/

..१७ नेः ५/१ विशः ५/

..१८ परिव्यवेभ्यः ५/३ क्रियः ५/

..१९ विपराभ्याम् ५/२ जेः ५/

..२० आङः ५/१ दः ५/१ अनास्यविहरणे ७/

..२१ क्रीडः ५/१ अनुसम्परिभ्यः ५/३ च ०/

..२२ समवप्रविभ्यः ५/३ स्थः ५/

..२३ प्रकाशनस्थेयाख्ययोः ७/२ च ०/

..२४ उदः ५/१ अनूर्ध्वकर्मणि ७/

..२५ उपात् ५/१ मन्त्रकरणे ७/

..२६ अकर्मकात् ५/१ च ०/

..२७ उद्विभ्याम् ५/२ तपः ५/

..२८ आङः ५/१ यमहनः ५/

..२९ समः ५/१ गम्यृच्छि-प्रच्छि-स्वरत्यर्ति-श्रुविदिभ्यः ५/

..३० निसमुपविभ्यः ५/३ ह्वः ५/

..३१ स्पर्द्धायाम् ७/१ आङः ५/

..३२ गन्धनावक्षेपणसेवनसाहसिक्य-प्रतियत्नप्रकथनोपयोगेषु ७/३ कृञः ५/

..३३ अधेः ५/१ प्रसहने ७/

..३४ वेः ५/१ शब्दकर्म्मणः ५/

..३५ अकर्मकात् ५/१ च ०/

..३६ सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु ७/३ नियः ५/

..३७ कर्तृस्थे ७/१ च ०/० अशरीरे ७/१ कर्मणि ७/

..३८ वृत्तिसर्गतायनेषु ७/३ क्रमः ५/

..३९ उपपराभ्याम् ५/

..४० आङः ५/१ उद्गमने ७/

..४१ वेः ५/१ पादविहरणे ७/

..४२ प्रोपाभ्याम् ५/२ समर्थाभ्याम् ५/

..४३ अनुपसर्गात् ५/१ वा ०/

..४४ अपह्नवे ७/१ ज्ञः ५/

..४५ अकर्मकात् ५/१ च ०/

..४६ सम्प्रतिभ्याम् ५/२ अनाध्याने ७/

..४७ भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु ७/३ वदः ५/

..४८ व्यक्तवाचाम् ६/३ समुच्चारणे ७/

..४९ अनोः ५/१ अकर्मकात् ५/

..५० विभाषा १/१ विप्रलापे ७/

..५१ अवात् ५/१ ग्रः ५/

..५२ समः ५/१ प्रतिज्ञाने ७/

..५३ उदः ५/१ चरः ५/१ सकर्मकात् ५/

..५४ समः ५/१ तृतीयायुक्तात् ५/

..५५ दाणः ५/१ च ०/० सा १/१ चेत् ०/० चतुर्थ्यर्थे ७/

..५६ उपात् ५/१ यमः ५/१ स्वकरणे ७/

..५७ ज्ञाश्रुस्मृदृशाम् ६/३ सनः ५/

..५८ न ०/० अनोः ५/१ ज्ञः ५/

..५९ प्रत्याङ्भ्याम् ५/२ श्रुवः ५/

..६० शदेः ५/१ शितः ६/

..६१ म्रियते ५/१ लुङ्‌लिङोः ७/२ च ०/

..६२ पूर्ववत् ०/० सनः ५/

..६३ आम्प्रत्ययवत् ०/० कृञः ६/१ अनुप्रयोगस्य ६/

..६४ प्रोपाभ्याम् ५/२ युजेः ५/१ अयज्ञपात्रेषु ७/

..६५ समः ५/१ क्ष्णुवः ५/

..६६ भुजः ५/१ अनवने ७/

..६७ णेः ५/१ अणौ ७/१ यत् १/१ कर्म १/१ णौ ७/१ चेत् ०/० सः १/१ कर्ता १/१ अनाध्याने ७/

..६८ भीस्म्योः ६/२ हेतुभये ७/

..६९ गृधिवञ्च्योः ६/२ प्रलम्भने ७/

..७० लियः ५/१ सम्माननशालिनीकरणयोः ७/२ च ०/

..७१ मिथ्योपपदात् ५/१ कृञः ५/१ अभ्यासे ७/

..७२ स्वरितञितः ५/१ कर्त्रभिप्राये ७/१ क्रियाफले ७/

..७३ अपात् ५/१ वदः ५/

..७४ णिचः ५/१ च ०/

..७५ समुदाङ्भ्यः ५/३ यमः ५/१ अग्रन्थे ७/

..७६ अनुपसर्गात् ५/१ ज्ञः ५/

..७७ विभाषा १/१ उपपदेन ३/१ प्रतीयमाने ७/

..७८ शेषात् ५/१ कर्तरि ७/१ परस्मैपदम् १/

..७९ अनुपराभ्याम् ५/२ कृञः ५/

..८० अभिप्रत्यतिभ्यः ५/३ क्षिपः ५/

..८१ प्रात् ५/१ वहः ५/

..८२ परेः ५/१ मृषः ५/

..८३ व्याङ्परिभ्यः ५/३ रमः ५/

..८४ उपात् ५/१ च ०/

..८५ विभाषा १/१ अकर्मकात् ५/

..८६ बुधयुधनशजनेङ्-प्रुद्रुस्रुभ्यः ५/३ णेः ५/

..८७ निगरणचलनार्थेभ्यः ५/१ च ०/

..८८ अणौ ७/१ अकर्मकात् ५/१ चित्तवत्कर्तृकात् ५/

..८९ न ०/० पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः ५/

..९० वा ०/० क्यषः ५/

..९१ द्‍युभ्यः ५/३ लुङि ७/

..९२ वृद्‍भ्यः ५/३ स्यसनोः ७/

..९३ लुटि ७/१ च ०/० कॢपः ५/

..१ आ ०/० कडारात् ५/१ एका १/१ संज्ञा १/

..२ विप्रतिषेधे ७/१ परम् १/१ कार्यम् १/

..३ यू सुपां (सुलुक्० (..३९) इत्येन विभक्तिर्लुप्यतेऽत्र।) स्त्र्याख्यौ १/२ नदी १/

..४ न ०/० इयङुवङ्स्थानौ १/२ अस्त्री १/

..५ वा ०/० आमि ७/

..६ ङिति ७/१ ह्रस्वश् १/१ च ०/

..७ शेषः १/१ घि १/१ असखि १/

..८ पतिः १/१ समासे ७/१ एव ०/

..९ षष्ठीयुक्तः १/१ छन्दसि ७/१ वा ०/

..१० ह्रस्वम् १/१ लघु १/

..११ संयोगे ७/१ गुरु १/

..१२ दीर्घम् १/१ च ०/

..१३ यस्मात् ५/१ प्रत्ययविधिः १/१ तदादि १/१ प्रत्यये ७/१ अङ्गम् १/

..१४ सुप्तिङन्तम् १/१ पदम् १/

..१५ नः १/१ क्ये ७/

..१६ सिति ७/१ च ०/

..१७ स्वादिषु ७/३ असर्वनमस्थाने ७/

..१८ यचि ७/१ भम् १/

..१९ तसौ १/२ मत्वर्थे ७/

..२० अयस्मयादीनि १/३ छन्दसि ७/

..२१ बहुषु ७/३ बहुवचनम् १/

..२२ द्व्-येकयोः ७/२ द्विवचनैकवचने १/

..२३ कारके ७/

..२४ ध्रुवम् १/१ अपाये ७/१ अपादानम् १/

..२५ भीत्रार्थानाम् ६/३ भयहेतुः १/

..२६ पराजेः ६/१ असोढः १/

..२७ वारणार्थानाम् ६/३ ईप्सितः १/

..२८ अन्तर्द्धौ ७/१ येन ३/१ अदर्शनम् १/१ इच्छति तिङन्तं पदम्

..२९ आख्याता १/१ उपयोगे ७/

..३० जनिकर्तुः ६/१ प्रकृतिः १/

..३१ भुवः ६/१ प्रभवः १/

..३२ कर्मणा ३/१ यम् २/१ अभिप्रैति तिङन्तं पदम्। सः १/१ सम्प्रदानम् १/

..३३ रुच्यर्थानाम् ६/३ प्रीयमाणः १/

..३४ श्लाघह्नुङ्स्थाशपाम् ६/३ ज्ञीप्स्यमानः १/

..३५ धारेः ६/१ उत्तमर्णः १/

..३६ स्पृहेः ६/१ ईप्सितः १/

..३७ क्रुधद्रुहेर्ष्यासूयार्थानाम् ६/३ यम् २/१ प्रति ०/० कोपः १/

..३८ क्रुधद्रुहोः ६/२ उपसृष्टयोः ६/२ कर्म १/

..३९ राधीक्ष्योः ६/२ यस्य ६/१ विप्रश्नः १/

..४० प्रत्याङ्भ्याम् ५/२ श्रुवः ६/१ पूर्वस्य ६/१ कर्ता १/

..४१ अनुप्रतिगृणः ६/१ च ०/

..४२ साधकतमम् १/१ करणम् १/

..४३ दिवः ६/१ कर्म १/१ च ०/

..४४ परिक्रयणे ७/१ सम्प्रदानम् ७/१ अन्यतरस्याम् ०/

..४५ आधारः १/१ अधिकरणम् १/

..४६ अधिशीङ्स्थाऽऽसाम् ६/३ कर्म १/

..४७ अभिनिविशः ६/१ च ०/

..४८ उपान्वध्याङ्वसः ६/

..४९ कर्तुः ६/१ ईप्सिततमम् १/१ कर्म १/

..५० तथा ०/० युक्तम् १/१ च ०/० आनिप्सीतम् १/

..५१ अकथितम् १/१ च ०/

..५२ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् ६/३ अणि लुप्तसप्तम्यन्तनिर्देशः। कर्ता १/१ सः १/१ णौ ७/

..५३ हृक्रोः ६/२ अन्यतरस्याम् ०/

..५४ स्वतन्त्रः १/१ कर्ता १/

..५५ तत्प्रयोजकः १/१ हेतुः १/१ च ०/

..५६ प्राक् ०/० रीश्वरात् ५/१ निपाताः १/

..५७ चादयः १/३ असत्त्वे ७/

..५८ प्रादयः १/

..५९ उपसर्गाः १/३ क्रियायोगे ७/

..६० गतिः १/१ च ०/

..६१ ऊर्यादिच्विडाचः १/३ च ०/

..६२ अनुकरणम् १/१ च ०/० अनितिपरम् १/

..६३ आदरानादरयोः ७/२ सदसती १/

..६४ भूषणे ७/१ अलम् ०/

..६५ अन्तः ०/० अपरिग्रहे ७/

..६६ कणेमनसी १/२ श्रद्धाप्रतीघाते ७/

..६७ पुरः ०/० अव्ययम् १/

..६८ अस्तम् ०/० च ०/

..६९ अच्छ ०/० गत्यर्थवदेषु ७/

..७० अदः १/१ अनुपदेशे ७/

..७१ तिरः ०/० अन्तर्द्धौ ७/

..७२ विभाषा १/१ कृञि ७/

..७३ उपाजेऽन्वाजे (विभक्तिप्रतिरूपकौ निपातौ)

..७४ साक्षात्प्रभृतीनि १/३ च ०/

..७५ अनत्याधाने ७/१ उरसिमनसी १/

..७६ मध्ये , पदे , निवचने (लुप्तप्रथमान्तनिर्देशः) च ०/

..७७ नित्यम् १/१ हस्ते , पाणौ (विभक्तिप्रतिरूपकौ निपातौ) उपयमने ७/

..७८ प्राध्वम् ०/० बन्धने ७/

..७९ जीविकोपनिषदौ १/२ औपम्ये ७/

..८० ते १/३ प्राग् ०/० धातोः ५/

..८१ छन्दसि ७/१ परे १/३ अपि ०/

..८२ व्यवहिताः १/३ च ०/

..८३ कर्मप्रवचनीयाः १/

..८४ अनुः १/१ लक्षणे ७/

..८५ तृतीयाऽर्थे ७/( तृतीयायाः अर्थः तृतीयार्थः , तस्मिन् षष्ठीतत्पुरुषः)

..८६ हीने ७/

..८७ उपः १/१ अधिके ७/१ च ०/

..८८ अपपरी १/२ वर्जने ७/

..८९ आङ् १/१ मर्यादावचने ७/

..९० लक्षणेत्थम्भूताख्यानभागवीप्सासु ७/३ प्रतिपर्यनवः १/

..९१ अभिः १/१ अभागे ७/

..९२ प्रतिः १/१ प्रतिनिधिप्रतिदानयोः ७/

..९३ अधिपरी १/२ अनर्थकौ १/

..९४ सुः १/१ पूजायाम् ७/

..९५ अतिः १/१ अतिक्रमणे ७/१ च ०/

..९६ अपिः १/१ पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु ७/

..९७ अधिः १/१ ईश्वरे ७/

..९८ विभाषा १/१ कृञि ७/

..९९ लः ६/१ परस्मैपदम् १/

..१०० तङानौ १/२ आत्मनेपदम् १/

..१०१ तिङः ६/१ त्रीणि १/३ त्रीणि १/३ प्रथममध्यमोत्तमाः १/

..१०२ तानि १/३ एकवचनद्विवचनबहुवचनान्येकशः १/

..१०३ सुपः ६/

..१०४ विभक्तिः १/१ च ०/

..१०५ युष्मदि ७/१ उपपदे ७/१ समानाधिकरणे ७/१ स्थानिनि ७/१ अपि ०/० मध्यमः १/

..१०६ प्रहासे ७/१ च ०/० मन्योपपदे ७/१ मन्यतेः ५/१ उत्तम १/१ एकवत् ०/० च ०/

..१०७ अस्मदि ७/१ उत्तमः १/

..१०८ शेषे ७/१ प्रथमः १/

..१०९ परः १/१ सन्निकर्षः १/१ संहिता १/

..११० विरामः १/१ अवसानम् १/

..१ समर्थः १/१ पदविधिः १/

..२ सुप् १/१ आमन्त्रिते ७/१ पराङ्गवत् ०/० स्वरे ७/

..३ प्राक् ०/० कडारात्‌ ५/१ समासः १/

..४ सह ०/० सुपा ३/

..५ अव्ययीभावः १/

..६ अव्ययम् १/१ विभक्तिसमीपसमृद्धि-व्यृद्‍ध्यर्थाभावात्ययासम्प्रति-शब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्य-सम्पत्तिसाकल्यान्तवचनेषु ७/

..७ यथा ०/० असादृये ७/

..८ यावत् ०/० अवधारणे ७/

..९ सुप् १/१ प्रतिना ३/१ मात्राऽर्थे ७/

..१० अक्षशलाकासंख्याः १/३ परिणा ३/

..११ विभाषा १/

..१२ अपपरिबहिरञ्चवः १/३ पञ्चम्या ३/

..१३ आङ् ०/० मर्यादाऽभिविध्योः ७/

..१४ लक्षणेन ३/१ अभिप्रती १/२ आभिमुख्ये ७/

..१५ अनुः १/१ यत्समया ०/

..१६ यस्य ६/१ च ०/० आयामः १/

..१७ तिष्ठद्गुप्रभृतीनि १/३ च ०/

..१८ पारे , मध्ये (उभयत्र लुप्तप्रथमान्तनिर्देशः) षष्ठ्या ३/१ वा ०/

..१९ संख्या १/१ वंश्येन ३/

..२० नदीभिः ३/१ च ०/

..२१ अन्यपदार्थे ७/१ च ०/० संज्ञायाम् ७/

..२२ तत्पुरुषः १/

..२३ द्विगुः १/१ च ०/

..२४ द्वितीया १/१ श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ३/

..२५ स्वयम् ०/० क्तेन ३/

..२६ खट्वा १/१ क्षेपे ७/

..२७ सामि ०/

..२८ कालाः १/

..२९ अत्यन्तसंयोगे ७/१ च ०/

..३० तृतीया १/१ तत्कृत (लुप्ततृतीयान्तनिर्देशः) अर्थेन ३/१ गुणवचनेन ३/

..३१ पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ३/

..३२ कर्तृकरणे ७/१ कृता ३/१ बहुलम् १/

..३३ कृत्यैः ३/३ अधिकार्थवचने ७/

..३४ अन्नेन ३/१ व्यञ्जनम् १/

..३५ भक्ष्येण ३/१ मिश्रीकरणम् १/

..३६ चतुर्थी १/१ तदर्थार्थबलिहितसुखरक्षितैः ३/

..३७ पञ्चमी १/१ भयेन ३/

..३८ अपेतापोढमुक्तपतितापत्रस्तैः ३/३ अल्पशः ०/

..३९ स्तोकान्तिकदूरार्थकृच्छ्राणि १/३ क्तेन ३/

..४० सप्तमी १/१ शौण्डैः ३/

..४१ सिद्धशुष्कपक्वबन्धैः ३/३ च ०/

..४२ ध्वाङ्-क्षेण ३/१ क्षेपे ७/

..४३ कृत्यैः ३/३ ऋणे ७/

..४४ संज्ञायाम् ७/

..४५ क्तेन ३/१ अहोरात्रावयवाः १/

..४६ तत्र ०/

..४७ क्षेपे ७/

..४८ पात्रेसंमितादयः १/३ च ०/

..४९ पूर्वकालैकसर्वजरत्पुराणनवकेवलाः १/३ समानाधिकरणेन ३/

..५० दिक्सङ्-ख्ये १/२ संज्ञायाम् ७/

..५१ तद्धितार्थोत्तरपदसमाहारे ७/१ च ०/

..५२ संख्यापूर्वः १/१ द्विगुः १/

..५३ कुत्सितानि १/३ कुत्सनैः ३/

..५४ पापाणके १/२ कुत्सितैः ३/

..५५ उपमानानि १/३ सामान्यवचनैः ३/

..५६ उपमितम् १/१ व्याघ्रादिभिः ३/३ सामान्याप्रयोगे ७/

..५७ विशेषणम् १/१ विशेष्येण ३/१ बहुलम् १/

..५८ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराः १/३ च ०/

..५९ श्रेण्यादयः १/३ कृतादिभिः ३/

..६० क्तेन ३/१ नञ्विशिष्टेन ३/१ अनञ् १/

..६१ सन्महत्परमोत्तमोत्कृष्टाः १/३ पूज्यमानैः ३/

..६२ वृन्दारकनागकुञ्जरैः ३/३ पूज्यमानम् १/

..६३ कतरकतमौ १/२ जातिपरिप्रश्ने ७/

..६४ किम् १/१ क्षेपे ७/

..६५ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तॄ-श्रोत्रियाध्यापकधूर्तैः ३/३ जातिः १/

..६६ प्रशंसावचनैः ३/३ च ०/

..६७ युवा १/१ खलतिपलितवलिनजरतीभिः ३/

..६८ कृत्यतुल्याख्याः १/३ अजात्या ३/

..६९ वर्णः १/१ वर्णेन ३/

..७० कुमारः १/१ श्रमणाऽऽदिभिः ३/

..७१ चतुष्पादः १/३ गर्भिण्या ३/

..७२ मयूरव्यंसकादयः १/३ च ०/

..१ पूर्वापराधरोत्तरम् १/१ एकदेशिना ३/१ एकाधिकरणे ७/(तृतीयार्थे सप्तमी)

..२ अर्धम् १/१ नपुंसकम् १/

..३ द्वितीयतृतीयचतुर्थतुर्याणि १/३ अन्यतरस्याम् ०/

..४ प्राप्तापन्ने १/२ च ०/० द्वितीयया ३/

..५ कालाः १/३ परिमाणिना ३/

..६ नञ् ०/

..७ ईषत् ०/० अकृता ३/

..८ षष्ठी १/

..९ याजकादिभिः ३/३ च ०/

..१० न ०/० निर्धारणे ७/

..११ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ३/

..१२ क्तेन ३/१ च ०/० पूजायाम् ७/

..१३ अधिकरणवाचिना ३/१ च ०/

..१४ कर्म्मणि ७/१ च ०/

..१५ तृजकाभ्याम् ३/२ कर्त्तरि ७/

..१६ कर्त्तरि ७/१ च ०/

..१७ नित्यम् १/१ क्रीडाजीविकयोः ७/

..१८ कुगतिप्रादयः १/

..१९ उपपदम् १/१ अतिङ् १/

..२० अमा ३/१ एव ०/० अव्ययेन ३/

..२१ तृतीयाप्रभृतीनि १/३ अन्यतरस्याम् ०/

..२२ क्त्वा ३/१ च ०/

..२३ शेषः १/१ बहुव्रीहिः १/

..२४ अनेकम् १/१ अन्यपदार्थे ७/

..२५ संख्यया ३/१ अव्ययासन्नादूराधिकसंख्याः १/३ संख्येये ७/

..२६ दिङ्-नामानि १/३ अन्तराले ७/

..२७ तत्र ०/० तेन् ३/१ इदम् १/१ इति ०/० सरूपे १/

..२८ तेन ३/१ सह ०/० इति ०/० तुल्ययोगे ७/

..२९ चार्थे ७/१ द्वन्द्वः १/

..३० उपसर्जनम् १/१ पूर्वम् १/

..३१ राजदन्तादिषु ७/३ परम् १/

..३२ द्वन्द्वे ७/१ घि १/

..३३ अजाद्यदन्तम् १/

..३४ अल्पाच्तरम् १/

..३५ सप्तमीविशेषणे १/२ बहुव्रीहौ ७/

..३६ निष्ठा १/

..३७ वा ०/० आहिताग्न्यादिषु ७/

..३८ कडाराः १/३ कर्मधराये ७/

..१ अनभिहिते ७/

..२ कर्मणि ७/१ द्वितीया १/

..३ तृतीया १/१ च ०/० होः ६/१ छन्दसि ७/

..४ अन्तराऽन्तरेणयुक्ते ७/

..५ कालाध्वनोः ७/२ अत्यन्तसंयोगे ७/

..६ अपवर्गे ७/१ तृतीया १/

..७ सप्तमीपञ्चम्यौ १/२ कारकमध्ये ७/

..८ कर्मप्रवचनीययुक्ते ७/१ द्वितीया १/

..९ यस्मात् ५/१ अधिकम् १/१ यस्य ६/१ ईश्वरवचनम् १/१ तत्र ०/० सप्तमी १/

..१० पञ्चमी १/१ अपाङ्-परिभिः ३/

..११ प्रतिनिधिप्रतिदाने १/२ च ०/० यस्मात् ५/

..१२ गत्यर्थकर्मणि ७/१ द्वितीयाचतुर्थ्यौ १/२ चेष्टायाम् ७/१ अनध्वनि ७/

..१३ चतुर्थी १/१ सम्प्रदाने ७/

..१४ क्रियार्थोपपदस्य ६/१ च ०/० कर्मणि ७/१ स्थानिनः ६/

..१५ तुमर्थात् ५/१ च ०/० भाववचनात् ५/

..१६ नमःस्वस्तिस्वाहास्वधालंवषड्योगात् ५/१ च ०/

..१७ मन्यकर्मणि ७/१ अनादरे ७/१ विभाषा १/१ अप्राणिषु ७/

..१८ कर्त्तृकरणयोः ७/२ तृतीया १/

..१९ सहयुक्ते ७/१ अप्रधाने ७/

..२० येन ३/१ अङ्गविकारः १/

..२१ इत्थंभूतलक्षणे ७/(लक्ष्यते अनेनेति लक्षणम्)

..२२ संज्ञः ६/१ अन्यतरस्याम् ०/० कर्मणि ७/

..२३ हेतौ ७/

..२४ अकर्त्तरि ७/१ ऋणे ७/१ पञ्चमी १/

..२५ विभाषा १/१ गुणे ७/१ अस्त्रियाम् ७/

..२६ षष्ठी १/१ हेतुप्रयोगे ७/

..२७ सर्वनाम्नः ६/१ तृतीया १/१ च ०/

..२८ अपादाने ७/१ पञ्चमी १/

..२९ अन्यारादितरर्त्तेदिक्‌शब्दाञ्चूत्तरपदाजाहियुक्ते ७/

..३० षष्ठी १/१ अतसर्थप्रत्ययेन ३/

..३१ एनपा ३/१ द्वितीया १/

..३२ पृथग्विनानानाभिः ३/३ तृतीया १/१ अन्यतरस्याम् ०/

..३३ करणे ७/१ च ०/० स्तोकाल्पकृच्छ्रकतिपयस्य ६/१ असत्त्ववचनस्य ६/

..३४ दूरान्तिकार्थैः ३/३ षष्ठी १/१ अन्यतरस्याम् ०/

..३५ दूरान्तिकार्थेभ्यः ५/३ द्वितीया १/१ च ०/

..३६ सप्तमी १/१ अधिकरणे ७/१ च ०/

..३७ यस्य ६/१ च ०/० भावेन ३/१ भावलक्षणम् १/

..३८ षष्ठी १/१ च ०/० अनादरे ७/

..३९ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः ३/३ च ०/

..४० आयुक्तकुशलाभ्याम् ३/२ च ०/० आसेवायाम् ७/

..४१ यतः ०/० च ०/० निर्द्धारणम् १/

..४२ पञ्चमी १/१ विभक्ते ७/

..४३ साधुनिपुणाभ्याम् ३/२ अर्चायाम् ७/१ सप्तमी १/१ अप्रतेः ६/

..४४ प्रसितोत्सुकाभ्याम् ३/२ तृतीया १/१ च ०/

..४५ नक्षत्रे ७/१ च ०/० लुपि ७/

..४६ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे ७/१ प्रथमा १/

..४७ सम्बोधने ७/१ च ०/

..४८ सा १/१ आमन्त्रितम् १/

..४९ एकवचनम् १/१ सम्बुद्धिः १/

..५० षष्ठी १/१ शेषे ७/

..५१ ज्ञः ६/१ अविदर्थस्य ६/१ करणे ७/

..५२ अधीगर्थदयेशाम् ६/३ कर्मणि ७/

..५३ कृञः ६/१ प्रतियत्ने ७/

..५४ रुजार्थानाम् ६/३ भाववचनानाम् ६/३ अज्वरेः ६/

..५५ आशिषि ७/१ नाथः ६/

..५६ जासिनिप्रहणनाटक्राथपिषाम् ६/३ हिंसायाम् ७/

..५७ व्यवहृपणोः ६/२ समर्थयोः ६/

..५८ दिवः ६/१ तदर्थस्य ६/

..५९ विभाषा १/१ उपसर्गे ७/

..६० द्वितीया १/१ ब्राह्मणे ७/

..६१ प्रेष्यब्रुवोः ६/२ हविषः ६/१ देवतासम्प्रदाने ७/

..६२ चतुर्थ्यर्थे ७/१ बहुलम् १/१ छन्दसि ७/

..६३ यजेः ६/१ च ०/० करणे ७/

..६४ कृत्वोऽर्थप्रयोगे ७/१ काले ७/१ अधिकरणे ७/

..६५ कर्तृकर्मणोः ७/२ कृति ७/

..६६ उभयप्राप्तौ ७/१ कर्मणि ७/

..६७ क्तस्य ६/१ च ०/० वर्त्तमाने ७/

..६८ अधिकरणवाचिनः ६/१ च ०/

..६९ न ०/० लोकाव्ययनिष्ठाखलर्थतृनाम् ६/

..७० अकेनोः ६/२ भविष्यदाधमर्ण्ययोः ७/

..७१ कृत्यानाम् ६/३ कर्त्तरि ७/१ वा ०/

..७२ तुल्यार्थे ३/३ अतुलोपमाभ्याम् ३/२ तृतीया १/१ अन्यतरस्याम् ०/

..७३ चतुर्थी १/१ च ०/० आशिषि ७/१ आयुष्यमद्रभद्रकुशलसुखार्थहितैः ३/

..१ द्विगुः १/१ एकवचनम् १/

..२ द्वन्द्वः १/१ च ०/० प्राणितूर्यसेनाङ्गानाम् ६/

..३ अनुवादे ७/१ चरणानाम् ६/

..४ अध्वर्युक्रतुः १/१ अनपुंसकम् १/

..५ अध्ययनतः ०/० अविप्रकृष्टाख्यानाम् ६/

..६ जातिः १/१ अप्राणिनाम् ६/

..७ विशिष्टलिङ्गह् १/१ नदी १/१ देशः १/१ अग्रामाः १/

..८ क्षुद्रजन्तवः १/

..९ येषाम् ६/३ च ०/० विरोधः १/१ शाश्वतिकः १/

..१० शूद्राणाम् ६/३ अनिरवसितानाम् ६/

..११ गवाश्वप्रभृतीनि १/३ च ०/

..१२ विभाषा १/१ वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् ६/

..१३ विप्रतिषिद्धम् १/१ च ०/० अनधिकरणवाचि १/

..१४ न ०/० दधिपयआदीनि १/

..१५ अधिकरणैतावत्त्वे ७/१ च ०/

..१६ विभाषा १/१ समीपे ७/

..१७ सः १/१ नपुंसकम् १/

..१८ अव्ययीभावः १/१ च ०/

..१९ तत्पुरुषः १/१ अनञ् कर्मधारयः १/

..२० संज्ञायाम् ७/१ कन्था १/१ उशीनरेषु ७/

..२१ उपज्ञोपक्रमम् १/१ तदाद्याचिख्यासायाम् ७/

..२२ छाया १/१ बाहुल्ये ७/

..२३ सभा १/१ राजाऽमनुष्यपूर्वा १/

..२४ अशाला १/१ च ०/

..२५ विभाषा १/१ सेनासुराच्छायाशालानिशानाम् ६/

..२६ परवत् ०/० लिङ्गम् १/१ द्वन्द्वतत्पुरुषयोः ६/

..२७ पूर्ववत् ०/० अश्ववडवौ १/

..२८ हेमन्तशिशिरौ १/२ अहोरात्रे १/२ च ०/० छन्दसि ७/

..२९ रात्राह्नाहाः १/३ पुंसि ७/

..३० अपथम् १/१ नपुंसकम् १/

..३१ अर्धर्चाः १/३ पुंसि ७/१ च ०/

..३२ इदमः ६/१ अन्वादेशे ७/१ अश् १/१ अनुदात्तः १/१ तृतीयाऽऽदौ ७/

..३३ एतदः ६/१ त्रतसोः ७/२ त्रतसौ १/२ च ०/० अनुदात्तौ १/

..३४ द्वितीयाटौस्सु ७/३ एनः १/

..३५ आर्द्धधातुके ७/

..३६ अदः ६/१ जग्धिः १/१ ल्यप् (लुप्तसप्तम्यन्तनिर्देशः) ति ७/१ किति ७/

..३७ लुङ्सनोः ७/२ घसॢ १/

..३८ घञपोः ७/२ च ०/

..३९ बहुलम् १/१ छन्दसि ७/

..४० लिटि ७/१ अन्यतरस्याम् ०/

..४१ वेञः ६/१ वयिः १/

..४२ हनः ६/१ वध (लुप्तप्रथमान्तनिर्देशः) लिङि ७/

..४३ लुङि ७/१ च ०/

..४४ आत्मनेपदेषु ७/३ अन्यतरस्याम् ०/

..४५ इणः ६/१ गा (लुप्तप्रथमान्तनिर्देशः) लुङि ७/

..४६ णौ ७/१ गमिः १/१ अबोधने ७/

..४७ सनि ७/१ च ०/

..४८ इङः ६/१ च ०/

..४९ गाङ् १/१ लिटि ७/

..५० विभाषा १/१ लुङ्लृङोः ७/

..५१ णौ ७/१ च ०/० सँश्चङोः ७/

..५२ अस्तेः ६/१ भूः १/

..५३ ब्रुवः ६/१ वचिः १/

..५४ चक्षिङः ६/१ ख्याञ् १/

..५५ वा ०/० लिटि ७/

..५६ अजेः ६/१ वी (लुप्तप्रथमान्तनिर्देशः) अघञपोः ७/

..५७ वा ०/० यौ ७/

..५८ ण्यक्षत्रियार्षञितः ५/१ यूनि ७/१ लुक् १/१ अणिञोः ६/

..५९ पैलादिभ्यः ५/३ च ०/

..६० इञः ५/१ प्राचाम् ६/

..६१ न ०/० तौल्वलिभ्यः ५/

..६२ तद्राजस्य ६/१ बहुषु ७/३ तेन ३/१ एव ०/० अस्त्रियाम् ७/

..६३ यस्कादिभ्यः ५/३ गोत्रे ७/

..६४ यञञोः ६/२ च ०/

..६५ अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यः ५/३ च ०/

..६६ बह्वचः ५/१ इञः ६/१ प्राच्यभरतेषु ७/

..६७ न ०/० गोपवनादिभ्यः ५/

..६८ तिककितवादिभ्यः ५/३ द्वन्द्वे ७/

..६९ उपकादिभ्यः ५/३ अन्यतरस्याम् ०/० अद्वन्द्वे ७/

..७० आगस्त्यकौण्डिन्ययोः ६/२ अगस्तिकुण्डिनच् १/

..७१ सुपः ६/१ धातुप्रातिपदिकयोः ६/

..७२ अदिप्रभृतिभ्यः ५/३ शपः ६/

..७३ बहुलम् १/१ छन्दसि ७/

..७४ यङः ६/१ अचि ७/१ च ०/

..७५ जुहोत्यादिभ्यः ५/३ श्लुः १/

..७६ बहुलम् १/१ छन्दसि ७/

..७७ गातिस्थाघुपाभूभ्यः ५/३ सिचः ६/१ परस्मैपदेषु ७/

..७८ विभाषा १/१ घ्राधेट्-शाच्छासः ५/

..७९ तनादिभ्यः ५/३ तथासोः ७/

..८० मन्त्रे ७/१ घसह्वरणशवृदहाद्‍वृच्कृगमिजनिभ्यः ५/३ लेः ६/

..८१ आमः ५/

..८२ अव्ययात् ५/१ आप्सुपः ६/

..८३ न ०/० आव्ययीभावात् ५/१ अतः ५/१ अम् १/१ तु ०/० अपञ्चम्याः ६/

..८४ तृतीयासप्तम्योः ६/२ बहुलम् १/

..८५ लुटः ६/१ प्रथमस्य ६/१ डारौरसः १/

..१ प्रत्ययः १/

..२ परः १/१ च ०/

..३ आद्युदात्तः १/१ च ०/

..४ अनुदत्तौ १/२ सुप्पितौ १/

..५ गुप्तिज्किद्‍भ्यः ५/३ सन् १/

..६ मान्बधदान्शान्भ्यः ५/३ दीर्घः १/१ च ०/० अभ्यासस्य ६/

..७ धातोः ५/१ कर्मणः ६/१ समानकर्तृकात् ५/१ इच्छायाम् ७/१ वा ०/

..८ सुप १/१ आत्मनः ६/१ क्यच् १/

..९ काम्यच् १/१ च ०/

..१० उपमानात् ५/१ आचारे ७/

..११ कर्तुः ५/१ क्यङ् १/१ सलोपः १/१ च ०/

..१२ भृशादिभ्यः ५/३ भुवि ७/१ अच्वे ५/१ लोपः १/१ च ०/० हलः ६/

..१३ लोहितादिडाज्भ्यः ५/३ क्यष् १/

..१४ कष्टाय ४/१ क्रमणे ७/

..१५ कर्मणः ५/१ रोमन्थतपोभ्याम् ५/२ वर्त्तिचरोः ७/

..१६ वाष्पोष्माभ्याम् ५/२ उद्वमने ७/

..१७ शब्दवैरकलहाभ्रकण्वमेघेभ्यः ५/३ करणे ७/

..१८ सुखादिभ्यः ५/३ कर्तृ (लुप्तषष्ठ्यन्तनिर्देशः) वेदनायाम् ७/

..१९ नमोवरिवश्चित्रङः ५/१ क्यच् १/

..२० पुच्छभाण्डचीवरात् ५/१ णिङ् १/

..२१ मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यः ५/३ णिच् १/

..२२ धातोः ५/१ एकाचः ५/१ हलादेः ५/१ क्रियासमभिहारे ७/१ यङ् १/

..२३ नित्यम् १/१ कौटिल्ये ७/१ गतौ ७/

..२४ लुपसदचरजपजभदहदशगॄभ्यः ५/३ भावगर्हायाम् ७/

..२५ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः ५/३ णिच् १/

..२६ हेतुमति ७/१ च ०/

..२७ कण्ड्वादिभ्यः ५/३ यक् १/

..२८ गुपूधूपविच्छिपणिपनिभ्यः ५/३ आयः १/

..२९ ऋतेः ५/१ ईयङ् १/

..३० कमेः ५/१ णिङ् १/

..३१ आयादयः १/३ आर्धद्धातुके ७/१ वा ०/

..३२ सनाद्यन्ताः १/३ धातवः १/

..३३ स्यतासी १/२ लृलुटोः ७/

..३४ सिप् १/१ बहुलम् १/१ लेटि ७/

..३५ कास्प्रत्ययात् ५/१ आम् १/१ अमन्त्रे ७/१ लिटि ७/

..३६ इजादेः ५/१ च ०/० गुरुमतः ५/१ अनृच्छः ५/

..३७ दयायासः ५/१ च ०/

..३८ उषविदजागृभ्यः ५/३ अन्यतरस्याम् ०/

..३९ भीह्रीभृहुवाम् ६/३ श्लुवत् ०/० च ०/

..४० कृञ् १/१ च ०/० अनुप्रयुज्यते ७/१ लिटि ७/

..४१ विदाङ्-कुर्वन्तु (तिङ्) इति ०/० अन्यतरस्याम् ०/

..४२ अभ्युत्सादयाम् १/१ प्रजनयाम् १/१ चिकयाम् १/१ रमयाम् १/१ अकः (तिङ्) पावयांक्रियात् (तिङ्) विदामक्रन् (तिङ्) इति ०/० छन्दसि ७/

