१.१.१ वृद्धिः १/१ आदैच् १/१
१.१.२ अदेङ् १/१ गुणः १/१
१.१.३ इकः ६/१ गुणवृद्धी १/२
१.१.४ न ०/० धातुलोपे ७/१ आर्धधातुके ७/१
१.१.५ क्क्ङिति ७/१ च ०/०
१.१.६ दीधीवेवीटाम् ६/३
१.१.७ हलः १/३ अनन्तराः १/३ संयोगः१/१
१.१.८ मुखनासिकावचनः १/१ अनुनासिकः १/१
१.१.९ तुल्यास्यप्रयत्नं १/१ सवर्णम् १/१
१.१.१० न् ०/० अज्झलौ १/१२
१.१.११ ईदूदेद् १/१ द्विवचनं १/१ प्रगृह्यम् १/१
१.१.१२ अदसः ६/१ मात् ५/१
१.१.१३ शे (लुप्तप्रथमान्तो निर्देशः)
१.१.१४ निपातः १/१ एकाच् १/१ अनाङ् १/१
१.१.१५ ओत् १/१
१.१.१६ सम्बुद्धौ ७/१ शाकल्यस्य ६/१ इतौ ७/१ अनार्षे ७/१
१.१.१७ उञः ६/१
१.१.१८ ऊँ (लुप्तविभक्तिकम्)
१.१.१९ ईदूतौ १/२ च ०/० सप्तम्यर्थे ७/१
१.१.२० दाधा १/३ घु १/१ अदाप् १/१
१.१.२१ आद्यन्तवत् ०/० एकस्मिन् ७/१
१.१.२२ तरप्तमपौ १/२ घः १/१
१.१.२३ बहुगणवतुडति १/१ संख्या १/१
१.१.२४ ष्णान्ता १/१ षट् १/१
१.१.२५ डति १/१ च ०/०
१.१.२६ क्तक्तवतू १/२ निष्ठा १/१
१.१.२७ सर्वादीनि १/३ सर्वनामानि १/३
१.१.२८ विभाषा १/१ दिक्समासे ७/१ बहुव्रीहौ ७/१
१.१.२९ न ०/० बहुव्रीहौ ७/१
१.१.३० तृतीयासमासे ७/१
१.१.३१ द्वन्द्वे ७/१ च ०/०
१.१.३२ विभाषा १/१ जसि ७/१
१.१.३३ प्रथमचरमतयाल्पार्धकतिपयनेमाः १/३ च ०/०
१.१.३४ पूर्वपरावरदक्षिणोत्तरापराधराणि १/३ व्यवस्थायाम् ७/१ असंज्ञायाम् ७/१
१.१.३५ स्वम् १/१ अज्ञातिधनाख्यायाम् ७/१
१.१.३६ अन्तरं १/१ बहिर्योगोपसंव्यानयोः ७/२
१.१.३७ स्वरादिनिपातम् १/१ अव्ययम् १/१
१.१.३८ तद्धितः १/१ च च ०/० असर्वविभक्तिः १/१
१.१.३९ कृत् १/१ मेजन्तः १/१
१.१.४० क्त्वातोसुन्कसुनः १/३
१.१.४१ अव्ययीभावः १/१ च ०/०
१.१.४२ शि १/१ सर्वनामस्थानम् १/१
१.१.४३ सुट् १/१ अनपुंसकस्य ६/१
१.१.४४ न ०/० वा ०/० इति ०/० विभाषा १/१
१.१.४५ इक् १/१ यणः ६/१ सम्प्रसारणम् १/१
१.१.४६ आद्यन्तौ १/२ टकितौ १/२
१.१.४७ मित् १/१ अचः ६/१ अन्त्यात् ५/१ परः १/१
१.१.४८ एचः ६/१ इक् १/१ ह्रस्वादेशे ७/१
१.१.४९ षष्ठी १/१ स्थानेयोगा १/१
१.१.५० स्थाने ७/१ अन्तरतमः १/१
१.१.५१ उः ६/१ अण् १/१ रपरः १/१
१.१.५२ अलः ६/१ अन्त्यस्य ६/१
१.१.५३ ङित् १/१ च ०/०
१.१.५४ आदेः ६/१ परस्य ६/१
१.१.५५ अनेकाल्शित् १/१ सर्वस्य ६/१
१.१.५६ स्थानिवत् ०/० आदेशः १/१ अनल्विधौ ७/१
१.१.५७ अचः ६/१ परस्मिन् ७/१ (निमित्त-सप्तमी) पूर्वविधौ ७/१ (विषय-सप्तमी)
१.१.५८ न ०/० पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ७/३
१.१.५९ द्विर्वचने ७/१ अचि ७/१
१.१.६० अदर्शनं १/१ लोपः १/१
१.१.६१ प्रत्ययस्य ६/१ लुक्श्लुलुपः १/३
१.१.६२ प्रत्ययलोपे ७/१ प्रत्ययलक्षणम् १/१
१.१.६३ न ०/० लुमता ३/१ अङ्गस्य ६/१
१.१.६४ अचः ६/१ (निर्धारणे षष्ठी) अन्त्यादि १/१ टि १/१
१.१.६५ अलः ५/१ अन्त्यात् ५/१ पूर्वः १/१ उपधा १/१
१.१.६६ तस्मिन् ७/१ इति ०/० निर्दिष्टे ७/१ पूर्वस्य ६/१
१.१.६७ तस्मात् ५/१ इति ०/० उत्तरस्य ६/१
१.१.६८ स्वम् १/१ रूपम् १/१ शब्दस्य ६/१ अशब्दसंज्ञा १/१
१.१.६९ अणुदित् १/१ सवर्णस्य ६/१ च ०/० अप्रत्ययः १/१
१.१.७० तपरः १/१ तत्कालस्य ६/१
१.१.७१ आदिः १/१ अन्त्येन ३/१ सह ०/० इता ३/१
१.१.७२ येन ३/१ विधिः १/१ तदन्तस्य ६/१
१.१.७३ वृद्धिः १/१ यस्य ६/१ अचाम् ६/३ (निर्धारणे षष्ठी) आदिः १/१ तत् १/१ वृद्धम् १/१
१.१.७४ त्यदादीनि १/३ च ०/०
१.१.७५ एङ् १/१ प्राचाम् ६/३ देशे ७/१
१.२.१ गाङ्-कुटादिभ्यः ५/३ अञ्णित् १/१ ङित् १/१
१.२.२ विजः ५/१ इट् १/१
१.२.३ विभाषा १/१ ऊर्णोः ५/१
१.२.४ सार्वधातुकम् १/१ अपित् १/१
१.२.५ असंयोगात् ५/१ लिट् १/१ कित् १/१
१.२.६ ईन्धिभवतिभ्यां ५/२ च ०/०
१.२.७ मृडमृदगुधकुषक्लिशवदवसः ५/१ क्त्वा १/१
१.२.८ रुदविदमुषग्रहिस्वपिप्रच्छः ५/१ सन् १/१ च ०/०
१.२.९ इकः ५/१ झल् १/१
१.२.१० हलन्तात् ५/१ च ०/०
१.२.११ लिङ्-सिचौ १/२ आत्मनेपदेषु ७/३
१.२.१२ उः ५/१ च ०/०
१.२.१३ वा ०/० गमः ५/१
१.२.१४ हनः ५/१ सिच् १/१
१.२.१५ यमः ५/१ गन्धने ७/१
१.२.१६ विभाषा १/१ उपयमने ७/२
१.२.१७ स्था-घ्वोः ६/२ इत् १/१ च ०/०
१.२.१८ न ०/० क्त्वा (लुप्तविभक्तिनिर्देशः) सेट् १/१
१.२.१९ निष्ठा १/१ शीङ्-स्विदिमिदिक्ष्विदिधृषः ५/१
१.२.२० मृषः ५/१ तितिक्षायाम् ७/१
१.२.२१ उदुपधात् ५/१ भावादिकर्मणोः ७/२ अन्यतरस्याम् ०/०
१.२.२२ पूङः ५/१ क्त्वा (लुप्तविभक्तः) च ०/०
१.२.२३ नोपधात् ५/१ थफान्तात् ५/१ वा ०/०
१.२.२४ वञ्चिलुञ्च्यृतः ५/१ च ०/०
१.२.२५ तृषिमृषिकृशेः ५/१ काश्यपस्य ६/१
१.२.२६ रलः ५/१ व्युपधाद्त् ५/१ हलादेः ५/१ सन् १/१ च ०/०
१.२.२७ ऊकालः १/१ अच् १/१ ह्रस्वदीर्घप्लुतः १/१
१.२.२८ अचः ६/१ च ०/०
१.२.२९ उच्चैः ०/० उदात्तः १/१
१.२.३० नीचैः ०/० अनुदात्तः १/१
१.२.३१ समाहारः १/१ स्वरितः १/१
१.२.३२ तस्य ६/१ आदितः ०/० उदात्तम् १/१ अर्धह्रस्वम् १/१
१.२.३३ एकश्रुति १/१ दूरात् ५/१ सम्बुद्धौ ७/१
१.२.३४ यज्ञकर्मणि ७/१ अयजपन्यूङ्खसामसु ७/३
१.२.३५ उच्चैस्तराम् ०/० वा ०/० वषट्कारः १/१ उच्चैः (इत्यनेन उदात्तो गृह्यते , अयमुदत्तोऽयमुदत्तोऽयमनयोरतितरामुदात्तः = उच्चैस्तराम् , द्विवचनविभ० (५.३.५७) इत्यनेन तरप्-प्रत्ययः , ततः किमेत्ति० (५.४.११) इति आम्)
१.२.३६ विभाषा १/१ छन्दसि ७/१
१.२.३७ न ०/० सुब्रह्मण्यायाम् ७/१ स्वरितस्य ६/१ तु ०/० उदात्तः १/१
१.२.३८ देवब्रह्मणोः ७/२ अनुदात्तः १/१
१.२.३९ स्वरितात् ५/१ संहितायाम् ७/१ अनुदात्तानाम् ६/३
१.२.४० उदात्तस्वरितपरस्य ६/१ सन्नतरः १/१
१.२.४१ अपृक्तः १/१ एकाल् १/१ प्रत्ययः १/१
१.२.४२ तत्पुरुषः १/१ समानाधिकरणः १/१ कर्मधारयः १/१
१.२.४३ प्रथमानिर्दिष्टम् १/१ समासे ७/१ उपसर्जनम् १/१
१.२.४४ एकविभक्ति १/१ च ०/० आपूर्वनिपाते ७/१
१.२.४५ अर्थवत् १/१ अधातुः १/१ अप्रत्ययः १/१ प्रातिपदिकम् १/१॥ अर्थोऽस्यास्तीत्यर्थवत् तदस्या० (५.२.९४) इति मतुप्-प्रत्ययः॥
१.२.४६ कृत्तद्धितसमासाः १/३ च ०/०
१.२.४७ ह्रस्वः १/१ नपुंसके ७/१ प्रातिपदिकस्य ६/१
१.२.४८ गोस्त्रियोः ६/१ उपसर्जनस्य ६/१
१.२.४९ लुक् १/१ तद्धितलुकि ७/१
१.२.५० इत् १/१ गोण्याः ६/१
१.२.५१ लुपि ७/१ युक्तवत् ०/० व्यक्तिवचने १/२
१.२.५२ विशेषणानाम् ६/३ च ०/० आ ०/० जातेः ५/१
१.२.५३ तत् १/१ अशिष्यम् १/१ संज्ञाप्रमाणत्वात् ५/१
१.२.५४ लुप् १/१ योगाप्रख्यानात् ५/१
१.२.५५ योगप्रमाणे ७/१ च ०/० तदभावे ७/१ अदर्शनम् १/१ स्यात् तिङन्तपदम्
१.२.५६ प्रधानप्रत्ययार्थवचनम् १/१ अर्थस्य ६/१ अन्यप्रमाणत्वात् ५/१
१.२.५७ कालोपसर्जने १/२ च ०/० तुल्यम् १/१
१.२.५८ जात्याख्यायाम् ७/१ एकस्मिन् ७/१ बहुवचनम् १/१ अन्यतरस्याम् ०/०
१.२.५९ अस्मदः ६/१ द्वायोः ७/२ च ०/०
१.२.६० फल्गुनीप्रोष्ठपदानाम् ६/३ च ०/० नक्षत्रे ७/१
१.२.६१ छन्दसि ७/१ पुनर्वस्वोः ६/२ एकवचनम् १/१
१.२.६२ विशाखयोः ६/२ च ०/०
१.२.६३ तिष्यपुनर्वस्वोः ६/२ नक्षत्रद्वंद्वे ७/१ बहुवचनस्य ६/१ द्विवचनम् १/१ नित्यम् १/१
१.२.६४ सरूपाणाम् ६/३ एकशेषः १/१ एकविभक्तौ ७/१
१.२.६५ वृद्धः १/१ यूना ३/१ तल्लक्षणः १/१ चेत् ०/० एव ०/० विशेषः १/१
१.२.६६ स्त्री १/१ पुंवत् ०/० च ०/०
१.२.६७ पुमान् १/१ स्त्रिया ३/१
१.२.६८ भ्रातृपुत्रौ १/२ स्वसृदुहितृभ्याम् ३/२
१.२.६९ नपुंसकम् १/१ अनपुंसकेन ३/१ एकवत् ०/० च ०/० अस्य ६/१ अन्यतरस्याम् ०/०
१.२.७० पिता १/१ मात्रा ३/१
१.२.७१ श्वशुरः १/१ श्वश्र्वा ३/१
१.२.७२ त्यदादीनि १/३ सर्वौः ३/३ नित्यम् १/१
१.२.७३ ग्राम्यपशुसंघेषु ७/३ अतरुणेषु १/१ स्त्री १/१॥ ग्रामे भवा ग्राम्याः ग्रामाद्यखञौ (४.२.९३) इत्यनेन यत् प्रत्ययः॥
१.३.१ भूवादयः १/३ धातवः १/३
१.३.२ उपदेशे ७/१ अच् १/१ अनुनासिकः १/१ इत् १/१
१.३.३ हल् १/१ अन्त्यम् १/१॥ अन्ते भवमन्त्यं दिगादित्वात् (४.३।५४) यत् प्रत्ययः॥
१.३.४ न ०/० विभक्तौ ७/१ तुस्माः १/३
१.३.५ आदिः १/१ ञिटुडवः १/३
१.३.६ षः १/१ प्रत्ययस्य ६/१
१.३.७ चुटू १/२
१.३.८ लशकु १/१ अतद्धिते ७/१
१.३.९ तस्य ६/१ लोपः १/१
१.३.१० यथासंख्यम् ०/० अनुदेशः १/१ समानाम् ६/३
१.३.११ स्वरितेन ३/१ अधिकारः १/१
१.३.१२ अनुदात्तङितः ५/१ आत्मनेपदम् १/१
१.३.१३ भावकर्म्मणोः ७/२
१.३.१४ कर्त्तरि ७/१ कर्म्मव्यतिहारे ७/१
१.३.१५ न ०/० गतिहिंसार्थेभ्यः ५/३
१.३.१६ इतरेतरान्योन्योपपदात् ५/१ च ०/०
१.३.१७ नेः ५/१ विशः ५/१
१.३.१८ परिव्यवेभ्यः ५/३ क्रियः ५/१
१.३.१९ विपराभ्याम् ५/२ जेः ५/१
१.३.२० आङः ५/१ दः ५/१ अनास्यविहरणे ७/१
१.३.२१ क्रीडः ५/१ अनुसम्परिभ्यः ५/३ च ०/०
१.३.२२ समवप्रविभ्यः ५/३ स्थः ५/१
१.३.२३ प्रकाशनस्थेयाख्ययोः ७/२ च ०/०
१.३.२४ उदः ५/१ अनूर्ध्वकर्मणि ७/१
१.३.२५ उपात् ५/१ मन्त्रकरणे ७/१
१.३.२६ अकर्मकात् ५/१ च ०/०
१.३.२७ उद्विभ्याम् ५/२ तपः ५/१
१.३.२८ आङः ५/१ यमहनः ५/१
१.३.२९ समः ५/१ गम्यृच्छि-प्रच्छि-स्वरत्यर्ति-श्रुविदिभ्यः ५/३
१.३.३० निसमुपविभ्यः ५/३ ह्वः ५/१
१.३.३१ स्पर्द्धायाम् ७/१ आङः ५/१
१.३.३२ गन्धनावक्षेपणसेवनसाहसिक्य-प्रतियत्नप्रकथनोपयोगेषु ७/३ कृञः ५/१
१.३.३३ अधेः ५/१ प्रसहने ७/१
१.३.३४ वेः ५/१ शब्दकर्म्मणः ५/१
१.३.३५ अकर्मकात् ५/१ च ०/०
१.३.३६ सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु ७/३ नियः ५/१
१.३.३७ कर्तृस्थे ७/१ च ०/० अशरीरे ७/१ कर्मणि ७/१
१.३.३८ वृत्तिसर्गतायनेषु ७/३ क्रमः ५/१
१.३.३९ उपपराभ्याम् ५/२
१.३.४० आङः ५/१ उद्गमने ७/१
१.३.४१ वेः ५/१ पादविहरणे ७/१
१.३.४२ प्रोपाभ्याम् ५/२ समर्थाभ्याम् ५/२
१.३.४३ अनुपसर्गात् ५/१ वा ०/०
१.३.४४ अपह्नवे ७/१ ज्ञः ५/१
१.३.४५ अकर्मकात् ५/१ च ०/०
१.३.४६ सम्प्रतिभ्याम् ५/२ अनाध्याने ७/१
१.३.४७ भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु ७/३ वदः ५/१
१.३.४८ व्यक्तवाचाम् ६/३ समुच्चारणे ७/१
१.३.४९ अनोः ५/१ अकर्मकात् ५/१
१.३.५० विभाषा १/१ विप्रलापे ७/१
१.३.५१ अवात् ५/१ ग्रः ५/१
१.३.५२ समः ५/१ प्रतिज्ञाने ७/१
१.३.५३ उदः ५/१ चरः ५/१ सकर्मकात् ५/१
१.३.५४ समः ५/१ तृतीयायुक्तात् ५/१
१.३.५५ दाणः ५/१ च ०/० सा १/१ चेत् ०/० चतुर्थ्यर्थे ७/१
१.३.५६ उपात् ५/१ यमः ५/१ स्वकरणे ७/१
१.३.५७ ज्ञाश्रुस्मृदृशाम् ६/३ सनः ५/१
१.३.५८ न ०/० अनोः ५/१ ज्ञः ५/१
१.३.५९ प्रत्याङ्भ्याम् ५/२ श्रुवः ५/१
१.३.६० शदेः ५/१ शितः ६/१
१.३.६१ म्रियते ५/१ लुङ्लिङोः ७/२ च ०/०
१.३.६२ पूर्ववत् ०/० सनः ५/१
१.३.६३ आम्प्रत्ययवत् ०/० कृञः ६/१ अनुप्रयोगस्य ६/१
१.३.६४ प्रोपाभ्याम् ५/२ युजेः ५/१ अयज्ञपात्रेषु ७/३
१.३.६५ समः ५/१ क्ष्णुवः ५/१
१.३.६६ भुजः ५/१ अनवने ७/१
१.३.६७ णेः ५/१ अणौ ७/१ यत् १/१ कर्म १/१ णौ ७/१ चेत् ०/० सः १/१ कर्ता १/१ अनाध्याने ७/१
१.३.६८ भीस्म्योः ६/२ हेतुभये ७/१
१.३.६९ गृधिवञ्च्योः ६/२ प्रलम्भने ७/१
१.३.७० लियः ५/१ सम्माननशालिनीकरणयोः ७/२ च ०/०
१.३.७१ मिथ्योपपदात् ५/१ कृञः ५/१ अभ्यासे ७/१
१.३.७२ स्वरितञितः ५/१ कर्त्रभिप्राये ७/१ क्रियाफले ७/१
१.३.७३ अपात् ५/१ वदः ५/१
१.३.७४ णिचः ५/१ च ०/०
१.३.७५ समुदाङ्भ्यः ५/३ यमः ५/१ अग्रन्थे ७/१
१.३.७६ अनुपसर्गात् ५/१ ज्ञः ५/१
१.३.७७ विभाषा १/१ उपपदेन ३/१ प्रतीयमाने ७/१
१.३.७८ शेषात् ५/१ कर्तरि ७/१ परस्मैपदम् १/१
१.३.७९ अनुपराभ्याम् ५/२ कृञः ५/१
१.३.८० अभिप्रत्यतिभ्यः ५/३ क्षिपः ५/१
१.३.८१ प्रात् ५/१ वहः ५/१
१.३.८२ परेः ५/१ मृषः ५/१
१.३.८३ व्याङ्परिभ्यः ५/३ रमः ५/१
१.३.८४ उपात् ५/१ च ०/०
१.३.८५ विभाषा १/१ अकर्मकात् ५/१
१.३.८६ बुधयुधनशजनेङ्-प्रुद्रुस्रुभ्यः ५/३ णेः ५/१
१.३.८७ निगरणचलनार्थेभ्यः ५/१ च ०/०
१.३.८८ अणौ ७/१ अकर्मकात् ५/१ चित्तवत्कर्तृकात् ५/१
१.३.८९ न ०/० पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः ५/१
१.३.९० वा ०/० क्यषः ५/१
१.३.९१ द्युभ्यः ५/३ लुङि ७/१
१.३.९२ वृद्भ्यः ५/३ स्यसनोः ७/२
१.३.९३ लुटि ७/१ च ०/० कॢपः ५/१
१.४.१ आ ०/० कडारात् ५/१ एका १/१ संज्ञा १/१
१.४.२ विप्रतिषेधे ७/१ परम् १/१ कार्यम् १/१
१.४.३ यू सुपां (सुलुक्० (७.१.३९) इत्येन विभक्तिर्लुप्यतेऽत्र।) स्त्र्याख्यौ १/२ नदी १/१
१.४.४ न ०/० इयङुवङ्स्थानौ १/२ अस्त्री १/२
१.४.५ वा ०/० आमि ७/१
१.४.६ ङिति ७/१ ह्रस्वश् १/१ च ०/०
१.४.७ शेषः १/१ घि १/१ असखि १/१
१.४.८ पतिः १/१ समासे ७/१ एव ०/०
१.४.९ षष्ठीयुक्तः १/१ छन्दसि ७/१ वा ०/०
१.४.१० ह्रस्वम् १/१ लघु १/१
१.४.११ संयोगे ७/१ गुरु १/१
१.४.१२ दीर्घम् १/१ च ०/०
१.४.१३ यस्मात् ५/१ प्रत्ययविधिः १/१ तदादि १/१ प्रत्यये ७/१ अङ्गम् १/१
१.४.१४ सुप्तिङन्तम् १/१ पदम् १/१
१.४.१५ नः १/१ क्ये ७/१
१.४.१६ सिति ७/१ च ०/०
१.४.१७ स्वादिषु ७/३ असर्वनमस्थाने ७/१
१.४.१८ यचि ७/१ भम् १/१
१.४.१९ तसौ १/२ मत्वर्थे ७/१
१.४.२० अयस्मयादीनि १/३ छन्दसि ७/१
१.४.२१ बहुषु ७/३ बहुवचनम् १/१
१.४.२२ द्व्-येकयोः ७/२ द्विवचनैकवचने १/२
१.४.२३ कारके ७/१
१.४.२४ ध्रुवम् १/१ अपाये ७/१ अपादानम् १/१
१.४.२५ भीत्रार्थानाम् ६/३ भयहेतुः १/१
१.४.२६ पराजेः ६/१ असोढः १/१
१.४.२७ वारणार्थानाम् ६/३ ईप्सितः १/१
१.४.२८ अन्तर्द्धौ ७/१ येन ३/१ अदर्शनम् १/१ इच्छति तिङन्तं पदम्
१.४.२९ आख्याता १/१ उपयोगे ७/१
१.४.३० जनिकर्तुः ६/१ प्रकृतिः १/१
१.४.३१ भुवः ६/१ प्रभवः १/१
१.४.३२ कर्मणा ३/१ यम् २/१ अभिप्रैति तिङन्तं पदम्। सः १/१ सम्प्रदानम् १/१
१.४.३३ रुच्यर्थानाम् ६/३ प्रीयमाणः १/१
१.४.३४ श्लाघह्नुङ्स्थाशपाम् ६/३ ज्ञीप्स्यमानः १/१
१.४.३५ धारेः ६/१ उत्तमर्णः १/१
१.४.३६ स्पृहेः ६/१ ईप्सितः १/१
१.४.३७ क्रुधद्रुहेर्ष्यासूयार्थानाम् ६/३ यम् २/१ प्रति ०/० कोपः १/१
१.४.३८ क्रुधद्रुहोः ६/२ उपसृष्टयोः ६/२ कर्म १/१
१.४.३९ राधीक्ष्योः ६/२ यस्य ६/१ विप्रश्नः १/१
१.४.४० प्रत्याङ्भ्याम् ५/२ श्रुवः ६/१ पूर्वस्य ६/१ कर्ता १/१
१.४.४१ अनुप्रतिगृणः ६/१ च ०/०
१.४.४२ साधकतमम् १/१ करणम् १/१
१.४.४३ दिवः ६/१ कर्म १/१ च ०/०
१.४.४४ परिक्रयणे ७/१ सम्प्रदानम् ७/१ अन्यतरस्याम् ०/०
१.४.४५ आधारः १/१ अधिकरणम् १/१
१.४.४६ अधिशीङ्स्थाऽऽसाम् ६/३ कर्म १/१
१.४.४७ अभिनिविशः ६/१ च ०/०
१.४.४८ उपान्वध्याङ्वसः ६/१
१.४.४९ कर्तुः ६/१ ईप्सिततमम् १/१ कर्म १/१
१.४.५० तथा ०/० युक्तम् १/१ च ०/० आनिप्सीतम् १/१
१.४.५१ अकथितम् १/१ च ०/०
१.४.५२ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् ६/३ अणि लुप्तसप्तम्यन्तनिर्देशः। कर्ता १/१ सः १/१ णौ ७/१
१.४.५३ हृक्रोः ६/२ अन्यतरस्याम् ०/०
१.४.५४ स्वतन्त्रः १/१ कर्ता १/१
१.४.५५ तत्प्रयोजकः १/१ हेतुः १/१ च ०/०
१.४.५६ प्राक् ०/० रीश्वरात् ५/१ निपाताः १/३
१.४.५७ चादयः १/३ असत्त्वे ७/१
१.४.५८ प्रादयः १/३
१.४.५९ उपसर्गाः १/३ क्रियायोगे ७/१
१.४.६० गतिः १/१ च ०/०
१.४.६१ ऊर्यादिच्विडाचः १/३ च ०/०
१.४.६२ अनुकरणम् १/१ च ०/० अनितिपरम् १/१
१.४.६३ आदरानादरयोः ७/२ सदसती १/२
१.४.६४ भूषणे ७/१ अलम् ०/०
१.४.६५ अन्तः ०/० अपरिग्रहे ७/१
१.४.६६ कणेमनसी १/२ श्रद्धाप्रतीघाते ७/१
१.४.६७ पुरः ०/० अव्ययम् १/१
१.४.६८ अस्तम् ०/० च ०/०
१.४.६९ अच्छ ०/० गत्यर्थवदेषु ७/३
१.४.७० अदः १/१ अनुपदेशे ७/१
१.४.७१ तिरः ०/० अन्तर्द्धौ ७/१
१.४.७२ विभाषा १/१ कृञि ७/१
१.४.७३ उपाजेऽन्वाजे (विभक्तिप्रतिरूपकौ निपातौ)
१.४.७४ साक्षात्प्रभृतीनि १/३ च ०/०
१.४.७५ अनत्याधाने ७/१ उरसिमनसी १/२
१.४.७६ मध्ये , पदे , निवचने (लुप्तप्रथमान्तनिर्देशः) च ०/०
१.४.७७ नित्यम् १/१ हस्ते , पाणौ (विभक्तिप्रतिरूपकौ निपातौ) उपयमने ७/१
१.४.७८ प्राध्वम् ०/० बन्धने ७/१
१.४.७९ जीविकोपनिषदौ १/२ औपम्ये ७/१
१.४.८० ते १/३ प्राग् ०/० धातोः ५/१
१.४.८१ छन्दसि ७/१ परे १/३ अपि ०/०
१.४.८२ व्यवहिताः १/३ च ०/०
१.४.८३ कर्मप्रवचनीयाः १/३
१.४.८४ अनुः १/१ लक्षणे ७/१
१.४.८५ तृतीयाऽर्थे ७/१ ( तृतीयायाः अर्थः तृतीयार्थः , तस्मिन् षष्ठीतत्पुरुषः)
१.४.८६ हीने ७/१
१.४.८७ उपः १/१ अधिके ७/१ च ०/०
१.४.८८ अपपरी १/२ वर्जने ७/१
१.४.८९ आङ् १/१ मर्यादावचने ७/१
१.४.९० लक्षणेत्थम्भूताख्यानभागवीप्सासु ७/३ प्रतिपर्यनवः १/३
१.४.९१ अभिः १/१ अभागे ७/१
१.४.९२ प्रतिः १/१ प्रतिनिधिप्रतिदानयोः ७/२
१.४.९३ अधिपरी १/२ अनर्थकौ १/२
१.४.९४ सुः १/१ पूजायाम् ७/१
१.४.९५ अतिः १/१ अतिक्रमणे ७/१ च ०/०
१.४.९६ अपिः १/१ पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु ७/३
१.४.९७ अधिः १/१ ईश्वरे ७/१