..४३ च्लि (लुप्तप्रथमान्तनिर्देशः) लुङि ७/

..४४ च्लेः ६/१ सिच् १/

..४५ शलः ५/१ इगुपधात् ५/१ अनिटः ६/१ क्सः १/

..४६ श्लिषः ५/१ आलिङ्गने ७/

..४७ न ०/० दृशः ५/

..४८ णिश्रिद्रुस्रुभ्यः ५/३ कर्त्तरि ७/१ चङ् १/

..४९ विभाषा १/१ धेट्श्व्योः ६/

..५० गुपेः ५/१ छन्दसि ७/

..५१ न ०/० ऊनयतिध्वनयत्येलयत्यर्दयतिभ्यः ५/

..५२ अस्यतिवक्तिख्यातिभ्यः ५/३ अङ् १/

..५३ लिपिसिचिह्वः ५/१ च ०/

..५४ आत्मनेपदेषु ७/३ अन्यतरस्याम् ०/

..५५ पुषादिद्युताद्य्-ऌदितः ५/१ परस्मैपदेषु ७/

..५६ सर्त्तिशास्त्यर्तिभ्यः ५/३ च ०/

..५७ इरितः ५/१ वा ०/

..५८ जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यः ५/३ च ०/

..५९ कृमृदृरुहिभ्यः ५/३ छन्दसि ७/

..६० चिण् १/१ ते ७/१ पदः ५/

..६१ दीपजनबुधपूरितायिप्यायिभ्यः ५/३ अन्यतरस्याम् ०/

..६२ अचः ५/१ कर्मकर्त्तरि ७/

..६३ दुहः ५/१ च ०/

..६४ न ०/० रुधः ५/

..६५ तपः ५/१ अनुतापे ७/१ च ०/

..६६ चिण् १/१ भावकर्मणोः ७/

..६७ सार्वधातुके ७/१ यक् १/

..६८ कर्त्तरि ७/१ शप् १/

..६९ दिवादिभ्यः ५/३ श्यन् १/

..७० वा ०/० भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ५/

..७१ यसः ५/१ अनुपसर्गात् ५/

..७२ संयसः ५/१ च ०/

..७३ स्वादिभ्यः ५/३ श्नुः १/

..७४ श्रुवः ६/१ शृ (लुप्तप्रथमान्तनिर्देशः) च ०/

..७५ अक्षः ५/१ अन्यतरस्याम् ०/

..७६ तनूकरणे ७/१ तक्षः ५/

..७७ तुदादिभ्यः ५/३ शः १/

..७८ रुधादिभ्यः ५/३ श्नम् १/

..७९ तनादिकृञ्भ्यः ५/३ उः १/

..८० धिन्विकृण्व्योः ६/२ अ (लुप्तप्रथमान्तनिर्देशः) च ०/

..८१ क्र्यादिभ्यः ५/३ श्ना (लुप्तप्रथमान्तनिर्देशः)

..८२ स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः ५/३ श्नुः १/१ च ०/

..८३ हलः ५/१ श्नः ६/१ शानच् १/१ हौ ७/

..८४ छन्दसि ७/१ शायच् १/१ अपि ०/

..८५ व्यत्ययः १/१ बहुलम् १/

..८६ लिङि ७/१ आशिषि ७/१ अङ् १/

..८७ कर्मवत् ०/० कर्मणा ३/१ तुल्यक्रियः १/

..८८ तपः ६/१ तपःकर्मकस्य ६/१ एव ०/

..८९ न ०/० दुहस्नुनमाम् ६/३ यक्चिणौ १/

..९० कुषिरजोः ६/२ प्राचाम् ६/३ श्यन् १/१ परस्मैपदम् १/१ च ०/

..९१ धातोः ५/

..९२ तत्र ०/० उपपदम् १/१ सप्तमीस्थम् १/

..९३ कृत् १/१ अतिङ् १/

..९४ वा ०/० असरूपः १/१ अस्त्रियाम् ७/

..९५ कृत्याः १/(? प्राङ् ण्वुलः १/)

..९६ तव्यत्तव्यानीयरः १/

..९७ अचः ५/१ यत् १/

..९८ पोः ५/१ अदुपधात् ५/

..९९ शकिसहोः ६/२ च ०/

..१०० गदमदचरयमः ५/१ च ०/० अनुपसर्गे ७/

..१०१ अवद्यपण्यवर्याः १/३ गर्ह्यपणितव्यानिरोधेषु ७/

..१०२ वह्यम् १/१ करणम् १/

..१०३ अर्यः १/१ स्वामिवैश्ययोः ७/

..१०४ उपसर्या १/१ काल्या १/१ प्रजने ७/

..१०५ अजर्यम् १/१ संगतम् १/

..१०६ वदः ५/१ सुपि ७/१ क्यप् १/१ च ०/

..१०७ भुवः ५/१ भावे ७/

..१०८ हनः ६/१ त (लुप्तप्रथमान्तनिर्देशः) च ०/

..१०९ एतिस्तुशास्वृदृजुषः ५/१ क्यप् १/

..११० ऋदुपधात् ५/१ च ०/० अकॢपिचृतेः ५/

..१११ ई (लुप्तप्रथमान्तनिर्देशः) च ०/० खनः ५/

..११२ भृञः ५/१ असंज्ञायाम् ७/

..११३ मृजेः ५/१ विभाषा १/

..११४ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः १/

..११५ भिद्योद्ध्यौ १/२ नदे ७/

..११६ पुष्यसिद्ध्यौ १/२ नक्षत्रे ७/

..११७ विपूयविनीयजित्या १/३ मुञ्जकल्कहलिषु ७/

..११८ प्रत्यपिभ्याम् ५/२ ग्रहेः ७/(छन्दसि ७/)

..११९ पदास्वैरिबाह्यापक्ष्येषु ७/३ च ०/

..१२० विभाषा १/१ कृवृषोः ६/

..१२१ युग्यम् १/१ च ०/० पत्रे ७/

..१२२ अमावस्यत् १/१ अन्यतरस्याम् ०/

..१२३ छन्दसि ७/१ निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्याऽऽपृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि १/

..१२४ ऋहलोः ६/२ ण्यत् १/

..१२५ ओः ५/१ आवश्यके ७/

..१२६ आसुयुवपिरपिलपित्रपिचमः ५/१ च ०/

..१२७ आनाय्यः १/१ अनित्ये ७/

..१२८ प्रणाय्यः १/१ असंमतौ ७/

..१२९ पाय्यसान्नाय्यनिकाय्यधाय्याः १/३ मानहविर्निवाससामिधेनीषु ७/

..१३० क्रतौ ७/१ कुण्डपाय्यसंचाय्यौ १/

..१३१ अग्नौ ७/१ परिचाय्योपचाय्यसमूह्याः १/

..१३२ चित्याग्निचित्ये १/२ च ०/

..१३३ ण्वुल्तृचौ १/

..१३४ नन्दिग्रहिपचादिभ्यः ५/३ ल्युणिन्यचः १/

..१३५ इगुपधज्ञाप्रीकिरः ५/१ कः १/

..१३६ आतः ५/१ च ०/० उपसर्गे ७/

..१३७ पाघ्राध्माधेट्दृशः ५/१ शः १/

..१३८ अनुपसर्गात् ५/१ लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यः ५/३ च ०/

..१३९ ददातिदधात्योः ५/२ विभाषा १/

..१४० ज्वलितिकसन्तेभ्यः ५/३ णः १/

..१४१ श्याऽऽद्‍व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसः ५/१ च ०/

..१४२ दुन्योः ६/२ अनुपसर्गे ७/

..१४३ विभाषा १/१ ग्रहः ५/

..१४४ गेहे ७/१ कः १/

..१४५ शिल्पिनि ७/१ ष्वुन् १/

..१४६ गः ५/१ थकन् १/

..१४७ ण्युट् १/१ च ०/

..१४८ हः ५/१ च ०/० व्रीहिकालयोः ७/

..१४९ प्रुसृल्वः १/( अत्र पञ्चम्याः स्थाने जस्) समभिहारे ७/१ वुन् १/

..१५० आशिषि ७/१ च ०/

..१ कर्मणि ७/१ अण् १/

..२ ह्वावामः ५/१ च ०/

..३ आतः ५/१ अनुपसर्गे ७/१ कः १/

..४ सुपि ७/१ स्थः ५/

..५ तुन्दशोकयोः ७/२ परिमृजापनुदोः ६/

..६ प्रे ७/१ दाज्ञः ५/

..७ समि ७/१ ख्यः ५/

..८ गापोः ६/२ टक् १/

..९ हरतेः ५/१ अनुद्यमने ७/१ अच् १/

..१० वयसि ७/१ च ०/

..११ आङि ७/१ ताच्छील्ये ७/

..१२ अर्हः ५/

..१३ स्तम्बकर्णयोः ७/२ रमिजपोः ६/

..१४ शमि ७/१ धातोः ५/१ संज्ञायाम् ७/( अत्र शम् इत्यव्ययम् , तस्मात् प्रातिपदिकानुकरणत्वाद् विभक्तेरुत्पत्तिः। एवम् सवंत्राव्ययस्थले बोध्यम्।)

..१५ अधिकरणे ७/१ शेतेः ५/

..१६ चरेः ५/१ टः १/

..१७ भिक्षासेनाऽऽदायेषु ७/३ च ०/

..१८ पुरोऽग्रतोऽग्रेषु ७/३ सर्त्तेः ५/

..१९ पूर्वे ७/१ कर्तरि ७/

..२० कृञः ५/१ हेतुताच्छील्यानुलोम्येषु ७/

..२१ दिवा-विभा-निशा-प्रभा-भास्करान्तानन्तादि-बहुनान्दीकिम्-लिपि-लिबि-बलि-भक्ति-कर्तृ-चित्र-क्षेत्र-संख्याजङ्घा-बाह्वहर्यत्-तत्-धनुररुष्षु ७/

..२२ कर्मणि ७/१ भृतौ ७/

..२३ न ०/० शब्द-श्लोक-कलह-गाथा-वैर-चाटु-सूत्र-मन्त्र-पदेषु ७/

..२४ स्तम्बशकृतोः ७/२ इन् १/

..२५ हरतेः ५/१ दृतिनाथयोः ७/२ पशौ ७/

..२६ फलेग्रहिः १/१ आत्मम्भरिः १/१ च ०/

..२७ छन्दसि ७/१ वनसनरक्षिमथाम् ६/

..२८ एजेः ५/१ खश् १/

..२९ नासिकास्तनयोः ७/२ ध्माधेटोः ६/

..३० नाडीमुष्ट्योः ७/२ च ०/

..३१ उदि ७/१ कूले ७/१ रुजिवहोः ६/

..३२ वहाभ्रे ७/१ लिहः ५/

..३३ परिमाणे ७/१ पचः ५/

..३४ मितनखे ७/१ च ०/

..३५ विध्वरुषोः ७/२ तुदः ५/

..३६ असूर्यललाटयोः ७/२ दृशितपोः ६/

..३७ उग्रम्पश्येरम्मदपाणिन्धमाः १/३ च ०/

..३८ प्रियवशे ७/१ वदः ५/१ खच् १/

..३९ द्विषत्परयोः ७/२ तापेः ५/

..४० वाचि ७/१ यमः ५/१ व्रते ७/

..४१ पूःसर्वयोः ६/२ दारिसहोः ६/

..४२ सर्वकूलाभ्रकरीषेषु ७/३ कषः ५/

..४३ मेघर्तिभयेषु ७/३ कृञः ५/

..४४ क्षेमप्रियमद्रे ७/१ अण् १/१ च ०/

..४५ आशिते ७/१ भुवः ५/१ करणभावयोः ७/

..४६ संज्ञायाम् ७/१ भृतॄवृजिधारिसहितपिदमः ५/

..४७ गमः ५/१ च ०/

..४८ अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु ७/३ डः १/

..४९ आशिषि ७/१ हनः ५/

..५० अपे ७/१ क्लेशतमसोः ७/

..५१ कुमारशीर्षयोः ७/२ णिनिः १/

..५२ लक्षणे ७/१ जायापत्योः ७/२ टक् १/

..५३ अमनुष्यकर्तृके ७/१ च ०/

..५४ शक्तौ ७/१ हस्तिकपाटयोः ७/

..५५ पाणिघताडघौ १/२ शिल्पिनि ७/

..५६ आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु ७/३ च्व्यर्थेष्वच्वौ कृञः करणे ७/१ ख्युन् ५/

..५७ कर्तरि ७/१ भुवः ५/१ खिष्णुच्खुकञौ १/

..५८ स्पृशः ५/१ अनुदके ७/१ क्विन् १/

..५९ ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चाम् ६/३ च ०/

..६० त्यदादिषु ७/३ दृशः ५/१ अनालोचने ७/१ कञ् १/१ च ०/

..६१ सत्सूद्विषद्रुहदुहयुजविदभिदच्छिद-जिनीराजाम् ६/३ उपसर्गे ७/१ अपि ०/० क्विप् १/

..६२ भजः ५/१ ण्विः १/

..६३ छन्दसि ७/१ सहः ५/

..६४ वहः ५/१ च ०/

..६५ कव्यपुरीषपुरीष्येषु ७/३ ञ्युट् १/

..६६ हव्येः ७/१ अनन्तःपादम् १/

..६७ जनसनखनक्रमगमः ५/१ विट् १/

..६८ अदः ५/१ अनन्ने ७/

..६९ क्रव्ये ७/१ च ०/

..७० दुहः ५/१ कप् १/१ घः १/१ च ०/

..७१ मन्त्रे ७/१ श्वेतवहोक्थशस्पुरोडाशः ५/१ ण्विन् ५/

..७२ अवे ७/१ यजः ५/

..७३ विच् १/१ उपे ७/१ छन्दसि ७/

..७४ आतः ५/१ मनिन्क्वनिप्वनिपः १/३ च ०/

..७५ अन्येभ्यः ५/३ अपि ०/० दृश्यन्ते (क्रियापदम्)

..७६ क्विप् १/१ च ०/

..७७ स्थः ५/१ क (लुप्तप्रथमान्तनिर्देशः) च ०/

..७८ सुपि ७/१ अजातौ ७/१ णिनिः १/१ ताच्छील्ये ७/

..७९ कर्तरि ७/१ उपमाने ७/

..८० व्रते ७/

..८१ बहुलम् १/१ आभीक्ष्ण्ये ७/

..८२ मनः ५/

..८३ आत्ममाने ७/१ खः १/१ च ०/

..८४ भूते ७/

..८५ करणे ७/१ यजः ५/

..८६ कर्मणि ७/१ हनः ५/

..८७ ब्रह्मभ्रूणवृत्रेषु ७/३ क्विप् १/

..८८ बहुलम् १/१ छन्दसि ७/

..८९ सुकर्मपापमन्त्रपुण्येषु ७/३ कृञः ५/

..९० सोमे ७/१ सुञः ५/

..९१ अग्नौ ७/१ चेः ५/

..९२ कर्मणि ७/१ अग्न्याख्यायाम् ७/

..९३ कर्मणि ७/१ इनि (लुप्तप्रथमान्तनिर्देशः) विक्रियः ५/

..९४ दृशेः ५/१ क्वनिप् १/

..९५ राजनि ७/१ युधिकृञः ५/

..९६ सहे ७/१ च ०/

..९७ सप्तम्याम् ७/१ जनेः ५/१ डः १/

..९८ पञ्चम्याम् ७/१ अजातौ ७/

..९९ उपसर्गे ७/१ च ०/० संज्ञायाम् ७/

..१०० अनौ ७/१ कर्मणि ७/

..१०१ अन्येषु ७/३ अपि ०/० दृश्यते (क्रियापदम्)

..१०२ निष्ठा १/

..१०३ सुयजोः ६/२ ङ्वनिप् १/

..१०४ जीर्यतेः ५/१ अतृन् १/

..१०५ छन्दसि ७/१ लिट् १/

..१०६ लिटः ६/१ कानच् १/१ वा १/

..१०७ क्वसुः १/१ च ०/

..१०८ भाषायाम् ७/१ सदवसश्रुवः ५/

..१०९ उपेयिवान् १/१ अनाश्वान् १/१ अनूचानः १/१ च ०/

..११० लुङ् १/

..१११ अनद्यतने ७/१ लङ् १/

..११२ अभिज्ञावचने ७/१ लृट् १/

..११३ न ०/० यदि ७/

..११४ विभाषा १/१ साकाङ्क्षे ७/

..११५ परोक्षे ७/१ लिट् १/

..११६ हशश्वतोः ७/२ लङ् १/१ च ०/

..११७ प्रश्ने ७/१ च ०/० आसन्नकाले ७/

..११८ लट् १/१ स्मे ७/

..११९ अपरोक्षे ७/१ च ०/

..१२० ननौ ७/१ पृष्टप्रतिवचने ७/

..१२१ नन्वोः ७/२ विभाषा १/

..१२२ पुरि ७/१ लुङ् १/१ च ०/० अस्मे ७/

..१२३ वर्त्तमाने ७/१ लट् १/

..१२४ लटः ६/१ शतृशनचा १/२ अप्रथमासमानाधिकरणे ७/

..१२५ सम्बोधने ७/१ च ०/

..१२६ लक्षणहेत्वोः ७/२ क्रियायाः ६/

..१२७ तौ १/२ सत् १/

..१२८ पूङ्यजोः ६/२ शानन् १/

..१२९ ताच्छील्यवयोवचनशक्तिषु ७/३ चानश् १/

..१३० इङ्-धार्य्योः ६/२ शतृ (लुप्तप्रथमान्तनिर्देशः) अकृच्छ्रिणि ७/

..१३१ द्विषः ५/१ अमित्रे ७/

..१३२ सुञः ५/१ यज्ञसंयोगे ७/

..१३३ अर्हः ५/१ पूजायाम् ७/(or प्रशंसायाम् ७/)

..१३४ आ ०/० क्वे ५/१ तच्छीलतद्धर्मतत्साधुकारिषु ७/

..१३५ तृन् १/

..१३६ अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर ५/१ इष्णुच् १/

..१३७ णेः ५/१ छन्दसि ७/

..१३८ भुवः ५/१ च ०/

..१३९ ग्लाजिस्थः ५/१ च ०/० क्स्नुः १/

..१४० त्रसिगृधिधृषिक्षिपेः ५/१ क्नुः १/

..१४१ शमिति (लुप्तपञ्चम्यन्तनिर्देशः) अष्टाभ्यः ५/३ घिनुण् १/

..१४२ संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृज-परिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुह-दुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरज-भजातिचरापचरामुषाभ्याहनः ५/१ च ०/

..१४३ वौ ७/१ कषलसकत्थस्रम्भः ५/

..१४४ अपे ७/१ च ०/० लषः ५/

..१४५ प्रे ७/१ लपसृद्रुमथवदवसः ५/

..१४६ निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयः १/(पञ्चम्यर्थे प्रथमा) वुञ् १/

..१४७ देविक्रुशोः ६/२ च ०/० पसर्गे ७/

..१४८ चलनशब्दार्थात् ५/१ अकर्मकात् ५/१ युच् १/

..१४९ अनुदात्तेतः ५/१ च ०/० हलादेः ५/

..१५० जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ५/

..१५१ क्रुधमण्डार्थेभ्यः ५/३ च ०/

..१५२ न ०/० यः ५/

..१५३ सूददीपदीक्षः ५/१ च ०/

..१५४ लषपतपदस्थाभूवृषहनकमगमशॄभ्य ५/३ उकञ् १/

..१५५ जल्पभिक्षकुट्टलुण्ठवृङः ५/१ षाकन् १/

..१५६ प्रजोः ५/१ इनिः १/

..१५७ जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यः ५/३ च ०/

..१५८ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्यः ५/३ आलुच् १/

..१५९ दाधेट्-सिशदसदः ५/१ रुः १/

..१६० सृघस्यदः ५/१ क्मरच् १/

..१६१ भञ्जभासमिदः ५/१ घुरच् १/

..१६२ विदिभिदिच्छिदेः ५/१ कुरच् १/

..१६३ इण्नश्जिसर्त्तिभ्यः ५/३ क्वरप् १/

..१६४ गत्वरः १/१ च ०/

..१६५ जागुः १/१ ऊकः १/

..१६६ यजजपदशाम् ६/३ यङः ५/

..१६७ नमिकम्पिस्म्यजसकमहिंसदीपः ५/१ रः १/

..१६८ सनाशंसभिक्षः ५/१ उः १/

..१६९ विन्दुः १/१ इच्छुः १/

..१७० क्यात् ५/१ छन्दसि ७/

..१७१ आदृगमहनजनः ५/१ किकिनौ १/२ लिट् १/१ च ०/

..१७२ स्वपितृषोः ६/२ नजिङ् १/

..१७३ शॄवन्द्योः ६/२ आरुः १/

..१७४ भियः ५/१ क्रुक्लुकनौ १/

..१७५ स्थेशभासपिसकसः ५/१ वरच् १/

..१७६ यः ५/१ च ०/० यङः ५/

..१७७ भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः ५/१ क्विप् १/

..१७८ अन्येभ्यः ५/३ अपि ०/० दृश्यते (क्रियापदम्)

..१७९ भुवः ५/१ संज्ञाऽन्तरयोः ७/

..१८० विप्रसम्भ्यः ५/३ डु १/१ असंज्ञायाम् ७/

..१८१ धः ६/१ कर्मणि ७/१ ष्ट्रन् १/

..१८२ दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः ५/१ करणे ७/

..१८३ हलसूकरयोः ७/२ पुवः ५/

..१८४ अर्तिलूधूसूखनसहचरः ५/१ इत्रः १/

..१८५ पुवः ५/१ संज्ञायाम् ७/

..१८६ कर्तरि ७/१ च ०/० ऋषिदेवतयोः ७/

..१८७ ञीतः ५/१ क्तः १/

..१८८ मतिबुद्धिपूजार्थेभ्यः ५/३ च ०/

..१ उणादयः १/३ बहुलम् १/

..२ भूते ७/१ अपि ०/० दृश्यन्ते (क्रियापदम्)

..३ भविष्यति ७/१ गम्यादयः १/

..४ यावत्पुरानिपातयोः ७/२ लट् १/

..५ विभाषा १/१ कदाकर्ह्योः ७/

..६ किंवृत्ते ७/१ लिप्सायाम् ७/

..७ लिप्स्यमानसिद्धौ ७/१ च ०/

..८ लोडर्थलक्षणे ७/१ च ०/

..९ लिङ् १/१ च ०/० ऊर्ध्वमौहूर्तिके ७/

..१० तुमुन्ण्वुलौ १/२ क्रियायाम् ७/१ क्रियार्थायाम् ७/

..११ भाववचनाः १/३ च ०/

..१२ अण् १/१ कर्मणि ७/१ च ०/

..१३ लृट् १/१ शेषे ७/१ च ०/

..१४ लृटः ६/१ सत् १/१ वा ०/

..१५ अनद्यतने ७/१ लुट् १/

..१६ पदरुजविशस्पृशः ५/१ घञ् १/

..१७ सृ (लुप्तपञ्चम्यन्तनिर्देशः) स्थिरे ७/

..१८ भावे ७/

..१९ अकर्तरि ७/१ च ०/० कारके ७/१ संज्ञायाम् ७/

..२० परिमणाख्यायाम् ७/१ सर्वेभ्यः ५/

..२१ इङः ५/१ च ०/

..२२ उपसर्गे ७/१ रुवः ५/

..२३ समि ७/१ युद्रुदुवः ५/

..२४ श्रिणीभुवः ५/१ अनुपसर्गे ७/

..२५ वौ ७/१ क्षुश्रुवः ५/

..२६ अवोदोः ७/२ नियः ५/

..२७ प्रे ७/१ द्रुस्तुस्रुवः ५/

..२८ निरभ्योः ७/२ पूल्वोः ६/

..२९ उन्न्योः ७/२ ग्रः ५/

..३० कॄ (लुप्तपञ्चम्यन्तनिर्देशः) धान्ये ७/

..३१ यज्ञे ७/१ समि ७/१ स्तुवः ५/

..३२ प्रे ७/१ स्त्रः ५/१ अयज्ञे ७/

..३३ प्रथने ७/१ वौ ७/१ अशब्दे ७/

..३४ छन्दोनाम्नि ७/१ च ०/

..३५ उदि ७/१ ग्रहः ५/

..३६ समि ७/१ मुष्टौ ७/

..३७ परिन्योः ७/२ नीणोः ६/२ द्यूताभ्रेषयोः ७/

..३८ परौ ७/१ अवनुपात्यये ७/१ इणः ५/

..३९ व्युपयोः ७/२ शेतेः ५/१ पर्याये ७/

..४० हस्तादाने ७/१ चेः ५/१ अस्तेये ७/

..४१ निवासचितिशरीरोपसमाधानेषु ७/३ आदेः ६/१ च ०/० कः १/

..४२ संघे ७/१ च ०/० अनौत्तराधर्ये ७/

..४३ कर्मव्यतिहारे ७/१ णच् १/१ स्त्रियाम् ७/

..४४ अभिविधौ ७/१ भावे ७/१ इनुण् १/

..४५ आक्रोशे ७/१ अवन्योः ७/२ ग्रहः ५/

..४६ प्रे ७/१ लिप्सायाम् ७/

..४७ परौ ७/१ यज्ञे ७/

..४८ नौ ७/१ वृ (लुप्तपञ्चम्यन्तनिर्देशः) धान्ये ७/

..४९ उदि ७/१ श्रयतियौतिपूद्रुवः ५/

..५० विभाषा १/१ आङि ७/१ रुप्लुवोः ६/

..५१ अवे ७/१ ग्रहः ५/१ वर्षप्रतिबन्धे ७/

..५२ प्रे ७/१ वणिजाम् ६/

..५३ रश्मौ ७/१ च ०/

..५४ वृणोतेः ५/१ आच्छादने ७/

..५५ परौ ७/१ भुवः ५/१ अवज्ञाने ७/

..५६ एः ५/१ अच् १/

..५७ ऋदोः ५/१ अप् १/

..५८ ग्रहवृदृनिश्चिगमः ५/१ च ०/

..५९ उपसर्गे ७/१ अदः ५/

..६० नौ ७/१ ण (लुप्तप्रथमान्तनिर्देशः) च ०/

..६१ व्यधजपोः ६/२ अनुपसर्गे ७/

..६२ स्वनहसोः ६/२ वा ०/

..६३ यमः ५/१ समुपनिविषु ७/

..६४ नौ ७/१ गदनदपठस्वनः ५/

..६५ क्वणः ५/१ वीणायाम् ७/१ च ०/

..६६ नित्यम् १/१ पणः ५/१ परिमाणे ७/

..६७ मदः ५/१ अनुपसर्गे ७/

..६८ प्रमदसम्मदौ १/२ हर्षे ७/

..६९ समुदोः ७/२ अजः ५/१ पशुषु ७/

..७० अक्षेषु ७/३ ग्लहः १/

..७१ प्रजने ७/१ सर्तेः ५/

..७२ ह्वः ५/१ सम्प्रसारणम् १/१ च ०/० न्यभ्युपविषु ७/

..७३ आङि ७/१ युद्धे ७/

..७४ निपानम् १/१ आहावः १/

..७५ भावे ७/१ अनुपसर्गस्य ६/

..७६ हनः ६/१ च ०/० वधः १/

..७७ मूर्तौ ७/१ घनः १/

..७८ अन्तर्घनः १/१ देशे ७/

..७९ अगारैकदेशे ७/१ प्रघणः १/१ प्रघाणः १/१ च ०/

..८० उद्‍घनः १/१ अत्याधानम् १//

..८१ अपघनः १/१ अङ्गम् १/

..८२ करणे ७/१ अयोविद्रुषु ७/

..८३ स्तम्बे ७/१ क (लुप्तप्रथमान्तनिर्देशः) च ०/

..८४ परौ ७/१ घः १/

..८५ उपघ्नः १/१ आश्रये ७/

..८६ संघोद्‍घौ १/२ गणप्रशंसयोः ७/

..८७ निघः १/१ निमितम् १/

..८८ ड्वितः ५/१ क्त्रिः १/

..८९ ट्वितः ५/१ अथुच् १/

..९० यजयाचयतविच्छप्रच्छरक्षः ५/१ नङ् १/

..९१ स्वपः ५/१ नन् १/

..९२ उपसर्गे ७/१ घोः ५/१ किः १/

..९३ कर्मणि ७/१ अधिकरणे ७/१ च ०/

..९४ स्त्रियाम् ७/१ क्तिन् १/

..९५ स्थागापापचः ५/१ भावे ७/

..९६ मन्त्रे ७/१ वृषेषपचमनविदभूवीराः १/(पञ्चम्यर्थे प्रथमा) उदात्तः १/

..९७ ऊतियूतिजूतिसातिहेतिकीर्त्तयः १/३ च ०/

..९८ व्रजयजोः ६/२ भावे ७/१ क्यप् १/

..९९ संज्ञायाम् ७/१ समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ५/

..१०० कृञः ५/१ श (लुप्तप्रथमान्तनिर्देशः) च ०/

..१०१ इच्छा १/

..१०२ अ (लुप्तप्रथमान्तनिर्देशः) प्रत्ययात् ५/

..१०३ गुरोः ५/१ च ०/० हलः ५/

..१०४ षिद्भिदादिभ्यः ५/३ अङ् १/

..१०५ चिन्तिपूजिकथिकुम्बिचर्चः ५/१ च ०/

..१०६ आतः ५/१ च ०/० उपसर्गे ७/

..१०७ ण्यासश्रन्थः ५/१ युच् १/

..१०८ रोगाख्यायाम् ७/१ ण्वुल् १/१ बहुलम् १/

..१०९ संज्ञायाम् ७/

..११० विभाषा १/१ आख्यानपरिप्रश्नयोः ७/२ इञ् ७/२ च ०/

..१११ पर्यायार्हर्णोत्पत्तिषु ७/३ ण्वुच् १/

..११२ आक्रोशे ७/१ नञि ७/१ अनिः ७/

..११३ कृत्यल्युटः १/३ बहुलम् १/

..११४ नपुंसके ७/१ भावे ७/१ क्तः ५/

..११५ ल्युट् १/१ च ०/

..११६ कर्मणि ७/१ च ०/० येन ३/१ संस्पर्शात् ५/१ कर्तुः ६/१ शरीरसुखम् १/

..११७ करणाधिकरणयोः ७/२ च ०/

..११८ पुंसि ७/१ संज्ञायाम् ७/१ घः १/१ प्रायेण ३/

..११९ गोचरसंचरवहव्रजव्यजापणनिगमाः १/३ च ०/

..१२० अवे ७/१ तॄस्त्रोः ६/२ घञ् १/

..१२१ हलः ५/१ च ०/

..१२२ अध्यायन्यायोद्यावसंहाराः १/३ च ०/

..१२३ उदङ्कः १/१ अनुदके ७/

..१२४ जालम् १/१ आनायः १/

..१२५ खनः ५/१ घ (लुप्तप्रथमान्तनिर्देशः) च ०/

..१२६ ईषद्दुःसुषु ७/३ कृच्छ्राकृच्छ्रार्थेषु ७/३ खल् १/

..१२७ कर्तृकर्मणोः ७/२ च ०/० भूकृञोः ६/

..१२८ आतः ५/१ युच् १/

..१२९ छन्दसि ७/१ गत्यर्थेभ्यः ५/

..१३० अन्येभ्यः ५/३ अपि ०/० दृश्यते (क्रियापदम्)

..१३१ वर्तमानसामीप्ये ७/१ वर्तमानवत् ०/० वा ०/

..१३२ आशंसायाम् ७/१ भूतवत् ०/० च ०/

..१३३ क्षिप्रवचने ७/१ लृट् १/

..१३४ आशंसावचने ७/१ लिङ् १/

..१३५ न ०/० अनद्यतनवत् ०/० क्रियाप्रबन्धसामीप्ययोः ७/

..१३६ भविष्यति ७/१ मर्यादावचने ७/१ अवरस्मिन् ७/

..१३७ कालविभागे ७/१ च ०/० अनहोरात्राणाम् ६/

..१३८ परस्मिन् ७/१ विभाषा १/

..१३९ लिङ्‌निमित्ते ७/१ लृङ् १/१ क्रियाऽतिपत्तौ ७/

..१४० भूते ७/१ च ०/

..१४१ वा ०/० आ ०/० उताप्योः ७/

..१४२ गर्हायाम् ७/१ लट् १/१ अपिजात्वोः ७/

..१४३ विभाषा १/१ कथमि ७/१ लिङ् १/१ च ०/

..१४४ किंवृत्ते ७/१ लिङ्लृटौ १/

..१४५ अनवकॢप्त्यमर्षयोः ७/२ अकिंवृत्ते ७/१ अपि ०/

..१४६ किंकिलास्त्यर्थेषु ७/३ लृट् १/

..१४७ जातुयदोः ७/२ लिङ् १/

..१४८ यच्चयत्रयोः ७/

..१४९ गर्हायाम् ७/१ च ०/

..१५० चित्रीकरणे ७/१ च ०/

..१५१ शेषे ७/१ लृट् १/१ अयदौ ७/

..१५२ उताप्योः ७/२ समर्थयोः ७/२ लिङ् १/

..१५३ कामप्रवेदने ७/१ अकच्चिति ७/

..१५४ सम्भवाने ७/१ अलम् ०/० इति ०/० चेत् ०/० सिद्धाप्रयोगे ७/

..१५५ विभाषा १/१ धातौ ७/१ सम्भावनवचने ७/१ अयदि ७/

..१५६ हेतुहेतुमतोः ७/२ लिङ् १/

..१५७ इच्छार्थेषु ७/३ लिङ्लोटौ १/

..१५८ समानकर्तृकेषु ७/३ तुमुन् १/

..१५९ लिङ् १/१ च ०/

..१६० इच्छार्थेभ्यो ५/३ विभाषा १/१ वर्त्तमाने ७/

..१६१ विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु ७/३ लिङ् १/

..१६२ लोट् १/१ च ०/

..१६३ प्रैषातिसर्गप्राप्तकालेषु ७/३ कृत्याः १/३ च ०/

..१६४ लिङ् १/१ च ०/० ऊर्ध्वमौहूर्तिके ७/

..१६५ स्मे ७/१ लोट् १/

..१६६ अधीष्टे ७/१ च ०/

..१६७ कालसमयवेलासु ७/३ तुमुन् १/

..१६८ लिङ् १/१ यदि ७/

..१६९ अर्हे ७/१ कृत्यतृचः १/३ च ०/

..१७० आवश्यकाधमर्ण्ययोः ७/२ णिनिः १/

..१७१ कृत्याः १/३ च ०/

..१७२ शकि ७/१ लिङ् १/१ च ०/

..१७३ आशिषि ७/१ लिङ्लोटौ १/

..१७४ क्तिच्क्तौ १/२ च ०/० संज्ञायाम् ७/

..१७५ माङि ७/१ लुङ् १/

..१७६ स्मोत्तरे ७/१ लङ् १/१ च ०/

..१ धातुसम्बन्धे ७/१ प्रत्ययाः १/

..२ क्रियासमभिहारे ७/१ लोट् १/१ लोटः ६/१ हिस्वौ १/२ वा ०/० च ०/० तध्वमोः ६/

..३ समुच्चये ७/१ अन्यतरस्याम् ०/

..४ यथाविधि ०/० अनुप्रयोगः १/१ पूर्वस्मिन् ७/

..५ समुच्चये ७/१ सामान्यवचनस्य ६/

..६ छन्दसि ७/१ लुङ्-लङ्-लिटः १/

..७ लिङर्थे ७/१ लेट् १/

..८ उपसंवादाशङ्कयोः ७/२ च ०/

..९ तुमर्थे ७/१ सेसेनसेसेन्क्सेकसेनध्यैध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः १/

..१० प्रयै ०/० रोहिष्यै ०/० अव्यथिष्यै ०/

..११ दृशे ७/१ विख्ये ०/० च ०/

..१२ शकि ७/१ णमुल्कमुलौ १/

..१३ ईश्वरे ७/१ तोसुन्कसुनौ १/

..१४ कृत्यार्थे ७/१ तवैकेन्केन्यत्वनः १/

..१५ अवचक्षे ७/१ च ०/

..१६ भावलक्षणे ७/१ स्थेण्कृञ्वदिचरिहुतमिजनिभ्यः ५/३ तोसुन् १/

..१७ सृपितृदोः ६/२ कसुन् १/

..१८ अलङ्खल्वोः ७/२ प्रतिषेधयोः ७/२ प्राचाम् ६/३ क्त्वा ६/

..१९ उदीचाम् ६/३ माङः ५/१ व्यतीहारे ७/

..२० परावरयोगे ७/१ च ०/

..२१ समानकर्त्तृकयोः ७/२ पूर्वकाले ७/

..२२ आभीक्ष्ण्ये ७/१ णमुल् १/१ च ०/

..२३ न ०/० यदि ०/० अनाकाङ्क्षे ७/

..२४ विभाषा १/१ अग्रेप्रथमपूर्वेषु ७/

..२५ कर्मणि ७/१ आक्रोशे ७/१ कृञः ५/१ खमुञ् १/

..२६ स्वादुमि ७/१ णमुल् १/

..२७ अन्यथैवंकथमित्थंसु ७/३ सिद्धाप्रयोगः १/१ चेत् ०/

..२८ यथातथयोः ७/२ असूयाप्रतिवचने ७/

..२९ कर्मणि ७/१ दृशिविदोः ६/२ साकल्ये ७/

..३० यावति ७/१ विन्दजीवोः ६/

..३१ चर्मोदरयोः ७/२ पूरेः ५/

..३२ वर्षप्रमाणे ७/१ ऊलोपः १/१ च ०/० अस्य ६/१ अन्यतरास्यम् ०/

..३३ चेले ७/१ क्नोपेः ५/

..३४ निमूलसमूलयोः ७/२ कषः ५/

..३५ शुष्कचूर्णरूक्षेषु ७/३ पिषः ५/

..३६ समूलाकृतजीवेषु ७/३ हन्कृञ्ग्रहः ५/

..३७ करणे ७/१ हनः ५/

..३८ स्नेहने ७/१ पिषः ५/

..३९ हस्ते ७/१ वर्त्तिग्रहोः ६/

..४० स्वे ७/१ पुषः ५/

..४१ अधिकरणे ७/१ बन्धः ५/

..४२ संज्ञायाम् ७/

..४३ कर्त्रोः ७/२ जीवपुरुषयोः ७/२ नशिवहोः ६/

..४४ ऊर्ध्वे ७/१ शुषिपूरोः ६/

..४५ उपमाने ७/१ कर्मणि ७/१ च ०/

..४६ कषादिषु ७/३ यथाविधि ०/० अनुप्रयोगः १/

..४७ उपदंशः ५/१ तृतीयायाम् ७/

..४८ हिंसार्थानाम् ६/३ च ०/० समानकर्मकाणाम् ६/

..४९ सप्तम्याम् ७/१ च ०/० उपपीडरुधकर्षः १/(पञ्चम्यार्थे प्रथमा)

..५० समासत्तौ ७/

..५१ प्रमाणे ७/१ च ०/

..५२ अपादाने ७/१ परीप्सायाम् ७/

..५३ द्वितीयायाम् ७/१ च ०/

..५४ स्वाङ्गे ७/१ अध्रुवे ७/

..५५ परिक्लिश्यमाने ७/१ च ०/

..५६ विशिपतिपदिस्कन्दाम् ६/३ व्याप्यमानासेव्यमानयोः ७/

..५७ अस्यतितृषोः ६/२ क्रियाऽन्तरे ७/१ कालेषु ७/

..५८ नाम्नि ७/१ आदिशिग्रहोः ६/

..५९ अव्यये ७/१ अयथाभिप्रेताख्याने ७/१ कृञः ५/१ क्त्वाणमुलौ १/

..६० तिर्यचि ७/१ अपवर्गे ७/

..६१ स्वाङ्गे ७/१ तस्प्रत्यये ७/१ कृभ्वोः ६/

..६२ नाधाऽर्थप्रत्यये ७/१ च्व्यर्थे ७/

..६३ तूष्णीमि ७/१ भुवः ५/

..६४ अन्वचि ७/१ आनुलोम्ये ७/

..६५ शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु ७/३ तुमुन् १/

..६६ पर्याप्तिवचनेषु ७/३ अलमर्थेषु ७/

..६७ कर्त्तरि ७/१ कृत् १/

..६८ भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्याः १/३ वा ०/

..६९ लः १/३ कर्मणि ७/१ च ०/० भावे ७/१ च ०/० अकर्मकेभ्यः ५/

..७० तयोः ७/२ एव ०/० कृत्यक्तखलर्थाः १/

..७१ आदिकर्मणि ७/१ क्तः १/१ कर्त्तरि ७/१ च ०/

..७२ गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यः ५/३ च ०/

..७३ दाशगोघ्नौ १/२ सम्प्रदाने ७/

..७४ भीमादयः १/३ अपादाने ७/

..७५ ताभ्याम् ५/२ अन्यत्र ०/० उणादयः १/

..७६ क्तः १/१ अधिकरणे ७/१ च ०/० ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ५/

..७७ लस्य ६/

..७८ तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् १/

..७९ टितः ६/१ आत्मनेपदानाम् ६/३ टेः ६/१ ए (लुप्तप्रथमान्तनिर्देशः)

..८० थासः ६/१ से (लुप्तप्रथमान्तनिर्देशः)

..८१ लिटः ६/१ तझयोः ६/२ एशिरेच् १/

..८२ परस्मैपदानाम् ६/३ णलतुसुस्थलथुसणल्वमाः १/

..८३ विदः ५/१ लटः ६/१ वा ०/

..८४ ब्रुवः ५/१ पञ्चानाम् ६/३ आदितः ०/० आहः १/१ ब्रुवः ६/

..८५ लोटः ६/१ लङ्वत् ०/

..८६ एः ६/१ उः १/

..८७ सेः ६/१ हि (लुप्तप्रथमान्तनिर्देशः) अपित् १/१ च ०/

..८८ वा ०/० छन्दसि ७/

..८९ मेः ६/१ निः १/

..९० आम् १/१ एतः ६/

..९१ सवाभ्याम् ५/२ वामौ १/

..९२ आट् १/१ उत्तमस्य ६/१ पित् १/१ च ०/

..९३ एतः ६/१ ऐ (लुप्तप्रथमान्तनिर्देशः)

..९४ लेटः ६/१ अडाटौ १/

..९५ आतः ६/१ ऐ (लुप्तप्रथमान्तनिर्देशः)

..९६ वा ०/० एतः ६/१ अन्यत्र ०/

..९७ इतः ६/१ च ०/० लोपः १/१ परस्मैपदेषु ७/

..९८ सः ६/१ उत्तमस्य ६/

..९९ नित्यम् १/१ ङितः ६/

..१०० इतः ६/१ च ०/

..१०१ तस्थस्थमिपाम् ६/३ तांतंतामः १/

..१०२ लिङः ६/१ सीयुट् १/

..१०३ यासुट् १/१ परस्मैपदेषु ७/३ उदात्तः १/१ ङित् १/१ च ०/

..१०४ कित् १/१ आशिषि ७/

..१०५ झस्य ६/१ रन् १/

..१०६ इटः ६/१ अत् १/

..१०७ सुट् १/१ तिथोः ६/

..१०८ झेः ६/१ जुस् १/

..१०९ सिजभ्यस्तविदिभ्यः ५/३ च ०/

..११० आतः ५/

..१११ लङः ६/१ शाकटायनस्य ६/१ एव ०/

..११२ द्विषः ५/१ च ०/

..११३ तिङ्शित् १/१ सार्वधातुकम् १/

..११४ आर्द्धधातुकम् १/१ शेषः १/

..११५ लिट् १/१ च ०/

..११६ लिङ् १/१ आशिषि ७/

..११७ छन्दसि ७/१ उभयथा ०/

..१ ङ्याप्प्रातिपदिकात् ५/

..२ स्वौजसमौट्‍छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् १/

..३ स्त्रियाम् ७/

..४ अजाद्यतः ५/१ टाप् १/

..५ ऋन्नेभ्यः ५/३ ङीप् १/

..६ उगितः ५/१ च ०/

..७ वनः ६/१ र (लुप्तप्रथमान्तनिर्देशः) च ०/

..८ पादः ५/१ अन्यतरस्याम् ७/

..९ टप् १/१ ऋचि ७/

..१० न ०/० षट्‍स्वस्रादिभ्यः ५/

..११ मनः ५/

..१२ अनः ५/१ बहुव्रीहेः ५/

..१३ डप् ५/१ उभाभ्याम् ५/२ अन्यतरस्याम् ७/

..१४ अनुपसर्जनात् ५/

..१५ टिड्‍ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः ५/

..१६ यञः ५/१ च ०/

..१७ प्राचाम् ६/३ ष्फः १/१ तद्धितः १/

..१८ सर्वत्र ०/० लोहितादिकतान्तेभ्यः ५/

..१९ कौरव्यमाण्डूकाभ्याम् ५/२ च ०/

..२० वयसि ७/१ प्रथमे ७/

..२१ द्विगोः ५/

..२२ अपरिमाणबिस्ताचितकम्बल्येभ्यः ५/३ न ०/० तद्धितलुकि ७/

..२३ काण्डान्तात् ५/१ क्षेत्रे ७/

..२४ पुरुषात् ५/१ प्रमाणे ७/१ अन्यतरस्याम् ७/

..२५ बहुव्रीहेः ५/१ ऊधसः ५/१ ङीष् १/

..२६ संख्याऽव्ययादेः ५/१ ङीप् १/

..२७ दामहायनान्तात् ५/१ च ०/

..२८ अनः ५/१ उपधालोपिनः ५/१ अन्यतरस्याम् ७/

..२९ नित्यम् १/१ संज्ञाछन्दसोः ७/

..३० केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजात् ५/१ च ०/

..३१ रात्रेः ५/१ च ०/० अजसौ ७/

..३२ अन्तर्वत्पतिवतोः ६/२ नुक् १/

..३३ पत्युः ६/१ नः १/१ यज्ञसंयोगे ७/

..३४ विभाषा १/१ सपूर्वस्य ६/

..३५ नित्यम् १/१ सपत्न्यादिषु ७/

..३६ पूतक्रतोः ६/१ ऐ (लुप्तप्रथमान्तनिर्देशः) च ०/

..३७ वृषाकप्यग्निकुसितकुसीदानाम् ६/३ उदात्तः १/

..३८ मनोः ६/१ औ (लुप्तप्रथमान्तनिर्देशः) वा ०/

..३९ वर्णात् ५/१ अनुदात्तात् ५/१ तोपधात् ५/१ तः ६/१ नः १/

..४० अन्यतः ०/० ङीष् १/

..४१ षिद्गौरादिभ्यः ५/३ च ०/

..४२ जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबरात् ५/१ वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ७/

..४३ शोणात् ५/१ प्राचाम् ६/

..४४ वा ०/० उतः ५/१ गुणवचनात् ५/

..४५ बह्वादिभ्यः ५/३ च ०/

..४६ नित्यम् १/१ छन्दसि ७/

..४७ भुवः ५/१ च ०/

..४८ पुंयोगात् ५/१ आख्यायाम् ७/

..४९ इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणाम् ६/३ आनुक् १/

..५० क्रीतात् ५/१ करणपूर्वात् ५/

..५१ क्तात् ५/१ अल्पाख्यायाम् ७/

..५२ बहुव्रीहेः ५/१ च ०/० अन्तोदात्तात् ५/

..५३ अस्वाङ्गपूर्वपदात् ५/१ वा ०/

..५४ स्वाङ्गात् ५/१ च ०/० उपसर्जनात् ५/१ असंयोगोपधात् ५/

..५५ नासिकोदरौष्ठजङ्‍घादन्तकर्णशृङ्गात् ५/१ च ०/

..५६ न ०/० क्रोडादिबह्वचः

..५७ सहनञ्‍विद्यमानपूर्वात् ५/१ च ०/

..५८ नखमुखात् ५/१ संज्ञायाम् ७/

..५९ दीर्घजिह्वी १/१ च ०/० छन्दसि ७/

..६० दिक्पूर्वपदात् ५/१ ङीप् १/

..६१ वाहः ५/

..६२ सखी १/१ अशिश्वी १/१ इति ०/० भाषायाम् ७/

..६३ जातेः ५/१ अस्त्रीविषयात् ५/१ अयोपधात् ५/

..६४ पाककर्णपर्णपुष्पफलमूलवालोत्तरपदात् १/१ च ०/

..६५ इतः ५/१ मनुष्यजातेः ५/

..६६ ऊङ् १/१ उतः ५/

..६७ बाह्वन्तात् ५/१ संज्ञायाम् ७/

..६८ पङ्गोः ५/१ च ०/

..६९ ऊरूत्तरपदात् ५/१ औपम्ये ७/

..७० संहितशफलक्षणवामादेः ५/१ च ०/

..७१ कद्रुकमण्डल्वोः ६/२ छन्दसि ७/

..७२ संज्ञायाम् ७/

..७३ शार्ङ्गरवाद्यञः ५/१ ङीन् १/

..७४ यङः ५/१ चाप् १/

..७५ आवट्यात् ५/१ च ०/

..७६ तद्धिताः १/

..७७ यूनः ५/१ तिः १/

..७८ अणिञोः ६/२ अनार्षयोः ६/२ गुरूपोत्तमयोः ६/२ ष्यङ् १/१ गोत्रे ७/

..७९ गोत्रावयवात् ५/

..८० क्रौड्यादिभ्यः ५/३ च ०/

..८१ दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्यः ५/३ अन्यतरस्याम् ७/

..८२ समर्थानाम् ६/३ प्रथमात् ५/१ वा ०/०१ वा ०/

..८३ प्राक् ०/० दीव्यतः ५/१ अण् १/

..८४ अश्वपत्यादिभ्यः ५/३ च ०/

..८५ दित्यदित्यादित्यपत्युत्तरपदात् ५/१ ण्यः १/

..८६ उत्सादिभ्यः ५/१ अञ् १/

..८७ स्त्रीपुंसाभ्याम् ५/२ नञ्स्नञौ १/२ भवनात् ५/

..८८ द्विगोः ६/१ लुक् १/१ अनपत्ये ७/

..८९ गोत्रे ७/१ अलुक् १/१ अचि ७/

..९० यूनि ७/१ लुक् १/

..९१ फक्फिञोः ६/२ अन्यतरस्याम् ७/

..९२ तस्य ६/१ अपत्यम् १/

..९३ एकः १/१ गोत्रे ७/

..९४ गोत्रात् ५/१ यूनि ७/१ अस्त्रियाम् ७/

..९५ अतः ५/१ इञ् १/

..९६ बाह्वादिभ्यः ५/३ च ०/

..९७ सुधातुः ६/१ अकङ् १/१ च ०/

..९८ गोत्रे ७/१ कुञ्जादिभ्यः ५/३ च्फञ् १/

..९९ नडादिभ्यः ५/३ फक् १/

..१०० हरितादिभ्यः ५/३ अञः ५/

..१०१ यञिञोः ६/२ च ०/

..१०२ शरद्वच्छुनकदर्भात् ५/१ भृगुवत्साग्रायणेषु ७/

..१०३ द्रोणपर्वतजीवन्तात् ५/१ अन्यतरयाम् ७/

..१०४ अनृषि (लुप्तपञ्चम्यन्तनिर्देशः) आनन्तर्ये ७/१ बिदादिभ्यः ५/१ अञ् १/

..१०५ गर्गादिभ्यः ५/३ यञ् १/

..१०६ मधुबभ्र्वोः ६/२ ब्राह्मणकौशिकयोः ७/

..१०७ कपिबोधात् ५/१ आङ्गिरसे ७/

..१०८ वतण्डात् ५/१ च ०/

..१०९ लुक् १/१ स्त्रियाम् ७/

..११० अश्वादिभ्यः ५/३ फञ् १/

..१११ भर्गात् ५/१ त्रैगर्ते ७/

..११२ शिवादिभ्यः ५/३ अण् १/

..११३ अवृद्धाभ्यः ५/३ नदीमानुषीभ्यः ५/३ तन्नामिकाभ्यः ५/

..११४ ऋष्यन्धकवृष्णिकुरुभ्यः ५/३ च ०/

..११५ मातुः ६/१ उत् १/१ संख्यासम्भद्रपूर्वायाः ६/

..११६ कन्यायाः ६/१ कनीन (लुप्तप्रथमान्तनिर्देशः) च ०/

..११७ विकर्णशुङ्गच्छगलात् ५/१ वत्सभरद्वाजात्रिषु ७/

..११८ पीलायाः ५/१ वा ०/

..११९ ढक् १/१ च ०/० मण्डूकात् ५/

..१२० स्त्रीभ्यः ५/३ ढक् १/

..१२१ द्‍व्यचः ५/

..१२२ इतः ५/१ च ०/० अनिञः ५/

..१२३ शुभ्रादिभ्यः ५/३ च ०/

..१२४ विकर्णकुषीतकात् ५/१ काश्यपे ७/

..१२५ भ्रुवः ६/१ वुक् १/१ च ०/

..१२६ कल्याण्यादीनाम् ६/३ इनङ् १/

..१२७ कुलटायाः ६/१ वा ०/

..१२८ चटकायाः ५/१ ऐरक् १/

..१२९ गोधायाः ५/१ ढ्रक् १/

..१३० आरक् १/१ उदीचाम् ६/

..१३१ क्षुद्राभ्यः ५/३ वा ०/

..१३२ पितृष्वसु ५/१ छण् १/

..१३३ ढकि ७/१ लोपः १/

..१३४ मातृष्वसुः ५/१ च ०/

..१३५ चतुष्पाद्‍भ्यः ५/३ ढञ् १/

..१३६ गृष्ट्‍यादिभ्यः ५/३ च ०/

..१३७ राजश्वशुरात् ५/१ यत् १/

..१३८ क्षत्रात् ५/१ घः १/

..१३९ कुलात् ५/१ खः १/

..१४० अपूर्वपदात् ५/१ अन्यतरस्याम् ७/१ यड्‍ढकञौ १/

..१४१ महाकुलात् ५/१ अञ्खञौ १/

..१४२ दुष्कुलात् ५/१ ढक् १/

..१४३ स्वसुः ५/१ छः १/

..१४४ भ्रातुः ५/१ व्यत् १/१ च ०/

..१४५ व्यन् १/१ सपत्ने ७/

..१४६ रेवत्यादिभ्यः ५/३ ठक् १/

..१४७ गोत्रस्त्रियाः ५/१ कुत्सने ७/१ ण (लुप्तप्रथमान्तनिर्देशः) च ०/

..१४८ वृद्धात् ५/१ ठक् १/१ सौवीरेषु ७/३ बहुलम् १/

..१४९ फेः ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/

..१५० फाण्टाहृतिमिमताभ्याम् ५/२ णफिञौ १/

..१५१ कुर्वादिभ्यः ५/३ ण्यः १/

..१५२ सेनान्तलक्षणकारिभ्यः ५/३ च ०/

..१५३ उदीचाम् ६/३ इञ् १/

..१५४ तिकादिभ्यः ५/३ फिञ् १/

..१५५ कौसल्यकार्मार्याभ्याम् ५/२ च ०/

..१५६ अणः ५/१ द्‍व्यचः ५/

..१५७ उदीचाम् ६/३ वृद्धात् ५/१ अगोत्रात् ५/

..१५८ वाकिनादीनाम् ६/३ कुक् १/१ च ०/

..१५९ पुत्रान्तात् ५/१ अन्यतरस्याम् ७/

..१६० प्राचाम् ६/३ अवृद्धात् ५/१ फिन् १/१ बहुलम् १/

..१६१ मनोः ५/१ जातौ ७/१ अञ्यतौ १/२ षुक् १/१ च ०/

..१६२ अपत्यम् १/१ पौत्रप्रभृति १/१ गोत्रम् १/

..१६३ जीवति ७/१ तु ०/० वंश्ये ७/१ युवा १/

..१६४ भ्रातरि ७/१ च ०/० ज्यायसि ७/

..१६५ वा ०/० अन्यस्मिन् ७/१ सपिण्डे ७/१ स्थविरतरे ७/१ जीवति ७/

..१६६ वृद्धस्य ६/१ च ०/० पूजायाम् ७/

..१६७ यूनः च ०/० कुत्सायाम् ७/

..१६८ जनपदशब्दात् ५/१ क्षत्रियात् ५/१ अञ् १/

..१६९ साल्वेयगान्धारिभ्याम् ५/२ च ०/

..१७० द्‍व्यञ्मगधकलिङ्गसूरमसाद् ५/१ अण् १/

..१७१ वृद्धेत्कोसलाजादात् ५/१ ञ्यङ् १/

..१७२ कुरुणादिभ्यः ५/३ ण्यः १/

..१७३ साल्वावयवप्रत्यग्रथकलकूटाश्मकात् ५/१ इञ् १/

..१७४ ते १/३ तद्राजाः १/

..१७५ कम्बोजात् ५/१ लुक् १/

..१७६ स्त्रियाम् ७/१ अवन्तिकुन्तिकुरुभ्यः ५/३ च ०/

..१७७ अतः ६/१ च ०/

..१७८ न ०/० प्राच्यभर्गादियौधेयादिभ्यः ५/

..१ तेन ३/१ रक्तम् १/१ रागात् ५/

..२ लाक्षारोचनात् ५/(शकलकर्दमात् ५/) ठक् १/

..३ नक्षत्रेण ३/१ युक्तः १/१ कालः १/

..४ लुप् १/१ अविशेषे ७/

..५ संज्ञायाम् ७/१ श्रवणाश्वत्थाभ्याम् ५/

..६ द्वन्द्वात् ५/१ छः १/

..७ दृष्टम् १/१ साम १/

..८ कलेर्ढक्

..९ वामदेवात् ५/१ ड्यड्ड्यौ १/

..१० परिवृतः १/१ रथः १/

..११ पाण्डुकम्बलात् ५/१ इनिः १/

..१२ द्वैपवैयाघ्रात् ५/१ अञ् १/

..१३ कौमार (लुप्तप्रथमान्तनिर्देशः) अपूर्ववचने ७/

..१४ तत्र ०/० उद्धृतम् १/१ अमत्रेभ्यः ५/

..१५ स्थण्डिलात् ५/१ शयितरि ७/१ व्रते ७/

..१६ संस्कृतम् १/१ भक्षाः १/

..१७ शूलोखात् ५/१ यत् १/

..१८ दध्नः ५/१ ठक् १/

..१९ उदश्वितः ५/१ अन्यतरस्याम् ७/

..२० क्षीरात् ५/१ ढञ् १/

..२१ सा १/१ अस्मिन् ७/१ पौर्णमासि १/१ इति ०/(संज्ञायाम्)

..२२ आग्रहायण्यश्वत्थात् ५/१ ठक् १/

..२३ विभाषा १/१ फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः ५/

..२४ सा १/१ अस्य ६/१ देवता १/

..२५ कस्य ६/१ इत् १/

..२६ शुक्रात् ५/१ घन् १/

..२७ अपोनप्त्रपान्नप्तृभ्याम् ५/२ घः १/

..२८ छ (लुप्तप्रथमान्तनिर्देशः) च ०/

..२९ महेन्द्रात् ५/१ घाणौ १/२ च ०/

..३० सोमात् ५/१ ट्यण् १/

..३१ वाय्वृतुपित्रुषसः ५/१ यत् १/

..३२ द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/

..३३ अग्नेः ५/१ ढक् १/

..३४ कालेभ्यः ५/३ भववत् ०/

..३५ महाराजप्रोष्ठपदात् ५/१ ठञ् १/

..३६ पितृव्यमातुलमातामहपितामहाः १/

..३७ तस्य ६/१ समूहः १/

..३८ भिक्षाऽऽदिभ्यः ५/३ अण् १/

..३९ गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजात् ५/१ वुञ् १/

..४० केदारात् ५/१ यञ् १/१ च ०/

..४१ ठञ् १/१ कवचिनः ५/१ च ०/

..४२ ब्राह्मणमाणववाडवात् ५/१ यन् १/

..४३ ग्रामजनबन्धुसहायेभ्यः ५/३ तल् १/

..४४ अनुदात्तादेः ५/१ अञ् १/

..४५ खण्डिकादिभ्यः ५/३ च ०/

..४६ चरणेभ्यः ५/३ धर्मवत् ०/

..४७ अचित्तहस्तिधेनोः ५/१ ठक् १/

..४८ केशाश्वाभ्याम् ५/२ यञ्छौ १/२ अन्यतरस्याम् ७/

..४९ पाशादिभ्यः ५/३ यः १/

..५० खलगोरथात् ५/

..५१ इनित्रकट्यचः १/३ च ०/

..५२ विषयः १/१ देशे ७/

..५३ राजन्यादिभ्यः ५/३ वुञ् १/

..५४ भौरिक्याद्यैषुकार्यादिभ्यः ५/३ विधल्भक्तलौ १/

..५५ सः १/१ अस्य ६/१ आदिः १/१ इति ०/० छन्दसः ५/१ प्रगाथेषु ७/

..५६ सङ्‍ग्रामे ७/१ प्रयोजनयोद्धृभ्यः ५/

..५७ तत् १/१ अस्याम् ७/१ प्रहरणम् १/१ इति ०/० क्रीडायाम् ७/१ णः १/

..५८ घञः ५/१ सा १/१ अस्याम् ७/१ क्रिया १/१ इति ०/० ञः १/

..५९ तत् २/१ अधीते (क्रियापदम्) तद्वेद २/

..६० क्रतूक्थादिसूत्रान्तात् ५/१ ठक् १/

..६१ क्रमादिभ्यः ५/३ वुन् १/

..६२ अनुब्राह्मणात् ५/१ इनिः १/

..६३ वसन्तादिभ्यः ५/३ ठक् १/

..६४ प्रोक्तात् ५/१ लुक् १/

..६५ सूत्रात् ५/१ च ०/० कोपधात् ५/

..६६ छन्दोब्राह्मणानि १/३ च ०/० तद्विषयाणि १/

..६७ तत् १/१ अस्मिन् ७/१ अस्ति (क्रियापदम्) इति ०/० देशे ७/१ तन्नाम्नि ७/

..६८ तेन ३/१ निर्वृत्तम् १/

..६९ तस्य ६/१ निवासः १/

..७० अदूरभवः १/१ च ०/

..७१ ओः ५/१ अञ् १/

..७२ मतोः ५/१ च ०/० बह्वजङ्गात् ५/

..७३ बह्वचः ५/१ कूपेषु ७/

..७४ उदक् १/१ च ०/० विपाशः ५/

..७५ सङ्कलादिभ्यः ५/३ च ०/

..७६ स्त्रीषु ७/३ सौवीरसाल्वप्राक्षु ७/

..७७ सुवास्त्वादिभ्यः ५/३ अण् १/

..७८ रोणी १/

..७९ कोपधात् ५/१ च ०/

..८० वुञ्छण्‍कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकः १/३ अरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः

..८१ जनपदे ७/१ लुप् १/

..८२ वरणादिभ्यः ५/३ च ०/

..८३ शर्करायाः ५/१ वा ०/

..८४ ठक्छौ १/२ च ०/

..८५ नद्याम् ७/१ मतुप् १/

..८६ मध्वादिभ्यः ५/३ च ०/

..८७ कुमुदनडवेतसेभ्यः ५/३ ड्‍मतुप् १/

..८८ नडशादात् ५/१ वलच् १/

..८९ शिखाया ५/१ वलच् १/

..९० उत्करादिभ्यः ५/३ छः १/

..९१ नडादीनाम् ६/३ कुक् १/१ च ०/

..९२ शेषे ७/

..९३ राष्ट्रावारपारात् ५/१ घखौ १/

..९४ ग्रामात् ५/१ यखञौ १/

..९५ कत्त्र्यादिभ्यः ५/३ ढकञ् १/

..९६ कुलकुक्षिग्रीवाभ्यः ५/३ श्वास्यलङ्कारेषु ७/

..९७ नद्यादिभ्यः ५/३ ढक् १/

..९८ दक्षिणापश्चात्पुरसः ५/१ त्यक् १/

..९९ कापिश्याः ५/१ ष्फक् १/

..१०० रङ्कोः ५/१ अमनुष्ये ७/१ अण् १/१ च ०/

..१०१ द्युप्रागपागुदक्प्रतीचः ५/१ यत् १/

..१०२ कन्थायाः ५/१ ठक् १/

..१०३ वर्णौ ७/१ वुक् १/

..१०४ अव्ययात् ५/१ त्यप् १/

..१०५ ऐषमोह्यःश्वसः ५/१ अन्यतरस्याम् ७/

..१०६ तीररूप्योत्तरपदात् ५/१ अञ्ञौ १/

..१०७ दिक्पूर्वपदात् ५/१ असंज्ञायाम् ७/१ ञः १/

..१०८ मद्रेभ्यः ५/३ अञ् १/

..१०९ उदीच्यग्रामात् ५/१ च ०/० बह्वचः ५/१ अन्तोदात्तात् ५/

..११० प्रस्थोत्तरपदपलद्यादिकोपधात् ५/१ अण् १/

..१११ कण्वादिभ्यः ५/३ गोत्रे ७/

..११२ इञः ५/१ च ०/

..११३ न ०/० द्‍व्यचः ५/१ प्राच्यभरतेषु ७/

..११४ वृद्धात् ५/१ छः १/

..११५ भवतः ५/१ ठक्छसौ १/

..११६ काश्यादिभ्यः ५/३ ठञ्ञिठौ १/

..११७ वाहीकग्रामेभ्यः ५/३ च ०/

..११८ विभाषा १/१ उशीनरेषु ७/

..११९ ओः ५/१ देशे ७/१ ठञ् १/

..१२० वृद्धात् ५/१ प्राचाम् ६/

..१२१ धन्वयोपधात् ५/१ वुञ् १/

..१२२ प्रस्थपुरवहान्तात् ५/१ च ०/

..१२३ रोपधेतोः ६/२ प्राचाम् ६/

..१२४ जनपदतदवध्योः ६/२ च ०/

..१२५ अवृद्धात् ५/१ अपि ०/० बहुवचनविषयात् ५/

..१२६ कच्छाग्निवक्‍त्रगर्त्तोत्तरपदात् ५/

..१२७ धूमादिभ्यः ५/३ च ०/

..१२८ नगरात् ५/१ कुत्सनप्रावीण्ययोः ७/

..१२९ अरण्यात् ५/१ मनुष्ये ७/

..१३० विभाषा १/१ कुरुयुगन्धराभ्याम् ५/

..१३१ मद्रवृज्योः ६/२ कन् १/

..१३२ कोपधात् ५/१ अण् १/

..१३३ कच्छादिभ्यः ५/३ च ०/

..१३४ मनुष्यतत्स्थयोः ७/२ वुञ् १/

..१३५ अपदातौ ७/१ साल्वात् ५/

..१३६ गोयवाग्वोः ७/२ च ०/

..१३७ गर्तोत्तरपदात् ५/१ छः १/

..१३८ गहादिभ्यः ५/३ च ०/

..१३९ प्राचाम् ६/३ कटादेः ५/

..१४० राज्ञः ६/१ क (लुप्तप्रथमान्तनिर्देशः) च ०/

..१४१ वृद्धात् ५/१ अकेकान्तखोपधात् ५/

..१४२ कन्थापलदनगरग्रामह्रदोत्तरपदात् ५/

..१४३ पर्वतात् ५/१ च ०/

..१४४ विभाषा १/१ अमनुष्ये ७/

..१४५ कृकणपर्णात् ५/१ भारद्वाजे ७/

..१ युष्मदस्मदोः ६/२ अन्यतरस्याम् ७/१ खञ् १/१ च ०/

..२ तस्मिन् ७/१ अणि ७/१ च ०/० युष्माकास्माकौ १/

..३ तवकममकौ १/२ एकवचने ७/

..४ अर्धात् ५/१ यत् १/

..५ परावराधमोत्तमपूर्वात् ५/१ च ०/

..६ दिक्पूर्वपदात् ५/१ ठञ् १/१ च ०/

..७ ग्रामजनपदैकदेशात् ५/१ अञ्ठञौ १/

..८ मध्यात् ५/१ मः १/

..९ अ (लुप्तप्रथमान्तनिर्देशः) साम्प्रतिके ७/

..१० द्वीपात् ५/१ अनुसमुद्रम् ०/० यञ् १/

..११ कालात् ५/१ ठञ् १/

..१२ श्राद्धे ७/१ शरदः ५/

..१३ विभाषा १/१ रोगातपयोः ७/

..१४ निशाप्रदोषाभ्याम् ५/२ च ०/

..१५ श्वसः ५/१ तुट् १/१ च ०/

..१६ संधिवेलाऽऽद्यृतुनक्षत्रेभ्यः ५/३ अण् १/

..१७ प्रावृषः ५/१ एण्यः १/

..१८ वर्षाभ्यः ५/१ ठक् १/

..१९ छन्दसि ७/१ ठञ् १/

..२० वसन्तात् ५/१ च ०/

..२१ हेमन्तात् ५/१ च ०/

..२२ सर्वत्र ०/० च ०/० तलोपः १/१ च ०/

..२३ सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यः ५/३ ट्युट्युलौ १/२ तुट् १/१ च ०/

..२४ विभाषा १/१ पूर्वाह्णापराह्णाभ्याम् ५/

..२५ तत्र ०/० जातः १/

..२६ प्रावृषः ५/१ ठप् १/

..२७ संज्ञायाम् ७/१ शरदः ५/१ वुञ् १/

..२८ पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्करात् ५/१ वुन् १/

..२९ पथः ६/१ पन्थ (लुप्तप्रथमान्तनिर्देशः) च ०/

..३० अमावास्यायाः ५/१ वा ०/

..३१ अ (लुप्तप्रथमान्तनिर्देशः) च ०/

..३२ सिन्ध्वपकराभ्याम् ५/२ कन् १/

..३३ अणञौ १/२ च ०/

..३४ श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाऽषाढाबहुलात् ५/१ लुक् १/