१.४.९८ विभाषा १/१ कृञि ७/१
१.४.९९ लः ६/१ परस्मैपदम् १/१
१.४.१०० तङानौ १/२ आत्मनेपदम् १/१
१.४.१०१ तिङः ६/१ त्रीणि १/३ त्रीणि १/३ प्रथममध्यमोत्तमाः १/३
१.४.१०२ तानि १/३ एकवचनद्विवचनबहुवचनान्येकशः १/३
१.४.१०३ सुपः ६/१
१.४.१०४ विभक्तिः १/१ च ०/०
१.४.१०५ युष्मदि ७/१ उपपदे ७/१ समानाधिकरणे ७/१ स्थानिनि ७/१ अपि ०/० मध्यमः १/१
१.४.१०६ प्रहासे ७/१ च ०/० मन्योपपदे ७/१ मन्यतेः ५/१ उत्तम १/१ एकवत् ०/० च ०/०
१.४.१०७ अस्मदि ७/१ उत्तमः १/१
१.४.१०८ शेषे ७/१ प्रथमः १/१
१.४.१०९ परः १/१ सन्निकर्षः १/१ संहिता १/१
१.४.११० विरामः १/१ अवसानम् १/१
२.१.१ समर्थः १/१ पदविधिः १/१
२.१.२ सुप् १/१ आमन्त्रिते ७/१ पराङ्गवत् ०/० स्वरे ७/१
२.१.३ प्राक् ०/० कडारात् ५/१ समासः १/१
२.१.४ सह ०/० सुपा ३/१
२.१.५ अव्ययीभावः १/१
२.१.६ अव्ययम् १/१ विभक्तिसमीपसमृद्धि-व्यृद्ध्यर्थाभावात्ययासम्प्रति-शब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्य-सम्पत्तिसाकल्यान्तवचनेषु ७/३
२.१.७ यथा ०/० असादृये ७/१
२.१.८ यावत् ०/० अवधारणे ७/१
२.१.९ सुप् १/१ प्रतिना ३/१ मात्राऽर्थे ७/१
२.१.१० अक्षशलाकासंख्याः १/३ परिणा ३/१
२.१.११ विभाषा १/१
२.१.१२ अपपरिबहिरञ्चवः १/३ पञ्चम्या ३/१
२.१.१३ आङ् ०/० मर्यादाऽभिविध्योः ७/२
२.१.१४ लक्षणेन ३/१ अभिप्रती १/२ आभिमुख्ये ७/१
२.१.१५ अनुः १/१ यत्समया ०/०
२.१.१६ यस्य ६/१ च ०/० आयामः १/१
२.१.१७ तिष्ठद्गुप्रभृतीनि १/३ च ०/०
२.१.१८ पारे , मध्ये (उभयत्र लुप्तप्रथमान्तनिर्देशः) षष्ठ्या ३/१ वा ०/०
२.१.१९ संख्या १/१ वंश्येन ३/१
२.१.२० नदीभिः ३/१ च ०/०
२.१.२१ अन्यपदार्थे ७/१ च ०/० संज्ञायाम् ७/१
२.१.२२ तत्पुरुषः १/१
२.१.२३ द्विगुः १/१ च ०/०
२.१.२४ द्वितीया १/१ श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ३/३
२.१.२५ स्वयम् ०/० क्तेन ३/१
२.१.२६ खट्वा १/१ क्षेपे ७/१
२.१.२७ सामि ०/०
२.१.२८ कालाः १/३
२.१.२९ अत्यन्तसंयोगे ७/१ च ०/०
२.१.३० तृतीया १/१ तत्कृत (लुप्ततृतीयान्तनिर्देशः) अर्थेन ३/१ गुणवचनेन ३/१
२.१.३१ पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ३/३
२.१.३२ कर्तृकरणे ७/१ कृता ३/१ बहुलम् १/१
२.१.३३ कृत्यैः ३/३ अधिकार्थवचने ७/१
२.१.३४ अन्नेन ३/१ व्यञ्जनम् १/१
२.१.३५ भक्ष्येण ३/१ मिश्रीकरणम् १/१
२.१.३६ चतुर्थी १/१ तदर्थार्थबलिहितसुखरक्षितैः ३/३
२.१.३७ पञ्चमी १/१ भयेन ३/१
२.१.३८ अपेतापोढमुक्तपतितापत्रस्तैः ३/३ अल्पशः ०/०
२.१.३९ स्तोकान्तिकदूरार्थकृच्छ्राणि १/३ क्तेन ३/१
२.१.४० सप्तमी १/१ शौण्डैः ३/३
२.१.४१ सिद्धशुष्कपक्वबन्धैः ३/३ च ०/०
२.१.४२ ध्वाङ्-क्षेण ३/१ क्षेपे ७/१
२.१.४३ कृत्यैः ३/३ ऋणे ७/१
२.१.४४ संज्ञायाम् ७/१
२.१.४५ क्तेन ३/१ अहोरात्रावयवाः १/३
२.१.४६ तत्र ०/०
२.१.४७ क्षेपे ७/१
२.१.४८ पात्रेसंमितादयः १/३ च ०/०
२.१.४९ पूर्वकालैकसर्वजरत्पुराणनवकेवलाः १/३ समानाधिकरणेन ३/१
२.१.५० दिक्सङ्-ख्ये १/२ संज्ञायाम् ७/१
२.१.५१ तद्धितार्थोत्तरपदसमाहारे ७/१ च ०/०
२.१.५२ संख्यापूर्वः १/१ द्विगुः १/१
२.१.५३ कुत्सितानि १/३ कुत्सनैः ३/३
२.१.५४ पापाणके १/२ कुत्सितैः ३/३
२.१.५५ उपमानानि १/३ सामान्यवचनैः ३/३
२.१.५६ उपमितम् १/१ व्याघ्रादिभिः ३/३ सामान्याप्रयोगे ७/१
२.१.५७ विशेषणम् १/१ विशेष्येण ३/१ बहुलम् १/१
२.१.५८ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराः १/३ च ०/०
२.१.५९ श्रेण्यादयः १/३ कृतादिभिः ३/३
२.१.६० क्तेन ३/१ नञ्विशिष्टेन ३/१ अनञ् १/१
२.१.६१ सन्महत्परमोत्तमोत्कृष्टाः १/३ पूज्यमानैः ३/३
२.१.६२ वृन्दारकनागकुञ्जरैः ३/३ पूज्यमानम् १/१
२.१.६३ कतरकतमौ १/२ जातिपरिप्रश्ने ७/१
२.१.६४ किम् १/१ क्षेपे ७/१
२.१.६५ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तॄ-श्रोत्रियाध्यापकधूर्तैः ३/३ जातिः १/१
२.१.६६ प्रशंसावचनैः ३/३ च ०/०
२.१.६७ युवा १/१ खलतिपलितवलिनजरतीभिः ३/३
२.१.६८ कृत्यतुल्याख्याः १/३ अजात्या ३/१
२.१.६९ वर्णः १/१ वर्णेन ३/१
२.१.७० कुमारः १/१ श्रमणाऽऽदिभिः ३/३
२.१.७१ चतुष्पादः १/३ गर्भिण्या ३/१
२.१.७२ मयूरव्यंसकादयः १/३ च ०/०
२.२.१ पूर्वापराधरोत्तरम् १/१ एकदेशिना ३/१ एकाधिकरणे ७/१ (तृतीयार्थे सप्तमी)
२.२.२ अर्धम् १/१ नपुंसकम् १/१
२.२.३ द्वितीयतृतीयचतुर्थतुर्याणि १/३ अन्यतरस्याम् ०/०
२.२.४ प्राप्तापन्ने १/२ च ०/० द्वितीयया ३/१
२.२.५ कालाः १/३ परिमाणिना ३/१
२.२.६ नञ् ०/०
२.२.७ ईषत् ०/० अकृता ३/१
२.२.८ षष्ठी १/१
२.२.९ याजकादिभिः ३/३ च ०/०
२.२.१० न ०/० निर्धारणे ७/१
२.२.११ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ३/१
२.२.१२ क्तेन ३/१ च ०/० पूजायाम् ७/१
२.२.१३ अधिकरणवाचिना ३/१ च ०/०
२.२.१४ कर्म्मणि ७/१ च ०/०
२.२.१५ तृजकाभ्याम् ३/२ कर्त्तरि ७/१
२.२.१६ कर्त्तरि ७/१ च ०/०
२.२.१७ नित्यम् १/१ क्रीडाजीविकयोः ७/२
२.२.१८ कुगतिप्रादयः १/३
२.२.१९ उपपदम् १/१ अतिङ् १/१
२.२.२० अमा ३/१ एव ०/० अव्ययेन ३/१
२.२.२१ तृतीयाप्रभृतीनि १/३ अन्यतरस्याम् ०/०
२.२.२२ क्त्वा ३/१ च ०/०
२.२.२३ शेषः १/१ बहुव्रीहिः १/१
२.२.२४ अनेकम् १/१ अन्यपदार्थे ७/१
२.२.२५ संख्यया ३/१ अव्ययासन्नादूराधिकसंख्याः १/३ संख्येये ७/१
२.२.२६ दिङ्-नामानि १/३ अन्तराले ७/१
२.२.२७ तत्र ०/० तेन् ३/१ इदम् १/१ इति ०/० सरूपे १/२
२.२.२८ तेन ३/१ सह ०/० इति ०/० तुल्ययोगे ७/१
२.२.२९ चार्थे ७/१ द्वन्द्वः १/१
२.२.३० उपसर्जनम् १/१ पूर्वम् १/१
२.२.३१ राजदन्तादिषु ७/३ परम् १/१
२.२.३२ द्वन्द्वे ७/१ घि १/१
२.२.३३ अजाद्यदन्तम् १/१
२.२.३४ अल्पाच्तरम् १/१
२.२.३५ सप्तमीविशेषणे १/२ बहुव्रीहौ ७/१
२.२.३६ निष्ठा १/१
२.२.३७ वा ०/० आहिताग्न्यादिषु ७/३
२.२.३८ कडाराः १/३ कर्मधराये ७/१
२.३.१ अनभिहिते ७/१
२.३.२ कर्मणि ७/१ द्वितीया १/१
२.३.३ तृतीया १/१ च ०/० होः ६/१ छन्दसि ७/१
२.३.४ अन्तराऽन्तरेणयुक्ते ७/१
२.३.५ कालाध्वनोः ७/२ अत्यन्तसंयोगे ७/१
२.३.६ अपवर्गे ७/१ तृतीया १/१
२.३.७ सप्तमीपञ्चम्यौ १/२ कारकमध्ये ७/१
२.३.८ कर्मप्रवचनीययुक्ते ७/१ द्वितीया १/१
२.३.९ यस्मात् ५/१ अधिकम् १/१ यस्य ६/१ ईश्वरवचनम् १/१ तत्र ०/० सप्तमी १/१
२.३.१० पञ्चमी १/१ अपाङ्-परिभिः ३/३
२.३.११ प्रतिनिधिप्रतिदाने १/२ च ०/० यस्मात् ५/१
२.३.१२ गत्यर्थकर्मणि ७/१ द्वितीयाचतुर्थ्यौ १/२ चेष्टायाम् ७/१ अनध्वनि ७/१
२.३.१३ चतुर्थी १/१ सम्प्रदाने ७/१
२.३.१४ क्रियार्थोपपदस्य ६/१ च ०/० कर्मणि ७/१ स्थानिनः ६/१
२.३.१५ तुमर्थात् ५/१ च ०/० भाववचनात् ५/१
२.३.१६ नमःस्वस्तिस्वाहास्वधालंवषड्योगात् ५/१ च ०/०
२.३.१७ मन्यकर्मणि ७/१ अनादरे ७/१ विभाषा १/१ अप्राणिषु ७/३
२.३.१८ कर्त्तृकरणयोः ७/२ तृतीया १/१
२.३.१९ सहयुक्ते ७/१ अप्रधाने ७/१
२.३.२० येन ३/१ अङ्गविकारः १/१
२.३.२१ इत्थंभूतलक्षणे ७/१ (लक्ष्यते अनेनेति लक्षणम्)
२.३.२२ संज्ञः ६/१ अन्यतरस्याम् ०/० कर्मणि ७/१
२.३.२३ हेतौ ७/१
२.३.२४ अकर्त्तरि ७/१ ऋणे ७/१ पञ्चमी १/१
२.३.२५ विभाषा १/१ गुणे ७/१ अस्त्रियाम् ७/१
२.३.२६ षष्ठी १/१ हेतुप्रयोगे ७/१
२.३.२७ सर्वनाम्नः ६/१ तृतीया १/१ च ०/०
२.३.२८ अपादाने ७/१ पञ्चमी १/१
२.३.२९ अन्यारादितरर्त्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते ७/१
२.३.३० षष्ठी १/१ अतसर्थप्रत्ययेन ३/१
२.३.३१ एनपा ३/१ द्वितीया १/१
२.३.३२ पृथग्विनानानाभिः ३/३ तृतीया १/१ अन्यतरस्याम् ०/०
२.३.३३ करणे ७/१ च ०/० स्तोकाल्पकृच्छ्रकतिपयस्य ६/१ असत्त्ववचनस्य ६/१
२.३.३४ दूरान्तिकार्थैः ३/३ षष्ठी १/१ अन्यतरस्याम् ०/०
२.३.३५ दूरान्तिकार्थेभ्यः ५/३ द्वितीया १/१ च ०/०
२.३.३६ सप्तमी १/१ अधिकरणे ७/१ च ०/०
२.३.३७ यस्य ६/१ च ०/० भावेन ३/१ भावलक्षणम् १/१
२.३.३८ षष्ठी १/१ च ०/० अनादरे ७/१
२.३.३९ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः ३/३ च ०/०
२.३.४० आयुक्तकुशलाभ्याम् ३/२ च ०/० आसेवायाम् ७/१
२.३.४१ यतः ०/० च ०/० निर्द्धारणम् १/१
२.३.४२ पञ्चमी १/१ विभक्ते ७/१
२.३.४३ साधुनिपुणाभ्याम् ३/२ अर्चायाम् ७/१ सप्तमी १/१ अप्रतेः ६/१
२.३.४४ प्रसितोत्सुकाभ्याम् ३/२ तृतीया १/१ च ०/०
२.३.४५ नक्षत्रे ७/१ च ०/० लुपि ७/१
२.३.४६ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे ७/१ प्रथमा १/१
२.३.४७ सम्बोधने ७/१ च ०/०
२.३.४८ सा १/१ आमन्त्रितम् १/१
२.३.४९ एकवचनम् १/१ सम्बुद्धिः १/१
२.३.५० षष्ठी १/१ शेषे ७/१
२.३.५१ ज्ञः ६/१ अविदर्थस्य ६/१ करणे ७/१
२.३.५२ अधीगर्थदयेशाम् ६/३ कर्मणि ७/१
२.३.५३ कृञः ६/१ प्रतियत्ने ७/१
२.३.५४ रुजार्थानाम् ६/३ भाववचनानाम् ६/३ अज्वरेः ६/१
२.३.५५ आशिषि ७/१ नाथः ६/१
२.३.५६ जासिनिप्रहणनाटक्राथपिषाम् ६/३ हिंसायाम् ७/१
२.३.५७ व्यवहृपणोः ६/२ समर्थयोः ६/२
२.३.५८ दिवः ६/१ तदर्थस्य ६/१
२.३.५९ विभाषा १/१ उपसर्गे ७/१
२.३.६० द्वितीया १/१ ब्राह्मणे ७/१
२.३.६१ प्रेष्यब्रुवोः ६/२ हविषः ६/१ देवतासम्प्रदाने ७/१
२.३.६२ चतुर्थ्यर्थे ७/१ बहुलम् १/१ छन्दसि ७/१
२.३.६३ यजेः ६/१ च ०/० करणे ७/१
२.३.६४ कृत्वोऽर्थप्रयोगे ७/१ काले ७/१ अधिकरणे ७/१
२.३.६५ कर्तृकर्मणोः ७/२ कृति ७/१
२.३.६६ उभयप्राप्तौ ७/१ कर्मणि ७/१
२.३.६७ क्तस्य ६/१ च ०/० वर्त्तमाने ७/१
२.३.६८ अधिकरणवाचिनः ६/१ च ०/०
२.३.६९ न ०/० लोकाव्ययनिष्ठाखलर्थतृनाम् ६/३
२.३.७० अकेनोः ६/२ भविष्यदाधमर्ण्ययोः ७/२
२.३.७१ कृत्यानाम् ६/३ कर्त्तरि ७/१ वा ०/०
२.३.७२ तुल्यार्थे ३/३ अतुलोपमाभ्याम् ३/२ तृतीया १/१ अन्यतरस्याम् ०/०
२.३.७३ चतुर्थी १/१ च ०/० आशिषि ७/१ आयुष्यमद्रभद्रकुशलसुखार्थहितैः ३/३
२.४.१ द्विगुः १/१ एकवचनम् १/१
२.४.२ द्वन्द्वः १/१ च ०/० प्राणितूर्यसेनाङ्गानाम् ६/३
२.४.३ अनुवादे ७/१ चरणानाम् ६/३
२.४.४ अध्वर्युक्रतुः १/१ अनपुंसकम् १/१
२.४.५ अध्ययनतः ०/० अविप्रकृष्टाख्यानाम् ६/३
२.४.६ जातिः १/१ अप्राणिनाम् ६/३
२.४.७ विशिष्टलिङ्गह् १/१ नदी १/१ देशः १/१ अग्रामाः १/३
२.४.८ क्षुद्रजन्तवः १/३
२.४.९ येषाम् ६/३ च ०/० विरोधः १/१ शाश्वतिकः १/१
२.४.१० शूद्राणाम् ६/३ अनिरवसितानाम् ६/३
२.४.११ गवाश्वप्रभृतीनि १/३ च ०/०
२.४.१२ विभाषा १/१ वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् ६/३
२.४.१३ विप्रतिषिद्धम् १/१ च ०/० अनधिकरणवाचि १/१
२.४.१४ न ०/० दधिपयआदीनि १/३
२.४.१५ अधिकरणैतावत्त्वे ७/१ च ०/०
२.४.१६ विभाषा १/१ समीपे ७/१
२.४.१७ सः १/१ नपुंसकम् १/१
२.४.१८ अव्ययीभावः १/१ च ०/०
२.४.१९ तत्पुरुषः १/१ अनञ् कर्मधारयः १/१
२.४.२० संज्ञायाम् ७/१ कन्था १/१ उशीनरेषु ७/३
२.४.२१ उपज्ञोपक्रमम् १/१ तदाद्याचिख्यासायाम् ७/१
२.४.२२ छाया १/१ बाहुल्ये ७/१
२.४.२३ सभा १/१ राजाऽमनुष्यपूर्वा १/१
२.४.२४ अशाला १/१ च ०/०
२.४.२५ विभाषा १/१ सेनासुराच्छायाशालानिशानाम् ६/३
२.४.२६ परवत् ०/० लिङ्गम् १/१ द्वन्द्वतत्पुरुषयोः ६/२
२.३.२७ पूर्ववत् ०/० अश्ववडवौ १/२
२.४.२८ हेमन्तशिशिरौ १/२ अहोरात्रे १/२ च ०/० छन्दसि ७/१
२.४.२९ रात्राह्नाहाः १/३ पुंसि ७/१
२.४.३० अपथम् १/१ नपुंसकम् १/१
२.४.३१ अर्धर्चाः १/३ पुंसि ७/१ च ०/०
२.४.३२ इदमः ६/१ अन्वादेशे ७/१ अश् १/१ अनुदात्तः १/१ तृतीयाऽऽदौ ७/१
२.४.३३ एतदः ६/१ त्रतसोः ७/२ त्रतसौ १/२ च ०/० अनुदात्तौ १/२
२.४.३४ द्वितीयाटौस्सु ७/३ एनः १/१
२.४.३५ आर्द्धधातुके ७/१
२.४.३६ अदः ६/१ जग्धिः १/१ ल्यप् (लुप्तसप्तम्यन्तनिर्देशः) ति ७/१ किति ७/१
२.४.३७ लुङ्सनोः ७/२ घसॢ १/१
२.४.३८ घञपोः ७/२ च ०/०
२.४.३९ बहुलम् १/१ छन्दसि ७/१
२.४.४० लिटि ७/१ अन्यतरस्याम् ०/०
२.४.४१ वेञः ६/१ वयिः १/१
२.४.४२ हनः ६/१ वध (लुप्तप्रथमान्तनिर्देशः) लिङि ७/१
२.४.४३ लुङि ७/१ च ०/०
२.४.४४ आत्मनेपदेषु ७/३ अन्यतरस्याम् ०/०
२.४.४५ इणः ६/१ गा (लुप्तप्रथमान्तनिर्देशः) लुङि ७/१
२.४.४६ णौ ७/१ गमिः १/१ अबोधने ७/१
२.४.४७ सनि ७/१ च ०/०
२.४.४८ इङः ६/१ च ०/०
२.४.४९ गाङ् १/१ लिटि ७/१
२.४.५० विभाषा १/१ लुङ्लृङोः ७/२
२.४.५१ णौ ७/१ च ०/० सँश्चङोः ७/२
२.४.५२ अस्तेः ६/१ भूः १/१
२.४.५३ ब्रुवः ६/१ वचिः १/१
२.४.५४ चक्षिङः ६/१ ख्याञ् १/१
२.४.५५ वा ०/० लिटि ७/१
२.४.५६ अजेः ६/१ वी (लुप्तप्रथमान्तनिर्देशः) अघञपोः ७/२
२.४.५७ वा ०/० यौ ७/१
२.४.५८ ण्यक्षत्रियार्षञितः ५/१ यूनि ७/१ लुक् १/१ अणिञोः ६/२
२.४.५९ पैलादिभ्यः ५/३ च ०/०
२.४.६० इञः ५/१ प्राचाम् ६/३
२.४.६१ न ०/० तौल्वलिभ्यः ५/३
२.४.६२ तद्राजस्य ६/१ बहुषु ७/३ तेन ३/१ एव ०/० अस्त्रियाम् ७/१
२.४.६३ यस्कादिभ्यः ५/३ गोत्रे ७/१
२.४.६४ यञञोः ६/२ च ०/०
२.४.६५ अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यः ५/३ च ०/०
२.४.६६ बह्वचः ५/१ इञः ६/१ प्राच्यभरतेषु ७/३
२.४.६७ न ०/० गोपवनादिभ्यः ५/३
२.४.६८ तिककितवादिभ्यः ५/३ द्वन्द्वे ७/१
२.४.६९ उपकादिभ्यः ५/३ अन्यतरस्याम् ०/० अद्वन्द्वे ७/१
२.४.७० आगस्त्यकौण्डिन्ययोः ६/२ अगस्तिकुण्डिनच् १/१
२.४.७१ सुपः ६/१ धातुप्रातिपदिकयोः ६/२
२.४.७२ अदिप्रभृतिभ्यः ५/३ शपः ६/१
२.४.७३ बहुलम् १/१ छन्दसि ७/१
२.४.७४ यङः ६/१ अचि ७/१ च ०/०
२.४.७५ जुहोत्यादिभ्यः ५/३ श्लुः १/१
२.४.७६ बहुलम् १/१ छन्दसि ७/१
२.४.७७ गातिस्थाघुपाभूभ्यः ५/३ सिचः ६/१ परस्मैपदेषु ७/३
२.४.७८ विभाषा १/१ घ्राधेट्-शाच्छासः ५/१
२.४.७९ तनादिभ्यः ५/३ तथासोः ७/२
२.४.८० मन्त्रे ७/१ घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यः ५/३ लेः ६/१
२.४.८१ आमः ५/१
२.४.८२ अव्ययात् ५/१ आप्सुपः ६/१
२.४.८३ न ०/० आव्ययीभावात् ५/१ अतः ५/१ अम् १/१ तु ०/० अपञ्चम्याः ६/१
२.४.८४ तृतीयासप्तम्योः ६/२ बहुलम् १/१
२.४.८५ लुटः ६/१ प्रथमस्य ६/१ डारौरसः १/३
३.१.१ प्रत्ययः १/१
३.१.२ परः १/१ च ०/०
३.१.३ आद्युदात्तः १/१ च ०/०
३.१.४ अनुदत्तौ १/२ सुप्पितौ १/२
३.१.५ गुप्तिज्किद्भ्यः ५/३ सन् १/१
३.१.६ मान्बधदान्शान्भ्यः ५/३ दीर्घः १/१ च ०/० अभ्यासस्य ६/१
३.१.७ धातोः ५/१ कर्मणः ६/१ समानकर्तृकात् ५/१ इच्छायाम् ७/१ वा ०/०
३.१.८ सुप १/१ आत्मनः ६/१ क्यच् १/१
३.१.९ काम्यच् १/१ च ०/०
३.१.१० उपमानात् ५/१ आचारे ७/१
३.१.११ कर्तुः ५/१ क्यङ् १/१ सलोपः १/१ च ०/०
३.१.१२ भृशादिभ्यः ५/३ भुवि ७/१ अच्वे ५/१ लोपः १/१ च ०/० हलः ६/१
३.१.१३ लोहितादिडाज्भ्यः ५/३ क्यष् १/१
३.१.१४ कष्टाय ४/१ क्रमणे ७/१
३.१.१५ कर्मणः ५/१ रोमन्थतपोभ्याम् ५/२ वर्त्तिचरोः ७/२
३.१.१६ वाष्पोष्माभ्याम् ५/२ उद्वमने ७/१
३.१.१७ शब्दवैरकलहाभ्रकण्वमेघेभ्यः ५/३ करणे ७/१
३.१.१८ सुखादिभ्यः ५/३ कर्तृ (लुप्तषष्ठ्यन्तनिर्देशः) वेदनायाम् ७/१
३.१.१९ नमोवरिवश्चित्रङः ५/१ क्यच् १/१
३.१.२० पुच्छभाण्डचीवरात् ५/१ णिङ् १/१
३.१.२१ मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यः ५/३ णिच् १/१
३.१.२२ धातोः ५/१ एकाचः ५/१ हलादेः ५/१ क्रियासमभिहारे ७/१ यङ् १/१
३.१.२३ नित्यम् १/१ कौटिल्ये ७/१ गतौ ७/१
३.१.२४ लुपसदचरजपजभदहदशगॄभ्यः ५/३ भावगर्हायाम् ७/१
३.१.२५ सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः ५/३ णिच् १/१
३.१.२६ हेतुमति ७/१ च ०/०
३.१.२७ कण्ड्वादिभ्यः ५/३ यक् १/१
३.१.२८ गुपूधूपविच्छिपणिपनिभ्यः ५/३ आयः १/१
३.१.२९ ऋतेः ५/१ ईयङ् १/१
३.१.३० कमेः ५/१ णिङ् १/१
३.१.३१ आयादयः १/३ आर्धद्धातुके ७/१ वा ०/०
३.१.३२ सनाद्यन्ताः १/३ धातवः १/३
३.१.३३ स्यतासी १/२ लृलुटोः ७/२
३.१.३४ सिप् १/१ बहुलम् १/१ लेटि ७/१
३.१.३५ कास्प्रत्ययात् ५/१ आम् १/१ अमन्त्रे ७/१ लिटि ७/१
३.१.३६ इजादेः ५/१ च ०/० गुरुमतः ५/१ अनृच्छः ५/१
३.१.३७ दयायासः ५/१ च ०/०
३.१.३८ उषविदजागृभ्यः ५/३ अन्यतरस्याम् ०/०
३.१.३९ भीह्रीभृहुवाम् ६/३ श्लुवत् ०/० च ०/०
३.१.४० कृञ् १/१ च ०/० अनुप्रयुज्यते ७/१ लिटि ७/१
३.१.४१ विदाङ्-कुर्वन्तु (तिङ्) इति ०/० अन्यतरस्याम् ०/०
३.१.४२ अभ्युत्सादयाम् १/१ प्रजनयाम् १/१ चिकयाम् १/१ रमयाम् १/१ अकः (तिङ्) पावयांक्रियात् (तिङ्) विदामक्रन् (तिङ्) इति ०/० छन्दसि ७/१
३.१.४३ च्लि (लुप्तप्रथमान्तनिर्देशः) लुङि ७/१
३.१.४४ च्लेः ६/१ सिच् १/१
३.१.४५ शलः ५/१ इगुपधात् ५/१ अनिटः ६/१ क्सः १/१
३.१.४६ श्लिषः ५/१ आलिङ्गने ७/१
३.१.४७ न ०/० दृशः ५/१
३.१.४८ णिश्रिद्रुस्रुभ्यः ५/३ कर्त्तरि ७/१ चङ् १/१
३.१.४९ विभाषा १/१ धेट्श्व्योः ६/२
३.१.५० गुपेः ५/१ छन्दसि ७/१