..३५ स्थानान्तगोशालखरशालात् ५/१ च ०/

..३६ वत्सशालाऽभिजिदश्वयुक्छतभिषजः ५/१ वा ०/

..३७ नक्षत्रेभ्यः ५/३ बहुलम् १/

..३८ कृतलब्धक्रीतकुशलाः १/

..३९ प्रायभवः १/

..४० उपजानूपकर्णोपनीवेः ५/१ ठक् १/

..४१ संभूते ७/

..४२ कोशात् ५/१ ढञ् १/

..४३ कालात् ५/१ साधुपुष्प्यत्पच्यमानेषु ७/

..४४ उप्ते ७/१ च ०/

..४५ आश्वयुज्याः ५/१ वुञ् १/

..४६ ग्रीष्मवसन्तात् ५/१ अन्यतरस्याम् ७/

..४७ देयम् १/१ ऋणे ७/

..४८ कलाप्यश्वत्थयवबुसात् ५/१ वुन् १/

..४९ ग्रीष्मावरसमात् ५/१ वुञ् १/

..५० संवत्सराग्रहायणीभ्याम् ५/२ ठञ् १/१ च ०/

..५१ व्याहरति (क्रियापदम्) मृगः १/

..५२ तत् १/१ अस्य ६/१ सोढम् १/

..५३ तत्र ०/० भवः १/

..५४ दिगादिभ्यः ५/३ यत् १/

..५५ शरीरावयवात् ५/१ च ०/

..५६ दृतिकुक्षिकलशिवस्त्यस्त्यहेः ५/१ ढञ् १/

..५७ ग्रीवाभ्यः ५/३ अण् १/१ च ०/

..५८ गम्भीरात् ५/१ ञ्यः १/

..५९ अव्ययीभावात् ५/१ च ०/

..६० अन्तःपूर्वपदात् ५/१ ठञ् १/

..६१ ग्रामात् ५/१ पर्यनुपूर्वात् ५/

..६२ जिह्वामूलाङ्‍गुलेः ५/१ छः १/

..६३ वर्गान्तात् ५/१ च ०/

..६४ अशब्दे ७/१ यत्खौ १/२ अन्यतरस्याम् ७/

..६५ कर्णललाटात् ५/१ कन् १/१ अलङ्कारे ७/

..६६ तस्य ६/१ व्याख्याने ७/१ इति ०/० च ०/० व्याख्यातव्यनाम्नः ५/

..६७ बह्वचः ५/१ अन्तोदात्ताट्ठञ् ५/

..६८ क्रतुयज्ञेभ्यः ५/३ च ०/

..६९ अध्यायेषु ७/३ एव ०/० ऋषेः ५/

..७० पौरोडाशपुरोडाशात् ५/१ ष्ठन् १/

..७१ छन्दसः ५/१ यदणौ १/

..७२ द्‍व्यजृद्‍ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्यातात् ५/१ ठक् १/

..७३ अण् १/१ ऋगयनादिभ्यः ५/

..७४ तत ०/० आगतः १/

..७५ ठक् १/१ आयस्थानेभ्यः ५/

..७६ शुण्डिकादिभ्यः ५/३ अण् १/

..७७ विद्यायोनिसंबन्धेभ्यः ५/३ वुञ् १/

..७८ ऋतः ५/१ ठञ् १/

..७९ पितुः ५/१ यत् १/१ च ०/

..८० गोत्रात् ५/१ अङ्कवत् ०/

..८१ हेतुमनुष्येभ्यः ५/३ अन्यतरस्याम् ७/१ रूप्यः १/

..८२ मयट् ५/१ च ०/

..८३ प्रभवति (क्रियापदम्)

..८४ विदूरात् ५/१ ञ्यः १/

..८५ तत् १/१ गच्छति (क्रियापदम्) पथिदूतयोः ७/

..८६ अभिनिष्क्रामति (क्रियापदम्) द्वारम् १/

..८७ अधिकृत्य ०/० कृते ७/१ ग्रन्थे ७/

..८८ शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यः ५/३ छः १/

..८९ सः १/१ अस्य ६/१ निवासः १/

..९० अभिजनः १/१ च ०/

..९१ आयुधजीविभ्यः ५/३ छः १/१ पर्वते ७/

..९२ शण्डिकादिभ्यः ५/३ ञ्यः १/

..९३ सिन्धुतक्षशिलाऽऽदिभ्यः ५/३ अणञौ १/

..९४ तूदीशलातुरवर्मतीकूचवारात् ५/१ ढक्छण्ढञ्यकः १/

..९५ भक्तिः १/

..९६ अचित्तात् ५/१ अदेशकालात् ५/१ ठक् १/

..९७ महाराजात् ५/१ ठञ् १/

..९८ वासुदेवार्जुनाभ्याम् ५/२ वुन् १/

..९९ गोत्रक्षत्रियाख्येभ्यः ५/३ बहुलम् १/१ वुञ् १/

..१०० जनपदिनाम् ६/३ जनपदवत् ०/० सर्वम् १/१ जनपदेन ३/१ समानशब्दानाम् ६/३ बहुवचने ७/

..१०१ तेन ३/१ प्रोक्तम् १/

..१०२ तित्तिरिवरतन्तुखण्डिकोखात् ५/१ छण् १/

..१०३ काश्यपकौशिकाभ्याम् ५/२ ऋषिभ्याम् ५/२ णिनिः १/

..१०४ कलापिवैशम्पायनान्तेवासिभ्यः ५/३ च ०/

..१०५ पुराणप्रोक्तेषु ७/३ ब्राह्मणकल्पेषु ७/

..१०६ शौनकादिभ्यः ५/३ छन्दसि ७/

..१०७ कठचरकात् ५/१ लुक् १/

..१०८ कलापिनः ५/१ अण् १/

..१०९ छगलिनः ५/३ ढिनुक् १/

..११० पाराशर्यशिलालिभ्याम् ५/२ भिक्षुनटसूत्रयोः ७/

..१११ कर्मन्दकृशाश्वात् ५/१ इनिः १/

..११२ तेन ३/१ एकदिक् १/

..११३ तसिः १/१ च ०/

..११४ उरसः ५/१ यत् १/१ च ०/

..११५ उपज्ञाते ७/

..११६ कृते ७/१ ग्रन्थे ७/

..११७ संज्ञायाम् ७/

..११८ कुलालादिभ्यः ५/३ वुञ् १/

..११९ क्षुद्राभ्रमरवटरपादपात् ५/१ अञ् १/

..१२० तस्य ६/१ इदम् १/

..१२१ रथात् ५/१ यत् १/

..१२२ पत्त्रपूर्वात् ५/१ अञ् १/

..१२३ पत्त्राध्वर्युपरिषदः ५/१ च ०/

..१२४ हलसीरात् ५/१ ठक् १/

..१२५ द्वन्द्वात् ५/१ वुन् १/१ वैरमैथुनिकयोः ७/

..१२६ गोत्रचरणात् ५/१ वुञ् १/

..१२७ संघाङ्कलक्षणेषु ७/३ अञ्यञिञाम् ६/३ अण् १/

..१२८ शाकलात् ५/१ वा ०/

..१२९ छन्दोगौक्थिकयाज्ञिकबह्‍वृचनटात् ५/१ ञ्यः १/

..१३० न ०/० दण्डमाणवान्तेवासिषु ७/

..१३१ रैवतिकादिभ्यः ५/३ छः १/

..१३२ कौपिञ्जलहास्तिपदात् ५/१ अण् १/

..१३३ आथर्वणिकस्येकलोपः च ०/

..१३४ तस्य ६/१ विकारः १/

..१३५ अवयवे ७/१ च ०/० प्राण्योषधिवृक्षेभ्यः ५/

..१३६ बिल्वादिभ्यः ५/३ अण् १/

..१३७ कोपधात् ५/१ च ०/

..१३८ त्रपुजतुनोः ६/२ षुक् १/

..१३९ ओः ५/१ अञ् १/

..१४० अनुदात्तादेः ५/१ च ०/

..१४१ पलाशादिभ्यः ५/३ वा ०/

..१४२ शम्याः ५/१ ट्लञ् १/

..१४३ मयट् १/१ वा ०/० एतयोः ७/२ भाषायाम् ७/१ अभक्ष्याच्छादनयोः ७/

..१४४ नित्यम् १/१ वृद्धशरादिभ्यः ५/

..१४५ गोः ५/१ च ०/० पुरीषे ७/

..१४६ पिष्टात् ५/१ च ०/

..१४७ संज्ञायाम् ७/१ कन् १/

..१४८ व्रीहेः ५/१ पुरोडाशे ७/

..१४९ असंज्ञायाम् ७/१ तिलयवाभ्याम् ५/

..१५० द्‍व्यचः ५/१ छन्दसि ७/

..१५१ नः ०/० उत्वद्वर्द्‍ध्रबिल्वात् ५/

..१५२ तालादिभ्यः ५/३ अण् १/

..१५३ जातरूपेभ्यः ५/३ परिमाणे ७/

..१५४ प्राणिरजतादिभ्यः ५/३ अञ् १/

..१५५ ञितः ५/१ च ०/० तत्प्रत्ययात् ५/

..१५६ क्रीतवत् ०/० परिमाणात् ५/

..१५७ उष्ट्रात् ५/१ वुञ् १/

..१५८ उमोर्णयोः ६/२ वा ०/

..१५९ एण्याः ५/१ ढञ् १/

..१६० गोपयसोः ६/२ यत् ५/

..१६१ द्रोः ५/१ च ०/

..१६२ माने ७/१ वयः १/

..१६३ फले ७/१ लुक् १/

..१६४ प्लक्षादिभ्यः ५/३ अण् १/

..१६५ जम्ब्वाः ५/१ वा ०/

..१६६ लुप् १/१ च ०/

..१६७ हरीतक्यादिभ्यः ५/३ च ०/

..१६८ कंसीयपरशव्ययोः ६/२ यञञौ १/२ लुक् १/१ च ०/

..१ प्राक् ०/० वहते ५/१ ठक् १/

..२ तेन ३/१ दीव्यति (क्रियापदम्) खनति (क्रियापदम्) जयति (क्रियापदम्) जितम् १/

..३ संस्कृतम् १/

..४ कुलत्थकोपधात् ५/१ अण् १/

..५ तरति (क्रियापदम्)

..६ गोपुच्छात् ५/१ ठञ् १/

..७ नौद्‍व्यचः ५/१ ठन् १/

..८ चरति (क्रियापदम्)

..९ आकर्षात् ५/१ ष्ठल् १/

..१० पर्पादिभ्यः ५/३ ष्ठन् १/

..११ श्वगणात् ५/१ ठञ् १/१ च ०/

..१२ वेतनादिभ्यः ५/३ जीवति (क्रियापदम्)

..१३ वस्नक्रयविक्रयात् ५/१ ठन् १/

..१४ आयुधात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/

..१५ हरति (क्रियापदम्) उत्सङ्गादिभ्यः ५/

..१६ भस्त्राऽऽदिभ्यः ५/३ ष्ठन् १/

..१७ विभाषा १/१ विवधवीवधात् ५/

..१८ अण् १/१ कुटिलिकायाः ५/

..१९ निर्वृत्ते ७/१ अक्षद्यूतादिभ्यः ५/

..२० क्‍त्रेः ५/१ मप् १/१ नित्यम् १/

..२१ अपमित्ययाचिताभ्याम् ५/२ कक्कनौ १/

..२२ संसृष्टे ७/

..२३ चूर्णात् ५/१ इनिः १/

..२४ लवणात् ५/१ लुक् १/

..२५ मुद्गात् ५/१ अण् १/

..२६ व्यञ्जनैः ३/३ उपसिक्ते ७/

..२७ ओजःसहोम्भसा ३/१ वर्तते (क्रियापदम्)

..२८ तत् २/१ प्रत्यनुपूर्वम् २/१ ईपलोमकूलम् २/

..२९ परिमुखम् २/१ च ०/

..३० प्रयच्छति (क्रियापदम्) गर्ह्यम् २/

..३१ कुसीददशैकादशात् ५/१ ष्ठन्ष्ठचौ १/

..३२ उञ्छति (क्रियापदम्)

..३३ रक्षति (क्रियापदम्)

..३४ शब्ददर्दुरम् २/१ करोति (क्रियापदम्)

..३५ पक्षिमत्स्यमृगान् २/३ हन्ति (क्रियापदम्)

..३६ परिपन्थम् २/१ च ०/० तिष्ठति (क्रियापदम्)

..३७ माथोत्तरपदपदव्यनुपदम् २/१ धावति (क्रियापदम्)

..३८ आक्रन्दात् ५/१ ठञ् १/१ च ०/

..३९ पदोत्तरपदम् २/१ गृह्णाति (क्रियापदम्)

..४० प्रतिकण्ठार्थललामम् २/१ च ०/

..४१ धर्मम् २/१ चरति (क्रियापदम्)

..४२ प्रतिपथम् २/१ एति (क्रियापदम्) ठन् १/१ च ०/

..४३ समवायान् २/३ समवैति (क्रियापदम्)

..४४ परिषदः ५/१ ण्यः १/

..४५ सेनायाः ५/१ वा ०/

..४६ संज्ञायाम् ७/१ ललाटकुक्‍कुट्यौ २/२ पश्यति (क्रियापदम्)

..४७ तस्य ६/१ धर्म्यम् १/

..४८ अण् १/१ महिष्यादिभ्यः ५/

..४९ ऋतः ५/१ अञ् १/

..५० अवक्रयः १/

..५१ तत् १/१ अस्य ६/१ पण्यम् १/

..५२ लवणात् ५/१ ठञ् १/

..५३ किशरादिभ्यः ५/३ ष्ठन् १/

..५४ शलालुनः ५/१ अन्यतरस्याम् ७/

..५५ शिल्पम् १/

..५६ मड्‍डुकझर्झरात् ५/१ अण् १/१ अन्यतरस्याम् ७/

..५७ प्रहरणम् १/

..५८ परश्वधात् ५/१ ठञ् १/१ च ०/

..५९ शक्तियष्ट्‍योः ६/२ ईकक् १/

..६० अस्तिनास्तिदिष्टम् १/१ मतिः १/

..६१ शीलम् १/

..६२ छत्रादिभ्यः ५/३ णः १/

..६३ कर्म १/१ अध्ययने ७/१ वृत्तम् १/

..६४ बह्वच्पूर्वपदात् ५/१ ठच् १/

..६५ हितम् १/१ भक्षाः १/

..६६ तत् १/१ अस्मै ४/१ दीयते (क्रियापदम्) नियुक्तम् १/

..६७ श्राणामांसौदनात् ५/१ टिठन् १/

..६८ भक्तात् ५/१ अण् १/१ अन्यतरस्याम् ७/

..६९ तत्र ०/० नियुक्तः १/

..७० अगारान्तात् ५/१ ठन् १/

..७१ अध्यायिनि ७/१ अदेशकालात् ५/

..७२ कठिनान्तप्रस्तारसंस्थानेषु ७/३ व्यवहरति (क्रियापदम्)

..७३ निकटे ७/१ वसति (क्रियापदम्)

..७४ आवसथात् ५/१ ष्ठल् १/

..७५ प्राक् ०/० हितात् ५/१ यत् १/

..७६ तत् २/१ द्वहति (क्रियापदम्) रथयुगप्रासङ्गम् २/

..७७ धुरः ५/१ यड्‍ढकौ १/

..७८ खः १/१ सर्वधुरात् ५/

..७९ एकधुरात् ५/१ लुक् १/१ च ०/

..८० शकटात् ५/१ अण् १/

..८१ हलसीरात् ५/१ ठक् १/

..८२ संज्ञायाम् ७/१ जन्याः ५/

..८३ विध्यति (क्रियापदम्) अधनुषा ३/

..८४ धनगणम् २/१ लब्धा १/

..८५ अन्नात् ५/१ णः १/

..८६ वशम् २/१ गतः १/

..८७ पदम् १/१ अस्मिन् ७/१ दृश्यम् १/

..८८ मूलम् १/१ अस्य ६/१ आबर्हि १/

..८९ संज्ञायाम् ७/१ धेनुष्या १/

..९० गृहपतिना ३/१ संयुक्ते ७/१ ञ्यः १/

..९१ नौवयोधर्मविषमूलमूलसीतातुलाभ्यः ५/३ तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु ७/

..९२ धर्मपथ्यर्थन्यायात् ५/१ अनपेते ७/

..९३ छन्दसः ५/१ निर्मिते ७/

..९४ उरसः ५/१ अण् १/१ च ०/

..९५ हृदयस्य ६/१ प्रियः १/

..९६ बन्धने ७/१ च ०/० ऋषौ ७/

..९७ मतजनहलात् ५/१ करणजल्पकर्षेषु ७/

..९८ तत्र ०/० साधुः १/

..९९ प्रतिजनादिभ्यः ५/३ खञ् १/

..१०० भक्तात् ५/१ णः १/

..१०१ परिषदः ५/१ ण्यः १/

..१०२ कथाऽऽदिभ्यः ५/३ ठक् १/

..१०३ गुडादिभ्यः ५/३ ठञ् १/

..१०४ पथ्यतिथिवसतिस्वपतेः ५/१ ढञ् १/

..१०५ सभायाः ५/१ यः १/

..१०६ ढः १/१ छन्दसि ७/

..१०७ समानतीर्थे ७/१ वासी १/

..१०८ समानोदरे ७/१ शयितः १/१ ओ (लुप्तप्रथमान्तनिर्देशः) च ०/० उदात्तः १/

..१०९ सोदरात् ५/१ यः १/

..११० भवे ७/१ छन्दसि ७/

..१११ पाथोनदीभ्याम् ५/२ ड्यण् १/

..११२ वेशन्तहिमवद्‍भ्याम् ५/२ अण् १/

..११३ स्रोतसः ५/१ विभाषा १/१ ड्यड्ड्यौ १/

..११४ सगर्भसयूथसनुतात् ५/१ यन् १/

..११५ तुग्रात् ५/१ घन् १/

..११६ अग्रात् ५/१ यत् १/

..११७ घच्छौ १/२ च ०/

..११८ समुद्राभ्रात् ५/१ घः १/

..११९ बर्हिषि ७/१ दत्तम् १/

..१२० दूतस्य ६/१ भागकर्मणी १/

..१२१ रक्षोयातूनाम् ६/३ हननी १/

..१२२ रेवतीजगतीहविष्याभ्यः ५/३ प्रशस्ये ७/

..१२३ असुरस्य ६/१ स्वम् १/

..१२४ मायायाम् ७/१ अण् १/

..१२५ तद्वान् १/१ आसाम् ६/३ उपधानः १/१ मन्त्रः १/१ इति ०/० इष्टकासु ७/३ लुक् १/१ च ०/० मतोः ६/

..१२६ अश्विमान् १/१ अण् १/

..१२७ वयस्यासु ७/३ मूर्ध्नः ५/१ मतुप् १/

..१२८ मत्वर्थे ७/१ मासतन्वोः ७/

४ ४.१२९ मधोः ५/१ ञ (लुप्तप्रथमान्तनिर्देशः) च ०/

..१३० ओजसः ५/१ अहनि ७/१ यत्खौ १/

..१३१ वेशोयशआदेः ५/१ भगात् ५/१ यल् १/

..१३२ ख (लुप्तप्रथमान्तनिर्देशः) च ०/

..१३३ पूर्वैः ३/३ कृतम् १/१ इनियौ २/१ च ०/

..१३४ अद्भिः ३/३ संस्कृतम् १/

..१३५ सहस्रेण ३/१ संमितौ ७/१ घः १/

..१३६ मतौ ७/१ च ०/

..१३७ सोमम् २/१ अर्हति (क्रियापदम्) यः १/

..१३८ मये ७/१ च ०/

..१३९ मधोः ५/

..१४० वसोः ५/१ समूहे ७/१ च ०/

..१४१ नक्षत्रात् ५/१ घः १/

..१४२ सर्वदेवात् ५/१ तातिल् १/

..१४३ शिवशमरिष्टस्य ६/१ करे ७/

..१४४ भावे ७/१ च ०/

..१ प्राक् ०/० क्रीतात् ५/१ छः १/

..२ उगवादिभ्यः ५/३ यत् १/

..३ कम्बलात् ५/१ च ०/० संज्ञायाम् ७/

..४ विभाषा १/१ हविरपूपादिभ्यः ५/

..५ तस्मै ४/१ हितम् १/

..६ शरीरावयवात् ५/१ यत् १/

..७ खलयवमाषतिलवृषब्रह्मणः ५/१ च ०/

..८ अजाविभ्याम् ७/१ थ्यन् १/

..९ आत्मन्विश्वजनभोगोत्तरपदात् ५/१ खः १/

..१० सर्वपुरुषाभ्याम् ५/२ णढञौ १/

..११ माणवचरकाभ्याम् ५/२ खञ् १/

..१२ तदर्थम् १/१ विकृतेः ५/१ प्रकृतौ ७/

..१३ छदिरुपधिबलेः ५/१ ढञ् १/

..१४ ऋषभोपानहोः ६/२ ञ्यः १/

..१५ चर्म्मणः ६/१ अञ् १/

..१६ तत् १/१ अस्य ६/१ तत् १/१ अस्मिन् ७/१ स्यात् (क्रियापदम्) इति ०/

..१७ परिखायाः ५/१ ढञ् १/

..१८ प्राक् ०/० वतेः ५/१ ठञ् १/

..१९ आ ०/० अर्हात् ५/१ अगोपुच्छसंख्यापरिमाणात् ५/१ ठक् १/

..२० असमासे ७/१ निष्कादिभ्यः ५/

..२१ शतात् ५/१ च ०/० ठन्यतौ १/२ अशते ७/

..२२ संख्याया ५/१ अतिशदन्तायाः ५/१ कन् १/

..२३ वतोः ५/१ इट् १/१ वा ०/

..२४ विंशतित्रिंशद्‍भ्याम् ७/१ ड्‍वुन् १/१ असंज्ञायाम् ७/

..२५ कंसात् ५/१ टिठन् १/

..२६ शूर्पात् ५/१ अञ् १/१ अन्यतरस्याम् ७/

..२७ शतमानविंशतिकसहस्रवसनात् ५/१ अण् १/

..२८ अध्यर्धपूर्वद्विगोः ५/१ लुक् १/१ असंज्ञायाम् ७/

..२९ विभाषा १/१ कार्षापणसहस्राभ्याम् ५/

..३० द्वित्रिपूर्वात् ५/१ निष्कात् ५/

..३१ बिस्तात् ५/१ च ०/

..३२ विंशतिकात् ५/१ खः १/

..३३ खार्याः ५/१ ईकन् १/

..३४ पणपादमाषशतात् ५/१ यत् १/

..३५ शाणात् ५/१ वा ०/

..३६ द्वित्रिपूर्वात् ५/१ अण् १/१ च ०/

..३७ तेन ३/१ क्रीतम् १/

..३८ तस्य ६/१ निमित्तम् १/१ संयोगोत्पातौ १/

..३९ गोद्‍व्यचः ५/१ असंख्यापरिमाणाश्वादेः ५/१ यत् १/

..४० पुत्रात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/

..४१ सर्वभूमिपृथिवीभ्याम् ५/२ अणञौ १/

..४२ तस्य ६/१ इश्वरः १/

..४३ तत्र ०/० विदितः १/१ इति ०/० च ०/

..४४ लोकसर्वलोकात् ५/१ ठञ् १/

..४५ तस्य ६/१ वापः १/

..४६ पात्रात् ५/१ ष्ठन् १/

..४७ तत् १/१ अस्मिन् ७/१ वृद्ध्यायलाभशुल्कोपदाः १/३ दीयते (क्रियापदम्)

..४८ पूरणार्धात् ५/१ ठन् १/

..४९ भागात् ५/१ यत् १/१ च ०/

..५० तद् २/१ हरति (क्रियापदम्) वहति (क्रियापदम्) आवहति (क्रियापदम्) भारात् ५/१ वंशादिभ्यः ५/

..५१ वस्नद्रव्याभ्याम् ५/२ ठन्कनौ १/

..५२ सम्भवति (क्रियापदम्) अवहरति (क्रियापदम्) पचति (क्रियापदम्)

..५३ आढकाचितपात्रात् ५/१ खः १/१ अन्यतरयाम् ७/

..५४ द्विगोः ५/१ ष्ठन् १/१ च ०/

..५५ कुलिजात् ५/१ लुक्खौ १/२ च ०/

..५६ सः १/१ अस्य ६/१ अंशवस्नभृतयः १/

..५७ तत् १/१ अस्य ६/१ परिमाणम् १/

..५८ संख्यायाः ५/१ संज्ञासङ्‍घसूत्राध्ययनेषु ७/

..५९ पङ्‍क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् १/

..६० पञ्चद्दशतौ १/२ वर्गे ७/१ वा ०/

..६१ सप्तनः ५/१ अञ् १/१ छन्दसि ७/

..६२ त्रिंशच्चत्वारिंशतोः ६/२ ब्राह्मणे ७/१ संज्ञायाम् ७/१ डण् १/

..६३ तत् २/१ अर्हति (क्रियापदम्)

..६४ छेदादिभ्यः ५/३ नित्यम् १/

..६५ शीर्षच्छेदात् ५/१ यत् १/१ च ०/

..६६ दण्डादिभ्यः ५/

..६७ छन्दसि ७/१ च ०/

..६८ पात्रात् ५१ घन् १/१ च ०/

..६९ कडङ्गरदक्षिणात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/

..७० स्थालीबिलात् ५/

..७१ यज्ञर्त्विग्भ्याम् ५/२ घखञौ १/

..७२ पारायणतुरायणचान्द्रायणम् २/१ वर्तयति (क्रियापदम्)

..७३ संशयम् २/१ आपन्नः १/

..७४ योजनम् २/१ गच्छति (क्रियापदम्)

..७५ पथः ५/१ ष्कन् १/

..७६ पन्थः ५/३ ण (लुप्तप्रथमान्तनिर्देशः) नित्यम् १/

..७७ उत्तरपथेन ३/१ आहृतम् १/१ च ०/

..७८ कालात् ५/

..७९ तेन ३/१ निर्वृत्तम् १/

..८० तम् २/१ अधीष्टः १/१ भृतः १/१ भूतः १/१ भावी १/

..८१ मासात् ५/१ वयसि ७/१ यत्खञौ १/

..८२ द्विगोः ५/१ यप् १/

..८३ षण्मासात् ५/१ ण्यत् १/१ च ०/

..८४ अवयसि ७/१ ठन् १/१ च ०/

..८५ समायाः ५/१ खः १/

..८६ द्विगोः ५/१ वा ०/

..८७ रात्र्यहस्संवत्सरात् ५/१ च ०/

..८८ वर्षात् ५/१ लुक् १/१ च ०/

..८९ चित्तवति ७/१ नित्यम् १/

..९० षष्टिकाः १/३ षष्टिरात्रेण ३/१ पच्यन्ते (क्रियापदम्)

..९१ वत्सरान्तात् ५/१ छः १/१ छन्दसि ७/

..९२ सम्परिपूर्वात् ५/१ ख (लुप्तप्रथमान्तनिर्देशः) च ०/

..९३ तेन ३/१ परिजय्यलभ्यकार्यसुकरम् १/

..९४ तत् १/१ अस्य ६/१ ब्रह्मचर्यम् १/

..९५ तस्य ६/१ च ०/० दक्षिणा १/१ यज्ञाख्येभ्यः ५/

..९६ तत्र ०/० च ०/० दीयते (क्रियापदम्) कार्यम् १/१ भववत् ०/

..९७ व्युष्टादिभ्यः ५/३ अण् १/

..९८ तेन ३/१ यथाकथाचहस्ताभ्याम् ५/२ णयतौ १/

..९९ सम्पादिनि ७/

..१०० कर्मवेषात् ५/१ यत् ५/

..१०१ तस्मै ४/१ प्रभवति (क्रियापदम्) संतापादिभ्यः ५/

..१०२ योगात् ५/१ यत् ५/१ च ०/

..१०३ कर्मणः ५/१ उकञ् १/

..१०४ समयः १/१ तत् १/१ अस्य ६/१ प्राप्तम् १/

..१०५ ऋतोः ५/१ अण् १/

..१०६ छन्दसि ७/१ घस् १/

..१०७ कालात् ५/१ यत् १/

..१०८ प्रकृष्टे ७/१ ठञ् १/

..१०९ प्रयोजनम् १/

..११० विशाखाऽऽषाढात् ५/१ अण् १/१ मन्थदण्डयोः ७/

..१११ अनुप्रवचनादिभ्यः ५/३ छः १/

..११२ समापनात् ५/१ सपूर्वपदात् ५/

..११३ ऐकागारिकट् १/१ चौरे ७/

..११४ आकालिकट् १/१ आद्यन्तवचने ७/

..११५ तेन ३/१ तुल्यम् १/१ क्रिया १/१ चेत् ०/० वतिः १/

..११६ तत्र ०/० तस्य ६/१ इव ०/

..११७ तत् २/१ अर्हम् १/

..११८ उपसर्गात् ५/१ छन्दसि ७/१ धात्वर्थे ७/

..११९ तस्य ६/१ भावः १/१ त्वतलौ १/

..१२० आ ०/० च ०/० त्वात् ५/

..१२१ न ०/० नञ्पूर्वात् ५/१ तत्पुरुषात् ५/१ अचतुरसंगतलवणवटयुधकतरसलसेभ्यः ५/

..१२२ पृथ्वादिभ्यः ५/३ इमनिच् १/१ वा ०/

..१२३ वर्णदृढादिभ्यः ५/३ ष्यञ् १/१ च ०/

..१२४ गुणवचनब्राह्मणादिभ्यः ५/३ कर्मणि ७/१ च ०/

..१२५ स्तेनात् ५/१ यत् १/१ नलोपः १/१ च ०/

..१२६ सख्युः ५/१ यः १/

..१२७ कपिज्ञात्योः ६/२ ढक् १/

..१२८ पत्यन्तपुरोहितादिभ्यः ५/३ यक् १/

..१२९ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्यः ५/३ अञ् १/

..१३० हायनान्तयुवादिभ्यः ५/३ अण् १/

..१३१ इगन्तात् ५/१ च ०/० लघुपूर्वात् ५/

..१३२ योपधात् ५/१ गुरूपोत्तमात् ५/१ वुञ् १/

..१३३ द्वन्द्वमनोज्ञादिभ्यः ५/३ च ०/

..१३४ गोत्रचरणात् ५/१ श्लाघाऽत्याकारतदवेतेषु ७/

..१३५ होत्राभ्यः ५/३ छः १/

..१३६ ब्रह्मणः ५/१ त्वः १/

..१ धान्यानाम् ६/३ भवने ७/१ क्षेत्रे ७/१ खञ् १/

..२ व्रीहिशाल्योः ६/२ ढक् १/

..३ यवयवकषष्टिकात् ५/१ यत् १/

..४ विभाषा १/१ तिलमाषोमाभङ्गाऽणुभ्यः ५/

..५ सर्वचर्मणः ५/१ कृतः १/१ खखञौ १/

..६ यथामुखसम्मुखस्य ६/१ दर्शनः १/१ खः १/

..७ तत् २/१ सर्वादेः ५/१ पथ्यङ्गकर्मपत्रपात्रम् २/१ व्याप्नोति (क्रियापदम्)

..८ आप्रपदम् ०/० प्राप्नोति (क्रियापदम्)

..९ अनुपदसर्वान्नायानयम् २/१ बद्धाभक्षयतिनेयेषु ७/

..१० परोवरपरम्परपुत्रपौत्रम् २/१ अनुभवति (क्रियापदम्)

..११ अवारपारात्यन्तानुकामम् २/१ गामी १/

..१२ समांसमाम् २/१ विजायते ७/

..१३ अद्यश्वीन (लुप्तप्रथमान्तनिर्देशः) अवष्टब्धे ७/

..१४ आगवीनः १/

..१५ अनुगु ०/० अलंगामी १/

..१६ अध्वनः ५/३ यत्खौ १/

..१७ अभ्यमित्रात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/

..१८ गोष्ठात् ५/१ खञ् १/१ भूतपूर्वे ७/

..१९ अश्वस्य ६/१ एकाहगमः १/

..२० शालीनकौपीने १/२ अधृष्टाकार्ययोः ७/

..२१ व्रातेन ३/१ जीवति (क्रियापदम्)

..२२ साप्तपदीनम् १/१ सख्यम् १/

..२३ हैयङ्गवीनम् १/१ संज्ञायाम् ७/

..२४ तस्य ६/१ पाकमूले ७/१ पील्वदिकर्णादिभ्यः ५/३ कुणब्जाहचौ १/

..२५ पक्षात् ५/१ तिः १/

..२६ तेन ३/१ वित्तः १/१ चुञ्चुप्चणपौ १/

..२७ विनञ्भ्याम् ५/२ नानाञौ १/२ नसह ०/

..२८ वेः ५/१ शालच्छङ्कटचौ १/

..२९ सम्प्रोदः ५/१ च ०/० कटच् १/

..३० अवात् ५/१ कुटारच् १/१ च ०/

..३१ नते ७/१ नासिकायाः ६/१ संज्ञायाम् ७/१ टीटञ्नाटज्भ्राटचः १/

..३२ नेः ५/१ बिडज्बिरीसचौ १/

..३३ इनच्पिटच् १/१ चिकचि (लुप्तप्रथमान्तनिर्देशः) च ०/

..३४ उपाधिभ्याम् ५/२ त्यकन् १/१ आसन्नारूढयोः ७/

..३५ कर्मणि ७/१ घटः १/१ अठच् १/

..३६ तत् १/१ अस्य ६/१ संजातम् १/१ तारकाऽऽदिभ्यः ५/३ इतच् १/

..३७ प्रमाणे ७/१ द्वयसज्दघ्नञ्मात्रचः १/

..३८ पुरुषहस्तिभ्याम् ५/२ अण् १/१ च ०/

..३९ यत्तदेतेभ्यः ५/३ परिमाणे ७/१ वतुप् १/

..४० किमिदम्भ्याम् ५/२ वः ६/१ घः १/

..४१ किमः ५/१ संख्यापरिमाणे ७/१ डति (लुप्तप्रथमान्तनिर्देशः) च ०/

..४२ संख्यायाः ५/१ अवयवे ७/१ तयप् १/

..४३ द्वित्रिभ्याम् ५/२ तयस्य ६/१ अयच् १/१ वा ०/

..४४ उभात् ५/१ उदात्तः १/१ नित्यम् १/

..४५ तद् १/१ अस्मिन् ७/१ अधिकम् १/१ इति ०/० दशान्तात् ५/१ डः १/

..४६ शदन्तविंशतेः ५/१ च ०/

..४७ संख्यायाः ५/१ गुणस्य ६/१ निमाने ७/१ मयट् १/

..४८ तस्य ६/१ पूरणे ७/१ डट् १/

..४९ नान्तात् ५/१ असङ्‍ख्यादेः ५/१ मट् १/

..५० थट् १/१ च ०/० छन्दसि ७/

..५१ षट्कतिकतिपयचतुराम् ६/३ थुक् १/

..५२ बहुपूगगणसङ्‍घस्य ६/१ तिथुक् १/

..५३ वतोः ६/१ इथुक् १/

..५४ द्वेः ५/१ तीयः १/

..५५ त्रेः १/१ सम्प्रसारणम् १/१ च ०/

..५६ विंशत्यादिभ्यः ५/३ तमट् १/१ अन्यतरस्याम् ७/

..५७ नित्यम् १/१ शतादिमासार्धमाससंवत्सरात् ५/१ च ०/

..५८ षष्ट्‍यादेः ५/१ च ०/० आसङ्‍ख्याऽऽदेः ५/

..५९ मतौ ७/१ छः १/१ सूक्तसाम्नोः ७/

..६० अध्यायानुवाकयोः ७/२ लुक् १/

..६१ विमुक्तादिभ्यः ५/३ अण् १/

..६२ गोषदादिभ्यः ५/३ वुन् १/

..६३ तत्र ०/० कुशलः १/१ पथः ५/

..६४ आकर्षादिभ्यः ५/१ कन् १/

..६५ धनहिरण्यात् ५/१ कामे ७/

..६६ स्वाङ्गेभ्यः ५/१ प्रसिते ७/

..६७ उदरात् ५/१ ठक् १/१ आद्यूने ७/

..६८ सस्येन ३/१ परिजातः १/

..६९ अंशम् २/१ हारी १/

..७० तन्त्रात् ५/१ अचिरापहृते ७/

..७१ ब्राह्मणकोष्णिके १/२ संज्ञायाम् ७/

..७२ शीतोष्णाभ्याम् ५/२ कारिणि ७/

..७३ अधिकम् १/

..७४ अनुकाभिकाभीकः १/१ कमिता १/

..७५ पार्श्वेन ३/१ अन्विच्छति (क्रियापदम्)

..७६ अयःशूलदण्डाजिनाभ्याम् ३/२ ठक्ठञौ १/

..७७ तावतिथम् १/१ ग्रहणम् १/१ इति ०/० लुक् १/१ वा ०/

..७८ सः १/१ एषाम् ६/३ ग्रामणीः १/

..७९ शृङ्‍खलम् १/१ अस्य ६/१ बन्धनम् १/१ करभे ७/

..८० उत्कः १/१ उन्मनाः १/

..८१ कालप्रयोजनात् ५/१ रोगे ७/

..८२ तत् १/१ अस्मिन् ७/१ अन्नम् १/१ प्राये ७/१ संज्ञायाम् ७/

..८३ कुल्माषात् ५/१ अञ् १/

..८४ श्रोत्रियन् १/१ छन्दः २/१ अधीते (क्रियापदम्)

..८५ श्राद्धम् १/१ अनेन ३/१ भुक्तम् २/१ इनिठनौ १/

..८६ पूर्वात् ५/१ इनिः १/

..८७ सपूर्वात् ५/१ च ०/

..८८ इष्टादिभ्यः ५/३ च ०/

..८९ छन्दसि ७/१ परिपन्थिपरिपरिणौ १/२ पर्यवस्थातरि ७/

..९० अनुपदी १/१ अन्वेष्टा १/

..९१ साक्षात् ०/० द्रष्टरि ७/१ संज्ञायाम् ७/

..९२ क्षेत्रियच् १/१ परक्षेत्रे ७/१ चिकित्स्यः १/

..९३ इन्द्रियम् १/१ इन्द्रलिङ्गम् १/१ इन्द्रदृष्टम् १/१ इन्द्रसृष्टम् १/१ इन्द्रजुष्टम् १/१ इन्द्रदत्तम् १/१ इति ०/० वा ०/

..९४ तत् १/१ अस्य १/१ अस्ति (क्रियापदम्) अस्मिन् ७/१ इति ०/० मतुप् १/

..९५ रसादिभ्यः ५/३ च ०/

..९६ प्राणिस्थात् ५/१ आतः ५/१ लच् १/१ अन्यतरस्याम् ७/

..९७ सिध्मादिभ्यः ५/३ च ०/

..९८ वत्सांसाभ्याम् ५/२ कामबले ७/

..९९ फेनात् ५/१ इलच् १/१ च ०/

..१०० लोमादिपामादिपिच्छादिभ्यः ५/३ शनेलचः १/

..१०१ प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यः ५/३ णः १/

..१०२ तपःसहस्राभ्याम् ५/२ विनीनी १/

..१०३ अण् १/१ च ०/

..१०४ सिकताशर्कराभ्याम् ५/२ च ०/

..१०५ देशे ७/१ लुबिलचौ १/२ च ०/

..१०६ दन्तः १/(पञ्चम्यर्थे प्रथमा) उन्नतः १/१ उरच् १/

..१०७ ऊषसुषिमुष्कमधः ५/१ रः १/

..१०८ द्युद्रुभ्याम् ५/२ मः १/

..१०९ केशात् ५/१ वः १/१ अन्यतरस्याम् ७/

..११० गाण्ड्यजगात् ५/१ संज्ञायाम् ७/

..१११ काण्डाण्डात् ५/१ ईरन्नीरचौ १/

..११२ रजःकृष्यासुतिपरिषदः ५/१ वलच् १/

..११३ दन्तशिखात् ५/१ संज्ञायाम् ७/

..११४ ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः १/

..११५ अतः ५/१ इनिठनौ १/

..११६ व्रीह्यादिभ्यः ५/३ च ०/

..११७ तुन्दादिभ्यः ५/३ इलच् १/१ च ०/

..११८ एकगोपूर्वात् ५/१ ठञ् १/१ नित्यम् १/

..११९ शतसहस्रान्तात् ५/१ च ०/० निष्कात् ५/

..१२० रूपात् ५/१ आहतप्रशंसयोः ७/२ यप् १/

..१२१ अस्मायामेधास्रजः ५/१ विनिः १/

..१२२ बहुलम् १/१ छन्दसि ७/

..१२३ ऊर्णायाः ५/१ युस् १/

..१२४ वाचः ५/१ ग्मिनिः १/

..१२५ आलजाटचौ १/२ बहुभाषिणि ७/

..१२६ स्वामिन् १/१ ऐश्वर्ये ७/

..१२७ अर्शआदिभ्यः ५/३ अच् १/

..१२८ द्वन्द्वोपतापगर्ह्यात् ५/१ प्राणिस्थात् ५/१ इनिः १/

..१२९ वातातिसाराभ्याम् ५/२ कुक् १/१ च ०/

..१३० वयसि १/१ पूरणात् ५/

..१३१ सुखादिभ्यः ५/३ च ०/

..१३२ धर्मशीलवर्णान्तात् ५/१ च ०/

..१३३ हस्तात् ५/१ जातौ ७/

..१३४ वर्णात् ५/१ ब्रह्मचारिणि ७/

..१३५ पुष्करादिभ्यः ५/३ देशे ७/

..१३६ बलादिभ्यः ५/३ मतुप् १/१ अन्यतरस्याम् ७/

..१३७ संज्ञायाम् ७/१ मन्माभ्याम् ७/

..१३८ कंशंभ्याम् ५/२ बभयुस्तितुतयसः १/

..१३९ तुन्दिवलिवटेः ५/१ भः १/

..१४० अहंशुभमोः ६/२ युस् १/

..१ प्राक् ०/० दिशः ५/१ विभक्तिः १/

..२ किंसर्वनामबहुभ्यः ५/३ अद्‍व्यादिभ्यः ५/

..३ इदमः ६/१ इश् १/

..४ एतेतौ १/२ रथोः ७/

..५ एतदः ६/१ अन् १/

..६ सर्वस्य ६/१ सः १/१ अन्यतरस्याम् ७/१ दि

..७ पञ्चम्याः ५/१ तसिल् १/

..८ तसेः ६/१ च ०/

..९ पर्यभिभ्याम् ५/२ च ०/

..१० सप्तम्याः ५/१ त्रल् १/

..११ इदमः ५/१ हः १/

..१२ किमः ५/१ अत् १/

..१३ वा ०/० ह (लुप्तप्रथमान्तनिर्देशः) च ०/० च्छन्दसि ७/

..१४ इतराभ्यः ५/३ अपि ०/० दृश्यन्ते (क्रियापदम्)

..१५ सर्वैकान्यकिंयत्तदः ५/१ काले ७/१ दा १/

..१६ इदमः ५/१ र्हिल् १/

..१७ अधुना १/

..१८ दानीम् १/१ च ०/

..१९ तदः ५/१ दा १/१ च ०/

..२० तयोः ६/२ दार्हिलौ १/२ च ०/० च्छन्दसि ७/

..२१ अनद्यतने ७/१ र्हिल् १/१ अन्यतरस्याम् ७/

..२२ सद्यः ०/० परुत्परार्यैषमः ०/० परेद्यव्यद्यपूर्वेद्युः ०/० अन्येद्युः ०/० अन्यतरेद्युः ०/० इतरेद्युः ०/० अपरेद्युः ०/० अधरेद्युः ०/० उभयेद्युः ०/० उत्तरेद्युः ०/

..२३ प्रकारवचने ७/१ थाल् १/

..२४ इदमः ५/१ थमुः १/

..२५ किमः ५/१ च ०/

..२६ था १/१ हेतौ ७/१ च ०/० छन्दसि ७/

..२७ दिक्‌शब्देभ्यः ५/३ सप्तमीपञ्चमीप्रथमाभ्यः ५/३ दिग्देशकालेषु ७/३ अस्तातिः १/

..२८ दक्षिणोत्तराभ्याम् ५/२ अतसुच् १/

..२९ विभाषा १/१ परावराभ्याम् ५/

..३० अञ्चेः ५/१ लुक् १/

..३१ उपर्युपरिष्टात् ५/

..३२ पश्चात् १/

..३३ पश्च १/१ पश्चा १/१ च ०/० छन्दसि ७/

..३४ उत्तराधरदक्षिणात् ५/१ आतिः १/

..३५ एनप् १/१ अन्यतरस्याम् ७/१ अदूरे ७/१ अपञ्चम्याः ५/

..३६ दक्षिणात् ५/१ आच् १/

..३७ आहि (लुप्तप्रथमान्तनिर्देशः) च ०/० दूरे ७/

..३८ उत्तरात् ५/१ च ०/

..३९ पूर्वाधरावराणाम् ६/३ असि (लुप्तप्रथमान्तनिर्देशः) पुरधवः १/३ च ०/० एषाम् ६/

..४० अस्ताति ७/१ च ०/

..४१ विभाषा १/१ अवरस्य ६/

..४२ संख्यायाः ५/१ विधाऽर्थे ७/१ धा १/

..४३ अधिकरणविचाले ७/१ च ०/

..४४ एकात् ५/१ धः ६/१ ध्यमुञ् १/१ अन्यारयाम् ७/

..४५ द्वित्र्योः ६/२ च ०/० धमुञ् १/

..४६ एधाच् १/१ च ०/

..४७ याप्ये ७/१ पाशप् १/

..४८ पूरणात् ५/१ भागे ७/१ तीयात् ५/१ अन् १/

..४९ प्राक् ०/० एकादशभ्यः ५/३ अच्छन्दसि ७/

..५० षष्ठाष्टमाभ्याम् ५/२ ञ (लुप्तप्रथमान्तनिर्देशः) च ०/

..५१ मानपश्वङ्गयोः ७/२ कन्लुकौ १/२ च ०/

..५२ एकात् ५/१ आकिनिच् १/१ च ०/० असहाये ७/

..५३ भूतपूर्वे ७/१ चरट् १/

..५४ षष्ठ्या ५/१ रूप्य (लुप्तप्रथमान्तनिर्देशः) च ०/

..५५ अतिशायने ७/१ तमबिष्ठनौ १/

..५६ तिङः ५/१ च ०/

..५७ द्विवचनविभज्योपपदे ७/१ तरबीयसुनौ १/

..५८ अजादी १/२ गुणवचनात् ५/१ एव ०/

..५९ तुः ५/१ छन्दसि ७/

..६० प्रशस्यस्य ६/१ श्रः १/

..६१ ज्य (लुप्तप्रथमान्तनिर्देशः) च ०/

..६२ वृद्धस्य ६/१ च ०/

..६३ अन्तिकबाढयोः ६/२ नेदसाधौ १/

..६४ युवाल्पयोः ६/२ कन् १/१ अन्यतरस्याम् ७/

..६५ विन्मतोः ६/२ लुक् १/

..६६ प्रशंसायाम् ७/१ रूपप् १/

..६७ ईषदसमाप्तौ ७/१ कल्पब्देश्यदेशीयरः १/

..६८ विभाषा १/१ सुपः ५/१ बहुच् १/१ पुरस्तात् ०/० तु ०/

..६९ प्रकारवचने ७/१ जातीयर् १/

..७० प्राक् ०/० इवात् ५/१ कः १/

..७१ अव्ययसर्वनाम्नाम् ६/३ अकच् १/१ प्राक् ०/० टेः ५/

..७२ कस्य ६/१ च ०/० दः १/

..७३ अज्ञाते ७/

..७४ कुत्सिते ७/

..७५ संज्ञायाम् ७/१ कन् १/

..७६ अनुकम्पायाम् ७/

..७७ नीतौ ७/१ च ०/० तद्युक्तात् ५/

..७८ बह्वचः ५/१ मनुष्यनाम्नः ५/१ ठच् १/१ वा ०/

..७९ घनिलचौ १/२ च ०/

..८० प्राचाम् ६/३ उपादेः ५/१ अडज्वुचौ १/२ च ०/

..८१ जातिनाम्नः ५/१ कन् १/

..८२ अजिनान्तस्य ६/१ उत्तरपदलोपः १/१ च ०/

..८३ ठाजादौ ७/१ ऊर्ध्वम् १/१ द्वितीयात् ५/१ अचः ५/

..८४ शेवलसुपरिविशालवरुणार्यमादीनाम् ६/३ तृतीयात् ५/

..८५ अल्पे ७/

..८६ ह्रस्वे ७/

..८७ संज्ञायाम् ७/१ कन् १/

..८८ कुटीशमीशुण्डाभ्यः ५/३ रः १/

..८९ कुत्वा ५/१ डुपच् १/

..९० कासूगोणीभ्याम् ५/२ ष्टरच् १/

..९१ वत्सोक्षाश्वर्षभेभ्यः ५/३ च ०/० तनुत्वे ७/

..९२ किंयत्तदः ५/१ निर्द्धारणे ७/१ द्वयोः ७/२ एकस्य ६/१ डतरच् १/

..९३ वा ०/० बहूनाम् ६/३ जातिपरिप्रश्ने ७/१ डतमच् १/

..९४ एकात् ५/१ च ०/० प्राचाम् ६/

..९५ अवक्षेपणे ७/१ कन् १/

..९६ इवे ७/१ प्रतिकृतौ ७/

..९७ संज्ञायाम् ७/१ च ०/

..९८ लुप् १/१ मनुष्ये ७/

..९९ जीविकाऽर्थे ७/१ च ०/० अपण्ये ७/

..१०० देवपथादिभ्यः ५/३ च ०/

..१०१ वस्तेः ५/१ ढञ् १/

..१०२ शिलायाः ५/१ ढः १/

..१०३ शाखाऽऽदिभ्यः ५/३ यत् १/

..१०४ द्रव्यम् १/१ च ०/० भव्ये ७/

..१०५ कुशाग्रात् ५/१ छः १/

..१०६ समासात् ५/१ च ०/० तद्विषयात् ५/

..१०७ शर्कराऽऽदिभ्यः ५/३ अण् १/

..१०८ अङ्‍गुल्यादिभ्यः ५/३ ठक् १/

..१०९ एकशालायाः ५/१ ठच् १/१ अन्यतरस्याम् ७/

..११० कर्कलोहितात् ५/१ ईकक् १/

..१११ प्रत्नपूर्वविश्वेमात् ५/१ थाल् १/१ छन्दसि ७/

..११२ पूगात् ५/१ ञ्यः १/१ अग्रामणीपूर्वात् ५/

..११३ व्रातच्फञोः ६/२ अस्त्रियाम् ७/

..११४ आयुधजीविसङ्‍घात् ५/१ ञ्यट् १/१ वाहीकेषु ७/३ अब्राह्मणराजन्यात् ५/

..११५ वृकात् ५/१ टेण्यण् १/

..११६ दामन्यादित्रिगर्तषष्ठात् ५/१ छः १/

..११७ पर्श्वादियौधेयादिभ्याम् ५/२ अणञौ १/

..११८ अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणः ५/१ यञ् १/

..११९ ञ्यादयः १/३ तद्राजाः १/

..१ पादशतस्य ६/१ संख्याऽऽदेः ६/१ वीप्सायाम् ७/१ वुन् १/१ लोपः १/१ च ०/

..२ दण्डव्यवसर्गयोः ७/२ च ०/

..३ स्थूलादिभ्यः ५/३ प्रकारवचने ७/१ कन् १/

..४ अनत्यन्तगतौ ७/१ क्तात् ५/

..५ न ०/० सामिवचने ७/

..६ बृहत्याः ५/१ आच्छादने ७/

..७ अषडक्षाशितङ्‍ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् ५/१ खः १/

..८ विभाषा १/१ अञ्चेः ५/१ अदिक्स्त्रियाम् ७/

..९ जात्यन्तात् ५/१ छ (अविभक्त्यन्तनिर्देशः) बन्धुनि ७/

..१० स्थानान्तात् ५/१ विभाषा १/१ सस्थानेन् ३/१ इति ०/० चेत् ०/

..११ किमेत्तिङव्ययघात् ५/१ आमु (लुप्तप्रथमान्तनिर्देशः) अद्रव्यप्रकर्षे ७/

..१२ अमु (लुप्तप्रथमान्तनिर्देशः) च ०/० छन्दसि ७/

..१३ अनुगादिनः ५/१ ठक् १/

..१४ णचः ५/१ स्त्रियाम् ७/१ अञ् १/

..१५ अण् १/१ इनुणः ५/

..१६ विसारिणः ५/१ मत्स्ये ७/

..१७ संख्यायाः ५/१ क्रियाऽभ्यावृत्तिगणने ७/१ कृत्वसुच् १/

..१८ द्वित्रिचतुर्भ्यः ५/३ सुच् १/

..१९ एकस्य ६/१ सकृत् १/१ च ०/

..२० विभाषा १/१ बहोः ५/१ धा १/१ अविप्रकृष्टकाले ७/

..२१ तत् १/१ प्रकृतवचने ७/१ मयट् १/

..२२ समूहवत् ०/० च ०/० बहुषु ७/

..२३ अनन्तावसथेतिहभेषजात् ५/१ ञ्यः १/

..२४ देवतान्तात् ५/१ तादर्थ्ये ७/१ यत् १/

..२५ पादार्घाभ्याम् ५/२ च ०/

..२६ अतिथेः ५/१ ञ्यः १/

..२७ देवात् ५/१ तल् १/

..२८ अवेः ५/१ कः १/

..२९ यावादिभ्यः ५/३ कन् १/

..३० लोहितात् ५/१ मणौ ७/

..३१ वर्णे ७/१ च ०/० अनित्ये ७/

..३२ रक्ते ७/

..३३ कालात् ५/१ च ०/

..३४ विनयादिभ्यः ५/३ ठक् १/

..३५ वाचः ५/३ व्याहृतार्थायाम् ७/

..३६ तद्युक्तात् ५/१ कर्मणः ५/१ अण् १/

..३७ ओषधेः ५/१ अजातौ ७/

..३८ प्रज्ञादिभ्यः ५/३ च ०/

..३९ मृदः ५/१ तिकन् १/

..४० सस्नौ १/२ प्रशंसायाम् ७/

..४१ वृकज्येष्ठाभ्याम् ५/२ तिल्तातिलौ १/२ च ०/० छन्दसि ७/

..४२ बह्वल्पार्थात् ५/१ शस् १/१ कारकात् ५/१ अन्यतरस्याम् ७/

..४३ सङ्‍ख्यैकवचनात् ५/१ च ०/० वीप्सायाम् ७/

..४४ प्रतियोगे ७/१ पञ्चम्याः ५/१ तसिः १/

..४५ अपादाने ७/१ च ०/० अहीयरुहोः ६/

..४६ अतिग्रहाव्यथनक्षेपेषु ७/३ अकर्तरि ७/१ तृतीयायाः ५/

..४७ हीयमानपापयोगात् ५/१ च ०/

..४८ षष्ठ्याः ५/१ व्याश्रये ७/

..४९ रोगात् ५/१ च ०/० अपनयने ७/

..५० अभूततद्भावे ७/१ कृभ्वस्तियोगे ७/१ सम्पद्यकर्तरि ७/१ च्विः १/

..५१ अरुर्मनश्चक्षुश्चेतोरहोरजसाम् ६/३ लोपः १/१ च ०/

..५२ विभाषा १/१ साति (लुप्तप्रथमान्तनिर्देशः) कार्त्स्न्ये ७/

..५३ अभिविधौ ७/१ सम्पदा ३/१ च ०/

..५४ तदधीनवचने ७/

..५५ देये ७/१ त्रा १/१ च ०/

..५६ देवमनुष्यपुरुषमर्त्येभ्यः ५/३ द्वितीयासप्तम्योः ६/२ बहुलम् १/

..५७ अव्यक्तानुकरणात् ५/१ द्‍व्यजवरार्धात् ५/१ अनितौ ७/१ डाच् १/

..५८ कृञः ५/३ द्वितीयतृतीयशम्बबीजात् ५/१ कृषौ ७/

..५९ सङ्‍ख्यायाः ५/१ च ०/० गुणान्तायाः ५/

..६० समयात् ५/१ च ०/० यापनायाम् ७/

..६१ सपत्रनिष्पत्रात् ५/१ अतिव्यथने ७/

..६२ निष्कुलात् ५/१ निष्कोषणे ७/

..६३ सुखप्रियात् ५/१ आनुलोम्ये ७/

..६४ दुःखात् ५/१ प्रातिलोम्ये ७/

..६५ शूलात् ५/१ पाके ७/

..६६ सत्यात् ५/१ अशपथे ७/

..६७ मद्रात् ५/१ परिवापणे ७/

..६८ समासान्ताः १/

..६९ न ०/० पूजनात् ५/

..७० किमः १/१ क्षेपे ७/

..७१ नञः ५/१ तत्पुरुषात् ५/

..७२ पथः ५/३ विभाषा १/

..७३ बहुव्रीहौ ७/१ संख्येये ७/१ डच् १/१ अबहुगणात् ५/

..७४ ऋक्पूरप्धूःपथाम् ६/३ अ (लुप्तप्रथमान्तनिर्देशः) अनक्षे ७/

..७५ अच् १/१ प्रत्यन्ववपूर्वात् ५/१ सामलोम्नः ५/

..७६ अक्ष्णः ५/१ अदर्शनात् ५/

..७७ अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः १/

..७८ ब्रह्महस्तिभ्याम् ५/२ वर्च्चसः ५/

..७९ अवसमन्धेभ्यः ५/३ तमसः ५/

..८० श्वसः ५/१ वसीयःश्रेयसः ५/

..८१ अन्ववतप्तात् ५/१ रहसः ५/

..८२ प्रतेः ५/१ उरसः ५/१ सप्तमीस्थात् ५/

..८३ अनुगवम् १/१ आयामे ७/

..८४ द्विस्तावा १/१ त्रिस्तावा १/१ वेदिः १/

..८५ उपसर्गात् ५/१ अध्वनः ५/

..८६ तत्पुरुषस्य ६/१ अङ्‍गुलेः ६/१ सङ्‍ख्याऽव्ययादेः ६/

..८७ अहस्सर्वैकदेशसंख्यातपुण्यात् ५/१ च ०/० रात्रेः ५/

..८८ अह्नः ६/१ अह्नः १/१ एतेभ्यः ५/

..८९ न ०/० सङ्‍ख्याऽऽदेः ६/१ समाहारे ७/

..९० उत्तमैकाभ्याम् ५/२ च ०/

..९१ राजाऽहस्सखिभ्यः ५/३ टच् १/

..९२ गौः ५/१ अतद्धितलुकि ७/

..९३ अग्राख्यायाम् ७/१ उरसः ५/

..९४ अनः अश्मायस्सरसाम् ६/३ जातिसंज्ञयोः ७/

..९५ ग्रामकौटाभ्याम् ५/२ च ०/० तक्ष्णः ५/

..९६ अतेः ५/१ शुनः ५/

..९७ उपमानात् ५/१ अप्राणिषु ७/

..९८ उत्तरमृगपूर्वात् ५/१ च ०/० सक्थ्‍नः ५/

..९९ नावः ५/१ द्विगोः ५/

..१०० अर्धात् ५/१ च ०/

..१०१ खार्याः ५/१ प्राचाम् ६/

..१०२ द्वित्रिभ्याम् ५/२ अञ्जलेः ५/

..१०३ अनसन्तात् ५/१ नपुंसकात् ५/१ छन्दसि ७/

..१०४ ब्रह्मणः ५/१ जानपदाख्यायाम् ७/

..१०५ कुमहद्‍भ्याम् ५/२ अन्यतरस्याम् ७/

..१०६ द्वन्द्वात् ५/१ चुदषहान्तात् ५/१ समाहारे ७/

..१०७ अव्ययीभावे ७/१ शरत्प्रभृतिभ्यः ५/

..१०८ अनः ५/१ च ०/

..१०९ नपुंसकात् ५/१ अन्यतरस्याम् ७/

..११० नदीपौर्णमास्याग्रहायणीभ्यः ५/

..१११ झयः ५/

..११२ गिरेः ५/१ च ०/० सेनकस्य ६/

..११३ बहुव्रीहौ ७/१ सक्थ्यक्ष्णोः ६/२ स्वाङ्गात् ५/१ षच् १/

..११४ अङ्‍गुलेः ५/१ दारुणि ७/

..११५ द्वित्रिभ्याम् ५/२ ष (लुप्तप्रथमान्तनिर्देशः) मूर्ध्नः ५/

..११६ अप् १/१ पूरणीप्रमाण्योः ६/

..११७ अन्तर्बहिर्भ्याम् ५/२ च ०/० लोम्नः ५/

..११८ अच् १/१ नासिकायाः ६/१ संज्ञायाम् ७/१ नसम् १/१ च ०/० अस्थूलात् ५/

..११९ उपसर्गात् ५/१ च ०/

..१२० सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः १/

..१२१ नञ्दुःसुभ्यः ५/३ हलिसक्थ्योः ६/२ अन्यतरस्याम् ७/

..१२२ नित्यम् १/१ असिच् १/१ प्रजामेधयोः ६/

..१२३ बहुप्रजाः १/१ छन्दसि ७/

..१२४ धर्मात् ५/१ अनिच् १/१ केवलात् ५/

..१२५ जम्भा १/१ सुहरिततृणसोमेभ्यः ५/

..१२६ दक्षिणेर्मा १/१ लुब्धयोगे ७/

..१२७ इच् १/१ कर्मव्यतिहारे ७/

..१२८ द्विदण्ड्यादिभ्यः ५/३ च ०/

..१२९ प्रसम्भ्याम् ५/२ जानुनोः ६/२ ज्ञुः १/

..१३० ऊर्ध्वाद् ५/१ विभाषा १/

..१३१ ऊधसः ६/१ अनङ् १/

..१३२ धनुषः ६/१ च ०/

..१३३ वा ०/० संज्ञायाम् ७/

..१३४ जायायाः ६/१ निङ् १/

..१३५ गन्धस्य ६/१ इत् १/१ उत्पूतिसुसुरभिभ्यः ५/

..१३६ अल्पाख्यायाम् ७/

..१३७ उपमानात् ५/१ च ०/

..१३८ पादस्य ६/१ लोपः ६/१ अहस्त्यादिभ्यः ५/

..१३९ कुम्भपदीषु ७/३ च ०/

..१४० सङ्‍ख्यासुपूर्वस्य ६/

..१४१ वयसि ७/१ दन्तस्य ६/१ दतृ (लुप्तप्रथमान्तनिर्देशः)

..१४२ छन्दसि ७/१ च ०/

..१४३ स्त्रियाम् ७/१ संज्ञायाम् ७/

..१४४ विभाषा १/१ श्यावारोकाभ्याम् ५/

..१४५ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यः ५/३ च ०/

..१४६ ककुदस्य ६/१ अवस्थायाम् ७/१ लोपः १/

..१४७ त्रिककुत् १/१ पर्वते ७/

..१४८ उद्विभ्याम् ५/२ काकुदस्य ६/

..१४९ पूर्णात् ५/१ विभाषा १/

..१५० सुहृद्दुर्हृदौ १/२ मित्रामित्रयोः ७/

..१५१ उरःप्रभृतिभ्यः ५/३ कप् १/

..१५२ इनः १/१ स्त्रियाम् ७/

..१५३ नद्यृतः ५/१ च ०/

..१५४ शेषात् ५/१ विभाषा १/

..१५५ न ०/० संज्ञायाम् ७/

..१५६ ईयसः ५/१ च ०/

..१५७ वन्दिते ७/१ भ्रातुः ५/

..१५८ ऋतः ५/१ छन्दसि ७/

..१५९ नाडीतन्त्र्योः ६/२ स्वाङ्गे ७/

..१६० निष्प्रवाणिः १/१ च ०/

..१ एकाचः ६/१ द्वे ७/१ प्रथमस्य ६/

..२ अजादेः ६/१ द्वितीयस्य ६/

..३ न ०/० न्द्राः १/३ संयोगादयः १/

..४ पूर्वः १/१ अभ्यासः १/

..५ उभे १/२ अभ्यस्तम् १/

..६ जक्ष् (अविभक्तिकनिर्देशः) इत्यादयः १/३ षट् १/

..७ तुजादीनाम् ६/३ दीर्घः १/१ अभ्यासस्य ६/

..८ लिटि ७/१ धातोः ६/१ अनभ्यासस्य ६/

..९ सन्यङोः ६/

..१० श्लौ ७/

..११ चङि ७/

..१२ दाश्वान् १/१ साह्वान् १/१ मीढ्-वान् १/१ च ०/

..१३ ष्यङः ६/१ सम्प्रसारणम् १/१ पुत्रपत्योः ७/२ तत्पुरुषे ७/

..१४ बन्धुनि ७/१ बहुव्रीहौ ७/

..१५ वचिस्वपियजादीनाम् ६/३ किति ७/

..१६ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनाम् ६/३ ङिति ७/१ च ०/

..१७ लिटि ७/१ अभ्यासस्य ६/१ उभयेषाम् ६/

..१८ स्वापेः ६/१ चङि ७/

..१९ स्वपिस्यमिव्येञाम् ६/३ यङि ७/

..२० न ०/० वशः ६/

..२१ चायः ६/१ की (लुप्तप्रथमान्तनिर्देशः)

..२२ स्फायः ६/१ स्फी (लुप्तप्रथमान्तनिर्देशः) निष्ठायाम् ७/

..२३ स्त्यः ६/१ प्रपूर्वस्य ६/

..२४ द्रवमूर्तिस्पर्शयोः ७/२ श्यः ६/

..२५ प्रतेः ५/१ च ०/

..२६ विभाषा १/१ अभ्यवपूर्वस्य ६/

..२७ शृतम् १/१ पाके ७/

..२८ प्यायः ६/१ पी (लुप्तप्रथमान्तनिर्देशः)

..२९ लिड्यङोः ७/२ च ०/

..३० विभाषा १/१ श्वेः ६/

..३१ णौ ७/१ च ०/० संश्चङोः ७/

..३२ ह्वः ६/१ सम्प्रसारणम् १/

..३३ अभ्यस्तस्य ६/१ च ०/

..३४ बहुलम् १/१ छन्दसि ७/

..३५ चायः ६/१ की (लुप्तप्रथमान्तनिर्देशः)

..३६ अपस्पृधेथाम् (तिङ्) आनृचुः (तिङ्) आनृहुः (तिङ्) चिच्युषे (तिङ्) तित्याज (तिङ्) श्राताः १/३ श्रितम् १/१ आशीर् १/१ आशीर्त्ताः १/

..३७ न ०/० सम्प्रसारणे ७/१ सम्प्रसारणम् १/

..३८ लिटि ७/१ वयः ६/१ यः ६/

..३९ वः १/१ च ०/० अस्य ६/१ अन्यतरस्याम् ७/१ किति ७/

..४० वेञः ६/

..४१ ल्यपि ७/१ च ०/

..४२ ज्यः ६/१ च ०/

..४३ व्यः ६/१ च ०/

..४४ विभाषा १/१ परेः ५/

..४५ आत् १/१ एचः ६/१ उपदेशे ७/१ अशिति ७/

..४६ न ०/० व्यः ६/१ लिटि ७/

..४७ स्फुरतिस्फुलत्योः ६/२ घञि ७/

..४८ क्रीङ्जीनाम् ६/३ णौ ७/

..४९ सिध्यतेः ६/१ अपारलौकिके ७/

..५० मीनातिमिनोतिदीङाम् ६/३ ल्यपि ७/१ च ०/

..५१ विभाषा १/१ लीयतेः ६/

..५२ खिदेः ६/१ छन्दसि ७/

..५३ अपगुरः ६/१ णमुलि ७/

..५४ चिस्फुरोः ६/२ णौ ७/

..५५ प्रजने ७/१ वीयतेः ६/

..५६ बिभेतेः ६/१ हेतुभये ७/

..५७ नित्यम् १/१ स्मयतेः ६/

..५८ सृजिदृशोः ६/२ झलि ७/१ अम् १/१ अकिति ७/

..५९ अनुदात्तस्य ६/१ च ०/० ऋदुपधस्य ६/१ अन्यतरस्याम् ७/

..६० शीर्षन् १/१ छन्दसि ७/

..६१ ये ७/१ च ०/० तद्धिते ७/

..६२ अचि ६/१ शीर्षः १/

..६३ पद्‍दत्-नस्-मास्-हृत्-निश्-असन्-यूषन्-दोषन्-यकन्-शकन्-उदन्-आसन् (सर्वे पृथक् पृथक् लुप्तप्रथमान्तनिर्द्दिष्टाः) शस्प्रभृतिषु ७/

..६४ धात्वादेः ६/१ षः ६/१ सः १/

..६५ णः ६/१ नः १/

..६६ लोपः १/१ व्योः ६/२ वलि ७/

..६७ वेः ६/१ अपृक्तस्य ६/

..६८ हल्ङ्याब्भ्यः ५/३ दीर्घात् ५/१ सुतिसि १/१ अपृक्तम् १/१ हल् १/

..६९ एङ्ह्रस्वात् ५/१ सम्बुद्धेः ६/

..७० शेः ६/१ छन्दसि ७/१ बहुलम् १/

..७१ ह्रस्वस्य ६/१ पिति ७/१ कृति ७/१ तुक् १/

..७२ संहितायाम् ७/

..७३ छे ७/१ च ०/

..७४ आङ्माङोः ६/२ च ०/

..७५ दीर्घात् ५/

..७६ पदान्तात् ५/१ वा ०/

..७७ इकः ६/१ यण् १/१ अचि ७/

..७८ एचः ६/१ अयवायावः १/

..७९ वान्तः १/१ यि ७/१ प्रत्यये ७/

..८० धातोः ६/१ तन्निमित्तस्य ६/१ एव ०/

..८१ क्षय्यजय्यौ १/२ शक्यार्थे ७/

..८२ क्रय्यः १/१ तदर्थे ७/

..८३ भय्यप्रवय्ये १/२ च ०/० छन्दसि ७/

..८४ एकः १/१ पूर्वपरयोः ६/

..८५ अन्तादिवत् ०/० च ०/

..८६ षत्वतुकोः ७/२ असिद्धः १/

..८७ आत् ५/१ गुणः १/

..८८ वृद्धिः १/१ एचि ७/

..८९ एत्येधत्यूठ्सु ७/

..९० आटः ५/१ च ०/

..९१ उपसर्गात् ५/१ ऋति ७/१ धातौ ७/

..९२ वा ०/० सुपि ७/१ आपिशलेः ६/

..९३ आ (लुप्तप्रथमान्तनिर्देशः) ओतः ५/१ अम्शसोः ७/

..९४ एङि ७/१ पररूपम् १/

..९५ ओमाङोः ७/२ च ०/

..९६ उसि ७/१ अपदान्तात् ५/

..९७ अतः ५/१ गुणे ७/

..९८ अव्यक्तानुकरणस्य ६/१ अतः ५/१ इतौ ७/

..९९ न ०/० आम्रेडितस्य ६/१ अन्त्यस्य ६/१ तु ०/० वा ०/

..१०० नित्यमाम्रेडिते ७/१ डाचि ६/

..१०१ अकः ५/१ सवर्णे ७/१ दीर्घः १/

..१०२ प्रथमयोः ७/२ पूर्वसवर्णः १/

..१०३ तस्मात् ५/१ शसः ६/१ नः १/१ पुंसि ७/

..१०४ न ०/० आत् ५/१ इचि ७/

..१०५ दीर्घात् ५/१ जसि ७/१ च ०/

..१०६ वा ०/० छन्दसि ७/

..१०७ अमि ७/१ पूर्वः १/

..१०८ सम्प्रसारणात् ५/१ च ०/

..१०९ एङः ५/१ पदान्तात् ५/१ अति ७/

..११० ङसिङसोः ६/२ च ०/

..१११ ऋतः ५/१ उत् १/

..११२ ख्यत्यात् ५/१ परस्य ६/

..११३ अतः ५/१ रोः ६/१ अप्लुतात् ५/१ अप्लुते ७/

..११४ हशि ७/१ च ०/

..११५ प्रकृत्या ३/१ अन्तःपादम् ०/० अव्यपरे ७/

..११६ अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु ७/३ च ०/

..११७ यजुषि ७/१ उरः १/

..११८ आपो-जुषाणो-वृष्णो-वर्षिष्ठे-अम्बे-अम्बाले (इत्येतान्यनुकरणपदान्यविभक्त्यन्तानि) अम्बिकेपूर्वे १/

..११९ अङ्गे ७/१ इत्यादौ ७/१ च ०/

..१२० अनुदात्ते ७/१ च ०/० कुधपरे ७/

..१२१ अवपथासि ७/१ च ०/

..१२२ सर्वत्र ०/० विभाषा १/१ गोः ६/

..१२३ अवङ् १/१ स्फोटायनस्य ६/

..१२४ इन्द्रे ७/१ च ०/(नित्यम् १//)