३.१.५१ न ०/० ऊनयतिध्वनयत्येलयत्यर्दयतिभ्यः ५/३
३.१.५२ अस्यतिवक्तिख्यातिभ्यः ५/३ अङ् १/१
३.१.५३ लिपिसिचिह्वः ५/१ च ०/०
३.१.५४ आत्मनेपदेषु ७/३ अन्यतरस्याम् ०/०
३.१.५५ पुषादिद्युताद्य्-ऌदितः ५/१ परस्मैपदेषु ७/३
३.१.५६ सर्त्तिशास्त्यर्तिभ्यः ५/३ च ०/०
३.१.५७ इरितः ५/१ वा ०/०
३.१.५८ जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यः ५/३ च ०/०
३.१.५९ कृमृदृरुहिभ्यः ५/३ छन्दसि ७/१
३.१.६० चिण् १/१ ते ७/१ पदः ५/१
३.१.६१ दीपजनबुधपूरितायिप्यायिभ्यः ५/३ अन्यतरस्याम् ०/०
३.१.६२ अचः ५/१ कर्मकर्त्तरि ७/१
३.१.६३ दुहः ५/१ च ०/०
३.१.६४ न ०/० रुधः ५/१
३.१.६५ तपः ५/१ अनुतापे ७/१ च ०/०
३.१.६६ चिण् १/१ भावकर्मणोः ७/२
३.१.६७ सार्वधातुके ७/१ यक् १/१
३.१.६८ कर्त्तरि ७/१ शप् १/१
३.१.६९ दिवादिभ्यः ५/३ श्यन् १/१
३.१.७० वा ०/० भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ५/१
३.१.७१ यसः ५/१ अनुपसर्गात् ५/१
३.१.७२ संयसः ५/१ च ०/०
३.१.७३ स्वादिभ्यः ५/३ श्नुः १/१
३.१.७४ श्रुवः ६/१ शृ (लुप्तप्रथमान्तनिर्देशः) च ०/०
३.१.७५ अक्षः ५/१ अन्यतरस्याम् ०/०
३.१.७६ तनूकरणे ७/१ तक्षः ५/१
३.१.७७ तुदादिभ्यः ५/३ शः १/१
३.१.७८ रुधादिभ्यः ५/३ श्नम् १/१
३.१.७९ तनादिकृञ्भ्यः ५/३ उः १/१
३.१.८० धिन्विकृण्व्योः ६/२ अ (लुप्तप्रथमान्तनिर्देशः) च ०/०
३.१.८१ क्र्यादिभ्यः ५/३ श्ना (लुप्तप्रथमान्तनिर्देशः)
३.१.८२ स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः ५/३ श्नुः १/१ च ०/०
३.१.८३ हलः ५/१ श्नः ६/१ शानच् १/१ हौ ७/१
३.१.८४ छन्दसि ७/१ शायच् १/१ अपि ०/०
३.१.८५ व्यत्ययः १/१ बहुलम् १/१
३.१.८६ लिङि ७/१ आशिषि ७/१ अङ् १/१
३.१.८७ कर्मवत् ०/० कर्मणा ३/१ तुल्यक्रियः १/१
३.१.८८ तपः ६/१ तपःकर्मकस्य ६/१ एव ०/०
३.१.८९ न ०/० दुहस्नुनमाम् ६/३ यक्चिणौ १/२
३.१.९० कुषिरजोः ६/२ प्राचाम् ६/३ श्यन् १/१ परस्मैपदम् १/१ च ०/०
३.१.९१ धातोः ५/१
३.१.९२ तत्र ०/० उपपदम् १/१ सप्तमीस्थम् १/१
३.१.९३ कृत् १/१ अतिङ् १/१
३.१.९४ वा ०/० असरूपः १/१ अस्त्रियाम् ७/१
३.१.९५ कृत्याः १/३ (? प्राङ् ण्वुलः १/१ )
३.१.९६ तव्यत्तव्यानीयरः १/३
३.१.९७ अचः ५/१ यत् १/१
३.१.९८ पोः ५/१ अदुपधात् ५/१
३.१.९९ शकिसहोः ६/२ च ०/०
३.१.१०० गदमदचरयमः ५/१ च ०/० अनुपसर्गे ७/१
३.१.१०१ अवद्यपण्यवर्याः १/३ गर्ह्यपणितव्यानिरोधेषु ७/३
३.१.१०२ वह्यम् १/१ करणम् १/१
३.१.१०३ अर्यः १/१ स्वामिवैश्ययोः ७/२
३.१.१०४ उपसर्या १/१ काल्या १/१ प्रजने ७/१
३.१.१०५ अजर्यम् १/१ संगतम् १/१
३.१.१०६ वदः ५/१ सुपि ७/१ क्यप् १/१ च ०/०
३.१.१०७ भुवः ५/१ भावे ७/१
३.१.१०८ हनः ६/१ त (लुप्तप्रथमान्तनिर्देशः) च ०/०
३.१.१०९ एतिस्तुशास्वृदृजुषः ५/१ क्यप् १/१
३.१.११० ऋदुपधात् ५/१ च ०/० अकॢपिचृतेः ५/१
३.१.१११ ई (लुप्तप्रथमान्तनिर्देशः) च ०/० खनः ५/१
३.१.११२ भृञः ५/१ असंज्ञायाम् ७/१
३.१.११३ मृजेः ५/१ विभाषा १/१
३.१.११४ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः १/३
३.१.११५ भिद्योद्ध्यौ १/२ नदे ७/१
३.१.११६ पुष्यसिद्ध्यौ १/२ नक्षत्रे ७/१
३.१.११७ विपूयविनीयजित्या १/३ मुञ्जकल्कहलिषु ७/३
३.१.११८ प्रत्यपिभ्याम् ५/२ ग्रहेः ७/१ (छन्दसि ७/१)
३.१.११९ पदास्वैरिबाह्यापक्ष्येषु ७/३ च ०/०
३.१.१२० विभाषा १/१ कृवृषोः ६/२
३.१.१२१ युग्यम् १/१ च ०/० पत्रे ७/१
३.१.१२२ अमावस्यत् १/१ अन्यतरस्याम् ०/०
३.१.१२३ छन्दसि ७/१ निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्याऽऽपृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि १/३
३.१.१२४ ऋहलोः ६/२ ण्यत् १/१
३.१.१२५ ओः ५/१ आवश्यके ७/१
३.१.१२६ आसुयुवपिरपिलपित्रपिचमः ५/१ च ०/०
३.१.१२७ आनाय्यः १/१ अनित्ये ७/१
३.१.१२८ प्रणाय्यः १/१ असंमतौ ७/१
३.१.१२९ पाय्यसान्नाय्यनिकाय्यधाय्याः १/३ मानहविर्निवाससामिधेनीषु ७/३
३.१.१३० क्रतौ ७/१ कुण्डपाय्यसंचाय्यौ १/२
३.१.१३१ अग्नौ ७/१ परिचाय्योपचाय्यसमूह्याः १/३
३.१.१३२ चित्याग्निचित्ये १/२ च ०/०
३.१.१३३ ण्वुल्तृचौ १/२
३.१.१३४ नन्दिग्रहिपचादिभ्यः ५/३ ल्युणिन्यचः १/३
३.१.१३५ इगुपधज्ञाप्रीकिरः ५/१ कः १/१
३.१.१३६ आतः ५/१ च ०/० उपसर्गे ७/१
३.१.१३७ पाघ्राध्माधेट्दृशः ५/१ शः १/१
३.१.१३८ अनुपसर्गात् ५/१ लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यः ५/३ च ०/०
३.१.१३९ ददातिदधात्योः ५/२ विभाषा १/१
३.१.१४० ज्वलितिकसन्तेभ्यः ५/३ णः १/१
३.१.१४१ श्याऽऽद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसः ५/१ च ०/०
३.१.१४२ दुन्योः ६/२ अनुपसर्गे ७/१
३.१.१४३ विभाषा १/१ ग्रहः ५/१
३.१.१४४ गेहे ७/१ कः १/१
३.१.१४५ शिल्पिनि ७/१ ष्वुन् १/१
३.१.१४६ गः ५/१ थकन् १/१
३.१.१४७ ण्युट् १/१ च ०/०
३.१.१४८ हः ५/१ च ०/० व्रीहिकालयोः ७/२
३.१.१४९ प्रुसृल्वः १/३ ( अत्र पञ्चम्याः स्थाने जस्) समभिहारे ७/१ वुन् १/१
३.१.१५० आशिषि ७/१ च ०/०
३.२.१ कर्मणि ७/१ अण् १/१
३.२.२ ह्वावामः ५/१ च ०/०
३.२.३ आतः ५/१ अनुपसर्गे ७/१ कः १/१
३.२.४ सुपि ७/१ स्थः ५/१
३.२.५ तुन्दशोकयोः ७/२ परिमृजापनुदोः ६/२
३.२.६ प्रे ७/१ दाज्ञः ५/१
३.२.७ समि ७/१ ख्यः ५/१
३.२.८ गापोः ६/२ टक् १/१
३.२.९ हरतेः ५/१ अनुद्यमने ७/१ अच् १/१
३.२.१० वयसि ७/१ च ०/०
३.२.११ आङि ७/१ ताच्छील्ये ७/१
३.२.१२ अर्हः ५/१
३.२.१३ स्तम्बकर्णयोः ७/२ रमिजपोः ६/२
३.२.१४ शमि ७/१ धातोः ५/१ संज्ञायाम् ७/१ ( अत्र शम् इत्यव्ययम् , तस्मात् प्रातिपदिकानुकरणत्वाद् विभक्तेरुत्पत्तिः। एवम् सवंत्राव्ययस्थले बोध्यम्।)
३.२.१५ अधिकरणे ७/१ शेतेः ५/१
३.२.१६ चरेः ५/१ टः १/१
३.२.१७ भिक्षासेनाऽऽदायेषु ७/३ च ०/०
३.२.१८ पुरोऽग्रतोऽग्रेषु ७/३ सर्त्तेः ५/१
३.२.१९ पूर्वे ७/१ कर्तरि ७/१
३.२.२० कृञः ५/१ हेतुताच्छील्यानुलोम्येषु ७/३
३.२.२१ दिवा-विभा-निशा-प्रभा-भास्करान्तानन्तादि-बहुनान्दीकिम्-लिपि-लिबि-बलि-भक्ति-कर्तृ-चित्र-क्षेत्र-संख्याजङ्घा-बाह्वहर्यत्-तत्-धनुररुष्षु ७/३
३.२.२२ कर्मणि ७/१ भृतौ ७/१
३.२.२३ न ०/० शब्द-श्लोक-कलह-गाथा-वैर-चाटु-सूत्र-मन्त्र-पदेषु ७/३
३.२.२४ स्तम्बशकृतोः ७/२ इन् १/१
३.२.२५ हरतेः ५/१ दृतिनाथयोः ७/२ पशौ ७/१
३.२.२६ फलेग्रहिः १/१ आत्मम्भरिः १/१ च ०/०
३.२.२७ छन्दसि ७/१ वनसनरक्षिमथाम् ६/३
३.२.२८ एजेः ५/१ खश् १/१
३.२.२९ नासिकास्तनयोः ७/२ ध्माधेटोः ६/२
३.२.३० नाडीमुष्ट्योः ७/२ च ०/०
३.२.३१ उदि ७/१ कूले ७/१ रुजिवहोः ६/२
३.२.३२ वहाभ्रे ७/१ लिहः ५/१
३.२.३३ परिमाणे ७/१ पचः ५/१
३.२.३४ मितनखे ७/१ च ०/०
३.२.३५ विध्वरुषोः ७/२ तुदः ५/१
३.२.३६ असूर्यललाटयोः ७/२ दृशितपोः ६/२
३.२.३७ उग्रम्पश्येरम्मदपाणिन्धमाः १/३ च ०/०
३.२.३८ प्रियवशे ७/१ वदः ५/१ खच् १/१
३.२.३९ द्विषत्परयोः ७/२ तापेः ५/१
३.२.४० वाचि ७/१ यमः ५/१ व्रते ७/१
३.२.४१ पूःसर्वयोः ६/२ दारिसहोः ६/२
३.२.४२ सर्वकूलाभ्रकरीषेषु ७/३ कषः ५/१
३.२.४३ मेघर्तिभयेषु ७/३ कृञः ५/१
३.२.४४ क्षेमप्रियमद्रे ७/१ अण् १/१ च ०/०
३.२.४५ आशिते ७/१ भुवः ५/१ करणभावयोः ७/२
३.२.४६ संज्ञायाम् ७/१ भृतॄवृजिधारिसहितपिदमः ५/१
३.२.४७ गमः ५/१ च ०/०
३.२.४८ अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु ७/३ डः १/१
३.२.४९ आशिषि ७/१ हनः ५/१
३.२.५० अपे ७/१ क्लेशतमसोः ७/२
३.२.५१ कुमारशीर्षयोः ७/२ णिनिः १/१
३.२.५२ लक्षणे ७/१ जायापत्योः ७/२ टक् १/१
३.२.५३ अमनुष्यकर्तृके ७/१ च ०/०
३.२.५४ शक्तौ ७/१ हस्तिकपाटयोः ७/२
३.२.५५ पाणिघताडघौ १/२ शिल्पिनि ७/१
३.२.५६ आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु ७/३ च्व्यर्थेष्वच्वौ कृञः करणे ७/१ ख्युन् ५/१
३.२.५७ कर्तरि ७/१ भुवः ५/१ खिष्णुच्खुकञौ १/२
३.२.५८ स्पृशः ५/१ अनुदके ७/१ क्विन् १/१
३.२.५९ ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चाम् ६/३ च ०/०
३.२.६० त्यदादिषु ७/३ दृशः ५/१ अनालोचने ७/१ कञ् १/१ च ०/०
३.२.६१ सत्सूद्विषद्रुहदुहयुजविदभिदच्छिद-जिनीराजाम् ६/३ उपसर्गे ७/१ अपि ०/० क्विप् १/१
३.२.६२ भजः ५/१ ण्विः १/१
३.२.६३ छन्दसि ७/१ सहः ५/१
३.२.६४ वहः ५/१ च ०/०
३.२.६५ कव्यपुरीषपुरीष्येषु ७/३ ञ्युट् १/१
३.२.६६ हव्येः ७/१ अनन्तःपादम् १/१
३.२.६७ जनसनखनक्रमगमः ५/१ विट् १/१
३.२.६८ अदः ५/१ अनन्ने ७/१
३.२.६९ क्रव्ये ७/१ च ०/०
३.२.७० दुहः ५/१ कप् १/१ घः १/१ च ०/०
३.२.७१ मन्त्रे ७/१ श्वेतवहोक्थशस्पुरोडाशः ५/१ ण्विन् ५/१
३.२.७२ अवे ७/१ यजः ५/१
३.२.७३ विच् १/१ उपे ७/१ छन्दसि ७/१
३.२.७४ आतः ५/१ मनिन्क्वनिप्वनिपः १/३ च ०/०
३.२.७५ अन्येभ्यः ५/३ अपि ०/० दृश्यन्ते (क्रियापदम्)
३.२.७६ क्विप् १/१ च ०/०
३.२.७७ स्थः ५/१ क (लुप्तप्रथमान्तनिर्देशः) च ०/०
३.२.७८ सुपि ७/१ अजातौ ७/१ णिनिः १/१ ताच्छील्ये ७/१
३.२.७९ कर्तरि ७/१ उपमाने ७/१
३.२.८० व्रते ७/१
३.२.८१ बहुलम् १/१ आभीक्ष्ण्ये ७/१
३.२.८२ मनः ५/१
३.२.८३ आत्ममाने ७/१ खः १/१ च ०/०
३.२.८४ भूते ७/१
३.२.८५ करणे ७/१ यजः ५/१
३.२.८६ कर्मणि ७/१ हनः ५/१
३.२.८७ ब्रह्मभ्रूणवृत्रेषु ७/३ क्विप् १/१
३.२.८८ बहुलम् १/१ छन्दसि ७/१
३.२.८९ सुकर्मपापमन्त्रपुण्येषु ७/३ कृञः ५/१
३.२.९० सोमे ७/१ सुञः ५/१
३.२.९१ अग्नौ ७/१ चेः ५/१
३.२.९२ कर्मणि ७/१ अग्न्याख्यायाम् ७/१
३.२.९३ कर्मणि ७/१ इनि (लुप्तप्रथमान्तनिर्देशः) विक्रियः ५/१
३.२.९४ दृशेः ५/१ क्वनिप् १/१
३.२.९५ राजनि ७/१ युधिकृञः ५/१
३.२.९६ सहे ७/१ च ०/०
३.२.९७ सप्तम्याम् ७/१ जनेः ५/१ डः १/१
३.२.९८ पञ्चम्याम् ७/१ अजातौ ७/१
३.२.९९ उपसर्गे ७/१ च ०/० संज्ञायाम् ७/१
३.२.१०० अनौ ७/१ कर्मणि ७/१
३.२.१०१ अन्येषु ७/३ अपि ०/० दृश्यते (क्रियापदम्)
३.२.१०२ निष्ठा १/१
३.२.१०३ सुयजोः ६/२ ङ्वनिप् १/१
३.२.१०४ जीर्यतेः ५/१ अतृन् १/१
३.२.१०५ छन्दसि ७/१ लिट् १/१
३.२.१०६ लिटः ६/१ कानच् १/१ वा १/१
३.२.१०७ क्वसुः १/१ च ०/०
३.२.१०८ भाषायाम् ७/१ सदवसश्रुवः ५/१
३.२.१०९ उपेयिवान् १/१ अनाश्वान् १/१ अनूचानः १/१ च ०/०
३.२.११० लुङ् १/१
३.२.१११ अनद्यतने ७/१ लङ् १/१
३.२.११२ अभिज्ञावचने ७/१ लृट् १/१
३.२.११३ न ०/० यदि ७/१
३.२.११४ विभाषा १/१ साकाङ्क्षे ७/१
३.२.११५ परोक्षे ७/१ लिट् १/१
३.२.११६ हशश्वतोः ७/२ लङ् १/१ च ०/०
३.२.११७ प्रश्ने ७/१ च ०/० आसन्नकाले ७/१
३.२.११८ लट् १/१ स्मे ७/१
३.२.११९ अपरोक्षे ७/१ च ०/०
३.२.१२० ननौ ७/१ पृष्टप्रतिवचने ७/१
३.२.१२१ नन्वोः ७/२ विभाषा १/१
३.२.१२२ पुरि ७/१ लुङ् १/१ च ०/० अस्मे ७/१
३.२.१२३ वर्त्तमाने ७/१ लट् १/१
३.२.१२४ लटः ६/१ शतृशनचा १/२ अप्रथमासमानाधिकरणे ७/१
३.२.१२५ सम्बोधने ७/१ च ०/०
३.२.१२६ लक्षणहेत्वोः ७/२ क्रियायाः ६/१
३.२.१२७ तौ १/२ सत् १/१
३.२.१२८ पूङ्यजोः ६/२ शानन् १/१
३.२.१२९ ताच्छील्यवयोवचनशक्तिषु ७/३ चानश् १/१
३.२.१३० इङ्-धार्य्योः ६/२ शतृ (लुप्तप्रथमान्तनिर्देशः) अकृच्छ्रिणि ७/१
३.२.१३१ द्विषः ५/१ अमित्रे ७/१
३.२.१३२ सुञः ५/१ यज्ञसंयोगे ७/१
३.२.१३३ अर्हः ५/१ पूजायाम् ७/१ (or प्रशंसायाम् ७/१ )
३.२.१३४ आ ०/० क्वे ५/१ तच्छीलतद्धर्मतत्साधुकारिषु ७/३
३.२.१३५ तृन् १/१
३.२.१३६ अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर ५/१ इष्णुच् १/१
३.२.१३७ णेः ५/१ छन्दसि ७/१
३.२.१३८ भुवः ५/१ च ०/०
३.२.१३९ ग्लाजिस्थः ५/१ च ०/० क्स्नुः १/१
३.२.१४० त्रसिगृधिधृषिक्षिपेः ५/१ क्नुः १/१
३.२.१४१ शमिति (लुप्तपञ्चम्यन्तनिर्देशः) अष्टाभ्यः ५/३ घिनुण् १/१
३.२.१४२ संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृज-परिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुह-दुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरज-भजातिचरापचरामुषाभ्याहनः ५/१ च ०/०
३.२.१४३ वौ ७/१ कषलसकत्थस्रम्भः ५/१
३.२.१४४ अपे ७/१ च ०/० लषः ५/१
३.२.१४५ प्रे ७/१ लपसृद्रुमथवदवसः ५/१
३.२.१४६ निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयः १/१ (पञ्चम्यर्थे प्रथमा) वुञ् १/१
३.२.१४७ देविक्रुशोः ६/२ च ०/० पसर्गे ७/१
३.२.१४८ चलनशब्दार्थात् ५/१ अकर्मकात् ५/१ युच् १/१
३.२.१४९ अनुदात्तेतः ५/१ च ०/० हलादेः ५/१
३.२.१५० जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ५/१
३.२.१५१ क्रुधमण्डार्थेभ्यः ५/३ च ०/०
३.२.१५२ न ०/० यः ५/१
३.२.१५३ सूददीपदीक्षः ५/१ च ०/०
३.२.१५४ लषपतपदस्थाभूवृषहनकमगमशॄभ्य ५/३ उकञ् १/१
३.२.१५५ जल्पभिक्षकुट्टलुण्ठवृङः ५/१ षाकन् १/१
३.२.१५६ प्रजोः ५/१ इनिः १/१
३.२.१५७ जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यः ५/३ च ०/०
३.२.१५८ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्यः ५/३ आलुच् १/१
३.२.१५९ दाधेट्-सिशदसदः ५/१ रुः १/१
३.२.१६० सृघस्यदः ५/१ क्मरच् १/१
३.२.१६१ भञ्जभासमिदः ५/१ घुरच् १/१
३.२.१६२ विदिभिदिच्छिदेः ५/१ कुरच् १/१
३.२.१६३ इण्नश्जिसर्त्तिभ्यः ५/३ क्वरप् १/१
३.२.१६४ गत्वरः १/१ च ०/०
३.२.१६५ जागुः १/१ ऊकः १/१
३.२.१६६ यजजपदशाम् ६/३ यङः ५/१
३.२.१६७ नमिकम्पिस्म्यजसकमहिंसदीपः ५/१ रः १/१
३.२.१६८ सनाशंसभिक्षः ५/१ उः १/१
३.२.१६९ विन्दुः १/१ इच्छुः १/१
३.२.१७० क्यात् ५/१ छन्दसि ७/१
३.२.१७१ आदृगमहनजनः ५/१ किकिनौ १/२ लिट् १/१ च ०/०
३.२.१७२ स्वपितृषोः ६/२ नजिङ् १/१
३.२.१७३ शॄवन्द्योः ६/२ आरुः १/१
३.२.१७४ भियः ५/१ क्रुक्लुकनौ १/२
३.२.१७५ स्थेशभासपिसकसः ५/१ वरच् १/१
३.२.१७६ यः ५/१ च ०/० यङः ५/१
३.२.१७७ भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः ५/१ क्विप् १/१
३.२.१७८ अन्येभ्यः ५/३ अपि ०/० दृश्यते (क्रियापदम्)
३.२.१७९ भुवः ५/१ संज्ञाऽन्तरयोः ७/२
३.२.१८० विप्रसम्भ्यः ५/३ डु १/१ असंज्ञायाम् ७/१
३.२.१८१ धः ६/१ कर्मणि ७/१ ष्ट्रन् १/१
३.२.१८२ दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः ५/१ करणे ७/१
३.२.१८३ हलसूकरयोः ७/२ पुवः ५/१
३.२.१८४ अर्तिलूधूसूखनसहचरः ५/१ इत्रः १/१
३.२.१८५ पुवः ५/१ संज्ञायाम् ७/१
३.२.१८६ कर्तरि ७/१ च ०/० ऋषिदेवतयोः ७/२
३.२.१८७ ञीतः ५/१ क्तः १/१
३.२.१८८ मतिबुद्धिपूजार्थेभ्यः ५/३ च ०/०
३.३.१ उणादयः १/३ बहुलम् १/१
३.३.२ भूते ७/१ अपि ०/० दृश्यन्ते (क्रियापदम्)
३.३.३ भविष्यति ७/१ गम्यादयः १/३
३.३.४ यावत्पुरानिपातयोः ७/२ लट् १/१
३.३.५ विभाषा १/१ कदाकर्ह्योः ७/२
३.३.६ किंवृत्ते ७/१ लिप्सायाम् ७/१
३.३.७ लिप्स्यमानसिद्धौ ७/१ च ०/०
३.३.८ लोडर्थलक्षणे ७/१ च ०/०
३.३.९ लिङ् १/१ च ०/० ऊर्ध्वमौहूर्तिके ७/१
३.३.१० तुमुन्ण्वुलौ १/२ क्रियायाम् ७/१ क्रियार्थायाम् ७/१
३.३.११ भाववचनाः १/३ च ०/०
३.३.१२ अण् १/१ कर्मणि ७/१ च ०/०
३.३.१३ लृट् १/१ शेषे ७/१ च ०/०
३.३.१४ लृटः ६/१ सत् १/१ वा ०/०
३.३.१५ अनद्यतने ७/१ लुट् १/१
३.३.१६ पदरुजविशस्पृशः ५/१ घञ् १/१
३.३.१७ सृ (लुप्तपञ्चम्यन्तनिर्देशः) स्थिरे ७/१
३.३.१८ भावे ७/१
३.३.१९ अकर्तरि ७/१ च ०/० कारके ७/१ संज्ञायाम् ७/१
३.३.२० परिमणाख्यायाम् ७/१ सर्वेभ्यः ५/३
३.३.२१ इङः ५/१ च ०/०
३.३.२२ उपसर्गे ७/१ रुवः ५/१
३.३.२३ समि ७/१ युद्रुदुवः ५/१
३.३.२४ श्रिणीभुवः ५/१ अनुपसर्गे ७/१
३.३.२५ वौ ७/१ क्षुश्रुवः ५/१
३.३.२६ अवोदोः ७/२ नियः ५/१
३.३.२७ प्रे ७/१ द्रुस्तुस्रुवः ५/१
३.३.२८ निरभ्योः ७/२ पूल्वोः ६/२
३.३.२९ उन्न्योः ७/२ ग्रः ५/१
३.३.३० कॄ (लुप्तपञ्चम्यन्तनिर्देशः) धान्ये ७/१
३.३.३१ यज्ञे ७/१ समि ७/१ स्तुवः ५/१
३.३.३२ प्रे ७/१ स्त्रः ५/१ अयज्ञे ७/१
३.३.३३ प्रथने ७/१ वौ ७/१ अशब्दे ७/१
३.३.३४ छन्दोनाम्नि ७/१ च ०/०
३.३.३५ उदि ७/१ ग्रहः ५/१
३.३.३६ समि ७/१ मुष्टौ ७/१
३.३.३७ परिन्योः ७/२ नीणोः ६/२ द्यूताभ्रेषयोः ७/२
३.३.३८ परौ ७/१ अवनुपात्यये ७/१ इणः ५/१
३.३.३९ व्युपयोः ७/२ शेतेः ५/१ पर्याये ७/१
३.३.४० हस्तादाने ७/१ चेः ५/१ अस्तेये ७/१
३.३.४१ निवासचितिशरीरोपसमाधानेषु ७/३ आदेः ६/१ च ०/० कः १/१
३.३.४२ संघे ७/१ च ०/० अनौत्तराधर्ये ७/१
३.३.४३ कर्मव्यतिहारे ७/१ णच् १/१ स्त्रियाम् ७/१
३.३.४४ अभिविधौ ७/१ भावे ७/१ इनुण् १/१
३.३.४५ आक्रोशे ७/१ अवन्योः ७/२ ग्रहः ५/१
३.३.४६ प्रे ७/१ लिप्सायाम् ७/१
३.३.४७ परौ ७/१ यज्ञे ७/१
३.३.४८ नौ ७/१ वृ (लुप्तपञ्चम्यन्तनिर्देशः) धान्ये ७/१
३.३.४९ उदि ७/१ श्रयतियौतिपूद्रुवः ५/१
३.३.५० विभाषा १/१ आङि ७/१ रुप्लुवोः ६/२
३.३.५१ अवे ७/१ ग्रहः ५/१ वर्षप्रतिबन्धे ७/१
३.३.५२ प्रे ७/१ वणिजाम् ६/३
३.३.५३ रश्मौ ७/१ च ०/०
३.३.५४ वृणोतेः ५/१ आच्छादने ७/१
३.३.५५ परौ ७/१ भुवः ५/१ अवज्ञाने ७/१
३.३.५६ एः ५/१ अच् १/१
३.३.५७ ऋदोः ५/१ अप् १/१
३.३.५८ ग्रहवृदृनिश्चिगमः ५/१ च ०/०
३.३.५९ उपसर्गे ७/१ अदः ५/१
३.३.६० नौ ७/१ ण (लुप्तप्रथमान्तनिर्देशः) च ०/०
३.३.६१ व्यधजपोः ६/२ अनुपसर्गे ७/१
३.३.६२ स्वनहसोः ६/२ वा ०/०
३.३.६३ यमः ५/१ समुपनिविषु ७/३
३.३.६४ नौ ७/१ गदनदपठस्वनः ५/१
३.३.६५ क्वणः ५/१ वीणायाम् ७/१ च ०/०
३.३.६६ नित्यम् १/१ पणः ५/१ परिमाणे ७/१
३.३.६७ मदः ५/१ अनुपसर्गे ७/१
३.३.६८ प्रमदसम्मदौ १/२ हर्षे ७/१
३.३.६९ समुदोः ७/२ अजः ५/१ पशुषु ७/३
३.३.७० अक्षेषु ७/३ ग्लहः १/१
३.३.७१ प्रजने ७/१ सर्तेः ५/१
३.३.७२ ह्वः ५/१ सम्प्रसारणम् १/१ च ०/० न्यभ्युपविषु ७/३
३.३.७३ आङि ७/१ युद्धे ७/१
३.३.७४ निपानम् १/१ आहावः १/१
३.३.७५ भावे ७/१ अनुपसर्गस्य ६/१
३.३.७६ हनः ६/१ च ०/० वधः १/१
३.३.७७ मूर्तौ ७/१ घनः १/१
३.३.७८ अन्तर्घनः १/१ देशे ७/१
३.३.७९ अगारैकदेशे ७/१ प्रघणः १/१ प्रघाणः १/१ च ०/०
३.३.८० उद्घनः १/१ अत्याधानम् १/१/१
३.३.८१ अपघनः १/१ अङ्गम् १/१
३.३.८२ करणे ७/१ अयोविद्रुषु ७/३
३.३.८३ स्तम्बे ७/१ क (लुप्तप्रथमान्तनिर्देशः) च ०/०
३.३.८४ परौ ७/१ घः १/१
३.३.८५ उपघ्नः १/१ आश्रये ७/१
३.३.८६ संघोद्घौ १/२ गणप्रशंसयोः ७/२
३.३.८७ निघः १/१ निमितम् १/१
३.३.८८ ड्वितः ५/१ क्त्रिः १/१
३.३.८९ ट्वितः ५/१ अथुच् १/१
३.३.९० यजयाचयतविच्छप्रच्छरक्षः ५/१ नङ् १/१
३.३.९१ स्वपः ५/१ नन् १/१
३.३.९२ उपसर्गे ७/१ घोः ५/१ किः १/१
३.३.९३ कर्मणि ७/१ अधिकरणे ७/१ च ०/०
३.३.९४ स्त्रियाम् ७/१ क्तिन् १/१
३.३.९५ स्थागापापचः ५/१ भावे ७/१
३.३.९६ मन्त्रे ७/१ वृषेषपचमनविदभूवीराः १/३ (पञ्चम्यर्थे प्रथमा) उदात्तः १/१
३.३.९७ ऊतियूतिजूतिसातिहेतिकीर्त्तयः १/३ च ०/०
३.३.९८ व्रजयजोः ६/२ भावे ७/१ क्यप् १/१
३.३.९९ संज्ञायाम् ७/१ समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ५/१
३.३.१०० कृञः ५/१ श (लुप्तप्रथमान्तनिर्देशः) च ०/०
३.३.१०१ इच्छा १/१
३.३.१०२ अ (लुप्तप्रथमान्तनिर्देशः) प्रत्ययात् ५/१
३.३.१०३ गुरोः ५/१ च ०/० हलः ५/१
३.३.१०४ षिद्भिदादिभ्यः ५/३ अङ् १/१
३.३.१०५ चिन्तिपूजिकथिकुम्बिचर्चः ५/१ च ०/०
३.३.१०६ आतः ५/१ च ०/० उपसर्गे ७/१
३.३.१०७ ण्यासश्रन्थः ५/१ युच् १/१
३.३.१०८ रोगाख्यायाम् ७/१ ण्वुल् १/१ बहुलम् १/१
३.३.१०९ संज्ञायाम् ७/१
३.३.११० विभाषा १/१ आख्यानपरिप्रश्नयोः ७/२ इञ् ७/२ च ०/०
३.३.१११ पर्यायार्हर्णोत्पत्तिषु ७/३ ण्वुच् १/१
३.३.११२ आक्रोशे ७/१ नञि ७/१ अनिः ७/१
३.३.११३ कृत्यल्युटः १/३ बहुलम् १/१
३.३.११४ नपुंसके ७/१ भावे ७/१ क्तः ५/१
३.३.११५ ल्युट् १/१ च ०/०
३.३.११६ कर्मणि ७/१ च ०/० येन ३/१ संस्पर्शात् ५/१ कर्तुः ६/१ शरीरसुखम् १/१
३.३.११७ करणाधिकरणयोः ७/२ च ०/०
३.३.११८ पुंसि ७/१ संज्ञायाम् ७/१ घः १/१ प्रायेण ३/१
३.३.११९ गोचरसंचरवहव्रजव्यजापणनिगमाः १/३ च ०/०
३.३.१२० अवे ७/१ तॄस्त्रोः ६/२ घञ् १/१
३.३.१२१ हलः ५/१ च ०/०
३.३.१२२ अध्यायन्यायोद्यावसंहाराः १/३ च ०/०
३.३.१२३ उदङ्कः १/१ अनुदके ७/१
३.३.१२४ जालम् १/१ आनायः १/१
३.३.१२५ खनः ५/१ घ (लुप्तप्रथमान्तनिर्देशः) च ०/०
३.३.१२६ ईषद्दुःसुषु ७/३ कृच्छ्राकृच्छ्रार्थेषु ७/३ खल् १/१
३.३.१२७ कर्तृकर्मणोः ७/२ च ०/० भूकृञोः ६/२
३.३.१२८ आतः ५/१ युच् १/१
३.३.१२९ छन्दसि ७/१ गत्यर्थेभ्यः ५/३
३.३.१३० अन्येभ्यः ५/३ अपि ०/० दृश्यते (क्रियापदम्)
३.३.१३१ वर्तमानसामीप्ये ७/१ वर्तमानवत् ०/० वा ०/०
३.३.१३२ आशंसायाम् ७/१ भूतवत् ०/० च ०/०
३.३.१३३ क्षिप्रवचने ७/१ लृट् १/१
३.३.१३४ आशंसावचने ७/१ लिङ् १/१
३.३.१३५ न ०/० अनद्यतनवत् ०/० क्रियाप्रबन्धसामीप्ययोः ७/२
३.३.१३६ भविष्यति ७/१ मर्यादावचने ७/१ अवरस्मिन् ७/१
३.३.१३७ कालविभागे ७/१ च ०/० अनहोरात्राणाम् ६/३
३.३.१३८ परस्मिन् ७/१ विभाषा १/१
३.३.१३९ लिङ्निमित्ते ७/१ लृङ् १/१ क्रियाऽतिपत्तौ ७/१
३.३.१४० भूते ७/१ च ०/०
३.३.१४१ वा ०/० आ ०/० उताप्योः ७/२
३.३.१४२ गर्हायाम् ७/१ लट् १/१ अपिजात्वोः ७/२
३.३.१४३ विभाषा १/१ कथमि ७/१ लिङ् १/१ च ०/०
३.३.१४४ किंवृत्ते ७/१ लिङ्लृटौ १/२
३.३.१४५ अनवकॢप्त्यमर्षयोः ७/२ अकिंवृत्ते ७/१ अपि ०/०
३.३.१४६ किंकिलास्त्यर्थेषु ७/३ लृट् १/१
३.३.१४७ जातुयदोः ७/२ लिङ् १/१
३.३.१४८ यच्चयत्रयोः ७/२
३.३.१४९ गर्हायाम् ७/१ च ०/०
३.३.१५० चित्रीकरणे ७/१ च ०/०
३.३.१५१ शेषे ७/१ लृट् १/१ अयदौ ७/१
३.३.१५२ उताप्योः ७/२ समर्थयोः ७/२ लिङ् १/१
३.३.१५३ कामप्रवेदने ७/१ अकच्चिति ७/१
३.३.१५४ सम्भवाने ७/१ अलम् ०/० इति ०/० चेत् ०/० सिद्धाप्रयोगे ७/१
३.३.१५५ विभाषा १/१ धातौ ७/१ सम्भावनवचने ७/१ अयदि ७/१
३.३.१५६ हेतुहेतुमतोः ७/२ लिङ् १/१
३.३.१५७ इच्छार्थेषु ७/३ लिङ्लोटौ १/२
३.३.१५८ समानकर्तृकेषु ७/३ तुमुन् १/१
३.३.१५९ लिङ् १/१ च ०/०
३.३.१६० इच्छार्थेभ्यो ५/३ विभाषा १/१ वर्त्तमाने ७/१
३.३.१६१ विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु ७/३ लिङ् १/१
३.३.१६२ लोट् १/१ च ०/०
३.३.१६३ प्रैषातिसर्गप्राप्तकालेषु ७/३ कृत्याः १/३ च ०/०
३.३.१६४ लिङ् १/१ च ०/० ऊर्ध्वमौहूर्तिके ७/१
३.३.१६५ स्मे ७/१ लोट् १/१
३.३.१६६ अधीष्टे ७/१ च ०/०
३.३.१६७ कालसमयवेलासु ७/३ तुमुन् १/१
३.३.१६८ लिङ् १/१ यदि ७/१
३.३.१६९ अर्हे ७/१ कृत्यतृचः १/३ च ०/०
३.३.१७० आवश्यकाधमर्ण्ययोः ७/२ णिनिः १/१
३.३.१७१ कृत्याः १/३ च ०/०
३.३.१७२ शकि ७/१ लिङ् १/१ च ०/०
३.३.१७३ आशिषि ७/१ लिङ्लोटौ १/२
३.३.१७४ क्तिच्क्तौ १/२ च ०/० संज्ञायाम् ७/१
३.३.१७५ माङि ७/१ लुङ् १/१
३.३.१७६ स्मोत्तरे ७/१ लङ् १/१ च ०/०
३.४.१ धातुसम्बन्धे ७/१ प्रत्ययाः १/३
३.४.२ क्रियासमभिहारे ७/१ लोट् १/१ लोटः ६/१ हिस्वौ १/२ वा ०/० च ०/० तध्वमोः ६/२
३.४.३ समुच्चये ७/१ अन्यतरस्याम् ०/०
३.४.४ यथाविधि ०/० अनुप्रयोगः १/१ पूर्वस्मिन् ७/१
३.४.५ समुच्चये ७/१ सामान्यवचनस्य ६/१
३.४.६ छन्दसि ७/१ लुङ्-लङ्-लिटः १/३
३.४.७ लिङर्थे ७/१ लेट् १/१
३.४.८ उपसंवादाशङ्कयोः ७/२ च ०/०
३.४.९ तुमर्थे ७/१ सेसेनसेसेन्क्सेकसेनध्यैध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः १/३
३.४.१० प्रयै ०/० रोहिष्यै ०/० अव्यथिष्यै ०/०
३.४.११ दृशे ७/१ विख्ये ०/० च ०/०
३.४.१२ शकि ७/१ णमुल्कमुलौ १/२
३.४.१३ ईश्वरे ७/१ तोसुन्कसुनौ १/२
३.४.१४ कृत्यार्थे ७/१ तवैकेन्केन्यत्वनः १/३
३.४.१५ अवचक्षे ७/१ च ०/०
३.४.१६ भावलक्षणे ७/१ स्थेण्कृञ्वदिचरिहुतमिजनिभ्यः ५/३ तोसुन् १/१
३.४.१७ सृपितृदोः ६/२ कसुन् १/१
३.४.१८ अलङ्खल्वोः ७/२ प्रतिषेधयोः ७/२ प्राचाम् ६/३ क्त्वा ६/३
३.४.१९ उदीचाम् ६/३ माङः ५/१ व्यतीहारे ७/१
३.४.२० परावरयोगे ७/१ च ०/०
३.४.२१ समानकर्त्तृकयोः ७/२ पूर्वकाले ७/१
३.४.२२ आभीक्ष्ण्ये ७/१ णमुल् १/१ च ०/०
३.४.२३ न ०/० यदि ०/० अनाकाङ्क्षे ७/१
३.४.२४ विभाषा १/१ अग्रेप्रथमपूर्वेषु ७/३
३.४.२५ कर्मणि ७/१ आक्रोशे ७/१ कृञः ५/१ खमुञ् १/१
३.४.२६ स्वादुमि ७/१ णमुल् १/१
३.४.२७ अन्यथैवंकथमित्थंसु ७/३ सिद्धाप्रयोगः १/१ चेत् ०/०
३.४.२८ यथातथयोः ७/२ असूयाप्रतिवचने ७/१
३.४.२९ कर्मणि ७/१ दृशिविदोः ६/२ साकल्ये ७/१
३.४.३० यावति ७/१ विन्दजीवोः ६/२
३.४.३१ चर्मोदरयोः ७/२ पूरेः ५/१
३.४.३२ वर्षप्रमाणे ७/१ ऊलोपः १/१ च ०/० अस्य ६/१ अन्यतरास्यम् ०/०
३.४.३३ चेले ७/१ क्नोपेः ५/१
३.४.३४ निमूलसमूलयोः ७/२ कषः ५/१
३.४.३५ शुष्कचूर्णरूक्षेषु ७/३ पिषः ५/१
३.४.३६ समूलाकृतजीवेषु ७/३ हन्कृञ्ग्रहः ५/१
३.४.३७ करणे ७/१ हनः ५/१
३.४.३८ स्नेहने ७/१ पिषः ५/१
३.४.३९ हस्ते ७/१ वर्त्तिग्रहोः ६/२
३.४.४० स्वे ७/१ पुषः ५/१
३.४.४१ अधिकरणे ७/१ बन्धः ५/१
३.४.४२ संज्ञायाम् ७/१
३.४.४३ कर्त्रोः ७/२ जीवपुरुषयोः ७/२ नशिवहोः ६/२
३.४.४४ ऊर्ध्वे ७/१ शुषिपूरोः ६/२
३.४.४५ उपमाने ७/१ कर्मणि ७/१ च ०/०
३.४.४६ कषादिषु ७/३ यथाविधि ०/० अनुप्रयोगः १/१
३.४.४७ उपदंशः ५/१ तृतीयायाम् ७/१
३.४.४८ हिंसार्थानाम् ६/३ च ०/० समानकर्मकाणाम् ६/३
३.४.४९ सप्तम्याम् ७/१ च ०/० उपपीडरुधकर्षः १/१ (पञ्चम्यार्थे प्रथमा)
३.४.५० समासत्तौ ७/१
३.४.५१ प्रमाणे ७/१ च ०/०
३.४.५२ अपादाने ७/१ परीप्सायाम् ७/१
३.४.५३ द्वितीयायाम् ७/१ च ०/०
३.४.५४ स्वाङ्गे ७/१ अध्रुवे ७/१
३.४.५५ परिक्लिश्यमाने ७/१ च ०/०
३.४.५६ विशिपतिपदिस्कन्दाम् ६/३ व्याप्यमानासेव्यमानयोः ७/२
३.४.५७ अस्यतितृषोः ६/२ क्रियाऽन्तरे ७/१ कालेषु ७/३
३.४.५८ नाम्नि ७/१ आदिशिग्रहोः ६/२
३.४.५९ अव्यये ७/१ अयथाभिप्रेताख्याने ७/१ कृञः ५/१ क्त्वाणमुलौ १/२
३.४.६० तिर्यचि ७/१ अपवर्गे ७/१
३.४.६१ स्वाङ्गे ७/१ तस्प्रत्यये ७/१ कृभ्वोः ६/२
३.४.६२ नाधाऽर्थप्रत्यये ७/१ च्व्यर्थे ७/१
३.४.६३ तूष्णीमि ७/१ भुवः ५/१
३.४.६४ अन्वचि ७/१ आनुलोम्ये ७/१
३.४.६५ शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु ७/३ तुमुन् १/१
३.४.६६ पर्याप्तिवचनेषु ७/३ अलमर्थेषु ७/३
३.४.६७ कर्त्तरि ७/१ कृत् १/१
३.४.६८ भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्याः १/३ वा ०/०
३.४.६९ लः १/३ कर्मणि ७/१ च ०/० भावे ७/१ च ०/० अकर्मकेभ्यः ५/३
३.४.७० तयोः ७/२ एव ०/० कृत्यक्तखलर्थाः १/३
३.४.७१ आदिकर्मणि ७/१ क्तः १/१ कर्त्तरि ७/१ च ०/०
३.४.७२ गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यः ५/३ च ०/०
३.४.७३ दाशगोघ्नौ १/२ सम्प्रदाने ७/१
३.४.७४ भीमादयः १/३ अपादाने ७/१
३.४.७५ ताभ्याम् ५/२ अन्यत्र ०/० उणादयः १/३
३.४.७६ क्तः १/१ अधिकरणे ७/१ च ०/० ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ५/३
३.४.७७ लस्य ६/१
३.४.७८ तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् १/१
३.४.७९ टितः ६/१ आत्मनेपदानाम् ६/३ टेः ६/१ ए (लुप्तप्रथमान्तनिर्देशः)
३.४.८० थासः ६/१ से (लुप्तप्रथमान्तनिर्देशः)
३.४.८१ लिटः ६/१ तझयोः ६/२ एशिरेच् १/१
३.४.८२ परस्मैपदानाम् ६/३ णलतुसुस्थलथुसणल्वमाः १/३
३.४.८३ विदः ५/१ लटः ६/१ वा ०/०
३.४.८४ ब्रुवः ५/१ पञ्चानाम् ६/३ आदितः ०/० आहः १/१ ब्रुवः ६/१
३.४.८५ लोटः ६/१ लङ्वत् ०/०
३.४.८६ एः ६/१ उः १/१
३.४.८७ सेः ६/१ हि (लुप्तप्रथमान्तनिर्देशः) अपित् १/१ च ०/०
३.४.८८ वा ०/० छन्दसि ७/१
३.४.८९ मेः ६/१ निः १/१
३.४.९० आम् १/१ एतः ६/१
३.४.९१ सवाभ्याम् ५/२ वामौ १/२
३.४.९२ आट् १/१ उत्तमस्य ६/१ पित् १/१ च ०/०
३.४.९३ एतः ६/१ ऐ (लुप्तप्रथमान्तनिर्देशः)
३.४.९४ लेटः ६/१ अडाटौ १/२
३.४.९५ आतः ६/१ ऐ (लुप्तप्रथमान्तनिर्देशः)
३.४.९६ वा ०/० एतः ६/१ अन्यत्र ०/०
३.४.९७ इतः ६/१ च ०/० लोपः १/१ परस्मैपदेषु ७/३
३.४.९८ सः ६/१ उत्तमस्य ६/१
३.४.९९ नित्यम् १/१ ङितः ६/१
३.४.१०० इतः ६/१ च ०/०
३.४.१०१ तस्थस्थमिपाम् ६/३ तांतंतामः १/३
३.४.१०२ लिङः ६/१ सीयुट् १/१
३.४.१०३ यासुट् १/१ परस्मैपदेषु ७/३ उदात्तः १/१ ङित् १/१ च ०/०
३.४.१०४ कित् १/१ आशिषि ७/१
३.४.१०५ झस्य ६/१ रन् १/१
३.४.१०६ इटः ६/१ अत् १/१
३.४.१०७ सुट् १/१ तिथोः ६/२
३.४.१०८ झेः ६/१ जुस् १/१
३.४.१०९ सिजभ्यस्तविदिभ्यः ५/३ च ०/०
३.४.११० आतः ५/१
३.४.१११ लङः ६/१ शाकटायनस्य ६/१ एव ०/०
३.४.११२ द्विषः ५/१ च ०/०
३.४.११३ तिङ्शित् १/१ सार्वधातुकम् १/१
३.४.११४ आर्द्धधातुकम् १/१ शेषः १/१
३.४.११५ लिट् १/१ च ०/०
३.४.११६ लिङ् १/१ आशिषि ७/१
३.४.११७ छन्दसि ७/१ उभयथा ०/०
४.१.१ ङ्याप्प्रातिपदिकात् ५/१
४.१.२ स्वौजसमौट्छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् १/१
४.१.३ स्त्रियाम् ७/१
४.१.४ अजाद्यतः ५/१ टाप् १/१
४.१.५ ऋन्नेभ्यः ५/३ ङीप् १/१
४.१.६ उगितः ५/१ च ०/०
४.१.७ वनः ६/१ र (लुप्तप्रथमान्तनिर्देशः) च ०/०
४.१.८ पादः ५/१ अन्यतरस्याम् ७/१
४.१.९ टप् १/१ ऋचि ७/१
४.१.१० न ०/० षट्स्वस्रादिभ्यः ५/३
४.१.११ मनः ५/१
४.१.१२ अनः ५/१ बहुव्रीहेः ५/१
४.१.१३ डप् ५/१ उभाभ्याम् ५/२ अन्यतरस्याम् ७/१
४.१.१४ अनुपसर्जनात् ५/१
४.१.१५ टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः ५/१
४.१.१६ यञः ५/१ च ०/०
४.१.१७ प्राचाम् ६/३ ष्फः १/१ तद्धितः १/१
४.१.१८ सर्वत्र ०/० लोहितादिकतान्तेभ्यः ५/३
४.१.१९ कौरव्यमाण्डूकाभ्याम् ५/२ च ०/०
४.१.२० वयसि ७/१ प्रथमे ७/१
४.१.२१ द्विगोः ५/१
४.१.२२ अपरिमाणबिस्ताचितकम्बल्येभ्यः ५/३ न ०/० तद्धितलुकि ७/१
४.१.२३ काण्डान्तात् ५/१ क्षेत्रे ७/१
४.१.२४ पुरुषात् ५/१ प्रमाणे ७/१ अन्यतरस्याम् ७/१
४.१.२५ बहुव्रीहेः ५/१ ऊधसः ५/१ ङीष् १/१
४.१.२६ संख्याऽव्ययादेः ५/१ ङीप् १/१
४.१.२७ दामहायनान्तात् ५/१ च ०/०
४.१.२८ अनः ५/१ उपधालोपिनः ५/१ अन्यतरस्याम् ७/१
४.१.२९ नित्यम् १/१ संज्ञाछन्दसोः ७/२
४.१.३० केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजात् ५/१ च ०/०
४.१.३१ रात्रेः ५/१ च ०/० अजसौ ७/१
४.१.३२ अन्तर्वत्पतिवतोः ६/२ नुक् १/१
४.१.३३ पत्युः ६/१ नः १/१ यज्ञसंयोगे ७/१
४.१.३४ विभाषा १/१ सपूर्वस्य ६/१
४.१.३५ नित्यम् १/१ सपत्न्यादिषु ७/३
४.१.३६ पूतक्रतोः ६/१ ऐ (लुप्तप्रथमान्तनिर्देशः) च ०/०
४.१.३७ वृषाकप्यग्निकुसितकुसीदानाम् ६/३ उदात्तः १/१
४.१.३८ मनोः ६/१ औ (लुप्तप्रथमान्तनिर्देशः) वा ०/०
४.१.३९ वर्णात् ५/१ अनुदात्तात् ५/१ तोपधात् ५/१ तः ६/१ नः १/१
४.१.४० अन्यतः ०/० ङीष् १/१
४.१.४१ षिद्गौरादिभ्यः ५/३ च ०/०
४.१.४२ जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबरात् ५/१ वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ७/३
४.१.४३ शोणात् ५/१ प्राचाम् ६/३
४.१.४४ वा ०/० उतः ५/१ गुणवचनात् ५/१
४.१.४५ बह्वादिभ्यः ५/३ च ०/०
४.१.४६ नित्यम् १/१ छन्दसि ७/१
४.१.४७ भुवः ५/१ च ०/०
४.१.४८ पुंयोगात् ५/१ आख्यायाम् ७/१
४.१.४९ इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणाम् ६/३ आनुक् १/१
४.१.५० क्रीतात् ५/१ करणपूर्वात् ५/१
४.१.५१ क्तात् ५/१ अल्पाख्यायाम् ७/१
४.१.५२ बहुव्रीहेः ५/१ च ०/० अन्तोदात्तात् ५/१
४.१.५३ अस्वाङ्गपूर्वपदात् ५/१ वा ०/०
४.१.५४ स्वाङ्गात् ५/१ च ०/० उपसर्जनात् ५/१ असंयोगोपधात् ५/१
४.१.५५ नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात् ५/१ च ०/०
४.१.५६ न ०/० क्रोडादिबह्वचः
४.१.५७ सहनञ्विद्यमानपूर्वात् ५/१ च ०/०
४.१.५८ नखमुखात् ५/१ संज्ञायाम् ७/१
४.१.५९ दीर्घजिह्वी १/१ च ०/० छन्दसि ७/१
४.१.६० दिक्पूर्वपदात् ५/१ ङीप् १/१
४.१.६१ वाहः ५/१
४.१.६२ सखी १/१ अशिश्वी १/१ इति ०/० भाषायाम् ७/१
४.१.६३ जातेः ५/१ अस्त्रीविषयात् ५/१ अयोपधात् ५/१
४.१.६४ पाककर्णपर्णपुष्पफलमूलवालोत्तरपदात् १/१ च ०/०
४.१.६५ इतः ५/१ मनुष्यजातेः ५/१
४.१.६६ ऊङ् १/१ उतः ५/१
४.१.६७ बाह्वन्तात् ५/१ संज्ञायाम् ७/१
४.१.६८ पङ्गोः ५/१ च ०/०
४.१.६९ ऊरूत्तरपदात् ५/१ औपम्ये ७/१
४.१.७० संहितशफलक्षणवामादेः ५/१ च ०/०
४.१.७१ कद्रुकमण्डल्वोः ६/२ छन्दसि ७/१
४.१.७२ संज्ञायाम् ७/१
४.१.७३ शार्ङ्गरवाद्यञः ५/१ ङीन् १/१
४.१.७४ यङः ५/१ चाप् १/१
४.१.७५ आवट्यात् ५/१ च ०/०
४.१.७६ तद्धिताः १/३
४.१.७७ यूनः ५/१ तिः १/१
४.१.७८ अणिञोः ६/२ अनार्षयोः ६/२ गुरूपोत्तमयोः ६/२ ष्यङ् १/१ गोत्रे ७/१
४.१.७९ गोत्रावयवात् ५/१
४.१.८० क्रौड्यादिभ्यः ५/३ च ०/०
४.१.८१ दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्यः ५/३ अन्यतरस्याम् ७/१
४.१.८२ समर्थानाम् ६/३ प्रथमात् ५/१ वा ०/०१ वा ०/०
४.१.८३ प्राक् ०/० दीव्यतः ५/१ अण् १/१
४.१.८४ अश्वपत्यादिभ्यः ५/३ च ०/०
४.१.८५ दित्यदित्यादित्यपत्युत्तरपदात् ५/१ ण्यः १/१
४.१.८६ उत्सादिभ्यः ५/१ अञ् १/१
४.१.८७ स्त्रीपुंसाभ्याम् ५/२ नञ्स्नञौ १/२ भवनात् ५/१
४.१.८८ द्विगोः ६/१ लुक् १/१ अनपत्ये ७/१
४.१.८९ गोत्रे ७/१ अलुक् १/१ अचि ७/१
४.१.९० यूनि ७/१ लुक् १/१
४.१.९१ फक्फिञोः ६/२ अन्यतरस्याम् ७/१
४.१.९२ तस्य ६/१ अपत्यम् १/१
४.१.९३ एकः १/१ गोत्रे ७/१
४.१.९४ गोत्रात् ५/१ यूनि ७/१ अस्त्रियाम् ७/१
४.१.९५ अतः ५/१ इञ् १/१
४.१.९६ बाह्वादिभ्यः ५/३ च ०/०
४.१.९७ सुधातुः ६/१ अकङ् १/१ च ०/०
४.१.९८ गोत्रे ७/१ कुञ्जादिभ्यः ५/३ च्फञ् १/१
४.१.९९ नडादिभ्यः ५/३ फक् १/१
४.१.१०० हरितादिभ्यः ५/३ अञः ५/१
४.१.१०१ यञिञोः ६/२ च ०/०