..१२५ प्लुतप्रगृह्या १/३ अचि ७/१ नित्यम् १/

..१२६ आङः ६/१ अनुनासिकः १/१ छन्दसि ७/

..१२७ इकः १/३ असवर्णे ७/१ शाकल्यस्य ६/१ ह्रस्वः १/१ च ०/

..१२८ ऋति ७/१ अकः १/

..१२९ अप्लुतवत् ०/० उपस्थिते ७/

..१३० ई३ (लुप्तप्रथमान्तनिर्देशः) चाक्रवर्मणस्य ६/

..१३१ दिवः ६/१ उत् १/

..१३२ एतत्तदोः ६/२ सुलोपः १/१ अकोः ६/२ अनञ्समासे ७/१ हलि ७/

..१३३ स्यः (षष्ठ्यर्थे प्रथमा) छन्दसि ७/१ बहुलम् १/

..१३४ सः (षष्ठ्यर्थे प्रथमा) अचि ७/१ लोपे ७/१ चेत् ०/० पादपूरणम् १/

..१३५ सुट् १/१ कात् ५/१ पूर्वः १/

..१३६ अडभ्यासव्यवाये अपि ०/

..१३७ सम्पर्युपेभ्यः ५/२ करोतौ ७/१ भूषणे ७/

..१३८ समवाये ७/१ च ०/

..१३९ उपात् ५/१ प्रतियत्नवैकृतवाक्याध्याहारेषु ७/

..१४० किरतौ ७/१ लवने ७/

..१४१ हिंसायाम् ७/१ प्रतेः ५/१ च ०/

..१४२ अपात् ५/१ चतुष्पाच्छकुनिषु ७/३ आलेखने ७/

..१४३ कुस्तुम्बुरूणि १/३ जातिः १/

..१४४ अपरस्पराः १/३ क्रियासातत्ये ७/

..१४५ गोष्पदम् १/१ सेवितासेवितप्रमाणेषु ७/

..१४६ आस्पदम् १/१ प्रतिष्ठायाम् ७/

..१४७ आश्चर्यम् १/१ १/१ अनित्ये ७/

..१४८ वर्चस्के ७/१ अवस्करः १/

..१४९ अपस्करः १/१ रथाङ्गम् १/

..१५० विष्किरः १/१ शकुनौ ७/१ वा ०/

..१५१ ह्रस्वात् ५/१ चन्द्रोत्तरपदे ७/१ मन्त्रे ७/

..१५२ प्रतिष्कशः १/१ च ०/० कशेः ६/

..१५३ प्रस्कण्वहरिश्चन्द्रौ १/२ ऋषी १/

..१५४ मस्करमस्करिणौ १/२ वेणुपरिव्राजकयोः ७/

..१५५ कास्तीराजस्तुन्दे १/२ नगरे ७/

..१५६ कारस्करः १/१ वृक्षः १/

..१५७ पारस्करप्रभृतीनि १/३ च ०/० संज्ञायाम् ७/

..१५८ अनुदात्तम् १/१ पदम् १/१ एकवर्जम् १/

..१५९ कर्षात्वतः ६/१ घञः ६/१ अन्तः १/१ उदात्तः १/

..१६० उञ्छादीनाम् ६/३ च ०/

..१६१ अनुदात्तस्य ६/१ च ०/० यत्र ०/० उदात्तलोपः १/

..१६२ धातोः ६/

..१६३ चितः (षष्ठ्यर्थे प्रथमा)

..१६४ तद्धितस्य ६/

..१६५ कितः ६/

..१६६ तिसृभ्यः ६/३ जसः ६/

..१६७ चतुरः ६/१ शसि ७/

..१६८ सौ ७/१ एकाचः ५/१ तृतीयादिः १/१ विभक्तिः १/

..१६९ अन्तोदत्तात् ५/१ उत्तरपदात् ५/१ अन्यतरस्याम् ७/१ अनित्यसमासे ७/

..१७० अञ्चेः ५/१ छन्दसि ७/१ असर्वनामस्थानम् १/

..१७१ ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः ५/

..१७२ अष्टनः ५/१ दीर्घात् ५/

..१७३ शतुः ५/१ अनुमः ५/१ नद्यजादी १/

..१७४ उदात्तयणः ५/१ हल्पूर्वात् ५/

..१७५ नः ०/० ऊङ्धात्वोः ६/

..१७६ ह्रस्वनुड्-भ्याम् ५/२ मतुप् १/

..१७७ नाम् १/१ अन्यतरस्याम् ७/

..१७८ ङ्याः ५/१ छन्दसि ७/१ बहुलम् १/

..१७९ षट्-त्रिचतुर्भ्यः ५/३ हलादिः १/

..१८० झलि ७/१ उपोत्तमम् ०/

..१८१ विभाषा १/१ भाषायाम् ७/

..१८२ न ०/० गोश्वन्साववर्णराडङ्-क्रुङ्-कृद्‍भ्यः ५/

..१८३ दिवः ५/१ झल् १/

..१८४ नृ (लुप्तपञ्चम्यन्तनिर्देशः) च ०/० अन्यतरस्याम् ७/

..१८५ तित् १/१ स्वरितम् १/

..१८६ तास्यनुदात्तेन्ङिददुपदेशात् ५/१ लसार्वधातुकम् १/१ अनुदात्तम् १/१ अह्-न्विङोः ६/

..१८७ आदिः १/१ सिचः ६/१ अन्यतरस्याम् ७/

..१८८ स्वपादिर्हिंसाम् ६/३ अचि ७/१ अनिटि ७/

..१८९ अभ्यस्तानाम् ६/३ आदिः १/

..१९० अनुदात्ते ७/१ च ०/

..१९१ सर्वस्य ६/१ सुपि ७/

..१९२ भीह्रीभृहुमदजनधनदरिद्राजागराम् ६/३ प्रत्ययात् ५/१ पूर्वम् १/१ पिति ७/

..१९३ लिति ७/

..१९४ आदिः १/१ णमुलि ७/१ अन्यतरस्याम् ७/

..१९५ अचः ६/१ कर्तृयकि ७/

..१९६ थलि ७/१ च ०/० सेटि ७/१ इट् १/१ अन्तः १/१ वा ०/

..१९७ ञ्णिति ७/१ आदिः १/१ नित्यम् १/

..१९८ आमन्त्रितस्य ६/१ च ०/

..१९९ पथिमथोः ६/२ सर्वनामस्थाने ७/

..२०० अन्तः १/१ च ०/० तवै (लुप्तप्रथमान्तनिर्देशः) युगपत् ०/

..२०१ क्षयः १/१ निवासे ७/

..२०२ जयः १/१ करणम् १/

..२०३ वृषादीनाम् ६/३ च ०/

..२०४ संज्ञायाम् ७/१ उपमानम् १/

..२०५ निष्ठा १/१ च ०/० द्व्-यच् १/१ अनात् १/

..२०६ शुष्कधृष्टौ १/

..२०७ आशितः १/१ कर्ता १/

..२०८ रिक्ते ७/१ विभाषा १/

..२०९ जुष्टार्पिते १/२ च ०/० छन्दसि ७/

..२१० नित्यम् १/१ मन्त्रे ७/

..२११ युष्मदस्मदोः ६/२ ङसि ७/

..२१२ ङयि ७/१ च ०/

..२१३ यतः ६/१ अनावः ५/

..२१४ ईडवन्दवृशंसदुहाम् ६/३ ण्यतः ६/

..२१५ विभाषा १/१ वेण्विन्धानयोः ६/

..२१६ त्यागरागहासकुहश्वठक्रथानाम् ६/

..२१७ उपोत्तमम् ०/० रिति ७/

..२१८ चङि ७/१ अन्यतरस्याम् ७/

..२१९ मतोः ५/१ पूर्वम् १/१ आत् १/१ संज्ञायाम् ७/१ स्त्रियाम् ७/

..२२० अन्तः १/१ अवत्याः ६/

..२२१ ईवत्याः ६/

..२२२ चौ ७/

..२२३ समासस्य ६/

..१ बहुव्रीहौ ७/१ प्रकृत्या ३/१ पूर्वपदम् १/

..२ तत्पुरुषे ७/१ तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः १/

..३ वर्णः १/१ वर्णेषु ७/३ अनेते ७/

..४ गाधलवणयोः ७/२ प्रमाणे ७/

..५ दायाद्यम् १/१ दायादे ७/

..६ प्रतिबन्धि १/१ चिरकृच्छ्रयोः ७/

..७ पदे ७/१ अपदेशे ७/

..८ निवाते ७/१ वातत्राणे ७/

..९ शारदे ७/१ अनार्तवे ७/

..१० अध्वर्युकषाययोः ७/२ जातौ ७/

..११ सदृशप्रतिरूपयोः ७/२ सादृश्ये ७/

..१२ द्विगौ ७/१ प्रमाणे ७/

..१३ गन्तव्यपण्यम् १/१ वाणिजे ७/

..१४ मात्रोपज्ञोपक्रमच्छाये ७/१ नपुंसके ७/

..१५ सुखप्रिययोः ७/२ हिते ७/

..१६ प्रीतौ ७/१ च ०/

..१७ स्वम् १/१ स्वामिनि ७/

..१८ पत्यौ ७/१ ऐश्वर्ये ७/

..१९ न ०/० भूवाक्-चिद्दिधिषु १/

..२० वा ०/० भुवनम् १/

..२१ आशङ्काबाधनेदीयस्सु ७/३ संभावने ७/

..२२ पूर्वे ७/१ भूतपूर्वे ७/

..२३ सविधसनीडसमर्यादसवेशसदेशेषु ७/३ सामीप्ये ७/

..२४ विस्पष्टादीनि १/३ गुणवचनेषु ७/

..२५ श्रज्याऽवमकन्पापवत्सु ७/३ भावे ७/१ कर्मधारये ७/

..२६ कुमारः १/१ च ०/

..२७ आदिः १/१ प्रत्येनसि ७/

..२८ पूगेषु ७/३ अन्यतरस्याम् ७/

..२९ इगन्तकालकपालभगालशरावेषु ७/३ द्विगौ ७/

..३० बहु १/१ अन्यतरस्याम् ७/

..३१ दिष्टिवितस्त्योः ७/२ च ०/

..३२ सप्तमी ७/१ सिद्धशुष्कपक्वबन्धेषु ७/३ अकालात् ५/

..३३ परिप्रत्युपापा १/३ वर्ज्यमानाहोरात्रावयवेषु ७/

..३४ राजन्यबहुवचनद्वन्द्वे ७/१ अन्धकवृष्णिषु ७/

..३५ संख्या १/

..३६ आचार्योपसर्जनः १/१ च ०/० अन्तेवासी १/

..३७ कार्त्तकौजपादयः १/३ च ०/

..३८ महान् १/१ व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु ७/

..३९ क्षुल्लकः १/१ च ०/० वैश्वदेवे ७/

..४० उष्ट्रः १/१ सादिवाम्योः ७/

..४१ गौः १/१ सादसादिसारथिषु ७/

..४२ कुरुगार्हपत (लुप्तप्रथमान्तनिर्देशः) रिक्तगुरु (लुप्तप्रथमान्तनिर्देशः) असूतजरति १/१ यश्लीलदृढरूपा १/१ पारेवडवा १/१ तैतिलकद्रूः १/१ पण्यकम्बलः १/(सर्वत्र सुब्व्यत्ययेन षष्ठीस्थाने प्रथमा वेदितया) दासीभाराणाम् ६/३ च ०/

..४३ चतुर्थी १/१ तदर्थे ७/

..४४ अर्थे ७/

..४५ क्ते ७/१ च ०/

..४६ कर्मधारये ७/१ अनिष्ठा १/

..४७ अहीने ७/१ द्वितीया १/

..४८ तृतीया १/१ कर्मणि ७/

..४९ गतिः १/१ अनन्तरः १/

..५० तादौ ७/१ च ०/० निति ७/१ कृति ७/१ अतौ ७/

..५१ तवै (लुप्तप्रथमान्तनिर्देशः) च ०/० अन्तः १/१ च ०/० युगपत् ०/

..५२ अनिगन्तः १/१ अञ्चतौ ७/१ वप्रत्यये ७/

..५३ न्यधी १/२ च ०/

..५४ ईषत् ०/० अन्यतरस्याम् ७/

..५५ हिरण्यपरिमाणम् १/१ धने ७/

..५६ प्रथमः १/१ अचिरोपसम्पत्तौ ७/

..५७ कतरकतमौ १/२ कर्मधारये ७/

..५८ आर्यः १/१ ब्राह्मणकुमारयोः ७/

..५९ राजा १/१ च ०/

..६० षष्ठी १/१ प्रत्येनसि ७/

..६१ क्ते ७/१ नित्यार्थे ७/

..६२ ग्रामः १/१ शिल्पिनि ७/

..६३ राजा १/१ च ०/० प्रशंसायाम् ७/

..६४ आदिः १/१ उदात्तः १/

..६५ सप्तमीहारिणौ १/२ धर्म्ये ७/१ अहरणे ७/

..६६ युक्ते ७/१ च ०/

..६७ विभाषा ७/१ अध्यक्षे ७/

..६८ पापम् १/१ च ०/० शिल्पिनि ७/

..६९ गोत्रान्तेवासिमाणवब्राह्मणेषु ७/३ क्षेपे ७/

..७० अङ्गानि १/३ मैरेये ७/

..७१ भक्ताख्याः १/३ तदर्थेषु ७/

..७२ गोबिडालसिंहसैन्धवेषु ७/३ उपमाने ७/

..७३ अके ७/१ जीविकाऽर्थे ७/

..७४ प्राचाम् ६/३ क्रीडायाम् ७/

..७५ अणि ७/१ नियुक्ते ७/

..७६ शिल्पिनि ७/१ च ०/० अकृञः ५/

..७७ संज्ञायाम् ७/१ च ०/

..७८ गोतन्तियवम् १/१ पाले ७/

..७९ णिनि ७/

..८० उपमानम् १/१ शब्दार्थप्रकृतौ ७/१ एव ०/

..८१ युक्तारोह्यादयः १/३ च ०/

..८२ दीर्घकाशतुषभ्राष्ट्रवटम् १/१ जे ७/

..८३ अन्त्यात् ५/१ पूर्वम् १/१ बह्वचः ६/

..८४ ग्रामे ७/१ अनिवसन्तः १/

..८५ घोषादिषु ७/३ शालायाम् ७/

..८६ छात्र्यादयः १/३ शालायाम् ७/

..८७ प्रस्थे ७/१ अवृद्धम् १/१ अकर्क्यादीनाम् ६/

..८८ मालाऽऽदीनाम् ६/३ च ०/

..८९ अमहन्नवम् १/१ नगरे ७/१ अनुदीचाम् ६/

..९० अर्मे ७/१ च ०/० अवर्णम् १/१ द्व्यच् १/१ त्र्यच् १/

..९१ न ०/० भूताधिकसंजीवमद्राश्मकज्जलम् १/

..९२ अन्तः १/

..९३ सर्वम् १/१ गुणकार्त्स्न्ये ७/

..९४ संज्ञायाम् ७/१ गिरिनिकाययोः ७/

..९५ कुमार्याम् ७/१ वयसि ७/

..९६ उदके ७/१ अकेवले ७/

..९७ द्विगौ ७/१ क्रतौ ७/

..९८ सभायाम् ७/१ नपुंसके ७/

..९९ पुरे ७/१ प्राचाम् ६/

..१०० अरिष्टगौडपूर्वे ७/१ च ०/

..१०१ न ०/० हास्तिनफलकमार्देयाः १/

..१०२ कुसूलकूपकुम्भशालम् १/१ बिले ७/

..१०३ दिक्‌शब्दाः १/३ ग्रामजनपदाख्यानचानराटेषु ७/

..१०४ आचार्योपसर्जनः १/(सुपां स्थाने सुर्भवतीति --..३९ , सप्तम्येकवचनस्य स्थाने प्रथमैकवचनम्) च ०/० अन्तेवासिनि ७/

..१०५ उत्तरपदवृद्धौ ७/१ सर्वम् १/१ च ०/

..१०६ बहुव्रीहौ ७/१ विश्वम् १/१ संज्ञयाम् ७/

..१०७ उदराश्वेषुषु ७/

..१०८ क्षेपे ७/

..१०९ नदी १/१ बन्धुनि ७/

..११० निष्ठा १/१ उपसर्गपूर्वम् १/१ अन्यतरस्याम् ७/

..१११ उत्तरपदादिः १/

..११२ कर्णः १/१ वर्णलक्षणात् ५/

..११३ संज्ञौपम्ययोः ७/२ च ०/

..११४ कण्ठपृष्ठग्रीवाजंघम् १/१ च ०/

..११५ शृङ्गम् १/१ अवस्थायाम् ७/१ च ०/

..११६ नञः ५/१ जरमरमित्रमृताः १/

..११७ सोः ५/१ मनसी १/२ अलोमोषसी १/

..११८ क्रत्वादयः १/३ च ०/

..११९ आद्युदात्तम् १/१ द्व्यच् १/१ छन्दसि ७/

..१२० वीरवीर्यौ १/२ च ०/

..१२१ कूलतीरतूलमूलशालाऽक्षसमम् १/१ अव्ययीभावे ७/

..१२२ कंसमन्थशूर्पपाय्यकाण्डम् १/१ द्विगौ ७/

..१२३ तत्पुरुषे ७/१ शालायाम् ७/१ नपुंसके ७/

..१२४ कन्था १/१ च ०/

..१२५ आदिः १/१ चिहणादीनाम् ६/

..१२६ चेलखेटकटुककाण्डम् १/१ गर्हायाम् ७/

..१२७ चीरम् १/१ उपमानम् १/

..१२८ पललसूपशाकम् १/१ मिश्रे ७/

..१२९ कूलसूदस्थलकर्षाः १/३ संज्ञायाम् ७/

..१३० अकर्मधारये ७/१ राज्यम् १/

..१३१ वर्ग्यादयः १/३ च ०/

..१३२ पुत्रः १/१ पुम्भ्यः ५/

..१३३ न ०/० आचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः ५/

..१३४ चूर्णादीनि १/३ अप्राणिषष्ठ्याः ५/

..१३५ षट् १/३ च ०/० काण्डादीनि १/

..१३६ कुण्डम् १/१ वनम् १/

..१३७ प्रकृत्या ३/१ भगालम् १/

..१३८ शितेः ५/१ नित्याबह्वव्च् १/१ बहुव्रीहौ ७/१ अभसत् १/

..१३९ गतिकारकोपपदात् ५/१ कृत् १/

..१४० उभे १/२ वनस्पत्यादिषु ७/३ युगपत् १/

..१४१ देवताद्वन्द्वे ७/१ च ०/

..१४२ न ०/० उत्तरपदे ७/१ अनुदात्तादौ ७/१ अपृथिवीरुद्रपूषमन्थिषु ७/

..१४३ अन्तः १/

..१४४ थाथघञ्क्ताजबित्रकाणाम् ६/

..१४५ सूपमानात् ५/१ क्तः १/

..१४६ संज्ञायाम् ७/१ अनाचितादीनाम् ६/

..१४७ प्रवृद्धादीनाम् ६/३ च ०/

..१४८ कारकात् ५/१ दत्तश्रुतयोः ६/२ एव ०/० आशिषि ७/

..१४९ इत्थम्भूतेन ३/१ कृतम् १/१ इति ०/० च ०/

..१५० अनः १/१ भावकर्मवचनः १/

..१५१ मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः १/

..१५२ सप्तम्याः ५/१ पुण्यम् १/

..१५३ ऊनार्थकलहम् १/१ तृतीयायाः ५/

..१५४ मिश्रम् १/१ च ०/० अनुपसर्गम् १/१ असन्धौ ७/

..१५५ नञः ५/१ गुणप्रतिषेधे ७/१ सम्पाद्यर्हहितालमर्थाः १/३ तद्धिताः १/

..१५६ ययतोः ६/२ च ०/० अतदर्थे ७/

..१५७ अच्कौ १/२ अशक्तौ ७/

..१५८ आक्रोशे ७/१ च ०/

..१५९ संज्ञायाम् ७/

..१६० कृत्योकेष्णुच्चार्वादयः १/३ च ०/

..१६१ विभाषा १/१ तृन्नन्नतीक्ष्णशुचिषु ७/

..१६२ बहुव्रीहौ ७/१ इदमेतत्तद्‍भ्यः ५/३ प्रथमपूरणयोः ६/२ क्रियागणने ७/

..१६३ संख्यायाः ६/१ स्तनः १/

..१६४ विभाषा १/१ छन्दसि ७/

..१६५ संज्ञायाम् ७/१ मित्राजिनयोः ६/

..१६६ व्यवायिनः ५/१ अन्तरम् १/

..१६७ मुखम् १/१ स्वाङ्गम् १/

..१६८ न ०/० अव्ययदिक्‌शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ५/

..१६९ निष्ठोपमानात् ५/१ अन्यतरस्याम् ७/

..१७० जातिकालसुखादिभ्यः ५/३ अनाच्छादनात् ५/१ क्तः १/१ अकृतमितप्रतिपन्नाः १/

..१७१ वा ०/० जाते ७/

..१७२ नञ्सुभ्याम् ५/

..१७३ कपि ७/१ पूर्वम् १/

..१७४ ह्रस्वान्ते ७/१ अन्त्यात् ५/१ पूर्वम् १/

..१७५ बहोः ५/१ नञ्वत् ०/० उत्तरपदभूम्नि ७/

..१७६ न ०/० गुणादयः १/३ अवयवाः १/

..१७७ उपसर्गात् ५/१ स्वाङ्गम् १/१ ध्रुवम् १/१ अपर्शु १/

..१७८ वनम् १/१ समासे ७/

..१७९ अन्तः ०/

..१८० अन्तः १/१ च ०/

..१८१ न ०/० निविभ्याम् ५/

..१८२ परेः ५/१ अभितोभावि १/१ मण्डलम् १/

..१८३ प्रात् ५/१ अस्वाङ्गम् १/१ संज्ञायाम् ७/

..१८४ निरुदकादीनि १/३ च ०/

..१८५ अभेः ५/१ मुखम् १/

..१८६ अपात् ५/१ च ०/

..१८७ स्फिगपूतवीणाऽञ्जोध्वकुक्षिसीरनामनाम १/१ च ०/

..१८८ अधेः ५/१ उपरिस्थम् १/

..१८९ अनोः ५/१ अप्रधानकनीयसी १/

..१९० पुरुषः १/१ च ०/० अन्वादिष्टः १/

..१९१ अतेः ५/१ अकृत्पदे १/

..१९२ नेः ५/१ अनिधाने ७/

..१९३ प्रतेः ५/१ अंश्वादयः १/३ तत्पुरुषे ७/

..१९४ उपात् ५/१ द्‍व्यजजिनम् १/१ अगौरादयः १/

..१९५ सोः ५/१ अवक्षेपणे ७/

..१९६ विभाषा १/१ उत्पुच्छे ७/

..१९७ द्वित्रिभ्याम् ५/२ पाद्दन्मूर्धसु ७/३ बहुव्रीहौ ७/

..१९८ सक्थम् १/१ च ०/० अक्रान्तात् ५/

..१९९ परादिः १/१ छन्दसि ७/१ बहुलम् १/

..१ अलुक् १/१ उत्तरपदे ७/

..२ पञ्चम्याः ६/१ स्तोकादिभ्यः ५/

..३ ओजःसहोम्भस्तमसः ५/१ तृतीयायाः ६/

..४ मनसः ५/१ संज्ञायाम् ७/

..५ आज्ञायिनि ७/१ च ०/

..६ आत्मनः ५/१ च ०/० पूरणे ७/

..७ वैयाकरणाख्यायाम् ७/१ चतुर्थ्याः ६/

..८ परस्य ६/१ च ०/

..९ हलदन्तात् ५/१ सप्तम्याः ६/१ संज्ञायाम् ७/

..१० कारनाम्नि ७/१ च ०/० प्राचाम् ६/३ हलादौ ७/

..११ मध्यात् ५/१ गुरौ ७/

..१२ अमूर्धमस्तकात् ५/१ स्वाङ्गात् ५/१ अकामे ७/

..१३ बन्धे ७/१ च ०/० विभाषा १/

..१४ तत्पुरुषे ७/१ कृति ७/१ बहुलम् १/

..१५ प्रावृट्शरत्कालदिवाम् ६/३ जे ७/

..१६ विभाषा १/१ वर्षक्षरशरवरात् ५/

..१७ घकालतनेषु ७/३ कालनाम्नः ५/

..१८ शयवासवासिषु ७/३ अकालात् ५/

..१९ न ०/० इन्सिद्धबध्नातिषु ७/

..२० स्थे ७/१ च ०/० भाषायाम् ७/

..२१ षष्ठ्या ६/१ आक्रोशे ७/

..२२ पुत्रे ७/१ अन्यतरस्याम् ७/

..२३ ऋतः ५/१ विद्यायोनिसम्बन्धेभ्यः ५/

..२४ विभाषा १/१ स्वसृपत्योः ७/

..२५ आनङ् १/१ ऋतः ६/१ द्वन्द्वे ७/

..२६ देवताद्वन्द्वे ७/१ च ०/

..२७ ईत् १/१ अग्नेः ६/१ सोमवरुणयोः ७/

..२८ इत् १/१ वृद्धौ ७/

..२९ दिवः ६/१ द्यावा १/

..३० दिवसः १/१ च ०/० पृथिव्याम् ७/

..३१ उषासा १/१ उषसः ६/

..३२ मातरपितरौ १/२ उदीचाम् ६/

..३३ पितरामातरा १/२ च ०/० छन्दसि ७/

..३४ स्त्रियाः ६/१ पुंवत् ०/० भाषितपुंस्कादनूङ् (लुप्तषष्ठीकम्) समानाधिकरणे ७/१ स्त्रियाम् ७/१ अपूरणीप्रियाऽऽदिषु ७/

..३५ तसिलादिषु ७/३ आ ०/० कृत्वसुचः ५/

..३६ क्यङ्मानिनोः ७/२ च ०/

..३७ न ०/० कोपधायाः ६/

..३८ संज्ञापूरण्योः ६/२ च ०/

..३९ वृद्धिनिमित्तस्य ६/१ च ०/० तद्धितस्य ६/१ अरक्तविकारे ७/

..४० स्वाङ्गात् ५/१ च ०/० ईतः ६/१ अमानिनि

..४१ जातेः ६/१ च ०/

..४२ पुंवत् ०/० कर्मधारयजातीयदेशीयेषु ७/

..४३ घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ७/३ ङ्यः ६/१ अनेकाचः ६/१ ह्रस्वः १/

..४४ नद्याः ६/१ शेषस्य ६/१ अन्यतरस्याम् ७/

..४५ उगितः ५/१ च ०/

..४६ आत् १/१ महतः ६/१ समानाधिकरणजातीययोः ७/

..४७ द्‍व्यष्टनः ६/१ संख्यायाम् ७/१ अबहुव्रीह्यशीत्योः ७/

..४८ त्रेः ६/१ त्रयः १/

..४९ विभाषा १/१ चत्वारिंशत्प्रभृतौ ७/१ सर्वेषाम् ६/

..५० हृदयस्य ६/१ हृत् १/१ लेखयदण्लासेषु ७/

..५१ वा ०/० शोकष्यञ्-रोगेषु ७/

..५२ पादस्य ६/१ पद (लुप्तप्रथमान्तनिर्देशः) आज्यातिगोपहतेषु ७/

..५३ पद् १/१ यति ७/१ अतदर्थे ७/

..५४ हिमकाषिहतिषु ७/३ च ०/

..५५ ऋचः ६/१ शे ७/

..५६ वा ०/० घोषमिश्रशब्देषु ७/

..५७ उदकस्य ६/१ उदः १/१ संज्ञायाम् ७/

..५८ पेषंवासवाहनधिषु ७/३ च ०/

..५९ एकहलादौ ७/१ पूरयितव्ये ७/१ अन्यतरस्याम् ७/

..६० मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु ७/३ च ०/

..६१ इकः ६/१ ह्रस्वः १/१ अङ्यः ६/१ गालवस्य ६/

..६२ एक (लुप्तषष्ठ्यन्तनिर्देशः) तद्धिते ७/१ च ०/

..६३ ङ्यापोः ६/२ संज्ञाछन्दसोः ७/२ बहुलम् १/

..६४ त्वे ७/१ च ०/

..६५ इष्टकेषीकामालानाम् ६/३ चिततूलभारिषु ७/

..६६ खिति ७/१ अनव्ययस्य ६/

..६७ अरुर्द्विषदजन्तस्य ६/१ मुम् १/

..६८ इचः ६/१ एकाचः ६/१ अम् १/१ प्रत्ययवत् ०/० च ०/

..६९ वाचंयमपुरंदरौ १/२ च ०/

..७० कारे ७/१ सत्यागदस्य ६/

..७१ श्येनतिलस्य ६/१ पाते ७/१ ञे ७/

..७२ रात्रेः ६/१ कृति ७/१ विभाषा १/

..७३ नलोपः १/१ नञः ६/

..७४ तस्मात् ५/१ नुट् १/१ अचि ७/

..७५ नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु ७/३ प्रकृत्या ३/

..७६ एकादिः १/१ च ०/० एकस्य ६/१ च ०/० आदुक् १/

..७७ नगः १/१ अप्राणिषु ७/३ अन्यतरस्याम् ७/

..७८ सहस्य ६/१ सः १/१ संज्ञायाम् ७/

..७९ ग्रन्थान्ताधिके ७/१ च ०/

..८० द्वितीये ७/१ च ०/० अनुपाख्ये ७/

..८१ अव्ययीभावे ७/१ च ०/० अकाले ७/

..८२ वा ०/० उपसर्जनस्य ६/

..८३ प्रकृत्या ३/१ आशिषि ७/१ अगोवत्सहलेषु ७/

..८४ समानस्य ६/१ छन्दसि ७/१ अमूर्धप्रभृत्युदर्केषु ७/

..८५ ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ७/

..८६ चरणे ७/१ ब्रह्मचारिणि ७/

..८७ तीर्थे ७/१ ये ७/

..८८ विभाषा १/१ उदरे ७/

..८९ दृग्दृशवतुषु ७/

..९० इदङ्किमोः ६/२ ईश्की (लुप्तप्रथमान्तनिर्देशः)

..९१ आ (लुप्तप्रथमान्तनिर्देशः) सर्वनाम्नः ६/

..९२ विष्वग्देवयोः ६/२ च ०/० टेः ६/१ अद्रि (लुप्तप्रथमान्तनिर्देशः) अञ्चतौ ७/१ वप्रत्यये ७/

..९३ समः ६/१ समि (लुप्तप्रथमान्तनिर्देशः)

..९४ तिरसः ६/१ तिरि (लुप्तप्रथमान्तनिर्देशः) अलोपे ७/

..९५ सहस्य ६/१ सध्रिः १/

..९६ सध (लुप्तप्रथमान्तनिर्देशः) मादस्थयोः ७/२ छन्दसि ७/

..९७ द्‍व्यन्तरुपसर्गेभ्यः ६/३ अपः ६/१ ईत् १/

..९८ ऊत् १/१ अनोः ५/१ देशे ७/

..९९ अषष्ठ्यतृतीयास्थस्य ६/१ अन्यस्य ६/१ दुक् १/१ आशीराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु ७/

..१०० अर्थे ७/१ विभाषा १/

..१०१ कोः ६/१ कत् १/१ तत्पुरुषे ७/१ अचि ७/

..१०२ रथवदयोः ७/२ च ०/

..१०३ तृणे ७/१ च ०/० जातौ ७/

..१०४ का (लुप्तप्रथमान्तनिर्देशः) पथ्यक्षयोः ७/

..१०५ ईषदर्थे ७/

..१०६ विभाषा १/१ पुरुषे ७/

..१०७ कवम् १/१ च ०/० उष्णे ७/

..१०८ पथि ७/१ च ०/० छन्दसि ७/

..१०९ पृषोदरादीनि १/३ यथोपदिष्टम् ०/

..११० संख्याविसायपूर्वस्य ६/१ अह्नस्य ६/१ अहन् १/१ अन्यतरस्याम् ७/१ ङौ ७/

..१११ ढ्रलोपे ७/१ पूर्वस्य ६/१ दीर्घः १/१ अणः ६/

..११२ सहिवहोः ६/२ ओत् १/१ अवर्णस्य ६/

..११३ साढ्यै ०/० साढ्वा ०/० साढा १/१ इति ०/० निगमे ७/

..११४ संहितायाम् ७/

..११५ कर्णे ७/१ लक्षणस्य ६/१ अविष्टाष्टपञ्चमणिभिन्नछिन्नछिद्रस्रुवस्वस्तिकस्य ६/

..११६ नहिवृतिवृषिव्यधिरुचिसहितनिषु ७/३ क्वौ ७/

..११७ वनगिर्योः ७/२ संज्ञायाम् ७/१ कोटरकिंशुलकादीनाम् ६/

..११८ वले ७/

..११९ मतौ ७/१ बह्वचः ६/१ अनजिरादीनाम् ६/

..१२० शरादीनाम् ६/३ च ०/

..१२१ इकः ६/१ वहे ७/१ अपीलोः ६/

..१२२ उपसर्गस्य ६/१ घञि ७/१ अमनुष्ये ७/१ बहुलम् १/

..१२३ इकः ६/१ काशे ७/

..१२४ दः ६/१ ति ७/

..१२५ अष्टनः ६/१ संज्ञायाम् ७/

..१२६ छन्दसि ७/१ च ०/

..१२७ चितेः ६/१ कपि ७/

..१२८ विश्वस्य ६/१ वसुराटोः ७/

..१२९ नरे ७/१ संज्ञायाम् ७/

..१३० मित्रे ७/१ च ०/० ऋषौ ७/

..१३१ मन्त्रे ७/१ सोमाश्वेन्द्रियविश्वदेव्यस्य ६/१ मतौ ७/

..१३२ ओषधेः ६/१ च ०/० विभक्तौ ७/१ अप्रथमायाम् ७/

..१३३ ऋचि ७/१ तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ६/

..१३४ इकः ६/१ सुञि ७/

..१३५ द्‍व्यचः ६/१ अतः ६/१ तिङः ६/

..१३६ निपातस्य ६/१ च ०/

..१३७ अन्येषाम् ६/३ अपि ०/० दृश्यते (क्रियापदम्)

..१३८ चौ ७/

..१३९ सम्प्रसारणस्य ६/

..१ अङ्गस्य ६/

..२ हलः ५/

..३ नामि ७/

..४ न ०/० तिसृचतसृ (लुप्तषष्ठ्यन्तनिर्देशः)

..५ छन्दसि ७/१ उभयथा ०/

..६ नृ (लुप्तषष्ठ्यन्तनिर्देशः) च ०/

..७ न (अविभक्त्यन्तं पदम्) उपधायाः ६/

..८ सर्वनामस्थाने ७/१ च ०/० असम्बुद्धौ ७/

..९ वा ०/० षपूर्वस्य ६/१ निगमे ७/

..१० सान्त (लुप्तषष्ठ्यन्तनिर्देशः) महतः ६/१ संयोगस्य ६/

..११ अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतॄप्रशास्तॄणाम् ६/

..१२ इन्हन्पूषार्यम्णाम् ६/३ शौ ७/

..१३ सौ ७/१ च ०/

..१४ अत्वसन्तस्य ६/१ च ०/० अधातोः ६/

..१५ अनुनासिकस्य ६/१ क्विझलोः ७/२ क्ङिति ७/

..१६ अज्झनगमाम् ६/३ सनि ७/

..१७ तनोतेः ६/१ विभाषा १/

..१८ क्रमः ६/१ च ०/० क्त्वि ७/

..१९ च्छ्वोः ६/२ शूठ् १/१ अनुनासिके ७/१ च ०/

..२० ज्वरत्वरस्रिव्यविमवाम् ६/३ उपधायाः ६/१ च ०/

..२१ रात् ५/१ लोपः १/

..२२ असिद्धवत् ०/० अत्र ०/० आ ०/० भात् ५/

..२३ श्नात् ५/१ नलोपः १/

..२४ अनिदिताम् ६/३ हलः ६/१ उपधायाः ६/१ क्ङिति ७/

..२५ दन्शसञ्जस्वञ्जाम् ६/३ शपि ७/

..२६ रञ्जेः ६/१ च ०/

..२७ घञि ७/१ च ०/० भावकरणयोः ७/

..२८ स्यदः १/१ जवे ७/

..२९ अवोदैधौद्मप्रश्रथहिमश्रथाः १/

..३० न ०/० अञ्चेः ६/१ पूजायाम् ७/

..३१ क्त्वि ७/१ स्कन्दिस्यन्दोः ६/

..३२ जान्तनशाम् ६/३ विभाषा १/

..३३ भञ्जेः ६/१ च ०/० चिणि ७/

..३४ शासः ६/१ इत् १/१ अङ्‍हलोः ७/

..३५ शा १/१ हौ ७/

..३६ हन्तेः ६/१ जः १/

..३७ अनुदात्तोपदेशवनतितनोत्यादीनाम् ६/३ अनुनासिक (लुप्तषष्ठ्यन्तनिर्देशः) लोपः १/१ झलि ७/१ क्ङिति ७/