४.१.१०२ शरद्वच्छुनकदर्भात् ५/१ भृगुवत्साग्रायणेषु ७/३
४.१.१०३ द्रोणपर्वतजीवन्तात् ५/१ अन्यतरयाम् ७/१
४.१.१०४ अनृषि (लुप्तपञ्चम्यन्तनिर्देशः) आनन्तर्ये ७/१ बिदादिभ्यः ५/१ अञ् १/१
४.१.१०५ गर्गादिभ्यः ५/३ यञ् १/१
४.१.१०६ मधुबभ्र्वोः ६/२ ब्राह्मणकौशिकयोः ७/२
४.१.१०७ कपिबोधात् ५/१ आङ्गिरसे ७/१
४.१.१०८ वतण्डात् ५/१ च ०/०
४.१.१०९ लुक् १/१ स्त्रियाम् ७/१
४.१.११० अश्वादिभ्यः ५/३ फञ् १/१
४.१.१११ भर्गात् ५/१ त्रैगर्ते ७/१
४.१.११२ शिवादिभ्यः ५/३ अण् १/१
४.१.११३ अवृद्धाभ्यः ५/३ नदीमानुषीभ्यः ५/३ तन्नामिकाभ्यः ५/३
४.१.११४ ऋष्यन्धकवृष्णिकुरुभ्यः ५/३ च ०/०
४.१.११५ मातुः ६/१ उत् १/१ संख्यासम्भद्रपूर्वायाः ६/१
४.१.११६ कन्यायाः ६/१ कनीन (लुप्तप्रथमान्तनिर्देशः) च ०/०
४.१.११७ विकर्णशुङ्गच्छगलात् ५/१ वत्सभरद्वाजात्रिषु ७/३
४.१.११८ पीलायाः ५/१ वा ०/०
४.१.११९ ढक् १/१ च ०/० मण्डूकात् ५/१
४.१.१२० स्त्रीभ्यः ५/३ ढक् १/१
४.१.१२१ द्व्यचः ५/१
४.१.१२२ इतः ५/१ च ०/० अनिञः ५/१
४.१.१२३ शुभ्रादिभ्यः ५/३ च ०/०
४.१.१२४ विकर्णकुषीतकात् ५/१ काश्यपे ७/१
४.१.१२५ भ्रुवः ६/१ वुक् १/१ च ०/०
४.१.१२६ कल्याण्यादीनाम् ६/३ इनङ् १/१
४.१.१२७ कुलटायाः ६/१ वा ०/०
४.१.१२८ चटकायाः ५/१ ऐरक् १/१
४.१.१२९ गोधायाः ५/१ ढ्रक् १/१
४.१.१३० आरक् १/१ उदीचाम् ६/३
४.१.१३१ क्षुद्राभ्यः ५/३ वा ०/०
४.१.१३२ पितृष्वसु ५/१ छण् १/१
४.१.१३३ ढकि ७/१ लोपः १/१
४.१.१३४ मातृष्वसुः ५/१ च ०/०
४.१.१३५ चतुष्पाद्भ्यः ५/३ ढञ् १/१
४.१.१३६ गृष्ट्यादिभ्यः ५/३ च ०/०
४.१.१३७ राजश्वशुरात् ५/१ यत् १/१
४.१.१३८ क्षत्रात् ५/१ घः १/१
४.१.१३९ कुलात् ५/१ खः १/१
४.१.१४० अपूर्वपदात् ५/१ अन्यतरस्याम् ७/१ यड्ढकञौ १/२
४.१.१४१ महाकुलात् ५/१ अञ्खञौ १/२
४.१.१४२ दुष्कुलात् ५/१ ढक् १/१
४.१.१४३ स्वसुः ५/१ छः १/१
४.१.१४४ भ्रातुः ५/१ व्यत् १/१ च ०/०
४.१.१४५ व्यन् १/१ सपत्ने ७/१
४.१.१४६ रेवत्यादिभ्यः ५/३ ठक् १/१
४.१.१४७ गोत्रस्त्रियाः ५/१ कुत्सने ७/१ ण (लुप्तप्रथमान्तनिर्देशः) च ०/०
४.१.१४८ वृद्धात् ५/१ ठक् १/१ सौवीरेषु ७/३ बहुलम् १/१
४.१.१४९ फेः ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/०
४.१.१५० फाण्टाहृतिमिमताभ्याम् ५/२ णफिञौ १/२
४.१.१५१ कुर्वादिभ्यः ५/३ ण्यः १/१
४.१.१५२ सेनान्तलक्षणकारिभ्यः ५/३ च ०/०
४.१.१५३ उदीचाम् ६/३ इञ् १/१
४.१.१५४ तिकादिभ्यः ५/३ फिञ् १/१
४.१.१५५ कौसल्यकार्मार्याभ्याम् ५/२ च ०/०
४.१.१५६ अणः ५/१ द्व्यचः ५/१
४.१.१५७ उदीचाम् ६/३ वृद्धात् ५/१ अगोत्रात् ५/१
४.१.१५८ वाकिनादीनाम् ६/३ कुक् १/१ च ०/०
४.१.१५९ पुत्रान्तात् ५/१ अन्यतरस्याम् ७/१
४.१.१६० प्राचाम् ६/३ अवृद्धात् ५/१ फिन् १/१ बहुलम् १/१
४.१.१६१ मनोः ५/१ जातौ ७/१ अञ्यतौ १/२ षुक् १/१ च ०/०
४.१.१६२ अपत्यम् १/१ पौत्रप्रभृति १/१ गोत्रम् १/१
४.१.१६३ जीवति ७/१ तु ०/० वंश्ये ७/१ युवा १/१
४.१.१६४ भ्रातरि ७/१ च ०/० ज्यायसि ७/१
४.१.१६५ वा ०/० अन्यस्मिन् ७/१ सपिण्डे ७/१ स्थविरतरे ७/१ जीवति ७/१
४.१.१६६ वृद्धस्य ६/१ च ०/० पूजायाम् ७/१
४.१.१६७ यूनः च ०/० कुत्सायाम् ७/१
४.१.१६८ जनपदशब्दात् ५/१ क्षत्रियात् ५/१ अञ् १/१
४.१.१६९ साल्वेयगान्धारिभ्याम् ५/२ च ०/०
४.१.१७० द्व्यञ्मगधकलिङ्गसूरमसाद् ५/१ अण् १/१
४.१.१७१ वृद्धेत्कोसलाजादात् ५/१ ञ्यङ् १/१
४.१.१७२ कुरुणादिभ्यः ५/३ ण्यः १/१
४.१.१७३ साल्वावयवप्रत्यग्रथकलकूटाश्मकात् ५/१ इञ् १/१
४.१.१७४ ते १/३ तद्राजाः १/३
४.१.१७५ कम्बोजात् ५/१ लुक् १/१
४.१.१७६ स्त्रियाम् ७/१ अवन्तिकुन्तिकुरुभ्यः ५/३ च ०/०
४.१.१७७ अतः ६/१ च ०/०
४.१.१७८ न ०/० प्राच्यभर्गादियौधेयादिभ्यः ५/३
४.२.१ तेन ३/१ रक्तम् १/१ रागात् ५/१
४.२.२ लाक्षारोचनात् ५/१ (शकलकर्दमात् ५/१ ) ठक् १/१
४.२.३ नक्षत्रेण ३/१ युक्तः १/१ कालः १/१
४.२.४ लुप् १/१ अविशेषे ७/१
४.२.५ संज्ञायाम् ७/१ श्रवणाश्वत्थाभ्याम् ५/२
४.२.६ द्वन्द्वात् ५/१ छः १/१
४.२.७ दृष्टम् १/१ साम १/१
४.२.८ कलेर्ढक्
४.२.९ वामदेवात् ५/१ ड्यड्ड्यौ १/२
४.२.१० परिवृतः १/१ रथः १/१
४.२.११ पाण्डुकम्बलात् ५/१ इनिः १/१
४.२.१२ द्वैपवैयाघ्रात् ५/१ अञ् १/१
४.२.१३ कौमार (लुप्तप्रथमान्तनिर्देशः) अपूर्ववचने ७/१
४.२.१४ तत्र ०/० उद्धृतम् १/१ अमत्रेभ्यः ५/३
४.२.१५ स्थण्डिलात् ५/१ शयितरि ७/१ व्रते ७/१
४.२.१६ संस्कृतम् १/१ भक्षाः १/३
४.२.१७ शूलोखात् ५/१ यत् १/१
४.२.१८ दध्नः ५/१ ठक् १/१
४.२.१९ उदश्वितः ५/१ अन्यतरस्याम् ७/१
४.२.२० क्षीरात् ५/१ ढञ् १/१
४.२.२१ सा १/१ अस्मिन् ७/१ पौर्णमासि १/१ इति ०/० (संज्ञायाम्)
४.२.२२ आग्रहायण्यश्वत्थात् ५/१ ठक् १/१
४.२.२३ विभाषा १/१ फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः ५/३
४.२.२४ सा १/१ अस्य ६/१ देवता १/१
४.२.२५ कस्य ६/१ इत् १/१
४.२.२६ शुक्रात् ५/१ घन् १/१
४.२.२७ अपोनप्त्रपान्नप्तृभ्याम् ५/२ घः १/१
४.२.२८ छ (लुप्तप्रथमान्तनिर्देशः) च ०/०
४.२.२९ महेन्द्रात् ५/१ घाणौ १/२ च ०/०
४.२.३० सोमात् ५/१ ट्यण् १/१
४.२.३१ वाय्वृतुपित्रुषसः ५/१ यत् १/१
४.२.३२ द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/०
४.२.३३ अग्नेः ५/१ ढक् १/१
४.२.३४ कालेभ्यः ५/३ भववत् ०/०
४.२.३५ महाराजप्रोष्ठपदात् ५/१ ठञ् १/१
४.२.३६ पितृव्यमातुलमातामहपितामहाः १/३
४.२.३७ तस्य ६/१ समूहः १/१
४.२.३८ भिक्षाऽऽदिभ्यः ५/३ अण् १/१
४.२.३९ गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजात् ५/१ वुञ् १/१
४.२.४० केदारात् ५/१ यञ् १/१ च ०/०
४.२.४१ ठञ् १/१ कवचिनः ५/१ च ०/०
४.२.४२ ब्राह्मणमाणववाडवात् ५/१ यन् १/१
४.२.४३ ग्रामजनबन्धुसहायेभ्यः ५/३ तल् १/१
४.२.४४ अनुदात्तादेः ५/१ अञ् १/१
४.२.४५ खण्डिकादिभ्यः ५/३ च ०/०
४.२.४६ चरणेभ्यः ५/३ धर्मवत् ०/०
४.२.४७ अचित्तहस्तिधेनोः ५/१ ठक् १/१
४.२.४८ केशाश्वाभ्याम् ५/२ यञ्छौ १/२ अन्यतरस्याम् ७/१
४.२.४९ पाशादिभ्यः ५/३ यः १/१
४.२.५० खलगोरथात् ५/१
४.२.५१ इनित्रकट्यचः १/३ च ०/०
४.२.५२ विषयः १/१ देशे ७/१
४.२.५३ राजन्यादिभ्यः ५/३ वुञ् १/१
४.२.५४ भौरिक्याद्यैषुकार्यादिभ्यः ५/३ विधल्भक्तलौ १/२
४.२.५५ सः १/१ अस्य ६/१ आदिः १/१ इति ०/० छन्दसः ५/१ प्रगाथेषु ७/३
४.२.५६ सङ्ग्रामे ७/१ प्रयोजनयोद्धृभ्यः ५/३
४.२.५७ तत् १/१ अस्याम् ७/१ प्रहरणम् १/१ इति ०/० क्रीडायाम् ७/१ णः १/१
४.२.५८ घञः ५/१ सा १/१ अस्याम् ७/१ क्रिया १/१ इति ०/० ञः १/१
४.२.५९ तत् २/१ अधीते (क्रियापदम्) तद्वेद २/१
४.२.६० क्रतूक्थादिसूत्रान्तात् ५/१ ठक् १/१
४.२.६१ क्रमादिभ्यः ५/३ वुन् १/१
४.२.६२ अनुब्राह्मणात् ५/१ इनिः १/१
४.२.६३ वसन्तादिभ्यः ५/३ ठक् १/१
४.२.६४ प्रोक्तात् ५/१ लुक् १/१
४.२.६५ सूत्रात् ५/१ च ०/० कोपधात् ५/१
४.२.६६ छन्दोब्राह्मणानि १/३ च ०/० तद्विषयाणि १/३
४.२.६७ तत् १/१ अस्मिन् ७/१ अस्ति (क्रियापदम्) इति ०/० देशे ७/१ तन्नाम्नि ७/१
४.२.६८ तेन ३/१ निर्वृत्तम् १/१
४.२.६९ तस्य ६/१ निवासः १/१
४.२.७० अदूरभवः १/१ च ०/०
४.२.७१ ओः ५/१ अञ् १/१
४.२.७२ मतोः ५/१ च ०/० बह्वजङ्गात् ५/१
४.२.७३ बह्वचः ५/१ कूपेषु ७/३
४.२.७४ उदक् १/१ च ०/० विपाशः ५/१
४.२.७५ सङ्कलादिभ्यः ५/३ च ०/०
४.२.७६ स्त्रीषु ७/३ सौवीरसाल्वप्राक्षु ७/३
४.२.७७ सुवास्त्वादिभ्यः ५/३ अण् १/१
४.२.७८ रोणी १/१
४.२.७९ कोपधात् ५/१ च ०/०
४.२.८० वुञ्छण्कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकः १/३ अरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः
४.२.८१ जनपदे ७/१ लुप् १/१
४.२.८२ वरणादिभ्यः ५/३ च ०/०
४.२.८३ शर्करायाः ५/१ वा ०/०
४.२.८४ ठक्छौ १/२ च ०/०
४.२.८५ नद्याम् ७/१ मतुप् १/१
४.२.८६ मध्वादिभ्यः ५/३ च ०/०
४.२.८७ कुमुदनडवेतसेभ्यः ५/३ ड्मतुप् १/१
४.२.८८ नडशादात् ५/१ वलच् १/१
४.२.८९ शिखाया ५/१ वलच् १/१
४.२.९० उत्करादिभ्यः ५/३ छः १/१
४.२.९१ नडादीनाम् ६/३ कुक् १/१ च ०/०
४.२.९२ शेषे ७/१
४.२.९३ राष्ट्रावारपारात् ५/१ घखौ १/२
४.२.९४ ग्रामात् ५/१ यखञौ १/२
४.२.९५ कत्त्र्यादिभ्यः ५/३ ढकञ् १/१
४.२.९६ कुलकुक्षिग्रीवाभ्यः ५/३ श्वास्यलङ्कारेषु ७/३
४.२.९७ नद्यादिभ्यः ५/३ ढक् १/१
४.२.९८ दक्षिणापश्चात्पुरसः ५/१ त्यक् १/१
४.२.९९ कापिश्याः ५/१ ष्फक् १/१
४.२.१०० रङ्कोः ५/१ अमनुष्ये ७/१ अण् १/१ च ०/०
४.२.१०१ द्युप्रागपागुदक्प्रतीचः ५/१ यत् १/१
४.२.१०२ कन्थायाः ५/१ ठक् १/१
४.२.१०३ वर्णौ ७/१ वुक् १/१
४.२.१०४ अव्ययात् ५/१ त्यप् १/१
४.२.१०५ ऐषमोह्यःश्वसः ५/१ अन्यतरस्याम् ७/१
४.२.१०६ तीररूप्योत्तरपदात् ५/१ अञ्ञौ १/२
४.२.१०७ दिक्पूर्वपदात् ५/१ असंज्ञायाम् ७/१ ञः १/१
४.२.१०८ मद्रेभ्यः ५/३ अञ् १/१
४.२.१०९ उदीच्यग्रामात् ५/१ च ०/० बह्वचः ५/१ अन्तोदात्तात् ५/१
४.२.११० प्रस्थोत्तरपदपलद्यादिकोपधात् ५/१ अण् १/१
४.२.१११ कण्वादिभ्यः ५/३ गोत्रे ७/१
४.२.११२ इञः ५/१ च ०/०
४.२.११३ न ०/० द्व्यचः ५/१ प्राच्यभरतेषु ७/३
४.२.११४ वृद्धात् ५/१ छः १/१
४.२.११५ भवतः ५/१ ठक्छसौ १/२
४.२.११६ काश्यादिभ्यः ५/३ ठञ्ञिठौ १/२
४.२.११७ वाहीकग्रामेभ्यः ५/३ च ०/०
४.२.११८ विभाषा १/१ उशीनरेषु ७/३
४.२.११९ ओः ५/१ देशे ७/१ ठञ् १/१
४.२.१२० वृद्धात् ५/१ प्राचाम् ६/३
४.२.१२१ धन्वयोपधात् ५/१ वुञ् १/१
४.२.१२२ प्रस्थपुरवहान्तात् ५/१ च ०/०
४.२.१२३ रोपधेतोः ६/२ प्राचाम् ६/३
४.२.१२४ जनपदतदवध्योः ६/२ च ०/०
४.२.१२५ अवृद्धात् ५/१ अपि ०/० बहुवचनविषयात् ५/१
४.२.१२६ कच्छाग्निवक्त्रगर्त्तोत्तरपदात् ५/१
४.२.१२७ धूमादिभ्यः ५/३ च ०/०
४.२.१२८ नगरात् ५/१ कुत्सनप्रावीण्ययोः ७/२
४.२.१२९ अरण्यात् ५/१ मनुष्ये ७/१
४.२.१३० विभाषा १/१ कुरुयुगन्धराभ्याम् ५/२
४.२.१३१ मद्रवृज्योः ६/२ कन् १/१
४.२.१३२ कोपधात् ५/१ अण् १/१
४.२.१३३ कच्छादिभ्यः ५/३ च ०/०
४.२.१३४ मनुष्यतत्स्थयोः ७/२ वुञ् १/१
४.२.१३५ अपदातौ ७/१ साल्वात् ५/१
४.२.१३६ गोयवाग्वोः ७/२ च ०/०
४.२.१३७ गर्तोत्तरपदात् ५/१ छः १/१
४.२.१३८ गहादिभ्यः ५/३ च ०/०
४.२.१३९ प्राचाम् ६/३ कटादेः ५/१
४.२.१४० राज्ञः ६/१ क (लुप्तप्रथमान्तनिर्देशः) च ०/०
४.२.१४१ वृद्धात् ५/१ अकेकान्तखोपधात् ५/१
४.२.१४२ कन्थापलदनगरग्रामह्रदोत्तरपदात् ५/१
४.२.१४३ पर्वतात् ५/१ च ०/०
४.२.१४४ विभाषा १/१ अमनुष्ये ७/१
४.२.१४५ कृकणपर्णात् ५/१ भारद्वाजे ७/१
४.३.१ युष्मदस्मदोः ६/२ अन्यतरस्याम् ७/१ खञ् १/१ च ०/०
४.३.२ तस्मिन् ७/१ अणि ७/१ च ०/० युष्माकास्माकौ १/२
४.३.३ तवकममकौ १/२ एकवचने ७/१
४.३.४ अर्धात् ५/१ यत् १/१
४.३.५ परावराधमोत्तमपूर्वात् ५/१ च ०/०
४.३.६ दिक्पूर्वपदात् ५/१ ठञ् १/१ च ०/०
४.३.७ ग्रामजनपदैकदेशात् ५/१ अञ्ठञौ १/२
४.३.८ मध्यात् ५/१ मः १/१
४.३.९ अ (लुप्तप्रथमान्तनिर्देशः) साम्प्रतिके ७/१
४.३.१० द्वीपात् ५/१ अनुसमुद्रम् ०/० यञ् १/१
४.३.११ कालात् ५/१ ठञ् १/१
४.३.१२ श्राद्धे ७/१ शरदः ५/१
४.३.१३ विभाषा १/१ रोगातपयोः ७/२
४.३.१४ निशाप्रदोषाभ्याम् ५/२ च ०/०
४.३.१५ श्वसः ५/१ तुट् १/१ च ०/०
४.३.१६ संधिवेलाऽऽद्यृतुनक्षत्रेभ्यः ५/३ अण् १/१
४.३.१७ प्रावृषः ५/१ एण्यः १/१
४.३.१८ वर्षाभ्यः ५/१ ठक् १/१
४.३.१९ छन्दसि ७/१ ठञ् १/१
४.३.२० वसन्तात् ५/१ च ०/०
४.३.२१ हेमन्तात् ५/१ च ०/०
४.३.२२ सर्वत्र ०/० च ०/० तलोपः १/१ च ०/०
४.३.२३ सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यः ५/३ ट्युट्युलौ १/२ तुट् १/१ च ०/०
४.३.२४ विभाषा १/१ पूर्वाह्णापराह्णाभ्याम् ५/२
४.३.२५ तत्र ०/० जातः १/१
४.३.२६ प्रावृषः ५/१ ठप् १/१
४.३.२७ संज्ञायाम् ७/१ शरदः ५/१ वुञ् १/१
४.३.२८ पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्करात् ५/१ वुन् १/१
४.३.२९ पथः ६/१ पन्थ (लुप्तप्रथमान्तनिर्देशः) च ०/०
४.३.३० अमावास्यायाः ५/१ वा ०/०
४.३.३१ अ (लुप्तप्रथमान्तनिर्देशः) च ०/०
४.३.३२ सिन्ध्वपकराभ्याम् ५/२ कन् १/१
४.३.३३ अणञौ १/२ च ०/०
४.३.३४ श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाऽषाढाबहुलात् ५/१ लुक् १/१
४.३.३५ स्थानान्तगोशालखरशालात् ५/१ च ०/०
४.३.३६ वत्सशालाऽभिजिदश्वयुक्छतभिषजः ५/१ वा ०/०
४.३.३७ नक्षत्रेभ्यः ५/३ बहुलम् १/१
४.३.३८ कृतलब्धक्रीतकुशलाः १/३
४.३.३९ प्रायभवः १/१
४.३.४० उपजानूपकर्णोपनीवेः ५/१ ठक् १/१
४.३.४१ संभूते ७/१
४.३.४२ कोशात् ५/१ ढञ् १/१
४.३.४३ कालात् ५/१ साधुपुष्प्यत्पच्यमानेषु ७/३
४.३.४४ उप्ते ७/१ च ०/०
४.३.४५ आश्वयुज्याः ५/१ वुञ् १/१
४.३.४६ ग्रीष्मवसन्तात् ५/१ अन्यतरस्याम् ७/१
४.३.४७ देयम् १/१ ऋणे ७/१
४.३.४८ कलाप्यश्वत्थयवबुसात् ५/१ वुन् १/१
४.३.४९ ग्रीष्मावरसमात् ५/१ वुञ् १/१
४.३.५० संवत्सराग्रहायणीभ्याम् ५/२ ठञ् १/१ च ०/०
४.३.५१ व्याहरति (क्रियापदम्) मृगः १/१
४.३.५२ तत् १/१ अस्य ६/१ सोढम् १/१
४.३.५३ तत्र ०/० भवः १/१
४.३.५४ दिगादिभ्यः ५/३ यत् १/१
४.३.५५ शरीरावयवात् ५/१ च ०/०
४.३.५६ दृतिकुक्षिकलशिवस्त्यस्त्यहेः ५/१ ढञ् १/१
४.३.५७ ग्रीवाभ्यः ५/३ अण् १/१ च ०/०
४.३.५८ गम्भीरात् ५/१ ञ्यः १/१
४.३.५९ अव्ययीभावात् ५/१ च ०/०
४.३.६० अन्तःपूर्वपदात् ५/१ ठञ् १/१
४.३.६१ ग्रामात् ५/१ पर्यनुपूर्वात् ५/१
४.३.६२ जिह्वामूलाङ्गुलेः ५/१ छः १/१
४.३.६३ वर्गान्तात् ५/१ च ०/०
४.३.६४ अशब्दे ७/१ यत्खौ १/२ अन्यतरस्याम् ७/१
४.३.६५ कर्णललाटात् ५/१ कन् १/१ अलङ्कारे ७/१
४.३.६६ तस्य ६/१ व्याख्याने ७/१ इति ०/० च ०/० व्याख्यातव्यनाम्नः ५/१
४.३.६७ बह्वचः ५/१ अन्तोदात्ताट्ठञ् ५/१
४.३.६८ क्रतुयज्ञेभ्यः ५/३ च ०/०
४.३.६९ अध्यायेषु ७/३ एव ०/० ऋषेः ५/१
४.३.७० पौरोडाशपुरोडाशात् ५/१ ष्ठन् १/१
४.३.७१ छन्दसः ५/१ यदणौ १/२
४.३.७२ द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्यातात् ५/१ ठक् १/१
४.३.७३ अण् १/१ ऋगयनादिभ्यः ५/३
४.३.७४ तत ०/० आगतः १/१
४.३.७५ ठक् १/१ आयस्थानेभ्यः ५/३
४.३.७६ शुण्डिकादिभ्यः ५/३ अण् १/१
४.३.७७ विद्यायोनिसंबन्धेभ्यः ५/३ वुञ् १/१
४.३.७८ ऋतः ५/१ ठञ् १/१
४.३.७९ पितुः ५/१ यत् १/१ च ०/०
४.३.८० गोत्रात् ५/१ अङ्कवत् ०/०
४.३.८१ हेतुमनुष्येभ्यः ५/३ अन्यतरस्याम् ७/१ रूप्यः १/१
४.३.८२ मयट् ५/१ च ०/०
४.३.८३ प्रभवति (क्रियापदम्)
४.३.८४ विदूरात् ५/१ ञ्यः १/१
४.३.८५ तत् १/१ गच्छति (क्रियापदम्) पथिदूतयोः ७/२
४.३.८६ अभिनिष्क्रामति (क्रियापदम्) द्वारम् १/१
४.३.८७ अधिकृत्य ०/० कृते ७/१ ग्रन्थे ७/१
४.३.८८ शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यः ५/३ छः १/१
४.३.८९ सः १/१ अस्य ६/१ निवासः १/१
४.३.९० अभिजनः १/१ च ०/०
४.३.९१ आयुधजीविभ्यः ५/३ छः १/१ पर्वते ७/१
४.३.९२ शण्डिकादिभ्यः ५/३ ञ्यः १/१
४.३.९३ सिन्धुतक्षशिलाऽऽदिभ्यः ५/३ अणञौ १/२
४.३.९४ तूदीशलातुरवर्मतीकूचवारात् ५/१ ढक्छण्ढञ्यकः १/३
४.३.९५ भक्तिः १/१
४.३.९६ अचित्तात् ५/१ अदेशकालात् ५/१ ठक् १/१
४.३.९७ महाराजात् ५/१ ठञ् १/१
४.३.९८ वासुदेवार्जुनाभ्याम् ५/२ वुन् १/१
४.३.९९ गोत्रक्षत्रियाख्येभ्यः ५/३ बहुलम् १/१ वुञ् १/१
४.३.१०० जनपदिनाम् ६/३ जनपदवत् ०/० सर्वम् १/१ जनपदेन ३/१ समानशब्दानाम् ६/३ बहुवचने ७/१
४.३.१०१ तेन ३/१ प्रोक्तम् १/१
४.३.१०२ तित्तिरिवरतन्तुखण्डिकोखात् ५/१ छण् १/१
४.३.१०३ काश्यपकौशिकाभ्याम् ५/२ ऋषिभ्याम् ५/२ णिनिः १/१
४.३.१०४ कलापिवैशम्पायनान्तेवासिभ्यः ५/३ च ०/०
४.३.१०५ पुराणप्रोक्तेषु ७/३ ब्राह्मणकल्पेषु ७/३
४.३.१०६ शौनकादिभ्यः ५/३ छन्दसि ७/१
४.३.१०७ कठचरकात् ५/१ लुक् १/१
४.३.१०८ कलापिनः ५/१ अण् १/१
४.३.१०९ छगलिनः ५/३ ढिनुक् १/१
४.३.११० पाराशर्यशिलालिभ्याम् ५/२ भिक्षुनटसूत्रयोः ७/२
४.३.१११ कर्मन्दकृशाश्वात् ५/१ इनिः १/१
४.३.११२ तेन ३/१ एकदिक् १/१
४.३.११३ तसिः १/१ च ०/०
४.३.११४ उरसः ५/१ यत् १/१ च ०/०
४.३.११५ उपज्ञाते ७/१
४.३.११६ कृते ७/१ ग्रन्थे ७/१
४.३.११७ संज्ञायाम् ७/१
४.३.११८ कुलालादिभ्यः ५/३ वुञ् १/१
४.३.११९ क्षुद्राभ्रमरवटरपादपात् ५/१ अञ् १/१
४.३.१२० तस्य ६/१ इदम् १/१
४.३.१२१ रथात् ५/१ यत् १/१
४.३.१२२ पत्त्रपूर्वात् ५/१ अञ् १/१
४.३.१२३ पत्त्राध्वर्युपरिषदः ५/१ च ०/०
४.३.१२४ हलसीरात् ५/१ ठक् १/१
४.३.१२५ द्वन्द्वात् ५/१ वुन् १/१ वैरमैथुनिकयोः ७/२
४.३.१२६ गोत्रचरणात् ५/१ वुञ् १/१
४.३.१२७ संघाङ्कलक्षणेषु ७/३ अञ्यञिञाम् ६/३ अण् १/१
४.३.१२८ शाकलात् ५/१ वा ०/०
४.३.१२९ छन्दोगौक्थिकयाज्ञिकबह्वृचनटात् ५/१ ञ्यः १/१
४.३.१३० न ०/० दण्डमाणवान्तेवासिषु ७/३
४.३.१३१ रैवतिकादिभ्यः ५/३ छः १/१
४.३.१३२ कौपिञ्जलहास्तिपदात् ५/१ अण् १/१
४.३.१३३ आथर्वणिकस्येकलोपः च ०/०
४.३.१३४ तस्य ६/१ विकारः १/१
४.३.१३५ अवयवे ७/१ च ०/० प्राण्योषधिवृक्षेभ्यः ५/३
४.३.१३६ बिल्वादिभ्यः ५/३ अण् १/१
४.३.१३७ कोपधात् ५/१ च ०/०
४.३.१३८ त्रपुजतुनोः ६/२ षुक् १/१
४.३.१३९ ओः ५/१ अञ् १/१
४.३.१४० अनुदात्तादेः ५/१ च ०/०
४.३.१४१ पलाशादिभ्यः ५/३ वा ०/०
४.३.१४२ शम्याः ५/१ ट्लञ् १/१
४.३.१४३ मयट् १/१ वा ०/० एतयोः ७/२ भाषायाम् ७/१ अभक्ष्याच्छादनयोः ७/२
४.३.१४४ नित्यम् १/१ वृद्धशरादिभ्यः ५/३
४.३.१४५ गोः ५/१ च ०/० पुरीषे ७/१
४.३.१४६ पिष्टात् ५/१ च ०/०
४.३.१४७ संज्ञायाम् ७/१ कन् १/१
४.३.१४८ व्रीहेः ५/१ पुरोडाशे ७/१
४.३.१४९ असंज्ञायाम् ७/१ तिलयवाभ्याम् ५/२
४.३.१५० द्व्यचः ५/१ छन्दसि ७/१
४.३.१५१ नः ०/० उत्वद्वर्द्ध्रबिल्वात् ५/१
४.३.१५२ तालादिभ्यः ५/३ अण् १/१
४.३.१५३ जातरूपेभ्यः ५/३ परिमाणे ७/१
४.३.१५४ प्राणिरजतादिभ्यः ५/३ अञ् १/१
४.३.१५५ ञितः ५/१ च ०/० तत्प्रत्ययात् ५/१
४.३.१५६ क्रीतवत् ०/० परिमाणात् ५/१
४.३.१५७ उष्ट्रात् ५/१ वुञ् १/१
४.३.१५८ उमोर्णयोः ६/२ वा ०/०
४.३.१५९ एण्याः ५/१ ढञ् १/१
४.३.१६० गोपयसोः ६/२ यत् ५/१
४.३.१६१ द्रोः ५/१ च ०/०
४.३.१६२ माने ७/१ वयः १/१
४.३.१६३ फले ७/१ लुक् १/१
४.३.१६४ प्लक्षादिभ्यः ५/३ अण् १/१
४.३.१६५ जम्ब्वाः ५/१ वा ०/०
४.३.१६६ लुप् १/१ च ०/०
४.३.१६७ हरीतक्यादिभ्यः ५/३ च ०/०
४.३.१६८ कंसीयपरशव्ययोः ६/२ यञञौ १/२ लुक् १/१ च ०/०
४.४.१ प्राक् ०/० वहते ५/१ ठक् १/१
४.४.२ तेन ३/१ दीव्यति (क्रियापदम्) खनति (क्रियापदम्) जयति (क्रियापदम्) जितम् १/१
४.४.३ संस्कृतम् १/१
४.४.४ कुलत्थकोपधात् ५/१ अण् १/१
४.४.५ तरति (क्रियापदम्)
४.४.६ गोपुच्छात् ५/१ ठञ् १/१
४.४.७ नौद्व्यचः ५/१ ठन् १/१
४.४.८ चरति (क्रियापदम्)
४.४.९ आकर्षात् ५/१ ष्ठल् १/१
४.४.१० पर्पादिभ्यः ५/३ ष्ठन् १/१
४.४.११ श्वगणात् ५/१ ठञ् १/१ च ०/०
४.४.१२ वेतनादिभ्यः ५/३ जीवति (क्रियापदम्)
४.४.१३ वस्नक्रयविक्रयात् ५/१ ठन् १/१
४.४.१४ आयुधात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/०
४.४.१५ हरति (क्रियापदम्) उत्सङ्गादिभ्यः ५/३
४.४.१६ भस्त्राऽऽदिभ्यः ५/३ ष्ठन् १/१
४.४.१७ विभाषा १/१ विवधवीवधात् ५/१
४.४.१८ अण् १/१ कुटिलिकायाः ५/१
४.४.१९ निर्वृत्ते ७/१ अक्षद्यूतादिभ्यः ५/३
४.४.२० क्त्रेः ५/१ मप् १/१ नित्यम् १/१
४.४.२१ अपमित्ययाचिताभ्याम् ५/२ कक्कनौ १/२
४.४.२२ संसृष्टे ७/१
४.४.२३ चूर्णात् ५/१ इनिः १/१
४.४.२४ लवणात् ५/१ लुक् १/१
४.४.२५ मुद्गात् ५/१ अण् १/१
४.४.२६ व्यञ्जनैः ३/३ उपसिक्ते ७/१
४.४.२७ ओजःसहोम्भसा ३/१ वर्तते (क्रियापदम्)
४.४.२८ तत् २/१ प्रत्यनुपूर्वम् २/१ ईपलोमकूलम् २/१
४.४.२९ परिमुखम् २/१ च ०/०
४.४.३० प्रयच्छति (क्रियापदम्) गर्ह्यम् २/१
४.४.३१ कुसीददशैकादशात् ५/१ ष्ठन्ष्ठचौ १/२
४.४.३२ उञ्छति (क्रियापदम्)
४.४.३३ रक्षति (क्रियापदम्)
४.४.३४ शब्ददर्दुरम् २/१ करोति (क्रियापदम्)
४.४.३५ पक्षिमत्स्यमृगान् २/३ हन्ति (क्रियापदम्)
४.४.३६ परिपन्थम् २/१ च ०/० तिष्ठति (क्रियापदम्)
४.४.३७ माथोत्तरपदपदव्यनुपदम् २/१ धावति (क्रियापदम्)
४.४.३८ आक्रन्दात् ५/१ ठञ् १/१ च ०/०
४.४.३९ पदोत्तरपदम् २/१ गृह्णाति (क्रियापदम्)
४.४.४० प्रतिकण्ठार्थललामम् २/१ च ०/०
४.४.४१ धर्मम् २/१ चरति (क्रियापदम्)
४.४.४२ प्रतिपथम् २/१ एति (क्रियापदम्) ठन् १/१ च ०/०
४.४.४३ समवायान् २/३ समवैति (क्रियापदम्)
४.४.४४ परिषदः ५/१ ण्यः १/१
४.४.४५ सेनायाः ५/१ वा ०/०
४.४.४६ संज्ञायाम् ७/१ ललाटकुक्कुट्यौ २/२ पश्यति (क्रियापदम्)
४.४.४७ तस्य ६/१ धर्म्यम् १/१
४.४.४८ अण् १/१ महिष्यादिभ्यः ५/३
४.४.४९ ऋतः ५/१ अञ् १/१
४.४.५० अवक्रयः १/१
४.४.५१ तत् १/१ अस्य ६/१ पण्यम् १/१
४.४.५२ लवणात् ५/१ ठञ् १/१
४.४.५३ किशरादिभ्यः ५/३ ष्ठन् १/१
४.४.५४ शलालुनः ५/१ अन्यतरस्याम् ७/१
४.४.५५ शिल्पम् १/१
४.४.५६ मड्डुकझर्झरात् ५/१ अण् १/१ अन्यतरस्याम् ७/१
४.४.५७ प्रहरणम् १/१
४.४.५८ परश्वधात् ५/१ ठञ् १/१ च ०/०
४.४.५९ शक्तियष्ट्योः ६/२ ईकक् १/१
४.४.६० अस्तिनास्तिदिष्टम् १/१ मतिः १/१
४.४.६१ शीलम् १/१
४.४.६२ छत्रादिभ्यः ५/३ णः १/१
४.४.६३ कर्म १/१ अध्ययने ७/१ वृत्तम् १/१
४.४.६४ बह्वच्पूर्वपदात् ५/१ ठच् १/१
४.४.६५ हितम् १/१ भक्षाः १/३
४.४.६६ तत् १/१ अस्मै ४/१ दीयते (क्रियापदम्) नियुक्तम् १/१
४.४.६७ श्राणामांसौदनात् ५/१ टिठन् १/१
४.४.६८ भक्तात् ५/१ अण् १/१ अन्यतरस्याम् ७/१
४.४.६९ तत्र ०/० नियुक्तः १/१
४.४.७० अगारान्तात् ५/१ ठन् १/१
४.४.७१ अध्यायिनि ७/१ अदेशकालात् ५/१
४.४.७२ कठिनान्तप्रस्तारसंस्थानेषु ७/३ व्यवहरति (क्रियापदम्)
४.४.७३ निकटे ७/१ वसति (क्रियापदम्)
४.४.७४ आवसथात् ५/१ ष्ठल् १/१
४.४.७५ प्राक् ०/० हितात् ५/१ यत् १/१
४.४.७६ तत् २/१ द्वहति (क्रियापदम्) रथयुगप्रासङ्गम् २/१
४.४.७७ धुरः ५/१ यड्ढकौ १/२
४.४.७८ खः १/१ सर्वधुरात् ५/१
४.४.७९ एकधुरात् ५/१ लुक् १/१ च ०/०
४.४.८० शकटात् ५/१ अण् १/१
४.४.८१ हलसीरात् ५/१ ठक् १/१
४.४.८२ संज्ञायाम् ७/१ जन्याः ५/१
४.४.८३ विध्यति (क्रियापदम्) अधनुषा ३/१
४.४.८४ धनगणम् २/१ लब्धा १/१
४.४.८५ अन्नात् ५/१ णः १/१
४.४.८६ वशम् २/१ गतः १/१
४.४.८७ पदम् १/१ अस्मिन् ७/१ दृश्यम् १/१
४.४.८८ मूलम् १/१ अस्य ६/१ आबर्हि १/१
४.४.८९ संज्ञायाम् ७/१ धेनुष्या १/१
४.४.९० गृहपतिना ३/१ संयुक्ते ७/१ ञ्यः १/१
४.४.९१ नौवयोधर्मविषमूलमूलसीतातुलाभ्यः ५/३ तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु ७/३
४.४.९२ धर्मपथ्यर्थन्यायात् ५/१ अनपेते ७/१
४.४.९३ छन्दसः ५/१ निर्मिते ७/१
४.४.९४ उरसः ५/१ अण् १/१ च ०/०
४.४.९५ हृदयस्य ६/१ प्रियः १/१
४.४.९६ बन्धने ७/१ च ०/० ऋषौ ७/१
४.४.९७ मतजनहलात् ५/१ करणजल्पकर्षेषु ७/३
४.४.९८ तत्र ०/० साधुः १/१
४.४.९९ प्रतिजनादिभ्यः ५/३ खञ् १/१
४.४.१०० भक्तात् ५/१ णः १/१
४.४.१०१ परिषदः ५/१ ण्यः १/१
४.४.१०२ कथाऽऽदिभ्यः ५/३ ठक् १/१
४.४.१०३ गुडादिभ्यः ५/३ ठञ् १/१
४.४.१०४ पथ्यतिथिवसतिस्वपतेः ५/१ ढञ् १/१
४.४.१०५ सभायाः ५/१ यः १/१
४.४.१०६ ढः १/१ छन्दसि ७/१
४.४.१०७ समानतीर्थे ७/१ वासी १/१
४.४.१०८ समानोदरे ७/१ शयितः १/१ ओ (लुप्तप्रथमान्तनिर्देशः) च ०/० उदात्तः १/१
४.४.१०९ सोदरात् ५/१ यः १/१
४.४.११० भवे ७/१ छन्दसि ७/१
४.४.१११ पाथोनदीभ्याम् ५/२ ड्यण् १/१
४.४.११२ वेशन्तहिमवद्भ्याम् ५/२ अण् १/१
४.४.११३ स्रोतसः ५/१ विभाषा १/१ ड्यड्ड्यौ १/२
४.४.११४ सगर्भसयूथसनुतात् ५/१ यन् १/१
४.४.११५ तुग्रात् ५/१ घन् १/१
४.४.११६ अग्रात् ५/१ यत् १/१
४.४.११७ घच्छौ १/२ च ०/०
४.४.११८ समुद्राभ्रात् ५/१ घः १/१
४.४.११९ बर्हिषि ७/१ दत्तम् १/१
४.४.१२० दूतस्य ६/१ भागकर्मणी १/२
४.४.१२१ रक्षोयातूनाम् ६/३ हननी १/१
४.४.१२२ रेवतीजगतीहविष्याभ्यः ५/३ प्रशस्ये ७/१
४.४.१२३ असुरस्य ६/१ स्वम् १/१
४.४.१२४ मायायाम् ७/१ अण् १/१
४.४.१२५ तद्वान् १/१ आसाम् ६/३ उपधानः १/१ मन्त्रः १/१ इति ०/० इष्टकासु ७/३ लुक् १/१ च ०/० मतोः ६/१
४.४.१२६ अश्विमान् १/१ अण् १/१
४.४.१२७ वयस्यासु ७/३ मूर्ध्नः ५/१ मतुप् १/१
४.४.१२८ मत्वर्थे ७/१ मासतन्वोः ७/२
४ ४.१२९ मधोः ५/१ ञ (लुप्तप्रथमान्तनिर्देशः) च ०/०
४.४.१३० ओजसः ५/१ अहनि ७/१ यत्खौ १/२
४.४.१३१ वेशोयशआदेः ५/१ भगात् ५/१ यल् १/१
४.४.१३२ ख (लुप्तप्रथमान्तनिर्देशः) च ०/०
४.४.१३३ पूर्वैः ३/३ कृतम् १/१ इनियौ २/१ च ०/०
४.४.१३४ अद्भिः ३/३ संस्कृतम् १/१
४.४.१३५ सहस्रेण ३/१ संमितौ ७/१ घः १/१
४.४.१३६ मतौ ७/१ च ०/०
४.४.१३७ सोमम् २/१ अर्हति (क्रियापदम्) यः १/१
४.४.१३८ मये ७/१ च ०/०
४.४.१३९ मधोः ५/१
४.४.१४० वसोः ५/१ समूहे ७/१ च ०/०
४.४.१४१ नक्षत्रात् ५/१ घः १/१
४.४.१४२ सर्वदेवात् ५/१ तातिल् १/१
४.४.१४३ शिवशमरिष्टस्य ६/१ करे ७/१
४.४.१४४ भावे ७/१ च ०/०
५.१.१ प्राक् ०/० क्रीतात् ५/१ छः १/१
५.१.२ उगवादिभ्यः ५/३ यत् १/१
५.१.३ कम्बलात् ५/१ च ०/० संज्ञायाम् ७/१
५.१.४ विभाषा १/१ हविरपूपादिभ्यः ५/३
५.१.५ तस्मै ४/१ हितम् १/१
५.१.६ शरीरावयवात् ५/१ यत् १/१
५.१.७ खलयवमाषतिलवृषब्रह्मणः ५/१ च ०/०
५.१.८ अजाविभ्याम् ७/१ थ्यन् १/१
५.१.९ आत्मन्विश्वजनभोगोत्तरपदात् ५/१ खः १/१
५.१.१० सर्वपुरुषाभ्याम् ५/२ णढञौ १/२
५.१.११ माणवचरकाभ्याम् ५/२ खञ् १/१
५.१.१२ तदर्थम् १/१ विकृतेः ५/१ प्रकृतौ ७/१
५.१.१३ छदिरुपधिबलेः ५/१ ढञ् १/१
५.१.१४ ऋषभोपानहोः ६/२ ञ्यः १/१
५.१.१५ चर्म्मणः ६/१ अञ् १/१
५.१.१६ तत् १/१ अस्य ६/१ तत् १/१ अस्मिन् ७/१ स्यात् (क्रियापदम्) इति ०/०
५.१.१७ परिखायाः ५/१ ढञ् १/१
५.१.१८ प्राक् ०/० वतेः ५/१ ठञ् १/१
५.१.१९ आ ०/० अर्हात् ५/१ अगोपुच्छसंख्यापरिमाणात् ५/१ ठक् १/१
५.१.२० असमासे ७/१ निष्कादिभ्यः ५/३
५.१.२१ शतात् ५/१ च ०/० ठन्यतौ १/२ अशते ७/१
५.१.२२ संख्याया ५/१ अतिशदन्तायाः ५/१ कन् १/१
५.१.२३ वतोः ५/१ इट् १/१ वा ०/०
५.१.२४ विंशतित्रिंशद्भ्याम् ७/१ ड्वुन् १/१ असंज्ञायाम् ७/१
५.१.२५ कंसात् ५/१ टिठन् १/१
५.१.२६ शूर्पात् ५/१ अञ् १/१ अन्यतरस्याम् ७/१
५.१.२७ शतमानविंशतिकसहस्रवसनात् ५/१ अण् १/१
५.१.२८ अध्यर्धपूर्वद्विगोः ५/१ लुक् १/१ असंज्ञायाम् ७/१
५.१.२९ विभाषा १/१ कार्षापणसहस्राभ्याम् ५/२
५.१.३० द्वित्रिपूर्वात् ५/१ निष्कात् ५/१
५.१.३१ बिस्तात् ५/१ च ०/०
५.१.३२ विंशतिकात् ५/१ खः १/१
५.१.३३ खार्याः ५/१ ईकन् १/१
५.१.३४ पणपादमाषशतात् ५/१ यत् १/१
५.१.३५ शाणात् ५/१ वा ०/०
५.१.३६ द्वित्रिपूर्वात् ५/१ अण् १/१ च ०/०
५.१.३७ तेन ३/१ क्रीतम् १/१
५.१.३८ तस्य ६/१ निमित्तम् १/१ संयोगोत्पातौ १/२
५.१.३९ गोद्व्यचः ५/१ असंख्यापरिमाणाश्वादेः ५/१ यत् १/१
५.१.४० पुत्रात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/०
५.१.४१ सर्वभूमिपृथिवीभ्याम् ५/२ अणञौ १/२
५.१.४२ तस्य ६/१ इश्वरः १/१
५.१.४३ तत्र ०/० विदितः १/१ इति ०/० च ०/०
५.१.४४ लोकसर्वलोकात् ५/१ ठञ् १/१
५.१.४५ तस्य ६/१ वापः १/१
५.१.४६ पात्रात् ५/१ ष्ठन् १/१
५.१.४७ तत् १/१ अस्मिन् ७/१ वृद्ध्यायलाभशुल्कोपदाः १/३ दीयते (क्रियापदम्)
५.१.४८ पूरणार्धात् ५/१ ठन् १/१
५.१.४९ भागात् ५/१ यत् १/१ च ०/०
५.१.५० तद् २/१ हरति (क्रियापदम्) वहति (क्रियापदम्) आवहति (क्रियापदम्) भारात् ५/१ वंशादिभ्यः ५/३
५.१.५१ वस्नद्रव्याभ्याम् ५/२ ठन्कनौ १/२
५.१.५२ सम्भवति (क्रियापदम्) अवहरति (क्रियापदम्) पचति (क्रियापदम्)
५.१.५३ आढकाचितपात्रात् ५/१ खः १/१ अन्यतरयाम् ७/१
५.१.५४ द्विगोः ५/१ ष्ठन् १/१ च ०/०
५.१.५५ कुलिजात् ५/१ लुक्खौ १/२ च ०/०
५.१.५६ सः १/१ अस्य ६/१ अंशवस्नभृतयः १/३
५.१.५७ तत् १/१ अस्य ६/१ परिमाणम् १/१
५.१.५८ संख्यायाः ५/१ संज्ञासङ्घसूत्राध्ययनेषु ७/३
५.१.५९ पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् १/१
५.१.६० पञ्चद्दशतौ १/२ वर्गे ७/१ वा ०/०
५.१.६१ सप्तनः ५/१ अञ् १/१ छन्दसि ७/१
५.१.६२ त्रिंशच्चत्वारिंशतोः ६/२ ब्राह्मणे ७/१ संज्ञायाम् ७/१ डण् १/१
५.१.६३ तत् २/१ अर्हति (क्रियापदम्)
५.१.६४ छेदादिभ्यः ५/३ नित्यम् १/१
५.१.६५ शीर्षच्छेदात् ५/१ यत् १/१ च ०/०
५.१.६६ दण्डादिभ्यः ५/३
५.१.६७ छन्दसि ७/१ च ०/०
५.१.६८ पात्रात् ५१ घन् १/१ च ०/०
५.१.६९ कडङ्गरदक्षिणात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/०
५.१.७० स्थालीबिलात् ५/१
५.१.७१ यज्ञर्त्विग्भ्याम् ५/२ घखञौ १/२
५.१.७२ पारायणतुरायणचान्द्रायणम् २/१ वर्तयति (क्रियापदम्)
५.१.७३ संशयम् २/१ आपन्नः १/१
५.१.७४ योजनम् २/१ गच्छति (क्रियापदम्)
५.१.७५ पथः ५/१ ष्कन् १/१
५.१.७६ पन्थः ५/३ ण (लुप्तप्रथमान्तनिर्देशः) नित्यम् १/१
५.१.७७ उत्तरपथेन ३/१ आहृतम् १/१ च ०/०
५.१.७८ कालात् ५/१
५.१.७९ तेन ३/१ निर्वृत्तम् १/१
५.१.८० तम् २/१ अधीष्टः १/१ भृतः १/१ भूतः १/१ भावी १/१
५.१.८१ मासात् ५/१ वयसि ७/१ यत्खञौ १/२
५.१.८२ द्विगोः ५/१ यप् १/१
५.१.८३ षण्मासात् ५/१ ण्यत् १/१ च ०/०
५.१.८४ अवयसि ७/१ ठन् १/१ च ०/०
५.१.८५ समायाः ५/१ खः १/१
५.१.८६ द्विगोः ५/१ वा ०/०
५.१.८७ रात्र्यहस्संवत्सरात् ५/१ च ०/०
५.१.८८ वर्षात् ५/१ लुक् १/१ च ०/०
५.१.८९ चित्तवति ७/१ नित्यम् १/१
५.१.९० षष्टिकाः १/३ षष्टिरात्रेण ३/१ पच्यन्ते (क्रियापदम्)
५.१.९१ वत्सरान्तात् ५/१ छः १/१ छन्दसि ७/१
५.१.९२ सम्परिपूर्वात् ५/१ ख (लुप्तप्रथमान्तनिर्देशः) च ०/०
५.१.९३ तेन ३/१ परिजय्यलभ्यकार्यसुकरम् १/१
५.१.९४ तत् १/१ अस्य ६/१ ब्रह्मचर्यम् १/१
५.१.९५ तस्य ६/१ च ०/० दक्षिणा १/१ यज्ञाख्येभ्यः ५/३
५.१.९६ तत्र ०/० च ०/० दीयते (क्रियापदम्) कार्यम् १/१ भववत् ०/०
५.१.९७ व्युष्टादिभ्यः ५/३ अण् १/१
५.१.९८ तेन ३/१ यथाकथाचहस्ताभ्याम् ५/२ णयतौ १/२
५.१.९९ सम्पादिनि ७/१
५.१.१०० कर्मवेषात् ५/१ यत् ५/१
५.१.१०१ तस्मै ४/१ प्रभवति (क्रियापदम्) संतापादिभ्यः ५/३
५.१.१०२ योगात् ५/१ यत् ५/१ च ०/०
५.१.१०३ कर्मणः ५/१ उकञ् १/१
५.१.१०४ समयः १/१ तत् १/१ अस्य ६/१ प्राप्तम् १/१
५.१.१०५ ऋतोः ५/१ अण् १/१
५.१.१०६ छन्दसि ७/१ घस् १/१
५.१.१०७ कालात् ५/१ यत् १/१
५.१.१०८ प्रकृष्टे ७/१ ठञ् १/१
५.१.१०९ प्रयोजनम् १/१
५.१.११० विशाखाऽऽषाढात् ५/१ अण् १/१ मन्थदण्डयोः ७/२
५.१.१११ अनुप्रवचनादिभ्यः ५/३ छः १/१
५.१.११२ समापनात् ५/१ सपूर्वपदात् ५/१
५.१.११३ ऐकागारिकट् १/१ चौरे ७/१
५.१.११४ आकालिकट् १/१ आद्यन्तवचने ७/१
५.१.११५ तेन ३/१ तुल्यम् १/१ क्रिया १/१ चेत् ०/० वतिः १/१
५.१.११६ तत्र ०/० तस्य ६/१ इव ०/०
५.१.११७ तत् २/१ अर्हम् १/१
५.१.११८ उपसर्गात् ५/१ छन्दसि ७/१ धात्वर्थे ७/१
५.१.११९ तस्य ६/१ भावः १/१ त्वतलौ १/२
५.१.१२० आ ०/० च ०/० त्वात् ५/१
५.१.१२१ न ०/० नञ्पूर्वात् ५/१ तत्पुरुषात् ५/१ अचतुरसंगतलवणवटयुधकतरसलसेभ्यः ५/३
५.१.१२२ पृथ्वादिभ्यः ५/३ इमनिच् १/१ वा ०/
५.१.१२३ वर्णदृढादिभ्यः ५/३ ष्यञ् १/१ च ०/०
५.१.१२४ गुणवचनब्राह्मणादिभ्यः ५/३ कर्मणि ७/१ च ०/०
५.१.१२५ स्तेनात् ५/१ यत् १/१ नलोपः १/१ च ०/०
५.१.१२६ सख्युः ५/१ यः १/१
५.१.१२७ कपिज्ञात्योः ६/२ ढक् १/१
५.१.१२८ पत्यन्तपुरोहितादिभ्यः ५/३ यक् १/१
५.१.१२९ प्राणभृज्जातिवयोवचनोद्गात्रादिभ्यः ५/३ अञ् १/१
५.१.१३० हायनान्तयुवादिभ्यः ५/३ अण् १/१
५.१.१३१ इगन्तात् ५/१ च ०/० लघुपूर्वात् ५/१
५.१.१३२ योपधात् ५/१ गुरूपोत्तमात् ५/१ वुञ् १/१
५.१.१३३ द्वन्द्वमनोज्ञादिभ्यः ५/३ च ०/०
५.१.१३४ गोत्रचरणात् ५/१ श्लाघाऽत्याकारतदवेतेषु ७/३
५.१.१३५ होत्राभ्यः ५/३ छः १/१
५.१.१३६ ब्रह्मणः ५/१ त्वः १/१
५.२.१ धान्यानाम् ६/३ भवने ७/१ क्षेत्रे ७/१ खञ् १/१
५.२.२ व्रीहिशाल्योः ६/२ ढक् १/१
५.२.३ यवयवकषष्टिकात् ५/१ यत् १/१
५.२.४ विभाषा १/१ तिलमाषोमाभङ्गाऽणुभ्यः ५/३
५.२.५ सर्वचर्मणः ५/१ कृतः १/१ खखञौ १/२
५.२.६ यथामुखसम्मुखस्य ६/१ दर्शनः १/१ खः १/१
५.२.७ तत् २/१ सर्वादेः ५/१ पथ्यङ्गकर्मपत्रपात्रम् २/१ व्याप्नोति (क्रियापदम्)
५.२.८ आप्रपदम् ०/० प्राप्नोति (क्रियापदम्)
५.२.९ अनुपदसर्वान्नायानयम् २/१ बद्धाभक्षयतिनेयेषु ७/३
५.२.१० परोवरपरम्परपुत्रपौत्रम् २/१ अनुभवति (क्रियापदम्)
५.२.११ अवारपारात्यन्तानुकामम् २/१ गामी १/१
५.२.१२ समांसमाम् २/१ विजायते ७/१
५.२.१३ अद्यश्वीन (लुप्तप्रथमान्तनिर्देशः) अवष्टब्धे ७/१
५.२.१४ आगवीनः १/१
५.२.१५ अनुगु ०/० अलंगामी १/१
५.२.१६ अध्वनः ५/३ यत्खौ १/२
५.२.१७ अभ्यमित्रात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/०
५.२.१८ गोष्ठात् ५/१ खञ् १/१ भूतपूर्वे ७/१
५.२.१९ अश्वस्य ६/१ एकाहगमः १/१
५.२.२० शालीनकौपीने १/२ अधृष्टाकार्ययोः ७/२
५.२.२१ व्रातेन ३/१ जीवति (क्रियापदम्)
५.२.२२ साप्तपदीनम् १/१ सख्यम् १/१
५.२.२३ हैयङ्गवीनम् १/१ संज्ञायाम् ७/१
५.२.२४ तस्य ६/१ पाकमूले ७/१ पील्वदिकर्णादिभ्यः ५/३ कुणब्जाहचौ १/२
५.२.२५ पक्षात् ५/१ तिः १/१
५.२.२६ तेन ३/१ वित्तः १/१ चुञ्चुप्चणपौ १/२
५.२.२७ विनञ्भ्याम् ५/२ नानाञौ १/२ नसह ०/०
५.२.२८ वेः ५/१ शालच्छङ्कटचौ १/२
५.२.२९ सम्प्रोदः ५/१ च ०/० कटच् १/१
५.२.३० अवात् ५/१ कुटारच् १/१ च ०/०