..३८ वा ०/० ल्यपि ७/

..३९ न ०/० क्तिचि ७/१ दीर्घः १/१ च ०/

..४० गमः ६/१ क्वौ ७/

..४१ विड्‍वनोः ७/२ अनुनासिकस्य ६/१ आत् ५/

..४२ जनसनखनाम् ६/३ सञ्झलोः ७/

..४३ ये ७/१ विभाषा १/

..४४ तनोतेः ६/१ यकि ७/

..४५ सनः ६/१ क्तिचि ७/१ लोपः १/१ च ०/० अस्य ६/१ अन्यतरस्याम् ७/

..४६ आर्धधातुके ७/

..४७ भ्रस्जः ६/१ रोपधयोः ६/२ रम् १/१ अन्यतरस्याम् ७/

..४८ अतः ६/१ लोपः १/

..४९ यस्य ६/१ हलः ५/

..५० क्यस्य ६/१ विभाषा १/

..५१ णेः ६/१ अनिटि ७/

..५२ निष्ठायाम् ७/१ सेटि ७/

..५३ जनिता १/१ मन्त्रे ७/

..५४ शमिता १/१ यज्ञे ७/

..५५ अय् १/१ आमन्ताल्वाय्येत्न्विष्णुषु ७/

..५६ ल्यपि ७/१ लघुपूर्वात् ५/

..५७ विभाषा १/१ आपः ५/

..५८ युप्लुवोः ६/२ दीर्घः १/१ छन्दसि ७/

..५९ क्षियः ६/

..६० निष्ठायाम् ७/१ अण्यदर्थे ७/

..६१ वा ०/० आक्रोशदैन्ययोः ७/

..६२ स्यसिच्सीयुट्‍तासिषु ७/३ भावकर्म्मणोः ७/२ उपदेशे ७/१ अज्झनग्रहदृशाम् ६/३ वा ०/० चिण्वत् ०/० इट् १/१ च ०/

..६३ दीङः ५/१ युट् १/१ अचि ७/१ क्ङिति १/

..६४ आतः ६/१ लोप १/१ इटि ७/१ च ०/

..६५ ईत् १/१ यति ७/

..६६ घुमास्थागापाजहातिसाम् ६/३ हलि ७/

..६७ एः १/१ लिङि ७/

..६८ वा ०/० अन्यस्य ६/१ संयोगादेः ६/

..६९ न ०/० ल्यपि ७/

..७० मयतेः ६/१ इत् १/१ अन्यतरस्याम् ७/

..७१ लुङ्लङ्लृङ्क्ष्व् ७/३ अट् १/१ उदात्तः १/

..७२ आट् १/१ अजादीनाम् ६/

..७३ छन्दसि ७/१ अपि ०/० दृश्यते (क्रियापदम्)

..७४ न ०/० माङ्योगे ७/

..७५ बहुलम् १/१ छन्दसि ७/१ अमाङ्योगे ७/१ अपि ०/

..७६ इरयोः ६/२ रे (लुप्तप्रथमान्तनिर्देशः)

..७७ अचि ७/१ श्नुधातुभ्रुवाम् ६/३ य्वोः ६/२ इयङुवङौ १/

..७८ अभ्यासस्य ६/१ आसवर्णे ७/

..७९ स्त्रियाः ६/

..८० वा ०/० अम्शसोः ७/

..८१ इणः ६/१ यण् १/

..८२ एः ६/१ अनेकाचः ६/१ असंयोगपूर्वस्य ६/

..८३ ओः ६/१ सुपि ७/

..८४ वर्षाभ्वः ६/१ च ०/

..८५ न ०/० भूसुधियोः ६/

..८६ छन्दसि ७/१ उभयथा ०/

..८७ हुश्नुवोः ६/२ सार्वधातुके ७/

..८८ भुवः ६/१ वुक् १/१ लुङ्लिटोः ७/

..८९ ऊत् १/१ उपधायाः ६/१ गोहः ६/

..९० दोषः ६/१ णौ ७/

..९१ वा ०/० चित्तविरागे ७/

..९२ मिताम् ६/३ ह्रस्वः १/

..९३ चिण्णमुलोः ७/२ दीर्घः १/१ अन्यतरस्याम् ७/

..९४ खचि ७/१ ह्रस्वः १/

..९५ ह्लादः ६/१ निष्ठायाम् ७/

..९६ छादेः ६/१ घे ७/१ अद्‍व्युपसर्गस्य ६/

..९७ इस्मन्त्रन्क्विषु ७/३ च ०/

..९८ गमहनजनखनघसाम् ६/३ लोपः १/१ क्ङिति ७/१ अनङि ७/

..९९ तनिपत्योः ६/२ छन्दसि ७/

..१०० घसिभसोः ६/२ हलि ७/१ च ०/

..१०१ हुझल्भ्यः ५/३ हेः ६/१ धिः १/

..१०२ श्रुशृणुपॄकृवृभ्यः ५/३ छन्दसि ७/

..१०३ अङितः ६/१ च ०/

..१०४ चिणः ५/१ लुक् १/

..१०५ अतः ५/१ हेः ६/

..१०६ उतः ५/१ च ०/० प्रत्ययात् ५/१ असंयोगपूर्वात् ५/

..१०७ लोपः १/१ च ०/० अस्य ६/१ अन्यतरस्याम् ७/१ म्वोः ७/

..१०८ नित्यम् १/१ करोतेः ५/

..१०९ ये ७/१ च ०/

..११० अतः ६/१ उत् १/१ सार्वधातुके ७/

..१११ श्नसोः ६/२ अल्लोपः १/

..११२ श्नाऽभ्यस्तयोः ६/२ आतः ६/

..११३ ई (लुप्तप्रथमान्तनिर्देशः) हलि ७/१ अघोः ६/

..११४ इत् १/१ दरिद्रस्य ६/

..११५ भियः ६/१ अन्यतरस्याम् ७/

..११६ जहातेः ६/१ च ०/

..११७ आ (लुप्तप्रथमान्तनिर्देशः) च ०/० हौ ७/

..११८ लोपः १/१ यि ७/

..११९ घ्वसोः ६/२ एत् १/१ हौ ७/१ अभ्यासलोपः १/१ च ०/

..१२० अतः ६/१ एकहल्मध्ये ७/१ अनादेशादेः ६/१ लिटि ७/

..१२१ थलि ७/१ च ०/० सेटि ७/

..१२२ तॄफलभजत्रपः ६/१ च ०/

..१२३ राधः ६/१ हिंसायाम् ७/

..१२४ वा ०/० जॄभ्रमुत्रसाम् ६/

..१२५ फणाम् ६/३ च ०/० सप्तानाम् ६/

..१२६ न ०/० शसददवादिगुणानाम् ६/

..१२७ अर्वणः ६/१ तृ (लुप्तप्रथमान्तनिर्देशः) असौ ७/१ अवनञः ५/

..१२८ मघवा (सुब्व्यत्ययेनात्र षष्ट्यर्थे प्रथमा ) बहुलम् १/

..१२९ भस्य ६/

..१३० पादः ६/१ पत् १/

..१३१ वसोः ६/१ सम्प्रसारणम् १/

..१३२ वाहः ६/१ ऊठ् १/

..१३३ श्वयुवमघोनाम् ६/३ अतद्धिते ७/

..१३४ अल्लोपः १/१ अनः ६/

..१३५ षपूर्वहन्धृतराज्ञाम् ६/३ अणि ७/

..१३६ विभाषा १/१ ङिश्योः ७/

..१३७ न ०/० संयोगात् ५/१ वमान्तात् ५/

..१३८ अचः ६/

..१३९ उदः ५/१ ईत् १/

..१४० आतः ६/१ धातोः ६/

..१४१ मन्त्रेषु ७/३ आङि ७/१ आदेः ६/१ आत्मनः ६/

..१४२ ति (लुप्तषष्ठ्यन्तनिर्देशः) विंशतेः ६/१ डिति ७/

..१४३ टेः ६/

..१४४ नः ६/१ तद्धिते ७/

..१४५ अह्नः ६/१ टखोः ७/२ एव ०/

..१४६ ओः ६/१ गुणः १/

..१४७ ढे ७/१ लोपः १/१ अकद्र्‍वाः ६/

..१४८ यस्य ६/१ ईति ७/१ च ०/

..१४९ सूर्यतिष्यागस्त्यमत्स्यानाम् ६/३ यः ६/१ उपधायाः ६/

..१५० हलः ५/१ तद्धितस्य ६/

..१५१ आपत्यस्य ६/१ च ०/० तद्धिते ७/१ अनाति ७/

..१५२ क्यच्व्योः ७/२ च ०/

..१५३ बिल्वकादिभ्यः ५/३ छस्य ६/१ लुक् १/

..१५४ तुः ६/१ इष्ठेमेयस्सु ७/

..१५५ टेः ६/

..१५६ स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणाम् ६/३ यणादिपरम् १/१ पूर्वस्य ६/१ च ०/० गुणः १/

..१५७ प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणाम् ६/३ प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः १/

..१५८ बहोः ५/१ लोपः १/१ भू (लुप्तप्रथमान्तनिर्देशः) च ०/० बहोः ६/

..१५९ इष्ठस्य ६/१ यिट् १/१ च ०/

..१६० ज्यात् ५/१ आत् १/१ ईयसः ६/

..१६१ रः ६/१ ऋतः ६/१ हलादेः ६/१ लघोः ६/

..१६२ विभाषा १/१ ऋजोः ६/१ छन्दसि ७/

..१६३ प्रकृत्या ३/१ एकाच् १/

..१६४ इन् १/१ अणि ७/१ अनपत्ये ७/

..१६५ गाथिविदथिकेशिगणिपणिनः १/३ च ०/

..१६६ संयोगादिः १/१ च ०/

..१६७ अन् १/

..१६८ ये ७/१ च ०/० अभावकर्मणोः ७/

..१६९ आत्माध्वानौ १/२ खे ७/

..१७० न ०/० मपूर्वः १/१ अपत्ये ७/१ अवर्मणः ६/

..१७१ ब्राह्मः १/१ अजातौ ७/

..१७२ कार्म्मः १/१ ताच्छील्ये ७/

..१७३ औक्षम् १/१ अनपत्ये ७/

..१७४ दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि १/

..१७५ ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि १/३ छन्दसि ७/

..१ युवोः ६/१ अनाकौ १/

..२ आयनेयीनीयियः १/३ फढखछघाम् ६/३ प्रत्ययादीनाम् ६/

..३ झः ६/१ अन्तः १/

..४ अत् १/१ अभ्यस्तात् ५/

..५ आत्मनेपदेषु ७/३ अनतः ५/

..६ शीङः ५/१ रुट् १/

..७ वेत्तेः ५/१ विभाषा १/

..८ बहुलम् १/१ छन्दसि ७/

..९ अतः ५/१ भिस ६/१ ऐस् १/

..१० बहुलम् १/१ छन्दसि ७/

..११ न ०/० इदमदसोः ६/२ अकोः ६/

..१२ टाङसिङसाम् ६/३ इनात्स्याः १/

..१३ ङेः ६/१ यः १/

..१४ सर्वनाम्नः ५/१ स्मै १/

..१५ ङसिङ्योः ६/२ स्मात्स्मिनौ १/

..१६ पूर्वादिभ्यः ५/३ नवभ्यः ५/३ वा ०/

..१७ जसः ६/१ शी (लुप्तप्रथमान्तनिर्देशः)

..१८ औङः ६/१ आपः ५/

..१९ नपुंसकात् ५/१ च ०/

..२० जश्शसोः ६/२ शिः १/

..२१ अष्टाभ्यः ५/३ औश् १/

..२२ षड्‍भ्यः ५/३ लुक् १/

..२३ स्वमोः ६/२ नपुंसकात् ५/

..२४ अतः ५/१ अम् १/

..२५ अद्ड् १/१ डतरादिभ्यः ५/३ पञ्चभ्यः ५/

..२६ न ०/० इतरात् ५/१ छन्दसि ७/

..२७ युष्मदस्मद्भ्याम् ५/२ ङसः ६/१ अश् १/

..२८ ङे (लुप्तषष्ठ्यन्तनिर्देशः) प्रथमयोरम् ६/

..२९ शसः ६/१ न (लुप्तप्रथमान्तनिर्देशः)

..३० भ्यसः ६/१ भ्यम् १/( अभ्यम् इत्यपि पदच्छेदः सम्भवति)

..३१ पञ्चम्याः ६/१ अत् १/

..३२ एकवचनस्य ६/१ च ०/

..३३ सामः ६/१ आकम् १/

..३४ आतः ५/१ औ (लुप्तप्रथमान्तनिर्देशः) णलः ६/

..३५ तुह्योः ६/२ तातङ् १/१ आशिषि ७/१ अन्यतरस्याम् ७/

..३६ विदेः ५/१ शतुः ६/१ वसुः १/

..३७ समासे ७/१ अनञ्पूर्वे ७/१ क्त्वः ६/१ ल्यप् १/

..३८ क्त्वा (लुप्तप्रथमान्तनिर्देशः) अपि ०/० छन्दसि ७/

..३९ सुपाम् ६/३ सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः १/

..४० अमः ६/१ मश् १/

..४१ लोपः १/१ तः ६/१ आत्मनेपदेषु ७/

..४२ ध्वमः ६/१ ध्वात् १/

..४३ यजध्वैनम् १/१ इति ०/० च ०/

..४४ तस्य ६/१ तात् ५/

..४५ तप्तनप्तनथनाः १/३ च ०/

..४६ इदन्तः १/१ मसि (लुप्तप्रथमान्तनिर्देशः)

..४७ क्त्वः ६/१ यक् १/

..४८ इष्ट्‍वीनम् १/१ इति ०/० च ०/

..४९ स्नात्व्यादयः १/३ च ०/

..५० आत् ५/१ जसेः ६/१ असुक् १/

..५१ अश्वक्षीरवृषलवणानाम् ६/३ आत्मप्रीतौ ७/१ क्यचि ७/

..५२ आमि ७/१ सर्वनाम्नः ५/१ सुट् १/

..५३ त्रेः ६/१ त्रयः १/

..५४ ह्रस्वनद्यापः ५/१ नुट् १/

..५५ षट्‍चतुर्भ्यः ५/३ च ०/

..५६ श्रीग्रामण्योः ६/२ छन्दसि ७/

..५७ गोः ५/१ पादान्ते ७/

..५८ इदितः ६/१ नुम् १/१ धातोः ६/

..५९ शे ७/१ मुचादीनाम् ६/

..६० मस्जिनशोः ६/२ झलि ७/

..६१ रधिजभोः ६/२ अचि ७/

..६२ न ०/० इटि ७/१ अलिटि ७/१ रधेः ६/

..६३ रभेः ६/१ अशब्लिटोः ७/

..६४ लभेः ६/१ च ०/

..६५ आङः ५/१ यि ७/

..६६ उपात् ५/१ प्रशंसायाम् ७/

..६७ उपसर्गात् ५/१ खल्घञोः ७/

..६८ न ०/० सुदुर्भ्याम् ५/२ केवलाभ्याम् ५/

..६९ विभाषा १/१ चिण्णमुलोः ७/

..७० उगिदचाम् ६/३ सर्वनामस्थाने ७/१ अधातोः ६/

..७१ युजेः ६/१ असमासे ७/

..७२ नपुंसकस्य ६/१ झलचः ६/

..७३ इकः ६/१ अचि ७/१ विभक्तौ ७/

..७४ तृतीयाऽऽदिषु ७/३ भाषितपुंस्कम् १/१ पुंवत् ०/० गालवस्य ६/

..७५ अस्थिदधिसक्थ्यक्ष्णाम् ६/३ अनङ् १/१ उदात्तः १/

..७६ छन्दसि ७/१ अपि ०/० दृश्यते (क्रियापदम्)

..७७ ई (लुप्तप्रथमान्तनिर्देशः) च ०/० द्विवचने ७/

..७८ न ०/० अभ्यस्तात् ५/१ शतुः ६/

..७९ वा ०/० नपुंसकस्य ६/

..८० आत् ५/१ शीनद्योः ७/२ नुम् १/

..८१ शप्श्यनोः ६/२ नित्यम् १/

..८२ सौ ७/१ अवनडुहः ६/

..८३ दृक्स्ववस्स्वतवसाम् ६/३ छन्दसि ७/

..८४ दिवः ६/१ औत् १/

..८५ पथिमथ्यृभुक्षाम् ६/३ आत् ५/

..८६ इतः ६/१ अत् १/१ सर्वनामस्थाने ७/

..८७ थः ६/१ न्थः १/

..८८ भस्य ६/१ टेः ६/१ लोपः १/

..८९ पुंसः ६/१ असुङ् १/

..९० गोतः ५/१ णित् १/

..९१ णल् १/१ उत्तमः १/१ वा ०/

..९२ सख्युः ५/१ असम्बुद्धौ ७/

..९३ अनङ् १/१ सौ ७/

..९४ ऋदुशनस्पुरुदंसऽनेहसाम् ६/३ च ०/

..९५ तृज्वत् ०/० क्रोष्टुः १/

..९६ स्त्रियाम् ७/१ च ०/

..९७ विभाषा १/१ तृतीयादिषु ७/३ अचि ७/

..९८ चतुरनडुहोः ६/२ आम् १/१ उदात्तः १/

..९९ अम् १/१ सम्बुद्धौ ७/

..१०० ॠतः ६/१ इत् १/१ धातोः ६/

..१०१ उपधायाः ६/१ च ०/

..१०२ उत् ६/१ ओष्ठ्यपूर्वस्य ६/

..१०३ बहुलम् १/१ छन्दसि ७/

..१ सिचि ७/१ वृद्धिः १/१ परस्मैपदेषु ७/

..२ अतः ६/१ ल (लुप्तषष्ठ्यन्तनिर्देशः) अन्तस्य ६/

..३ वदव्रजहलन्तस्य ६/१ अचः ६/

..४ न ०/० इटि ७/

..५ ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ६/

..६ ऊर्णोतेः ६/१ विभाषा १/

..७ अतः ६/१ हलादेः ६/१ लघोः ६/

..८ न ०/० इट् १/१ वशि ७/१ कृति ७/

..९ तितुत्रतथसिसुसरकसेषु ७/३ च ०/

..१० एकाचः ५/१ उपदेशे ७/१ अनुदात्तात् ५/

..११ श्र्युकः ६/१ किति ७/

..१२ सनि ७/१ ग्रहगुहोः ६/२ च ०/

..१३ कृसृभृवृस्तुद्रुस्रुश्रुवः ६/१ लिटि ७/

..१४ श्वीदितः ६/१ निष्ठायाम् ७/

..१५ यस्य ६/१ विभाषा १/

..१६ आदितः ६/१ च ०/

..१७ विभाषा १/१ भावादिकर्मणोः ७/

..१८ क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि १/३ मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु ७/

..१९ धृषिशसी १/२ वैयात्ये ७/

..२० दृढः १/१ स्थूलबलयोः ७/

..२१ प्रभौ ७/१ परिवृढः १/

..२२ कृच्छ्रगहनयोः ७/२ कषः ६/

..२३ घुषिः १/१ अविशब्दने ७/

..२४ अर्देः ६/१ सन्निविभ्यः ५/

..२५ अभेः ५/१ च ०/० आविदूर्ये ७/

..२६ णेः ६/१ अध्ययने ७/१ वृत्तम् १/

..२७ वा ०/० दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः १/

..२८ रुष्यमत्वरसंघुषास्वनाम् ६/

..२९ हृषेः ६/१ लोमसु ७/

..३० अपचितः १/१ च ०/

..३१ ह्रु (लुप्तप्रथमान्तनिर्देशः) ह्वरेः ६/१ छन्दसि ७/

..३२ अपरिह्वृताः १/३ च ०/

..३३ सोमे ७/१ ह्वरितः १/

..३४ ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताः १/३ विशस्तॄ (लुप्तप्रथमान्तनिर्देशः) शंस्तृ (लुप्तप्रथमान्तनिर्देशः) शास्तृ (लुप्तप्रथमान्तनिर्देशः) तरुतृ (लुप्तप्रथमान्तनिर्देशः) तरूतृ (लुप्तप्रथमान्तनिर्देशः) वरुतृ (लुप्तप्रथमान्तनिर्देशः) वरूतृ(लुप्तप्रथमान्तनिर्देशः) वरुत्रीः रुज्ज्वलितिक्षरिति क्षमितिवमित्यमिति इति ०/० च ०/

..३५ आर्धधातुकस्य ६/१ इट् १/१ वलादेः ६/

..३६ स्नुक्रमोः ६/२ अनात्मनेपदनिमित्ते १/

..३७ ग्रहः ५/१ अलिटि ७/१ दीर्घः १/

..३८ वॄतः ५/१ वा ०/

..३९ न ०/० लिङि ७/

..४० सिचि ७/१ च ०/० परस्मैपदेषु ७/

..४१ इट् १/१ सनि ७/१ वा ०/

..४२ लिङ्‍सिचोः ७/२ आत्मनेपदेषु ७/

..४३ ऋतः ५/१ च ०/० संयोगादेः ५/

..४४ स्वरतिसूतिसूयतिधूञूदितः ५/१ वा ०/

..४५ रधादिभ्यः ५/३ च ०/

..४६ निरः ५/१ कुषः ५/

..४७ इट् १/१ निष्ठायाम् ७/

..४८ ति ७/१ इषसहलुभरुषरिषः ५/

..४९ सनि ७/१ इवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् ६/

..५० क्लिशः ५/१ क्त्वानिष्ठयोः ६/

..५१ पूङः ५/१ च ०/

..५२ वसतिक्षुधोः ६/२ इट् १/

..५३ अञ्चेः ५/१ पूजायाम् ७/

..५४ लुभः ५/१ विमोहने ७/

..५५ जॄव्रश्च्योः ६/२ क्त्वि ७/

..५६ उदितः ५/१ वा ०/

..५७ से ७/१ असिचि ७/१ कृतचृतच्छृदतृदनृतः ५/

..५८ गमेः ५/१ इट् १/१ परस्मैपदेषु ७/

..५९ न ०/० वृद्‍भ्यः ५/३ चतुर्भ्यः ५/

..६० तासि (लुप्तषष्ठ्यन्तनिर्देशः) च ०/० कॢपः ५/

..६१ अचः ५/१ तास्वत् ०/० थलि ७/१ अनिटः ५/१ नित्यम् १/

..६२ उपदेशे ७/१ अत्वतः ५/

..६३ ऋतः ५/१ भारद्वाजस्य ६/

..६४ बभूथ (लुप्तप्रथमान्तनिर्देशः) आततन्थ (लुप्तप्रथमान्तनिर्देशः) जगृम्भ (लुप्तप्रथमान्तनिर्देशः) ववर्थ (लुप्तप्रथमान्तनिर्देशः) इति ०/० निगमे ७/

..६५ विभाषा १/१ सृजिदृषोः ६/

..६६ इट् १/१ अत्त्यर्तिव्ययतीनाम् ६/

..६७ वसु (लुप्तसप्तम्यन्तनिर्देशः) एकाजाद्घसाम् ६/

..६८ विभाषा १/१ गमहनविदविशाम् ६/

..६९ सनिंससनिवांसम् १/

..७० ऋद्धनोः ६/२ स्ये ७/

..७१ अञ्जेः ५/१ सिचि ७/

..७२ स्तुसुधूञ्भ्यः ५/३ परस्मैपदेषु ७/

..७३ यमरमनमाताम् ६/३ सक् १/१ च ०/

..७४ स्मिपूङ्‍रञ्ज्वशाम् ६/३ सनि ७/

..७५ किरः ५/१ च ०/० पञ्चभ्यः ५/

..७६ रुदादिभ्यः ५/३ सार्वधतुके ७/

..७७ ईशः ५/१ से (लुप्तषष्ठ्यन्तनिर्देशः)

..७८ ईडजनोः ६/२ ध्वे (लुप्तषष्ठ्यन्तनिर्देशः) च ०/

..७९ लिङः ६/१ सलोपः १/१ अनन्त्यस्य ६/

..८० अतः ५/१ या (लुप्तषष्ठ्यन्तनिर्देशः) इयः १/

..८१ आतः ६/१ ङितः ६/

..८२ आने ७/१ मुक् १/

..८३ ईत् १/१ आसः ५/

..८४ अष्टनः ६/१ आः १/१ विभक्तौ ७/

..८५ रायः ६/१ हलि ७/

..८६ युष्मदस्मदोः ६/२ अनादेशे ७/

..८७ द्वितीयायाम् ७/१ च ०/

..८८ प्रथमायाः ६/१ च ०/० द्विवचने ७/१ भाषायाम् ७/

..८९ यः १/१ अचि ७/

..९० शेषे ७/१ लोपः १/

..९१ मपर्यन्तस्य ६/

..९२ युवावौ १/२ द्विवचने ७/

..९३ यूयवयौ १/२ जसि ७/

..९४ त्वाहौ १/२ सौ ७/

..९५ तुभ्यमह्यौ १/२ ङयि ७/

..९६ तवममौ १/२ ङसि ७/

..९७ त्वमौ १/२ एकवचने १/

..९८ प्रतयोत्तरपदयोः ७/२ च ०/

..९९ त्रिचतुरोः ६/२ स्त्रियाम् ७/१ तिसृचतसृ (लुप्तप्रथमान्तनिर्देशः)

..१०० अचि ७/१ रः १/१ ऋतः ६/

..१०१ जराया ६/१ जरस् १/१ अन्यतरस्याम् ७/

..१०२ त्यदादीनाम् ६/३ अः १/

..१०३ किमः ६/१ कः १/

..१०४ कु १/१ तिहोः ७/

..१०५ क्व (लुप्तप्रथमान्तनिर्देशः) अति ७/

..१०६ तदोः ६/२ सः १/१ सौ ७/१ अनन्त्ययोः ६/

..१०७ अदसः ६/१ औ (लुप्तप्रथमान्तनिर्देशः) सुलोपः १/१ च ०/

..१०८ इदमः ६/१ मः १/

..१०९ दः ६/१ च ०/

..११० यः १/१ सौ ७/

..१११ इदः ६/१ अय् १/१ पुंसि ७/

..११२ अन (लुप्तप्रथमान्तनिर्देशः) आपि ७/१ अकः ६/

..११३ हलि ७/१ लोपः १/

..११४ मृजेः ६/१ वृद्धिः १/

..११५ अचः ६/१ ञ्णिति ७/

..११६ अतः ६/१ उपधायाः ६/

..११७ तद्धितेषु ७/३ अचाम् ६/३ आदेः ६/

..११८ किति ७/१ च ०/

..१ देविकाशिंशपादित्यवाड्‍दीर्घसत्रश्रेयसाम् ६/३ आत् ५/

..२ केकयमित्त्रयुप्रलयानाम् ६/३ यादेः ६/१ इयः १/

..३ न ०/० य्वाभ्याम् ५/२ पदान्ताभ्याम् ५/२ पूर्वौ १/२ तु ०/० ताभ्याम् ५/२ ऐच् १/

..४ द्वारादीनाम् ६/३ च ०/

..५ न्यग्रोधस्य ६/१ च ०/० केवलस्य ६/

..६ न ०/० कर्मव्यतिहारे ७/

..७ स्वागतादीनाम् ६/३ च ०/

..८ श्वादेः ६/१ इञि ७/

..९ पदान्तस्य ६/१ अन्यतरस्याम् ७/

..१० उत्तरपदस्य ६/

..११ अवयवात् ५/१ ऋतोः ६/

..१२ सुसर्वार्धात् ५/१ जनपदस्य ६/

..१३ दिशः ५/१ अमद्राणाम् ६/

..१४ प्राचाम् ६/३ ग्रामनगराणाम् ६/

..१५ संख्यायाः ५/१ संवत्सरसंख्यस्य ६/१ च ०/

..१६ वर्षस्य ६/१ अभविष्यति ७/

..१७ परिमाणान्तस्य ६/१ असंज्ञाशाणयोः ७/

..१८ जे ७/१ प्रोष्ठपदानाम् ६/

..१९ हृद्भगसिन्ध्वन्ते ७/१ पूर्वपदस्य ६/१ च ०/

..२० अनुशतिकादीनाम् ६/३ च ०/

..२१ देवताद्वन्द्वे ७/१ च ०/

..२२ न ०/० इन्द्रस्य ६/१ परस्य ६/

..२३ दीर्घात् ५/१ च ०/० वरुणस्य ६/

..२४ प्राचाम् ६/३ नगरान्ते ७/

..२५ जङ्गलधेनुवलजान्तस्य ६/१ विभाषितम् ६/१ उत्तरम् १/

..२६ अर्धात् ५/१ परिमाणस्य ६/१ पूर्वस्य ६/१ तु ०/० वा ०/

..२७ न ०/० अतः ६/१ परस्य ६/

..२८ प्रवाहणस्य ६/१ ढे ७/

..२९ तत्प्रत्ययस्य ६/१ च ०/

..३० नञः ५/१ शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् ६/

..३१ यथातथयथापुरयोः ६/२ पर्यायेण ३/

..३२ हनः ६/१ तः १/१ अचिण्णलोः ७/

..३३ आतः ६/१ युक् १/१ चिण्कृतोः ७/

..३४ न ०/० उदात्तोपदेशस्य ६/१ मान्तस्य ६/१ अनाचमेः ६/

..३५ जनिवध्योः ६/२ च ०/

..३६ अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्याताम् ६/३ पुक् १/१ णौ ७/

..३७ शाच्छासाह्वाव्यावेपाम् ६/३ युक् १/

..३८ वः ६/१ विधूनने ७/१ जुक् १/

..३९ लीलोः ६/२ नुग्लुकौ १/२ अन्यतरस्याम् ७/१ स्नेहविपातने ७/

..४० भियः ६/१ हेतुभये ७/१ षुक् १/

..४१ स्फायः ६/१ वः १/

..४२ शदेः ६/१ अगतौ ७/१ तः १/

..४३ रुहः ६/१ पः १/१ अन्यतरस्याम् ७/

..४४ प्रत्ययस्थात् ५/१ कात् ५/१ पूर्वस्य ६/१ अतः ६/१ इत् १/१ आपि ७/१ असुपः ५/

..४५ न ०/० यासयोः ६/

..४६ उदीचाम् ६/३ आतः ६/१ स्थाने ७/१ यकपूर्वायाः ६/

..४७ भस्त्रैषाऽजाज्ञाद्वास्वाः १/((षष्ठ्यर्थे प्रथमा) नञ्पूर्वाणाम् ६/३ अपि ०/

..४८ अभाषितपुंस्का ५/१ च ०/

..४९ आत् १/१ आचार्याणाम् ६/

..५० ठस्य ६/१ इकः १/

..५१ इसुसुक्तान्तात् ५/१ कः १/

..५२ चजोः ६/२ कु १/१ घिन्ण्यतोः ७/

..५३ न्यङ्‍क्वादीनाम् ६/३ च ०/

..५४ हः ६/१ हन्तेः ६/१ ञ्णिन्नेषु ७/

..५५ अभ्यासात् ५/१ च ०/

..५६ हेः ६/१ अचङि ७/

..५७ सन्लिटोः ७/२ जेः ६/

..५८ विभाषा १/१ चेः ६/

..५९ न ०/० क्वादेः ६/

..६० अजिवृज्योः ६/२ च ०/

..६१ भुजन्युब्जौ १/२ पाण्युपतापयोः ७/

..६२ प्रयाजानुयाजौ १/२ यज्ञाङ्गे ७/

..६३ वञ्चेः ६/१ गतौ ७/

..६४ ओकः १/१ उचः ६/१ के ७/

..६५ ण्ये ७/१ आवश्यके ७/

..६६ यजयाचरुचप्रवचर्चः ६/१ च ०/

..६७ वचः ६/१ अशब्दसंज्ञायाम् ७/

..६८ प्रयोज्यनियोज्यौ १/२ शक्यार्थे ७/

..६९ भोज्यम् १/१ भक्ष्ये ७/

..७० घोः ६/१ लोपः १/१ लेटि ७/१ वा ०/

..७१ ओतः ६/१ श्यनि ७/

..७२ क्सस्य ६/१ अचि ७/

..७३ लुक् १/१ वा ०/० दुहदिहलिहगुहाम् ६/३ आत्मनेपदे ७/१ दन्त्ये ७/

..७४ शमाम् ६/३ अष्टानाम् ६/३ दीर्घः १/१ श्यनि ७/

..७५ ष्ठिवुक्लमुचमाम् ६/३ शिति ७/

..७६ क्रमः ६/१ परस्मैपदेषु ७/

..७७ इषुगमियमाम् ६/३ छः १/

..७८ पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदाम् ६/३ पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः १/

..७९ ज्ञाजनोः ६/२ जा (लुप्तप्रथमान्तनिर्देशः)

..८० प्वादीनाम् ६/३ ह्रस्वः १/

..८१ मीनातेः ६/१ निगमे ७/

..८२ मिदेः ६/१ गुणः १/

..८३ जुसि ७/१ च ०/

..८४ सार्वधातुकार्धधातुकयोः ७/

..८५ जाग्रः ६/१ अविचिण्णल्ङित्सु ७/

..८६ पुगन्तलघूपधस्य ६/१ च ०/

..८७ न ०/० अभ्यस्तस्य ६/१ अचि ७/१ पिति ७/१ सार्वधातुके ७/

..८८ भूसुवोः ६/२ तिङि ७/

..८९ उतः ६/१ वृद्धिः १/१ लुकि ७/१ हलि ७/

..९० ऊर्णोतेः ६/१ विभाषा १/

..९१ गुणः १/१ अपृक्ते ७/

..९२ तृणहः ६/१ इम् १/

..९३ ब्रुवः ५/१ ईट् १/

..९४ यङः ५/१ वा ०/

..९५ तुरुस्तुशम्यमः ५/१ सार्वधातुके ७/

..९६ अस्तिसिचः ५/१ अपृक्ते ७/

..९७ बहुलम् १/१ छन्दसि ७/

..९८ रुदः ५/(व्यत्येन् बहुवचनस्यैकत्वम्) च ०/० पञ्चभ्यः ५/

..९९ अट् १/१ गार्ग्यगालवयोः ६/

..१०० अदः ५/१ सर्वेषाम् ६/

..१०१ अतः ६/१ दीर्घः १/१ यञि ७/

..१०२ सुपि ७/१ च ०/

..१०३ बहुवचने ७/१ झलि ७/१ एत् १/

..१०४ ओसि ७/१ च ०/

..१०५ आङि ७/१ च ०/० आपः ६/

..१०६ सम्बुद्धौ ७/१ च ०/

..१०७ अम्बाऽर्थनद्योः ६/२ ह्रस्वः १/

..१०८ ह्रस्वस्य ६/१ गुणः १/

..१०९ जसि ७/१ च ०/

..११० ऋतः ६/१ ङिसर्वनामस्थानयोः ७/

..१११ घेः ६/१ ङिति ७/

..११२ आट् १/१ नद्याः ५/

..११३ याट् १/१ आपः ५/

..११४ सर्वनाम्नः ५/१ स्याट् १/१ ह्रस्वः १/१ च ०/

..११५ विभाषा १/१ द्वितीयातृतीयाभ्याम् ५/

..११६ ङेः ६/१ आम् १/१ नद्याम्नीभ्यः ५/

..११७ इदुद्‍भ्याम् ५/

..११८ औत् १/

..११९ अत् १/१ च ०/० घेः ६/

..१२० आङः ६/१ ना १/१ अस्त्रियाम् ७/

..१ णौ ७/१ चङि ७/१ उपधायाः ६/१ ह्रस्वः १/

..२ न ०/० अग्लोपिशास्वृदिताम् ६/

..३ भ्राजभासभाषदीपजीवमीलपीडाम् ६/३ अन्यतरस्याम् ७/

..४ लोपः १/१ पिबतेः ६/१ ईत् १/१ च ०/० अभ्यासस्य ६/

..५ तिष्ठतेः ६/१ इत् १/

..६ जिघ्रतेः ६/१ वा ०/

..७ उः ६/१ ऋत् १/

..८ नित्यम् १/१ छन्दसि ७/

..९ दयतेः ६/१ दिगि (लुप्तप्रथमान्तनिर्देशः) लिटि ७/

..१० ऋतः ६/१ च ०/० संयोगादेः ६/१ गुणः १/

..११ ऋच्छत्यॄताम् ६/

..१२ शॄदॄप्राम् ६/३ ह्रस्वः १/१ वा ०/

..१३ के ७/१ अणः ६/

..१४ न ०/० कपि ७/

..१५ आपः ६/१ अन्यतरस्याम् ७/

..१६ ऋदृशः ६/१ अङि ७/१ गुणः १/

..१७ अस्यतेः ६/१ थुक् १/

..१८ श्वयतेः ६/१ अः १/

..१९ पतः ६/१ पुम् १/

..२० वचः ६/१ उम् १/

..२१ शीङः ६/१ सार्वधातुके ७/१ गुणः १/

..२२ अयङ् १/१ यि ७/१ क्ङिति ७/

..२३ उपसर्गात् ५/१ ह्रस्वः १/१ ऊहतेः ६/

..२४ एतेः ६/१ लिङि ७/

..२५ अकृत्सार्वधातुकयोः ७/२ दीर्घः १/

..२६ च्वौ ७/१ च ०/

..२७ रीङ् १/१ ऋतः ६/

..२८ रिङ् १/१ शयग्लिङ्‍क्षु ७/

..२९ गुणः १/१ अर्तिसंयोगाद्योः ६/

..३० यङि ७/१ च ०/

..३१ ई (लुप्तप्रथमान्तनिर्देशः) घ्राध्मोः ६/

..३२ अस्य ६/१ च्वौ ७/

..३३ क्यचि ७/१ च ०/

..३४ अशनायोदन्यधनाया १/३ बुभुक्षापिपासागर्द्धेषु ७/

..३५ न ०/० छन्दसि ७/१ अपुत्रस्य ६/

..३६ दुरस्युः १/१ द्रविणस्युः १/१ वृषण्यति (क्रियापदम्) रिषण्यति (क्रियापदम्)

..३७ अश्वाघस्य ६/१ आत् १/

..३८ देवसुम्नयोः ६/२ यजुषि ७/१ काठके ७/

..३९ कव्यध्वरपृतनस्य ६/१ ऋचि ७/१ लोपः १/

..४० द्यतिस्यतिमास्थाम् ६/३ इत् १/१ ति ७/१ किति ७/

..४१ शाच्छोः ६/२ अन्यतरस्याम् ७/

..४२ दधातेः ६/१ हिः १/

..४३ जहातेः ६/१ च ०/० क्त्वि ७/

..४४ विभाषा १/१ छन्दसि ७/

..४५ सुधित (लुप्तप्रथमान्तनिर्देशः) वसुधित (लुप्तप्रथमान्तनिर्देशः) नेमधित (लुप्तप्रथमान्तनिर्देशः) धिष्व (क्रियापदम्) धिषीय (क्रियापदम्) च ०/

..४६ दः ६/१ दद् १/१ घोः ६/

..४७ अचः ५/१ उपसर्गात् ५/१ तः १/

..४८ अपः ६/१ भि ७/

..४९ सः ६/१ सि ७/१ आर्द्धधातुके ७/

..५० तासस्त्योः ६/२ लोपः १/

..५१ रि ७/१ च ०/

..५२ हः १/१ एति ७/

..५३ यीवर्णयोः ७/२ दीधीवेव्योः ६/

..५४ सनि ७/१ मीमाघुरभलभशकपतपदामच ६/३ इस् १/

..५५ आप्ज्ञप्यृधाम् ६/३ ईत् १/

..५६ दम्भः ६/१ इत् १/१ च ०/

..५७ मुचः ६/१ अकर्मकस्य ६/१ गुणः १/१ वा ०/

..५८ अत्र ०/० लोपः १/१ अभ्यासस्य ६/

..५९ ह्रस्वः १/

..६० हलादिः १/१ शेषः १/

..६१ शर्पूर्वाः १/३ खयः १/

..६२ कुहोः ६/२ चुः १/

..६३ न ०/० कवतेः ६/१ यङि ७/

..६४ कृषेः ६/१ छन्दसि ७/

..६५ दाधर्ति ०/० दर्धर्ति ०/० दर्धर्षि ०/० बोभूतु ०/० तेतिक्ते ०/० अलर्षि ०/० आपनीफणत् ०/० संसनिष्यदत् ०/० करिक्रत् ०/० कनिक्रदत् ०/० भरिभ्रत् ०/० दविध्वतः ०/० दविद्युतत् ०/० तरित्रतः ०/० सरीसृपतम् ०/० वरीवृजत् ०/० मर्मृज्य ०/० आगनीगन्ति ०/० इति ०/० च ०/

..६६ उः ६/१ अत् १/

..६७ द्युतिस्वाप्योः ६/२ सम्प्रसारणम् १/

..६८ व्यथः ६/१ लिटि ७/

..६९ दीर्घः १/१ इणः ६/१ किति ७/

..७० अतः ६/१ आदेः ६/

..७१ तस्मात् ५/१ नुट् १/१ द्विहलः ६/

..७२ अश्नोतेः ६/१ च ०/

..७३ भवतेः ६/१ अः १/

..७४ ससूव (क्रियापदम्) इति ०/० निगमे ७/

..७५ निजाम् ६/३ त्रयाणाम् ६/३ गुणः १/१ श्लौ ७/

..७६ भृञाम् ६/३ इत् १/

..७७ अर्तिपिपर्त्योः ६/२ च ०/

..७८ बहुलम् १/१ छन्दसि ७/

..७९ सनि ७/२ अतः ६/

..८० ओः ६/१ पुयण्जि ७/१ अपरे ७/

..८१ स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनाम् ६/३ वा ०/

..८२ गुणः १/१ यङ्लुकोः ७/

..८३ दीर्घः १/१ अकितः ६/

..८४ नीक् १/१ वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ६/

..८५ नुक् १/१ अतः ६/१ अनुनासिकान्तस्य ६/

..८६ जपजभदहदशभञ्जपशाम् ६/३ च ०/

..८७ चरफलोः ६/२ च ०/

..८८ उत् १/१ परस्य ६/१ अतः ६/

..८९ ति ७/१ च ०/

..९० रीक् १/१ ऋदुपधस्य ६/१ च ०/

..९१ रुग्रिकौ १/२ च ०/० लुकि ७/

..९२ ऋतः ६/१ च ०/

..९३ सन्वत् ०/० लघुनि ७/१ चङ्‍परे ७/१ अनग्लोपे ७/

..९४ दीर्घः १/१ लघोः ६/

..९५ अत् १/१ स्मृदृत्वरप्रथम्रदस्तॄस्पशाम् ६/

..९६ विभाषा १/१ वेष्टिचेष्ट्योः ६/

..९७ ई (लुप्तप्रथमान्तनिर्देशः) च ०/० गणः ६/

..१ सर्वस्य ६/१ द्वे १/

..२ तस्य ६/१ परम् १/१ आम्रेडितम् १/

..३ अनुदात्तम् १/१ च ०/

..४ नित्यवीप्सयोः ७/

..५ परेः ६/१ वर्जने ७/

..६ प्रसमुपोदः ६/१ पादपूरणे ७/

..७ उपर्यध्यधसः ६/१ सामीप्ये ७/

..८ वाक्यादेः ६/१ आमन्त्रितस्य ६/१ असूयासम्मतिकोपकुत्सनभर्त्सनेषु ७/

..९ एकम् १/१ बहुव्रीहिवत् ०/

..१० आबाधे ७/१ च ०/

..११ कर्मधारयवत् ०/० उत्तरेषु ७/

..१२ प्रकारे ७/१ गुणवचनस्य ६/

..१३ अकृच्छ्रे ७/१ प्रियसुखयोः ६/२ अन्यतरस्याम् ७/

..१४ यथास्वे ७/१ यथायथम् १/

..१५ द्वन्द्वम् १/१ रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु ७/

..१६ पदस्य ६/

..१७ पदात् ५/

..१८ अनुदात्तम् १/१ सर्वम् १/१ अपादादौ ७/

..१९ आमन्त्रितस्य ६/१ च ०/

..२० युष्मदस्मदोः ६/२ षष्ठीचतुर्थीद्वितीयास्थयोः ६/२ वान्नावौ १/

..२१ बहुवचनस्य ६/१ वस्नसौ १/

..२२ तेमयौ १/२ एकवचनस्य ६/

..२३ त्वामौ १/२ द्वितीयायाः ६/

..२४ न ०/० चवाहाहैवयुक्ते ७/

..२५ पश्यार्थैः ३/१ च ०/० अनालोचने ७/

..२६ सपूर्वायाः ५/१ प्रथमायाः ५/१ विभाषा १/

..२७ तिङः ५/१ गोत्रादीनि १/३ कुत्सनाभीक्ष्ण्ययोः ७/

..२८ तिङ् १/१ अतिङः ५/

..२९ न ०/० लुट् १/

..३० निपातैः ३/३ यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् १/

..३१ नह ०/० प्रत्यारम्भे ७/

..३२ सत्यम् १/१ प्रश्ने ७/

..३३ अङ्ग ०/० अप्रातिलोम्ये ७/

..३४ हि ०/० च ०/

..३५ छन्दसि ७/१ अनेकम् १/१ अपि ०/० साकाङ्क्षम् १/

..३६ यावद्यथाभ्याम् ३/

..३७ पूजायाम् ७/१ न ०/० अनन्तरम् १/

..३८ उपसर्गव्यपेतम् १/१ च ०/

..३९ तुपश्यपश्यताहैः ३/३ पूजायाम् ७/

..४० अहो ०/० च ०/

..४१ शेषे ७/१ विभाषा १/

..४२ पुरा ०/० च ०/० परीप्सायाम् ७/

..४३ ननु ०/० इति ०/० अनुज्ञैषणायाम् ७/

..४४ किम् १/१ क्रियाप्रश्ने ७/१ अनुपसर्गम् १/१ अप्रतिषिद्धम् १/

..४५ लोपे ७/१ विभाषा १/

..४६ एहिमन्ये (लुप्तप्रथमान्तनिर्देशः) प्रहासे ७/१ लृट् १/

..४७ जातु ०/० अपूर्वम् १/

..४८ किम्वृत्तम् १/१ च ०/० चिदुत्तरम् १/

..४९ आहो ०/० उताहो ०/० च ०/० अनन्तरम् १/

..५० शेषे ७/१ विभाषा १/

..५१ गत्यर्थलोटा ३/१ लृट् १/१ न ०/० चेत् ०/० कारकम् १/१ सर्वान्यत् १/

..५२ लोट् १/१ च ०/

..५३ विभाषितम् १/१ सोपसर्गम् १/१ अनुत्तमम् १/

..५४ हन्त ०/० च ०/

..५५ आम ५/१ एकान्तरम् १/१ आमन्त्रितम् १/१ अनन्तिके १/

..५६ यद्धितुपरम् १/१ छन्दसि ७/

..५७ चनचिदिवगोत्रादितद्धिताम्रेडितेषु ७/३ आगतेः ५/

..५८ चादिषु ७/३ च ०/

..५९ चवायोगे ७/१ प्रथमा १/

..६० ह ०/० इति ०/० क्षियायाम् ७/

..६१ अह ०/० इति ०/० विनियोगे ७/१ च ०/

..६२ चाहलोप ७/१ एव ०/० इति ०/० अवधारणम् १/

..६३ चादिलोपे ७/१ विभाषा १/

..६४ वैवाव (लुप्तप्रथमान्तनिर्देशः) इति ०/० च ०/० छन्दसि ७/

..६५ एकान्याभ्याम् ३/२ समर्थाभ्याम् ३/

..६६ यद्वृतात् ५/१ नित्यम् १/

..६७ पूजनात् ५/१ पूजितम् १/१ अनुदात्तम् १/(काष्ठादिभ्यः)

..६८ सगतिः १/१ अपि ०/० तिङ् १/

..६९ कुत्सने ७/१ च ०/० सुपि ७/१ अगोत्रादौ ७/

..७० गतिः १/१ गतौ ७/

..७१ तिङि ७/१ च ०/० उदात्तवति ७/

..७२ आमन्त्रितम् १/१ पूर्वम् १/१ अविद्यमानवत् ०/

..७३ न ०/० आमन्त्रिते ७/१ समानाधिकरणे ७/(सामान्यवचनम्)

..७४ (सामान्यवचनम् १/) विभाषितम् १/१ विशेषवचने ७/(बहुवचनम्)

..१ पूर्वत्र ०/० असिद्धम् १/

..२ नलोपः १/१ सुप्स्वरसंज्ञातुग्विधिषु ७/३ कृति ७/

..३ न ०/० मु (लुप्तप्रथमान्तनिर्देशः) ने ७/

..४ उदात्तस्वरितयोः ६/२ यणः ५/१ स्वरितः १/१ अनुदात्तस्य ६/

..५ एकादेशः १/१ उदात्तेन ३/१ उदात्तः १/

..६ स्वरितः १/१ वा ०/० अनुदात्ते ७/१ पदादौ ७/

..७ न (लुप्तषष्ठ्यन्तः) लोपः १/१ प्रातिपदिक (इति लुप्तषष्ठीकम्) अन्तस्य ६/

..८ न ०/० ङिसम्बुद्ध्योः ७/

..९ मात् ५/१ उपधायाः ५/१ च ०/० मतोः ६/१ वः १/१ अयवादिभ्यः ५/

..१० झयः ५/

..११ संज्ञायाम् ७/

..१२ आसन्दीवत् (लुप्तप्रथमान्त) अष्ठीवत् (लुप्तप्रथमान्त)चक्रीवत् (लुप्तप्रथमान्त) कक्षीवत् (लुप्तप्रथमान्त) रुमण्वत् (लुप्तप्रथमान्त) चर्मण्वती (लुप्तप्रथमान्त)

..१३ उदन्वान् १/१ उदधौ ७/१ च ०/

..१४ राजन्वान् ७/१ सौराज्ये ७/

..१५ छन्दसि ७/१ इरः ५/

..१६ अनः ५/१ नुट् १/

..१७ नात् ५/१ घस्य ६/

..१८ कृपः ६/१ रः ६/१ लः १/

..१९ उपसर्गस्य ६/१ अयतौ ७/

..२० ग्रः ६/१ यङि ७/

..२१ अचि ७/१ विभाषा १/

..२२ परेः ६/१ च ०/० घाङ्कयोः ७/

..२३ संयोगान्तस्य ६/१ लोपः १/

..२४ रात् ५/१ सस्य ६/

..२५ धि ७/१ च ०/

..२६ झलः ५/१ झलि ७/

..२७ ह्रस्वात् ५/१ अङ्गात् ५/

..२८ इटः ५/१ ईटि ७/

..२९ स्कोः ६/२ संयोगाद्योः ६/२ अन्ते ७/१ च ०/

..३० चोः ६/१ कुः १/

..३१ हः ६/१ ढः १/

..३२ दादेः ६/१ धातोः ६/१ घः १/

..३३ वा ०/० द्रुहमुहष्णुहष्णिहाम् ६/

..३४ नहः ६/१ धः १/

..३५ आहः ६/१ थः १/

..३६ व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् ६/१ षः १/

..३७ एकाचः ६/१ बशः ६/१ भष् १/१ झषन्तस्य ६/१ स्ध्वोः ७/

..३८ दधः ६/१ तथोः ७/२ च ०/

..३९ झलाम् ६/३ जशः १/३ अन्ते ७/

..४० झषः ५/१ तथोः ६/२ धः १/१ अधः ५/

..४१ षढोः ६/२ कः १/१ सि ७/

..४२ रदाभ्याम् ५/२ निष्ठान्तः ६/१ नः १/१ पूर्वस्य ६/१ च ०/० दः ६/

..४३ संयोगादेः ५/१ आतः ५/१ धातोः ५/१ यण्वतः ५/

..४४ ल्वादिभ्यः ५/

..४५ ओदितः ५/१ च ०/

..४६ क्षियः ५/१ दीर्घात् ५/

..४७ श्यः ५/१ अस्पर्शे ७/

..४८ अञ्चः ५/१ अनपादाने ७/

..४९ दिवः ५/१ अविजिगीषायाम् ७/

..५० निर्वाणः १/१ अवाते ७/

..५१ शुषः ५/१ कः १/

..५२ पचः ५/१ वः १/

..५३ क्षायः ५/१ मः १/

..५४ प्रस्त्यः ५/१ अन्यतरस्याम् ७/

..५५ अनुपसर्गात् ५/१ फुल्लक्षीबकृशोल्लाघाः १/

..५६ नुदविदोन्दत्राघ्राह्रीभ्यः ५/३ अन्यतरस्याम् ७/

..५७ न ०/० ध्याख्यापॄमूर्छिमदाम् ६/

..५८ वित्तः १/१ भोगप्रत्यययोः ७/

..५९ भित्तम् १/१ शकलम् १/

..६० ऋणम् १/१ आधमर्ण्ये ७/

..६१ नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि १/३ छन्दसि ७/

..६२ क्विन्प्रत्ययस्य ६/१ कुः १/

..६३ नशेः ६/१ वा ०/

..६४ मः ६/१ नः १/१ धातोः ६/

..६५ म्वोः ७/२ च ०/

..६६ ससजुषोः ६/२ रुः १/

..६७ अवयाः १/३ श्वेतवाः १/३ पुरोडाः १/३ च ०/

..६८ अहन् (लुप्तषष्ठ्यन्तनिर्देशः)

..६९ रः १/१ असुपि ७/

..७० अम्नरूधरवरित्युभयथा (लुप्तषष्ठ्यन्तनिर्देशः) छन्दसि ७/

..७१ भुवः (अविभक्तिकम्) च ०/० महाव्याहृतेः ६/

..७२ वसुस्रंसुध्वंस्वनडुहाम् ६/३ दः १/

..७३ तिपि ७/१ अनस्तेः ६/

..७४ सिपि ७/१ धातोः ६/१ रुः १/१ वा ०/

..७५ दः ६/१ च ०/

..७६ र्वोः ६/२ उपधाया ६/१ दीर्घ १/१ इकः ६/

..७७ हलि ७/१ च ०/

..७८ उपधायाम् ७/१ च ०/

..७९ न ०/० भकुर्छुराम् ६/

..८० अदसः ६/१ असेः ६/१ दात् ५/१ उ (लुप्तप्रथमान्तनिर्देशः) दः ६/१ मः १/

..८१ एतः ६/१ ईत् १/१बहुवचने ७/

..८२ वाक्यस्य ६/१ टेः ६/१ प्लुतः १/१ उदात्तः १/

..८३ प्रत्यभिवादे ७/१ अशूद्रे ७/

..८४ दूरात् ५/१ हूते ७/१ च ०/

..८५ हैहेप्रयोगे ७/१ हैहयोः ६/

..८६ गुरोः ६/१ अनृतः ६/१ अनन्त्यस्य ६/१ अपि ०/० एकैकस्य ६/१ प्राचाम् ६/

..८७ ओम् ०/० अभ्यादाने ७/

..८८ ये (लुप्तषष्ठ्यन्तनिर्देशः) यज्ञकर्मणि ७/

..८९ प्रणवः १/१ टेः ६/

..९० याज्याऽन्तः १/

..९१ ब्रूहिप्रेस्यश्रौषड्वौषडावहानाम् ६/३ आदेः ६/

..९२ अग्नीत्प्रेषणे ७/१ परस्य ६/१ च ०/

..९३ विभाषा १/१ पृष्टप्रतिवचने ७/१ हेः ६/

..९४ निगृह्य ०/० अनुयोगे ७/१ च ०/

..९५ आम्रेडितम् १/१ भर्त्सने ७/

..९६ अङ्गयुक्तम् १/१ तिङ् १/१ आकाङ्क्षम् १/

..९७ विचार्यमाणानाम् ६/

..९८ पूर्वम् १/१ तु ०/० भाषायाम् ७/

..९९ प्रतिश्रवणे ७/१ च ०/

..१०० अनुदात्तम् १/१ प्रश्नान्ताभिपूजितयोः ७/

..१०१ चित् ०/० ति ०/० च ०/० उपमाऽर्थे ७/१ प्रयुज्यमाने ७/

..१०२ उपरि ०/० स्वित् ०/० आसीत् (क्रियापदम्) इति ०/० च ०/

..१०३ स्वरितम् १/१ आम्रेडिते ७/१ असूयासम्मतिकोपकुत्सनेषु ७/

..१०४ क्षियाऽऽशीःप्रैषेषु ७/३ तिङ् १/१ आकाङ्क्षम् १/

..१०५ अनन्त्यस्य ६/१ अपि ०/० प्रश्नाख्यानयोः ७/

..१०६ प्लुतौ १/२ ऐचः ६/१ इदुतौ १/

..१०७ एचः ६/१ अप्रगृह्यस्य ६/१ अदूरात् ५/१ हूते ७/१ पूर्वस्य ६/१ अर्धस्य ६/१उत्तरस्य ६/१ इदुतौ १/

..१०८ तयोः ६/२ य्वौ १/२ अचि ७/१ संहितायाम् ७/

..१ मतुवसोः ६/२ रु (लुप्तप्रथमान्तनिर्देशः) सम्बुद्धौ ७/१ छन्दसि ७/

..२ अत्र ०/० अनुनासिकः १/१ पूर्वस्य ६/१ तु ०/० वा ०/

..३ आतः ६/१ अटि ७/१ नित्यम् १/

..४ अनुनासिकात् ५/१ परः १/१ अनुस्वारः १/

..५ समः ६/१ सुटि ७/

..६ पुमः ६/१ खयि ७/१ अम्परे ७/

..७ नः ६/१ छवि ७/१ अप्रशान् १/(षष्ठ्यर्थे प्रथमा)

..८ उभयथा ०/० ऋक्षु ७/

..९ दीर्घात् ५/१ अटि ७/१ समानपादे ७/

..१० नॄन् (लुप्तषष्ठ्यन्तनिर्देशः) पे ७/

..११ स्वतवान् (लुप्तषष्ठ्यन्तनिर्देशः) पायौ ७/

..१२ कान् (लुप्तषष्ठ्यन्तनिर्देशः) आम्रेडिते ७/

..१३ ढः ६/१ ढे ७/१ लोपः १/

..१४ रः ६/१ रि ७/

..१५ खरवसानयोः ७/२ विसर्जनीयः १/

..१६ रोः ६/१ सुपि ७/

..१७ भोभगः-अघः-अपूर्वस्य ६/१ यः १/१ अशि ७/

..१८ व्योः ६/२ लघुप्रयत्नतरः १/१ शाकटायनस्य ६/

..१९ लोपः १/१ शाकल्यस्य ६/

..२० ओतः ५/१ गार्ग्यस्य ६/

..२१ उञि ७/१ च ०/० पदे ७/

..२२ हलि ७/१ सर्वेषाम् ६/

..२३ मः ६/१ अनुस्वारः १/

..२४ नः ६/१ च ०/० अपदान्तस्य ६/१ झलि ७/

..२५ मः १/१ राजि ७/१ समः ६/१ क्वौ ७/

..२६ हे ७/१ मपरे ७/१ वा ०/

..२७ नपरे ७/१ नः १/

..२८ ङ्‍णोः ६/२ कुक्टुक् १/१ शरि ७/

..२९ डः ५/१ सि ७/१ धुट् १/

..३० नः ५/१ च ०/

..३१ शि ७/१ तुक् १/

..३२ ङमः ५/१ ह्रस्वात् ५/१ अचि ७/१ ङमुट् १/१ नित्यम् १/

..३३ मयः ५/१ उञो ६/१ वः १/१ वा ०/

..३४ विसर्जनीयस्य ६/१ सः १/

..३५ शर्परे ७/१ विसर्जनीयः १/

..३६ वा ०/० शरि ७/

..३७ कुप्वोः ७/XXपौ १/२ च ०/

..३८ सः १/१ अपदादौ ७/

..३९ इणः ५/१ षः १/

..४० नमस्पुरसोः ६/२ गत्योः ६/

..४१ इदुदुपधस्य ६/१ च ०/० अप्रत्ययस्य ६/

..४२ तिरसः ६/१ अन्यतरस्याम् ७/

..४३ द्विस्त्रिश्चतुः (अविभक्त्यन्तनिर्देशः) इति ०/० कृत्वोऽर्थे ७/

..४४ इसुसोः ६/२ सामर्थ्ये ७/

..४५ नित्यम् १/१ समासे ७/१ अनुत्तरपदस्थस्य ६/

..४६ अतः ५/१ कृकमिकंसकुम्भपात्रकुशाकर्णीषु ७/३ अनव्ययस्य ६/

..४७ अधःशिरसी १/(षष्ठ्यर्थे प्रथमाऽत्र) पदे ७/

..४८ कस्कादिषु ७/३ च ०/

..४९ छन्दसि ७/१ वाऽप्राम्रेडितयोः ७/

..५० कःकरत्करतिकृधिकृतेषु ७/३ अनदितेः ६/

..५१ पञ्चम्याः ६/१ परौ ७/१ अध्यर्थे ७/

..५२ पातौ ७/१ च ०/० बहुलम् १/

..५३ षष्ठ्याः ६/१ पतिपुत्रपृष्ठपारपदपयस्पोषेषु ७/

..५४ इडायाः ६/१ वा ०/

..५५ अपदान्तस्य ६/१ मूर्धन्यः १/

..५६ सहेः ६/१ साडः ६/१ सः ६/

..५७ इण्कोः ५/

..५८ नुम्विसर्जनीयशर्व्यवाये ७/१ अपि ०/

..५९ आदेशप्रत्यययोः ६/

..६० शासिवसिघसीनाम् ६/३ च ०/

..६१ स्तौतिण्योः ६/२ एव ०/० षणि ७/१ अभ्यासात् ५/

..६२ सः १/१ स्विदिस्वदिसहीनाम् ६/३ च ०/

..६३ प्राक् ०/० सितात् ५/१ अड्व्यवाये ७/१ अपि ०/

..६४ स्थाऽऽदिषु ७/३ अभ्यासेन ३/१ च ०/० अभ्यासस्य ६/

..६५ उपसर्गात् ५/१ सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् ६/

..६६ सदिः १/१ अत्र १/(षष्ठ्याः स्थाने प्रथमा) अप्रतेः ५/

..६७ स्तम्भेः ६/

..६८ अवात् ५/१ च ०/० आलम्बनाविदूर्ययोः ७/

..६९ वेः ५/१ च ०/० स्वनः ६/१ भोजने ७/

..७० परिनिविभ्यः ५/३ सेवसितसयसिवुसहसुट्‍स्तुस्वञ्जाम् ६/

..७१ सिवादीनाम् ६/३ वा ०/० अड्‍व्यवाये ७/१ अपि ०/

..७२ अनुविपर्यभिनिभ्यः ५/३ स्यन्दतेः ६/१ अप्राणिषु ७/

..७३ वेः ५/१ स्कन्देः ६/१ अनिष्ठायाम् ७/

..७४ परेः ५/१ च ०/

..७५ परिस्कन्दः १/१ प्राच्यभरतेषु ७/

..७६ स्फुरतिस्फुलत्योः ६/२ निर्निविभ्यः ५/

..७७ वेः ५/१ स्कभ्नातेः ६/१ नित्यम् ६/

..७८ इणः ५/१ षीध्वंलुङ्‌लिटाम् ६/३ धः ६/१ अङ्गात् ५/

..७९ विभाषा १/१ इटः ५/

..८० समासे ७/१ अङ्‍गुलेः ५/१ सङ्गः १/(षष्ठ्याः स्थाने प्रथमाऽत्र व्यत्ययेन )

..८१ भीरोः ५/१ स्थानम् १/(षष्ठ्याः स्थाने प्रथमा)

..८२ अग्नेः ५/१ स्तुत्स्तोमसोमाः १/

..८३ ज्योतिरायुषः ५/१ स्तोमः १/

..८४ मातृपितृभ्याम् ५/२ स्वसा १/

..८५ मातुःपितुर्भ्याम् ५/२ अन्यतरस्याम् ७/

..८६ अभिनिसः ५/१ स्तनः ६/१ शब्दसंज्ञायाम् ७/

..८७ उपसर्गप्रादुर्भ्याम् ५/२ अस्तिः १/१ यच्परः १/

..८८ सुविनिर्दुर्भ्यः ५/३ सुपिसूतिसमाः १/

..८९ निनदीभ्याम् ५/२ स्नातेः ६/१ कौशले ७/

..९० सूत्रम् १/१ प्रतिष्णातम् १/

..९१ कपिष्ठलः १/१ गोत्रे ७/

..९२ प्रष्ठः १/१ अग्रगामिनि ७/

..९३ वृक्षासनयोः ७/२ विष्टरः १/

..९४ छन्दोनाम्नि ७/१ च ०/

..९५ गवियुधिभ्याम् ५/२ स्थिरः १/

..९६ विकुशमिपरिभ्यः ५/३ स्थलम् १/

..९७ अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्‍क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः ५/३ स्थः १/

..९८ सुषामादिषु ७/३ च ०/

..९९ एति ७/१ संज्ञायाम् ७/१ अगात् ५/

..१०० नक्षत्रात् ५/१ वा ०/

..१०१ ह्रस्वात् ५/१ तादौ ७/१ तद्धिते ७/

..१०२ निसः ६/१ तपतौ ७/१ अनासेवने ७/

..१०३ युष्मत्तत्ततक्षुःषु ७/३ अन्तःपादम् १/

..१०४ यजुषि ७/१ एकेषाम् ६/

..१०५ स्तुतस्तोमयोः ६/२ छन्दसि ७/

..१०६ पूर्वपदात् ५/

..१०७ सुञः ६/

..१०८ सनोतेः ६/१ अनः ६/

..१०९ सहेः ६/१ पृतनर्ताभ्याम् ५/२ च ०/

..११० न ०/० रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् ६/

..१११ सात्पदाद्योः ६/

..११२ सिचः ६/१ यङि ७/

..११३ सेधतेः ६/१ गतौ ७/

..११४ प्रतिस्तब्धनिस्तब्धौ १/२ च ०/

..११५ सोढः ६/

..११६ स्तम्भुसिवुसहाम् ६/३ चङि ७/

..११७ सुनोतेः ६/१ स्यसनोः ७/

..११८ सदेः ६/१ परस्य ६/१ लिटि ७/

..११९ निव्यभिभ्यः ५/३ अड्‍व्यावये ७/१ वा ०/० छन्दसि ७/

..१ रषाभ्याम् ५/२ नः ६/१ णः १/१ समानपदे ७/

..२ अट्‍कुप्वाङ्‍नुम्व्यवाये ७/१ अपि ०/

..३ पूर्वपदात् ५/१ संज्ञायाम् ७/१ अगः ५/

..४ वनम् १/(षष्ठीस्थाने व्यत्ययेन प्रथमा) पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः ५/

..५ प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपियूक्षाभ्यः ५/३ असंज्ञायाम् ७/१ अपि ०/

..६ विभाषा १/१ ओषधिवनस्पतिभ्यः ५/

..७ अह्नः १/१ अदन्तात् १/(षष्ठीस्थाने प्रथमा)

..८ वाहनम् १/१ आहितात् ५/

..९ पानम् १/१ देशे ७/

..१० वा ०/० भावकरणयोः ७/

..११ प्रातिपदिकान्तनुम्विभक्तिषु ७/३ च ०/

..१२ एकाजुत्तरपदे ७/१ णः १/

..१३ कुमति ७/१ च ०/

..१४ उपसर्गात् ५/१ असमासे ७/१ अपि ०/० णोपदेशस्य ६/

..१५ हिनु (लुप्तषष्ठ्यन्तनिर्देशः) मीना (लुप्तषष्ठ्यन्तनिर्देशः)

..१६ आनि (लुप्तषष्ठ्यन्तनिर्देशः) लोट् (लुप्तषष्ठ्यन्तनिर्देशः)

..१७ नेः ६/१ गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु ७/३ च ०/

..१८ शेषे ७/१ विभाषा १/१ अकखादौ ७/१ अषान्ते ७/१ उपदेशे ७/

..१९ अनितेः ६/

..२० अन्तः १/

..२१ उभौ १/२ साभ्यासस्य ६/

..२२ हन्तेः ६/१ अत्पूर्वस्य ६/

..२३ वमोः ७/२ वा ०/

..२४ अन्तः ०/० अदेशे ७/

..२५ अयनम् १/१ च ०/

..२६ छन्दसि ७/१ ऋदवग्रहात् ५/

..२७ नः (अविभक्त्यन्तनिर्देशः) च ०/० धातुस्थोरुषुभ्यः ५/

..२८ उपसर्गात् ५/१ अनोत्परः १/

..२९ कृति ७/१ अचः ५/

..३० णेः ५/१ विभाषा १/

..३१ हलः ५/१ च ०/० इजुपधात् ५/

..३२ इजादेः ५/१ सनुमः ५/

..३३ वा ०/० निंसनिक्षनिन्दाम् ६/

..३४ न ०/० भाभूपूकमिगमिप्यायीवेपाम् ६/

..३५ षात् ५/१ पदान्तात् ५/

..३६ नशेः ६/१ षान्तस्य ६/

..३७ पदान्तस्य ६/

..३८ पदव्यवाये ७/१ अपि ०/

..३९ क्षुभ्नाऽऽदिषु ७/३ च ०/

..४० स्तोः ६/१ श्चुना ३/१ श्चुः १/

..४१ ष्टुना ३/१ ष्टुः १/

..४२ न ०/० पदान्तात् ५/१ टोः ५/१ अनाम् (लुप्तषष्ठ्यन्तनिर्देशः)

..४३ तोः ६/१ षि ७/

..४४ शात् ५/

..४५ यरः ६/१ अनुनासिके ७/१ अनुनासिकः १/१ वा ०/

..४६ अचः ५/१ रहाभ्याम् ५/२ द्वे १/

..४७ अनचि ७/१ च ०/

..४८ न ०/० आदिनी (लुप्तसप्तम्यन्तनिर्देशः) आक्रोशे ७/१ पुत्रस्य ६/

..४९ शरः ६/१ अचि ७/

..५० त्रिप्रभृतिषु ७/३ शाकटायनस्य ६/

..५१ सर्वत्र ०/० शाकल्यस्य ६/

..५२ दीर्घात् ५/१ आचार्याणाम् ६/

..५३ झलाम् ६/३ जश् १/१ झशि ७/

..५४ अभ्यासे ७/१ चर् १/१ च ०/

..५५ खरि ७/१ च ०/

..५६ वा ०/० अवसाने ७/

..५७ अणः ६/१ अप्रगृह्यस्य ६/१ अनुनासिकः १/

..५८ अनुस्वारस्य ६/१ ययि ७/१ परसवर्णः १/

..५९ वा ०/० पदान्तस्य ६/

..६० तोः ६/१ लि ७/

..६१ उदः ५/१ स्थास्तम्भोः ६/२ पूर्वस्य ६/

..६२ झयः ५/१ हः ६/१ अन्यतरस्याम् ७/

..६३ शः ६/१ छः १/१ अटि ७/

..६४ हलः ५/१ यमाम् ६/३ यमि ७/१ लोपः १/

..६५ झरः ६/१ झरि ७/१ सवर्णे ७/

..६६ उदात्तात् ५/१ अनुदात्तस्य ६/१ स्वरितः १/

..६७ नः ०/० उदात्तस्वरितोदयम् १/१ अगार्ग्यकाश्यपगालवानाम् ६/

..६८ अ ०/० अ ०/० इति ०/