५.२.३१ नते ७/१ नासिकायाः ६/१ संज्ञायाम् ७/१ टीटञ्नाटज्भ्राटचः १/३
५.२.३२ नेः ५/१ बिडज्बिरीसचौ १/२
५.२.३३ इनच्पिटच् १/१ चिकचि (लुप्तप्रथमान्तनिर्देशः) च ०/०
५.२.३४ उपाधिभ्याम् ५/२ त्यकन् १/१ आसन्नारूढयोः ७/२
५.२.३५ कर्मणि ७/१ घटः १/१ अठच् १/१
५.२.३६ तत् १/१ अस्य ६/१ संजातम् १/१ तारकाऽऽदिभ्यः ५/३ इतच् १/१
५.२.३७ प्रमाणे ७/१ द्वयसज्दघ्नञ्मात्रचः १/३
५.२.३८ पुरुषहस्तिभ्याम् ५/२ अण् १/१ च ०/०
५.२.३९ यत्तदेतेभ्यः ५/३ परिमाणे ७/१ वतुप् १/१
५.२.४० किमिदम्भ्याम् ५/२ वः ६/१ घः १/१
५.२.४१ किमः ५/१ संख्यापरिमाणे ७/१ डति (लुप्तप्रथमान्तनिर्देशः) च ०/०
५.२.४२ संख्यायाः ५/१ अवयवे ७/१ तयप् १/१
५.२.४३ द्वित्रिभ्याम् ५/२ तयस्य ६/१ अयच् १/१ वा ०/०
५.२.४४ उभात् ५/१ उदात्तः १/१ नित्यम् १/१
५.२.४५ तद् १/१ अस्मिन् ७/१ अधिकम् १/१ इति ०/० दशान्तात् ५/१ डः १/१
५.२.४६ शदन्तविंशतेः ५/१ च ०/०
५.२.४७ संख्यायाः ५/१ गुणस्य ६/१ निमाने ७/१ मयट् १/१
५.२.४८ तस्य ६/१ पूरणे ७/१ डट् १/१
५.२.४९ नान्तात् ५/१ असङ्ख्यादेः ५/१ मट् १/१
५.२.५० थट् १/१ च ०/० छन्दसि ७/१
५.२.५१ षट्कतिकतिपयचतुराम् ६/३ थुक् १/१
५.२.५२ बहुपूगगणसङ्घस्य ६/१ तिथुक् १/१
५.२.५३ वतोः ६/१ इथुक् १/१
५.२.५४ द्वेः ५/१ तीयः १/१
५.२.५५ त्रेः १/१ सम्प्रसारणम् १/१ च ०/०
५.२.५६ विंशत्यादिभ्यः ५/३ तमट् १/१ अन्यतरस्याम् ७/१
५.२.५७ नित्यम् १/१ शतादिमासार्धमाससंवत्सरात् ५/१ च ०/०
५.२.५८ षष्ट्यादेः ५/१ च ०/० आसङ्ख्याऽऽदेः ५/१
५.२.५९ मतौ ७/१ छः १/१ सूक्तसाम्नोः ७/२
५.२.६० अध्यायानुवाकयोः ७/२ लुक् १/१
५.२.६१ विमुक्तादिभ्यः ५/३ अण् १/१
५.२.६२ गोषदादिभ्यः ५/३ वुन् १/१
५.२.६३ तत्र ०/० कुशलः १/१ पथः ५/१
५.२.६४ आकर्षादिभ्यः ५/१ कन् १/१
५.२.६५ धनहिरण्यात् ५/१ कामे ७/१
५.२.६६ स्वाङ्गेभ्यः ५/१ प्रसिते ७/१
५.२.६७ उदरात् ५/१ ठक् १/१ आद्यूने ७/१
५.२.६८ सस्येन ३/१ परिजातः १/१
५.२.६९ अंशम् २/१ हारी १/१
५.२.७० तन्त्रात् ५/१ अचिरापहृते ७/१
५.२.७१ ब्राह्मणकोष्णिके १/२ संज्ञायाम् ७/१
५.२.७२ शीतोष्णाभ्याम् ५/२ कारिणि ७/१
५.२.७३ अधिकम् १/१
५.२.७४ अनुकाभिकाभीकः १/१ कमिता १/१
५.२.७५ पार्श्वेन ३/१ अन्विच्छति (क्रियापदम्)
५.२.७६ अयःशूलदण्डाजिनाभ्याम् ३/२ ठक्ठञौ १/२
५.२.७७ तावतिथम् १/१ ग्रहणम् १/१ इति ०/० लुक् १/१ वा ०/०
५.२.७८ सः १/१ एषाम् ६/३ ग्रामणीः १/१
५.२.७९ शृङ्खलम् १/१ अस्य ६/१ बन्धनम् १/१ करभे ७/१
५.२.८० उत्कः १/१ उन्मनाः १/१
५.२.८१ कालप्रयोजनात् ५/१ रोगे ७/१
५.२.८२ तत् १/१ अस्मिन् ७/१ अन्नम् १/१ प्राये ७/१ संज्ञायाम् ७/१
५.२.८३ कुल्माषात् ५/१ अञ् १/१
५.२.८४ श्रोत्रियन् १/१ छन्दः २/१ अधीते (क्रियापदम्)
५.२.८५ श्राद्धम् १/१ अनेन ३/१ भुक्तम् २/१ इनिठनौ १/२
५.२.८६ पूर्वात् ५/१ इनिः १/१
५.२.८७ सपूर्वात् ५/१ च ०/०
५.२.८८ इष्टादिभ्यः ५/३ च ०/०
५.२.८९ छन्दसि ७/१ परिपन्थिपरिपरिणौ १/२ पर्यवस्थातरि ७/१
५.२.९० अनुपदी १/१ अन्वेष्टा १/१
५.२.९१ साक्षात् ०/० द्रष्टरि ७/१ संज्ञायाम् ७/१
५.२.९२ क्षेत्रियच् १/१ परक्षेत्रे ७/१ चिकित्स्यः १/१
५.२.९३ इन्द्रियम् १/१ इन्द्रलिङ्गम् १/१ इन्द्रदृष्टम् १/१ इन्द्रसृष्टम् १/१ इन्द्रजुष्टम् १/१ इन्द्रदत्तम् १/१ इति ०/० वा ०/०
५.२.९४ तत् १/१ अस्य १/१ अस्ति (क्रियापदम्) अस्मिन् ७/१ इति ०/० मतुप् १/१
५.२.९५ रसादिभ्यः ५/३ च ०/०
५.२.९६ प्राणिस्थात् ५/१ आतः ५/१ लच् १/१ अन्यतरस्याम् ७/१
५.२.९७ सिध्मादिभ्यः ५/३ च ०/०
५.२.९८ वत्सांसाभ्याम् ५/२ कामबले ७/१
५.२.९९ फेनात् ५/१ इलच् १/१ च ०/०
५.२.१०० लोमादिपामादिपिच्छादिभ्यः ५/३ शनेलचः १/३
५.२.१०१ प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यः ५/३ णः १/१
५.२.१०२ तपःसहस्राभ्याम् ५/२ विनीनी १/२
५.२.१०३ अण् १/१ च ०/०
५.२.१०४ सिकताशर्कराभ्याम् ५/२ च ०/०
५.२.१०५ देशे ७/१ लुबिलचौ १/२ च ०/०
५.२.१०६ दन्तः १/१ (पञ्चम्यर्थे प्रथमा) उन्नतः १/१ उरच् १/१
५.२.१०७ ऊषसुषिमुष्कमधः ५/१ रः १/१
५.२.१०८ द्युद्रुभ्याम् ५/२ मः १/१
५.२.१०९ केशात् ५/१ वः १/१ अन्यतरस्याम् ७/१
५.२.११० गाण्ड्यजगात् ५/१ संज्ञायाम् ७/१
५.२.१११ काण्डाण्डात् ५/१ ईरन्नीरचौ १/२
५.२.११२ रजःकृष्यासुतिपरिषदः ५/१ वलच् १/१
५.२.११३ दन्तशिखात् ५/१ संज्ञायाम् ७/१
५.२.११४ ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः १/३
५.२.११५ अतः ५/१ इनिठनौ १/२
५.२.११६ व्रीह्यादिभ्यः ५/३ च ०/०
५.२.११७ तुन्दादिभ्यः ५/३ इलच् १/१ च ०/०
५.२.११८ एकगोपूर्वात् ५/१ ठञ् १/१ नित्यम् १/१
५.२.११९ शतसहस्रान्तात् ५/१ च ०/० निष्कात् ५/१
५.२.१२० रूपात् ५/१ आहतप्रशंसयोः ७/२ यप् १/१
५.२.१२१ अस्मायामेधास्रजः ५/१ विनिः १/१
५.२.१२२ बहुलम् १/१ छन्दसि ७/१
५.२.१२३ ऊर्णायाः ५/१ युस् १/१
५.२.१२४ वाचः ५/१ ग्मिनिः १/१
५.२.१२५ आलजाटचौ १/२ बहुभाषिणि ७/१
५.२.१२६ स्वामिन् १/१ ऐश्वर्ये ७/१
५.२.१२७ अर्शआदिभ्यः ५/३ अच् १/१
५.२.१२८ द्वन्द्वोपतापगर्ह्यात् ५/१ प्राणिस्थात् ५/१ इनिः १/१
५.२.१२९ वातातिसाराभ्याम् ५/२ कुक् १/१ च ०/०
५.२.१३० वयसि १/१ पूरणात् ५/१
५.२.१३१ सुखादिभ्यः ५/३ च ०/०
५.२.१३२ धर्मशीलवर्णान्तात् ५/१ च ०/०
५.२.१३३ हस्तात् ५/१ जातौ ७/१
५.२.१३४ वर्णात् ५/१ ब्रह्मचारिणि ७/१
५.२.१३५ पुष्करादिभ्यः ५/३ देशे ७/१
५.२.१३६ बलादिभ्यः ५/३ मतुप् १/१ अन्यतरस्याम् ७/१
५.२.१३७ संज्ञायाम् ७/१ मन्माभ्याम् ७/१
५.२.१३८ कंशंभ्याम् ५/२ बभयुस्तितुतयसः १/३
५.२.१३९ तुन्दिवलिवटेः ५/१ भः १/१
५.२.१४० अहंशुभमोः ६/२ युस् १/१
५.३.१ प्राक् ०/० दिशः ५/१ विभक्तिः १/१
५.३.२ किंसर्वनामबहुभ्यः ५/३ अद्व्यादिभ्यः ५/३
५.३.३ इदमः ६/१ इश् १/१
५.३.४ एतेतौ १/२ रथोः ७/२
५.३.५ एतदः ६/१ अन् १/१
५.३.६ सर्वस्य ६/१ सः १/१ अन्यतरस्याम् ७/१ दि
५.३.७ पञ्चम्याः ५/१ तसिल् १/१
५.३.८ तसेः ६/१ च ०/०
५.३.९ पर्यभिभ्याम् ५/२ च ०/०
५.३.१० सप्तम्याः ५/१ त्रल् १/१
५.३.११ इदमः ५/१ हः १/१
५.३.१२ किमः ५/१ अत् १/१
५.३.१३ वा ०/० ह (लुप्तप्रथमान्तनिर्देशः) च ०/० च्छन्दसि ७/१
५.३.१४ इतराभ्यः ५/३ अपि ०/० दृश्यन्ते (क्रियापदम्)
५.३.१५ सर्वैकान्यकिंयत्तदः ५/१ काले ७/१ दा १/१
५.३.१६ इदमः ५/१ र्हिल् १/१
५.३.१७ अधुना १/१
५.३.१८ दानीम् १/१ च ०/०
५.३.१९ तदः ५/१ दा १/१ च ०/०
५.३.२० तयोः ६/२ दार्हिलौ १/२ च ०/० च्छन्दसि ७/१
५.३.२१ अनद्यतने ७/१ र्हिल् १/१ अन्यतरस्याम् ७/१
५.३.२२ सद्यः ०/० परुत्परार्यैषमः ०/० परेद्यव्यद्यपूर्वेद्युः ०/० अन्येद्युः ०/० अन्यतरेद्युः ०/० इतरेद्युः ०/० अपरेद्युः ०/० अधरेद्युः ०/० उभयेद्युः ०/० उत्तरेद्युः ०/०
५.३.२३ प्रकारवचने ७/१ थाल् १/१
५.३.२४ इदमः ५/१ थमुः १/१
५.३.२५ किमः ५/१ च ०/०
५.३.२६ था १/१ हेतौ ७/१ च ०/० छन्दसि ७/१
५.३.२७ दिक्शब्देभ्यः ५/३ सप्तमीपञ्चमीप्रथमाभ्यः ५/३ दिग्देशकालेषु ७/३ अस्तातिः १/१
५.३.२८ दक्षिणोत्तराभ्याम् ५/२ अतसुच् १/१
५.३.२९ विभाषा १/१ परावराभ्याम् ५/२
५.३.३० अञ्चेः ५/१ लुक् १/१
५.३.३१ उपर्युपरिष्टात् ५/१
५.३.३२ पश्चात् १/१
५.३.३३ पश्च १/१ पश्चा १/१ च ०/० छन्दसि ७/१
५.३.३४ उत्तराधरदक्षिणात् ५/१ आतिः १/१
५.३.३५ एनप् १/१ अन्यतरस्याम् ७/१ अदूरे ७/१ अपञ्चम्याः ५/१
५.३.३६ दक्षिणात् ५/१ आच् १/१
५.३.३७ आहि (लुप्तप्रथमान्तनिर्देशः) च ०/० दूरे ७/१
५.३.३८ उत्तरात् ५/१ च ०/०
५.३.३९ पूर्वाधरावराणाम् ६/३ असि (लुप्तप्रथमान्तनिर्देशः) पुरधवः १/३ च ०/० एषाम् ६/३
५.३.४० अस्ताति ७/१ च ०/०
५.३.४१ विभाषा १/१ अवरस्य ६/१
५.३.४२ संख्यायाः ५/१ विधाऽर्थे ७/१ धा १/१
५.३.४३ अधिकरणविचाले ७/१ च ०/०
५.३.४४ एकात् ५/१ धः ६/१ ध्यमुञ् १/१ अन्यारयाम् ७/१
५.३.४५ द्वित्र्योः ६/२ च ०/० धमुञ् १/१
५.३.४६ एधाच् १/१ च ०/०
५.३.४७ याप्ये ७/१ पाशप् १/१
५.३.४८ पूरणात् ५/१ भागे ७/१ तीयात् ५/१ अन् १/१
५.३.४९ प्राक् ०/० एकादशभ्यः ५/३ अच्छन्दसि ७/१
५.३.५० षष्ठाष्टमाभ्याम् ५/२ ञ (लुप्तप्रथमान्तनिर्देशः) च ०/०
५.३.५१ मानपश्वङ्गयोः ७/२ कन्लुकौ १/२ च ०/०
५.३.५२ एकात् ५/१ आकिनिच् १/१ च ०/० असहाये ७/१
५.३.५३ भूतपूर्वे ७/१ चरट् १/१
५.३.५४ षष्ठ्या ५/१ रूप्य (लुप्तप्रथमान्तनिर्देशः) च ०/०
५.३.५५ अतिशायने ७/१ तमबिष्ठनौ १/२
५.३.५६ तिङः ५/१ च ०/०
५.३.५७ द्विवचनविभज्योपपदे ७/१ तरबीयसुनौ १/२
५.३.५८ अजादी १/२ गुणवचनात् ५/१ एव ०/०
५.३.५९ तुः ५/१ छन्दसि ७/१
५.३.६० प्रशस्यस्य ६/१ श्रः १/१
५.३.६१ ज्य (लुप्तप्रथमान्तनिर्देशः) च ०/०
५.३.६२ वृद्धस्य ६/१ च ०/०
५.३.६३ अन्तिकबाढयोः ६/२ नेदसाधौ १/२
५.३.६४ युवाल्पयोः ६/२ कन् १/१ अन्यतरस्याम् ७/१
५.३.६५ विन्मतोः ६/२ लुक् १/१
५.३.६६ प्रशंसायाम् ७/१ रूपप् १/१
५.३.६७ ईषदसमाप्तौ ७/१ कल्पब्देश्यदेशीयरः १/३
५.३.६८ विभाषा १/१ सुपः ५/१ बहुच् १/१ पुरस्तात् ०/० तु ०/०
५.३.६९ प्रकारवचने ७/१ जातीयर् १/१
५.३.७० प्राक् ०/० इवात् ५/१ कः १/१
५.३.७१ अव्ययसर्वनाम्नाम् ६/३ अकच् १/१ प्राक् ०/० टेः ५/१
५.३.७२ कस्य ६/१ च ०/० दः १/१
५.३.७३ अज्ञाते ७/१
५.३.७४ कुत्सिते ७/१
५.३.७५ संज्ञायाम् ७/१ कन् १/१
५.३.७६ अनुकम्पायाम् ७/१
५.३.७७ नीतौ ७/१ च ०/० तद्युक्तात् ५/१
५.३.७८ बह्वचः ५/१ मनुष्यनाम्नः ५/१ ठच् १/१ वा ०/०
५.३.७९ घनिलचौ १/२ च ०/०
५.३.८० प्राचाम् ६/३ उपादेः ५/१ अडज्वुचौ १/२ च ०/०
५.३.८१ जातिनाम्नः ५/१ कन् १/१
५.३.८२ अजिनान्तस्य ६/१ उत्तरपदलोपः १/१ च ०/०
५.३.८३ ठाजादौ ७/१ ऊर्ध्वम् १/१ द्वितीयात् ५/१ अचः ५/१
५.३.८४ शेवलसुपरिविशालवरुणार्यमादीनाम् ६/३ तृतीयात् ५/१
५.३.८५ अल्पे ७/१
५.३.८६ ह्रस्वे ७/१
५.३.८७ संज्ञायाम् ७/१ कन् १/१
५.३.८८ कुटीशमीशुण्डाभ्यः ५/३ रः १/१
५.३.८९ कुत्वा ५/१ डुपच् १/१
५.३.९० कासूगोणीभ्याम् ५/२ ष्टरच् १/१
५.३.९१ वत्सोक्षाश्वर्षभेभ्यः ५/३ च ०/० तनुत्वे ७/१
५.३.९२ किंयत्तदः ५/१ निर्द्धारणे ७/१ द्वयोः ७/२ एकस्य ६/१ डतरच् १/१
५.३.९३ वा ०/० बहूनाम् ६/३ जातिपरिप्रश्ने ७/१ डतमच् १/१
५.३.९४ एकात् ५/१ च ०/० प्राचाम् ६/३
५.३.९५ अवक्षेपणे ७/१ कन् १/१
५.३.९६ इवे ७/१ प्रतिकृतौ ७/१
५.३.९७ संज्ञायाम् ७/१ च ०/०
५.३.९८ लुप् १/१ मनुष्ये ७/१
५.३.९९ जीविकाऽर्थे ७/१ च ०/० अपण्ये ७/१
५.३.१०० देवपथादिभ्यः ५/३ च ०/०
५.३.१०१ वस्तेः ५/१ ढञ् १/१
५.३.१०२ शिलायाः ५/१ ढः १/१
५.३.१०३ शाखाऽऽदिभ्यः ५/३ यत् १/१
५.३.१०४ द्रव्यम् १/१ च ०/० भव्ये ७/१
५.३.१०५ कुशाग्रात् ५/१ छः १/१
५.३.१०६ समासात् ५/१ च ०/० तद्विषयात् ५/१
५.३.१०७ शर्कराऽऽदिभ्यः ५/३ अण् १/१
५.३.१०८ अङ्गुल्यादिभ्यः ५/३ ठक् १/१
५.३.१०९ एकशालायाः ५/१ ठच् १/१ अन्यतरस्याम् ७/१
५.३.११० कर्कलोहितात् ५/१ ईकक् १/१
५.३.१११ प्रत्नपूर्वविश्वेमात् ५/१ थाल् १/१ छन्दसि ७/१
५.३.११२ पूगात् ५/१ ञ्यः १/१ अग्रामणीपूर्वात् ५/१
५.३.११३ व्रातच्फञोः ६/२ अस्त्रियाम् ७/१
५.३.११४ आयुधजीविसङ्घात् ५/१ ञ्यट् १/१ वाहीकेषु ७/३ अब्राह्मणराजन्यात् ५/१
५.३.११५ वृकात् ५/१ टेण्यण् १/१
५.३.११६ दामन्यादित्रिगर्तषष्ठात् ५/१ छः १/१
५.३.११७ पर्श्वादियौधेयादिभ्याम् ५/२ अणञौ १/२
५.३.११८ अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणः ५/१ यञ् १/१
५.३.११९ ञ्यादयः १/३ तद्राजाः १/१
५.४.१ पादशतस्य ६/१ संख्याऽऽदेः ६/१ वीप्सायाम् ७/१ वुन् १/१ लोपः १/१ च ०/०
५.४.२ दण्डव्यवसर्गयोः ७/२ च ०/०
५.४.३ स्थूलादिभ्यः ५/३ प्रकारवचने ७/१ कन् १/१
५.४.४ अनत्यन्तगतौ ७/१ क्तात् ५/१
५.४.५ न ०/० सामिवचने ७/१
५.४.६ बृहत्याः ५/१ आच्छादने ७/१
५.४.७ अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् ५/१ खः १/१
५.४.८ विभाषा १/१ अञ्चेः ५/१ अदिक्स्त्रियाम् ७/१
५.४.९ जात्यन्तात् ५/१ छ (अविभक्त्यन्तनिर्देशः) बन्धुनि ७/१
५.४.१० स्थानान्तात् ५/१ विभाषा १/१ सस्थानेन् ३/१ इति ०/० चेत् ०/०
५.४.११ किमेत्तिङव्ययघात् ५/१ आमु (लुप्तप्रथमान्तनिर्देशः) अद्रव्यप्रकर्षे ७/१
५.४.१२ अमु (लुप्तप्रथमान्तनिर्देशः) च ०/० छन्दसि ७/१
५.४.१३ अनुगादिनः ५/१ ठक् १/१
५.४.१४ णचः ५/१ स्त्रियाम् ७/१ अञ् १/१
५.४.१५ अण् १/१ इनुणः ५/१
५.४.१६ विसारिणः ५/१ मत्स्ये ७/१
५.४.१७ संख्यायाः ५/१ क्रियाऽभ्यावृत्तिगणने ७/१ कृत्वसुच् १/१
५.४.१८ द्वित्रिचतुर्भ्यः ५/३ सुच् १/१
५.४.१९ एकस्य ६/१ सकृत् १/१ च ०/०
५.४.२० विभाषा १/१ बहोः ५/१ धा १/१ अविप्रकृष्टकाले ७/१
५.४.२१ तत् १/१ प्रकृतवचने ७/१ मयट् १/१
५.४.२२ समूहवत् ०/० च ०/० बहुषु ७/३
५.४.२३ अनन्तावसथेतिहभेषजात् ५/१ ञ्यः १/१
५.४.२४ देवतान्तात् ५/१ तादर्थ्ये ७/१ यत् १/१
५.४.२५ पादार्घाभ्याम् ५/२ च ०/०
५.४.२६ अतिथेः ५/१ ञ्यः १/१
५.४.२७ देवात् ५/१ तल् १/१
५.४.२८ अवेः ५/१ कः १/१
५.४.२९ यावादिभ्यः ५/३ कन् १/१
५.४.३० लोहितात् ५/१ मणौ ७/१
५.४.३१ वर्णे ७/१ च ०/० अनित्ये ७/१
५.४.३२ रक्ते ७/१
५.४.३३ कालात् ५/१ च ०/०
५.४.३४ विनयादिभ्यः ५/३ ठक् १/१
५.४.३५ वाचः ५/३ व्याहृतार्थायाम् ७/१
५.४.३६ तद्युक्तात् ५/१ कर्मणः ५/१ अण् १/१
५.४.३७ ओषधेः ५/१ अजातौ ७/१
५.४.३८ प्रज्ञादिभ्यः ५/३ च ०/०
५.४.३९ मृदः ५/१ तिकन् १/१
५.४.४० सस्नौ १/२ प्रशंसायाम् ७/१
५.४.४१ वृकज्येष्ठाभ्याम् ५/२ तिल्तातिलौ १/२ च ०/० छन्दसि ७/१
५.४.४२ बह्वल्पार्थात् ५/१ शस् १/१ कारकात् ५/१ अन्यतरस्याम् ७/१
५.४.४३ सङ्ख्यैकवचनात् ५/१ च ०/० वीप्सायाम् ७/१
५.४.४४ प्रतियोगे ७/१ पञ्चम्याः ५/१ तसिः १/१
५.४.४५ अपादाने ७/१ च ०/० अहीयरुहोः ६/२
५.४.४६ अतिग्रहाव्यथनक्षेपेषु ७/३ अकर्तरि ७/१ तृतीयायाः ५/१
५.४.४७ हीयमानपापयोगात् ५/१ च ०/०
५.४.४८ षष्ठ्याः ५/१ व्याश्रये ७/१
५.४.४९ रोगात् ५/१ च ०/० अपनयने ७/१
५.४.५० अभूततद्भावे ७/१ कृभ्वस्तियोगे ७/१ सम्पद्यकर्तरि ७/१ च्विः १/१
५.४.५१ अरुर्मनश्चक्षुश्चेतोरहोरजसाम् ६/३ लोपः १/१ च ०/०
५.४.५२ विभाषा १/१ साति (लुप्तप्रथमान्तनिर्देशः) कार्त्स्न्ये ७/१
५.४.५३ अभिविधौ ७/१ सम्पदा ३/१ च ०/०
५.४.५४ तदधीनवचने ७/१
५.४.५५ देये ७/१ त्रा १/१ च ०/०
५.४.५६ देवमनुष्यपुरुषमर्त्येभ्यः ५/३ द्वितीयासप्तम्योः ६/२ बहुलम् १/१
५.४.५७ अव्यक्तानुकरणात् ५/१ द्व्यजवरार्धात् ५/१ अनितौ ७/१ डाच् १/१
५.४.५८ कृञः ५/३ द्वितीयतृतीयशम्बबीजात् ५/१ कृषौ ७/१
५.४.५९ सङ्ख्यायाः ५/१ च ०/० गुणान्तायाः ५/१
५.४.६० समयात् ५/१ च ०/० यापनायाम् ७/१
५.४.६१ सपत्रनिष्पत्रात् ५/१ अतिव्यथने ७/१
५.४.६२ निष्कुलात् ५/१ निष्कोषणे ७/१
५.४.६३ सुखप्रियात् ५/१ आनुलोम्ये ७/१
५.४.६४ दुःखात् ५/१ प्रातिलोम्ये ७/१
५.४.६५ शूलात् ५/१ पाके ७/१
५.४.६६ सत्यात् ५/१ अशपथे ७/१
५.४.६७ मद्रात् ५/१ परिवापणे ७/१
५.४.६८ समासान्ताः १/३
५.४.६९ न ०/० पूजनात् ५/१
५.४.७० किमः १/१ क्षेपे ७/१
५.४.७१ नञः ५/१ तत्पुरुषात् ५/१
५.४.७२ पथः ५/३ विभाषा १/१
५.४.७३ बहुव्रीहौ ७/१ संख्येये ७/१ डच् १/१ अबहुगणात् ५/१
५.४.७४ ऋक्पूरप्धूःपथाम् ६/३ अ (लुप्तप्रथमान्तनिर्देशः) अनक्षे ७/१
५.४.७५ अच् १/१ प्रत्यन्ववपूर्वात् ५/१ सामलोम्नः ५/१
५.४.७६ अक्ष्णः ५/१ अदर्शनात् ५/१
५.४.७७ अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः १/३
५.४.७८ ब्रह्महस्तिभ्याम् ५/२ वर्च्चसः ५/१
५.४.७९ अवसमन्धेभ्यः ५/३ तमसः ५/१
५.४.८० श्वसः ५/१ वसीयःश्रेयसः ५/१
५.४.८१ अन्ववतप्तात् ५/१ रहसः ५/१
५.४.८२ प्रतेः ५/१ उरसः ५/१ सप्तमीस्थात् ५/१
५.४.८३ अनुगवम् १/१ आयामे ७/१
५.४.८४ द्विस्तावा १/१ त्रिस्तावा १/१ वेदिः १/१
५.४.८५ उपसर्गात् ५/१ अध्वनः ५/१
५.४.८६ तत्पुरुषस्य ६/१ अङ्गुलेः ६/१ सङ्ख्याऽव्ययादेः ६/१
५.४.८७ अहस्सर्वैकदेशसंख्यातपुण्यात् ५/१ च ०/० रात्रेः ५/१
५.४.८८ अह्नः ६/१ अह्नः १/१ एतेभ्यः ५/३
५.४.८९ न ०/० सङ्ख्याऽऽदेः ६/१ समाहारे ७/१
५.४.९० उत्तमैकाभ्याम् ५/२ च ०/०
५.४.९१ राजाऽहस्सखिभ्यः ५/३ टच् १/१
५.४.९२ गौः ५/१ अतद्धितलुकि ७/१
५.४.९३ अग्राख्यायाम् ७/१ उरसः ५/१
५.४.९४ अनः अश्मायस्सरसाम् ६/३ जातिसंज्ञयोः ७/२
५.४.९५ ग्रामकौटाभ्याम् ५/२ च ०/० तक्ष्णः ५/१
५.४.९६ अतेः ५/१ शुनः ५/१
५.४.९७ उपमानात् ५/१ अप्राणिषु ७/३
५.४.९८ उत्तरमृगपूर्वात् ५/१ च ०/० सक्थ्नः ५/१
५.४.९९ नावः ५/१ द्विगोः ५/१
५.४.१०० अर्धात् ५/१ च ०/०
५.४.१०१ खार्याः ५/१ प्राचाम् ६/३
५.४.१०२ द्वित्रिभ्याम् ५/२ अञ्जलेः ५/१
५.४.१०३ अनसन्तात् ५/१ नपुंसकात् ५/१ छन्दसि ७/१
५.४.१०४ ब्रह्मणः ५/१ जानपदाख्यायाम् ७/१
५.४.१०५ कुमहद्भ्याम् ५/२ अन्यतरस्याम् ७/१
५.४.१०६ द्वन्द्वात् ५/१ चुदषहान्तात् ५/१ समाहारे ७/१
५.४.१०७ अव्ययीभावे ७/१ शरत्प्रभृतिभ्यः ५/३
५.४.१०८ अनः ५/१ च ०/०
५.४.१०९ नपुंसकात् ५/१ अन्यतरस्याम् ७/१
५.४.११० नदीपौर्णमास्याग्रहायणीभ्यः ५/३
५.४.१११ झयः ५/१
५.४.११२ गिरेः ५/१ च ०/० सेनकस्य ६/१
५.४.११३ बहुव्रीहौ ७/१ सक्थ्यक्ष्णोः ६/२ स्वाङ्गात् ५/१ षच् १/१
५.४.११४ अङ्गुलेः ५/१ दारुणि ७/१
५.४.११५ द्वित्रिभ्याम् ५/२ ष (लुप्तप्रथमान्तनिर्देशः) मूर्ध्नः ५/१
५.४.११६ अप् १/१ पूरणीप्रमाण्योः ६/२
५.४.११७ अन्तर्बहिर्भ्याम् ५/२ च ०/० लोम्नः ५/१
५.४.११८ अच् १/१ नासिकायाः ६/१ संज्ञायाम् ७/१ नसम् १/१ च ०/० अस्थूलात् ५/१
५.४.११९ उपसर्गात् ५/१ च ०/०
५.४.१२० सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः १/३
५.४.१२१ नञ्दुःसुभ्यः ५/३ हलिसक्थ्योः ६/२ अन्यतरस्याम् ७/१
५.४.१२२ नित्यम् १/१ असिच् १/१ प्रजामेधयोः ६/२
५.४.१२३ बहुप्रजाः १/१ छन्दसि ७/१
५.४.१२४ धर्मात् ५/१ अनिच् १/१ केवलात् ५/१
५.४.१२५ जम्भा १/१ सुहरिततृणसोमेभ्यः ५/३
५.४.१२६ दक्षिणेर्मा १/१ लुब्धयोगे ७/१
५.४.१२७ इच् १/१ कर्मव्यतिहारे ७/१
५.४.१२८ द्विदण्ड्यादिभ्यः ५/३ च ०/०
५.४.१२९ प्रसम्भ्याम् ५/२ जानुनोः ६/२ ज्ञुः १/१
५.४.१३० ऊर्ध्वाद् ५/१ विभाषा १/१
५.४.१३१ ऊधसः ६/१ अनङ् १/१
५.४.१३२ धनुषः ६/१ च ०/०
५.४.१३३ वा ०/० संज्ञायाम् ७/१
५.४.१३४ जायायाः ६/१ निङ् १/१
५.४.१३५ गन्धस्य ६/१ इत् १/१ उत्पूतिसुसुरभिभ्यः ५/३
५.४.१३६ अल्पाख्यायाम् ७/१
५.४.१३७ उपमानात् ५/१ च ०/०
५.४.१३८ पादस्य ६/१ लोपः ६/१ अहस्त्यादिभ्यः ५/३
५.४.१३९ कुम्भपदीषु ७/३ च ०/०
५.४.१४० सङ्ख्यासुपूर्वस्य ६/१
५.४.१४१ वयसि ७/१ दन्तस्य ६/१ दतृ (लुप्तप्रथमान्तनिर्देशः)
५.४.१४२ छन्दसि ७/१ च ०/०
५.४.१४३ स्त्रियाम् ७/१ संज्ञायाम् ७/१
५.४.१४४ विभाषा १/१ श्यावारोकाभ्याम् ५/२
५.४.१४५ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यः ५/३ च ०/०
५.४.१४६ ककुदस्य ६/१ अवस्थायाम् ७/१ लोपः १/१
५.४.१४७ त्रिककुत् १/१ पर्वते ७/१
५.४.१४८ उद्विभ्याम् ५/२ काकुदस्य ६/१
५.४.१४९ पूर्णात् ५/१ विभाषा १/१
५.४.१५० सुहृद्दुर्हृदौ १/२ मित्रामित्रयोः ७/२
५.४.१५१ उरःप्रभृतिभ्यः ५/३ कप् १/१
५.४.१५२ इनः १/१ स्त्रियाम् ७/१
५.४.१५३ नद्यृतः ५/१ च ०/०
५.४.१५४ शेषात् ५/१ विभाषा १/१
५.४.१५५ न ०/० संज्ञायाम् ७/१
५.४.१५६ ईयसः ५/१ च ०/०
५.४.१५७ वन्दिते ७/१ भ्रातुः ५/१
५.४.१५८ ऋतः ५/१ छन्दसि ७/१
५.४.१५९ नाडीतन्त्र्योः ६/२ स्वाङ्गे ७/१
५.४.१६० निष्प्रवाणिः १/१ च ०/०
६.१.१ एकाचः ६/१ द्वे ७/१ प्रथमस्य ६/१
६.१.२ अजादेः ६/१ द्वितीयस्य ६/१
६.१.३ न ०/० न्द्राः १/३ संयोगादयः १/३
६.१.४ पूर्वः १/१ अभ्यासः १/१
६.१.५ उभे १/२ अभ्यस्तम् १/१
६.१.६ जक्ष् (अविभक्तिकनिर्देशः) इत्यादयः १/३ षट् १/३
६.१.७ तुजादीनाम् ६/३ दीर्घः १/१ अभ्यासस्य ६/१
६.१.८ लिटि ७/१ धातोः ६/१ अनभ्यासस्य ६/१
६.१.९ सन्यङोः ६/२
६.१.१० श्लौ ७/१
६.१.११ चङि ७/१
६.१.१२ दाश्वान् १/१ साह्वान् १/१ मीढ्-वान् १/१ च ०/०
६.१.१३ ष्यङः ६/१ सम्प्रसारणम् १/१ पुत्रपत्योः ७/२ तत्पुरुषे ७/१
६.१.१४ बन्धुनि ७/१ बहुव्रीहौ ७/१
६.१.१५ वचिस्वपियजादीनाम् ६/३ किति ७/१
६.१.१६ ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनाम् ६/३ ङिति ७/१ च ०/०
६.१.१७ लिटि ७/१ अभ्यासस्य ६/१ उभयेषाम् ६/३
६.१.१८ स्वापेः ६/१ चङि ७/१
६.१.१९ स्वपिस्यमिव्येञाम् ६/३ यङि ७/१
६.१.२० न ०/० वशः ६/१
६.१.२१ चायः ६/१ की (लुप्तप्रथमान्तनिर्देशः)
६.१.२२ स्फायः ६/१ स्फी (लुप्तप्रथमान्तनिर्देशः) निष्ठायाम् ७/१
६.१.२३ स्त्यः ६/१ प्रपूर्वस्य ६/१
६.१.२४ द्रवमूर्तिस्पर्शयोः ७/२ श्यः ६/१
६.१.२५ प्रतेः ५/१ च ०/०
६.१.२६ विभाषा १/१ अभ्यवपूर्वस्य ६/१
६.१.२७ शृतम् १/१ पाके ७/१
६.१.२८ प्यायः ६/१ पी (लुप्तप्रथमान्तनिर्देशः)
६.१.२९ लिड्यङोः ७/२ च ०/०
६.१.३० विभाषा १/१ श्वेः ६/१
६.१.३१ णौ ७/१ च ०/० संश्चङोः ७/२
६.१.३२ ह्वः ६/१ सम्प्रसारणम् १/१
६.१.३३ अभ्यस्तस्य ६/१ च ०/०
६.१.३४ बहुलम् १/१ छन्दसि ७/१
६.१.३५ चायः ६/१ की (लुप्तप्रथमान्तनिर्देशः)
६.१.३६ अपस्पृधेथाम् (तिङ्) आनृचुः (तिङ्) आनृहुः (तिङ्) चिच्युषे (तिङ्) तित्याज (तिङ्) श्राताः १/३ श्रितम् १/१ आशीर् १/१ आशीर्त्ताः १/३
६.१.३७ न ०/० सम्प्रसारणे ७/१ सम्प्रसारणम् १/१
६.१.३८ लिटि ७/१ वयः ६/१ यः ६/१
६.१.३९ वः १/१ च ०/० अस्य ६/१ अन्यतरस्याम् ७/१ किति ७/१
६.१.४० वेञः ६/१
६.१.४१ ल्यपि ७/१ च ०/०
६.१.४२ ज्यः ६/१ च ०/०
६.१.४३ व्यः ६/१ च ०/०
६.१.४४ विभाषा १/१ परेः ५/१
६.१.४५ आत् १/१ एचः ६/१ उपदेशे ७/१ अशिति ७/१
६.१.४६ न ०/० व्यः ६/१ लिटि ७/१
६.१.४७ स्फुरतिस्फुलत्योः ६/२ घञि ७/१
६.१.४८ क्रीङ्जीनाम् ६/३ णौ ७/१
६.१.४९ सिध्यतेः ६/१ अपारलौकिके ७/१
६.१.५० मीनातिमिनोतिदीङाम् ६/३ ल्यपि ७/१ च ०/०
६.१.५१ विभाषा १/१ लीयतेः ६/१
६.१.५२ खिदेः ६/१ छन्दसि ७/१
६.१.५३ अपगुरः ६/१ णमुलि ७/१
६.१.५४ चिस्फुरोः ६/२ णौ ७/१
६.१.५५ प्रजने ७/१ वीयतेः ६/१
६.१.५६ बिभेतेः ६/१ हेतुभये ७/१
६.१.५७ नित्यम् १/१ स्मयतेः ६/१
६.१.५८ सृजिदृशोः ६/२ झलि ७/१ अम् १/१ अकिति ७/१
६.१.५९ अनुदात्तस्य ६/१ च ०/० ऋदुपधस्य ६/१ अन्यतरस्याम् ७/१
६.१.६० शीर्षन् १/१ छन्दसि ७/१
६.१.६१ ये ७/१ च ०/० तद्धिते ७/१
६.१.६२ अचि ६/१ शीर्षः १/१
६.१.६३ पद्दत्-नस्-मास्-हृत्-निश्-असन्-यूषन्-दोषन्-यकन्-शकन्-उदन्-आसन् (सर्वे पृथक् पृथक् लुप्तप्रथमान्तनिर्द्दिष्टाः) शस्प्रभृतिषु ७/३
६.१.६४ धात्वादेः ६/१ षः ६/१ सः १/१
६.१.६५ णः ६/१ नः १/१
६.१.६६ लोपः १/१ व्योः ६/२ वलि ७/१
६.१.६७ वेः ६/१ अपृक्तस्य ६/१
६.१.६८ हल्ङ्याब्भ्यः ५/३ दीर्घात् ५/१ सुतिसि १/१ अपृक्तम् १/१ हल् १/१
६.१.६९ एङ्ह्रस्वात् ५/१ सम्बुद्धेः ६/१
६.१.७० शेः ६/१ छन्दसि ७/१ बहुलम् १/१
६.१.७१ ह्रस्वस्य ६/१ पिति ७/१ कृति ७/१ तुक् १/१
६.१.७२ संहितायाम् ७/१
६.१.७३ छे ७/१ च ०/०
६.१.७४ आङ्माङोः ६/२ च ०/०
६.१.७५ दीर्घात् ५/१
६.१.७६ पदान्तात् ५/१ वा ०/०
६.१.७७ इकः ६/१ यण् १/१ अचि ७/१
६.१.७८ एचः ६/१ अयवायावः १/३
६.१.७९ वान्तः १/१ यि ७/१ प्रत्यये ७/१
६.१.८० धातोः ६/१ तन्निमित्तस्य ६/१ एव ०/०
६.१.८१ क्षय्यजय्यौ १/२ शक्यार्थे ७/१
६.१.८२ क्रय्यः १/१ तदर्थे ७/१
६.१.८३ भय्यप्रवय्ये १/२ च ०/० छन्दसि ७/१
६.१.८४ एकः १/१ पूर्वपरयोः ६/२
६.१.८५ अन्तादिवत् ०/० च ०/०
६.१.८६ षत्वतुकोः ७/२ असिद्धः १/१
६.१.८७ आत् ५/१ गुणः १/१
६.१.८८ वृद्धिः १/१ एचि ७/१
६.१.८९ एत्येधत्यूठ्सु ७/३
६.१.९० आटः ५/१ च ०/०
६.१.९१ उपसर्गात् ५/१ ऋति ७/१ धातौ ७/१
६.१.९२ वा ०/० सुपि ७/१ आपिशलेः ६/१
६.१.९३ आ (लुप्तप्रथमान्तनिर्देशः) ओतः ५/१ अम्शसोः ७/१
६.१.९४ एङि ७/१ पररूपम् १/१
६.१.९५ ओमाङोः ७/२ च ०/०
६.१.९६ उसि ७/१ अपदान्तात् ५/१
६.१.९७ अतः ५/१ गुणे ७/१
६.१.९८ अव्यक्तानुकरणस्य ६/१ अतः ५/१ इतौ ७/१
६.१.९९ न ०/० आम्रेडितस्य ६/१ अन्त्यस्य ६/१ तु ०/० वा ०/०
६.१.१०० नित्यमाम्रेडिते ७/१ डाचि ६/१
६.१.१०१ अकः ५/१ सवर्णे ७/१ दीर्घः १/१
६.१.१०२ प्रथमयोः ७/२ पूर्वसवर्णः १/१
६.१.१०३ तस्मात् ५/१ शसः ६/१ नः १/१ पुंसि ७/१
६.१.१०४ न ०/० आत् ५/१ इचि ७/१
६.१.१०५ दीर्घात् ५/१ जसि ७/१ च ०/०
६.१.१०६ वा ०/० छन्दसि ७/१
६.१.१०७ अमि ७/१ पूर्वः १/१
६.१.१०८ सम्प्रसारणात् ५/१ च ०/०
६.१.१०९ एङः ५/१ पदान्तात् ५/१ अति ७/१
६.१.११० ङसिङसोः ६/२ च ०/०
६.१.१११ ऋतः ५/१ उत् १/१
६.१.११२ ख्यत्यात् ५/१ परस्य ६/१
६.१.११३ अतः ५/१ रोः ६/१ अप्लुतात् ५/१ अप्लुते ७/१
६.१.११४ हशि ७/१ च ०/०
६.१.११५ प्रकृत्या ३/१ अन्तःपादम् ०/० अव्यपरे ७/१
६.१.११६ अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु ७/३ च ०/०
६.१.११७ यजुषि ७/१ उरः १/१
६.१.११८ आपो-जुषाणो-वृष्णो-वर्षिष्ठे-अम्बे-अम्बाले (इत्येतान्यनुकरणपदान्यविभक्त्यन्तानि) अम्बिकेपूर्वे १/२
६.१.११९ अङ्गे ७/१ इत्यादौ ७/१ च ०/०
६.१.१२० अनुदात्ते ७/१ च ०/० कुधपरे ७/१
६.१.१२१ अवपथासि ७/१ च ०/०
६.१.१२२ सर्वत्र ०/० विभाषा १/१ गोः ६/१
६.१.१२३ अवङ् १/१ स्फोटायनस्य ६/१
६.१.१२४ इन्द्रे ७/१ च ०/० (नित्यम् १/१/१)
६.१.१२५ प्लुतप्रगृह्या १/३ अचि ७/१ नित्यम् १/१
६.१.१२६ आङः ६/१ अनुनासिकः १/१ छन्दसि ७/१
६.१.१२७ इकः १/३ असवर्णे ७/१ शाकल्यस्य ६/१ ह्रस्वः १/१ च ०/०
६.१.१२८ ऋति ७/१ अकः १/३
६.१.१२९ अप्लुतवत् ०/० उपस्थिते ७/१
६.१.१३० ई३ (लुप्तप्रथमान्तनिर्देशः) चाक्रवर्मणस्य ६/१
६.१.१३१ दिवः ६/१ उत् १/१
६.१.१३२ एतत्तदोः ६/२ सुलोपः १/१ अकोः ६/२ अनञ्समासे ७/१ हलि ७/१
६.१.१३३ स्यः (षष्ठ्यर्थे प्रथमा) छन्दसि ७/१ बहुलम् १/१
६.१.१३४ सः (षष्ठ्यर्थे प्रथमा) अचि ७/१ लोपे ७/१ चेत् ०/० पादपूरणम् १/१
६.१.१३५ सुट् १/१ कात् ५/१ पूर्वः १/१
६.१.१३६ अडभ्यासव्यवाये अपि ०/०
६.१.१३७ सम्पर्युपेभ्यः ५/२ करोतौ ७/१ भूषणे ७/१
६.१.१३८ समवाये ७/१ च ०/०
६.१.१३९ उपात् ५/१ प्रतियत्नवैकृतवाक्याध्याहारेषु ७/३
६.१.१४० किरतौ ७/१ लवने ७/१
६.१.१४१ हिंसायाम् ७/१ प्रतेः ५/१ च ०/०
६.१.१४२ अपात् ५/१ चतुष्पाच्छकुनिषु ७/३ आलेखने ७/१
६.१.१४३ कुस्तुम्बुरूणि १/३ जातिः १/१
६.१.१४४ अपरस्पराः १/३ क्रियासातत्ये ७/१
६.१.१४५ गोष्पदम् १/१ सेवितासेवितप्रमाणेषु ७/३
६.१.१४६ आस्पदम् १/१ प्रतिष्ठायाम् ७/१
६.१.१४७ आश्चर्यम् १/१ १/१ अनित्ये ७/१
६.१.१४८ वर्चस्के ७/१ अवस्करः १/१
६.१.१४९ अपस्करः १/१ रथाङ्गम् १/१
६.१.१५० विष्किरः १/१ शकुनौ ७/१ वा ०/०
६.१.१५१ ह्रस्वात् ५/१ चन्द्रोत्तरपदे ७/१ मन्त्रे ७/१
६.१.१५२ प्रतिष्कशः १/१ च ०/० कशेः ६/१
६.१.१५३ प्रस्कण्वहरिश्चन्द्रौ १/२ ऋषी १/२
६.१.१५४ मस्करमस्करिणौ १/२ वेणुपरिव्राजकयोः ७/२
६.१.१५५ कास्तीराजस्तुन्दे १/२ नगरे ७/१
६.१.१५६ कारस्करः १/१ वृक्षः १/१
६.१.१५७ पारस्करप्रभृतीनि १/३ च ०/० संज्ञायाम् ७/१
६.१.१५८ अनुदात्तम् १/१ पदम् १/१ एकवर्जम् १/१
६.१.१५९ कर्षात्वतः ६/१ घञः ६/१ अन्तः १/१ उदात्तः १/१
६.१.१६० उञ्छादीनाम् ६/३ च ०/०
६.१.१६१ अनुदात्तस्य ६/१ च ०/० यत्र ०/० उदात्तलोपः १/१
६.१.१६२ धातोः ६/१
६.१.१६३ चितः (षष्ठ्यर्थे प्रथमा)
६.१.१६४ तद्धितस्य ६/१
६.१.१६५ कितः ६/१
६.१.१६६ तिसृभ्यः ६/३ जसः ६/१
६.१.१६७ चतुरः ६/१ शसि ७/१
६.१.१६८ सौ ७/१ एकाचः ५/१ तृतीयादिः १/१ विभक्तिः १/१
६.१.१६९ अन्तोदत्तात् ५/१ उत्तरपदात् ५/१ अन्यतरस्याम् ७/१ अनित्यसमासे ७/१
६.१.१७० अञ्चेः ५/१ छन्दसि ७/१ असर्वनामस्थानम् १/१
६.१.१७१ ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः ५/३
६.१.१७२ अष्टनः ५/१ दीर्घात् ५/१
६.१.१७३ शतुः ५/१ अनुमः ५/१ नद्यजादी १/२
६.१.१७४ उदात्तयणः ५/१ हल्पूर्वात् ५/१
६.१.१७५ नः ०/० ऊङ्धात्वोः ६/२
६.१.१७६ ह्रस्वनुड्-भ्याम् ५/२ मतुप् १/१
६.१.१७७ नाम् १/१ अन्यतरस्याम् ७/१
६.१.१७८ ङ्याः ५/१ छन्दसि ७/१ बहुलम् १/१
६.१.१७९ षट्-त्रिचतुर्भ्यः ५/३ हलादिः १/१
६.१.१८० झलि ७/१ उपोत्तमम् ०/०
६.१.१८१ विभाषा १/१ भाषायाम् ७/१
६.१.१८२ न ०/० गोश्वन्साववर्णराडङ्-क्रुङ्-कृद्भ्यः ५/३
६.१.१८३ दिवः ५/१ झल् १/१
६.१.१८४ नृ (लुप्तपञ्चम्यन्तनिर्देशः) च ०/० अन्यतरस्याम् ७/१
६.१.१८५ तित् १/१ स्वरितम् १/१
६.१.१८६ तास्यनुदात्तेन्ङिददुपदेशात् ५/१ लसार्वधातुकम् १/१ अनुदात्तम् १/१ अह्-न्विङोः ६/२
६.१.१८७ आदिः १/१ सिचः ६/१ अन्यतरस्याम् ७/१
६.१.१८८ स्वपादिर्हिंसाम् ६/३ अचि ७/१ अनिटि ७/१
६.१.१८९ अभ्यस्तानाम् ६/३ आदिः १/१
६.१.१९० अनुदात्ते ७/१ च ०/०
६.१.१९१ सर्वस्य ६/१ सुपि ७/१
६.१.१९२ भीह्रीभृहुमदजनधनदरिद्राजागराम् ६/३ प्रत्ययात् ५/१ पूर्वम् १/१ पिति ७/१
६.१.१९३ लिति ७/१
६.१.१९४ आदिः १/१ णमुलि ७/१ अन्यतरस्याम् ७/१
६.१.१९५ अचः ६/१ कर्तृयकि ७/१
६.१.१९६ थलि ७/१ च ०/० सेटि ७/१ इट् १/१ अन्तः १/१ वा ०/०
६.१.१९७ ञ्णिति ७/१ आदिः १/१ नित्यम् १/१
६.१.१९८ आमन्त्रितस्य ६/१ च ०/०
६.१.१९९ पथिमथोः ६/२ सर्वनामस्थाने ७/१
६.१.२०० अन्तः १/१ च ०/० तवै (लुप्तप्रथमान्तनिर्देशः) युगपत् ०/०
६.१.२०१ क्षयः १/१ निवासे ७/१
६.१.२०२ जयः १/१ करणम् १/१
६.१.२०३ वृषादीनाम् ६/३ च ०/०
६.१.२०४ संज्ञायाम् ७/१ उपमानम् १/१
६.१.२०५ निष्ठा १/१ च ०/० द्व्-यच् १/१ अनात् १/१
६.१.२०६ शुष्कधृष्टौ १/२
६.१.२०७ आशितः १/१ कर्ता १/१
६.१.२०८ रिक्ते ७/१ विभाषा १/१
६.१.२०९ जुष्टार्पिते १/२ च ०/० छन्दसि ७/१
६.१.२१० नित्यम् १/१ मन्त्रे ७/१
६.१.२११ युष्मदस्मदोः ६/२ ङसि ७/१
६.१.२१२ ङयि ७/१ च ०/०
६.१.२१३ यतः ६/१ अनावः ५/१
६.१.२१४ ईडवन्दवृशंसदुहाम् ६/३ ण्यतः ६/१
६.१.२१५ विभाषा १/१ वेण्विन्धानयोः ६/२
६.१.२१६ त्यागरागहासकुहश्वठक्रथानाम् ६/३
६.१.२१७ उपोत्तमम् ०/० रिति ७/१
६.१.२१८ चङि ७/१ अन्यतरस्याम् ७/१
६.१.२१९ मतोः ५/१ पूर्वम् १/१ आत् १/१ संज्ञायाम् ७/१ स्त्रियाम् ७/१
६.१.२२० अन्तः १/१ अवत्याः ६/१
६.१.२२१ ईवत्याः ६/१
६.१.२२२ चौ ७/१
६.१.२२३ समासस्य ६/१
६.२.१ बहुव्रीहौ ७/१ प्रकृत्या ३/१ पूर्वपदम् १/१
६.२.२ तत्पुरुषे ७/१ तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः १/३
६.२.३ वर्णः १/१ वर्णेषु ७/३ अनेते ७/१
६.२.४ गाधलवणयोः ७/२ प्रमाणे ७/१
६.२.५ दायाद्यम् १/१ दायादे ७/१
६.२.६ प्रतिबन्धि १/१ चिरकृच्छ्रयोः ७/२
६.२.७ पदे ७/१ अपदेशे ७/१
६.२.८ निवाते ७/१ वातत्राणे ७/१
६.२.९ शारदे ७/१ अनार्तवे ७/१
६.२.१० अध्वर्युकषाययोः ७/२ जातौ ७/१
६.२.११ सदृशप्रतिरूपयोः ७/२ सादृश्ये ७/१
६.२.१२ द्विगौ ७/१ प्रमाणे ७/१
६.२.१३ गन्तव्यपण्यम् १/१ वाणिजे ७/१
६.२.१४ मात्रोपज्ञोपक्रमच्छाये ७/१ नपुंसके ७/१
६.२.१५ सुखप्रिययोः ७/२ हिते ७/१
६.२.१६ प्रीतौ ७/१ च ०/०
६.२.१७ स्वम् १/१ स्वामिनि ७/१
६.२.१८ पत्यौ ७/१ ऐश्वर्ये ७/१
६.२.१९ न ०/० भूवाक्-चिद्दिधिषु १/१
६.२.२० वा ०/० भुवनम् १/१
६.२.२१ आशङ्काबाधनेदीयस्सु ७/३ संभावने ७/१
६.२.२२ पूर्वे ७/१ भूतपूर्वे ७/१
६.२.२३ सविधसनीडसमर्यादसवेशसदेशेषु ७/३ सामीप्ये ७/१
६.२.२४ विस्पष्टादीनि १/३ गुणवचनेषु ७/३
६.२.२५ श्रज्याऽवमकन्पापवत्सु ७/३ भावे ७/१ कर्मधारये ७/१
६.२.२६ कुमारः १/१ च ०/०
६.२.२७ आदिः १/१ प्रत्येनसि ७/१
६.२.२८ पूगेषु ७/३ अन्यतरस्याम् ७/१
६.२.२९ इगन्तकालकपालभगालशरावेषु ७/३ द्विगौ ७/१
६.२.३० बहु १/१ अन्यतरस्याम् ७/१
६.२.३१ दिष्टिवितस्त्योः ७/२ च ०/०
६.२.३२ सप्तमी ७/१ सिद्धशुष्कपक्वबन्धेषु ७/३ अकालात् ५/१
६.२.३३ परिप्रत्युपापा १/३ वर्ज्यमानाहोरात्रावयवेषु ७/३
६.२.३४ राजन्यबहुवचनद्वन्द्वे ७/१ अन्धकवृष्णिषु ७/३
६.२.३५ संख्या १/१
६.२.३६ आचार्योपसर्जनः १/१ च ०/० अन्तेवासी १/१
६.२.३७ कार्त्तकौजपादयः १/३ च ०/०
६.२.३८ महान् १/१ व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु ७/३
६.२.३९ क्षुल्लकः १/१ च ०/० वैश्वदेवे ७/१
६.२.४० उष्ट्रः १/१ सादिवाम्योः ७/२
६.२.४१ गौः १/१ सादसादिसारथिषु ७/३
६.२.४२ कुरुगार्हपत (लुप्तप्रथमान्तनिर्देशः) रिक्तगुरु (लुप्तप्रथमान्तनिर्देशः) असूतजरति १/१ यश्लीलदृढरूपा १/१ पारेवडवा १/१ तैतिलकद्रूः १/१ पण्यकम्बलः १/१ (सर्वत्र सुब्व्यत्ययेन षष्ठीस्थाने प्रथमा वेदितया) दासीभाराणाम् ६/३ च ०/०
६.२.४३ चतुर्थी १/१ तदर्थे ७/१
६.२.४४ अर्थे ७/१
६.२.४५ क्ते ७/१ च ०/०
६.२.४६ कर्मधारये ७/१ अनिष्ठा १/१
६.२.४७ अहीने ७/१ द्वितीया १/१
६.२.४८ तृतीया १/१ कर्मणि ७/१
६.२.४९ गतिः १/१ अनन्तरः १/१
६.२.५० तादौ ७/१ च ०/० निति ७/१ कृति ७/१ अतौ ७/१
६.२.५१ तवै (लुप्तप्रथमान्तनिर्देशः) च ०/० अन्तः १/१ च ०/० युगपत् ०/०
६.२.५२ अनिगन्तः १/१ अञ्चतौ ७/१ वप्रत्यये ७/१
६.२.५३ न्यधी १/२ च ०/०
६.२.५४ ईषत् ०/० अन्यतरस्याम् ७/१
६.२.५५ हिरण्यपरिमाणम् १/१ धने ७/१
६.२.५६ प्रथमः १/१ अचिरोपसम्पत्तौ ७/१
६.२.५७ कतरकतमौ १/२ कर्मधारये ७/१
६.२.५८ आर्यः १/१ ब्राह्मणकुमारयोः ७/२
६.२.५९ राजा १/१ च ०/०
६.२.६० षष्ठी १/१ प्रत्येनसि ७/१
६.२.६१ क्ते ७/१ नित्यार्थे ७/१
६.२.६२ ग्रामः १/१ शिल्पिनि ७/१
६.२.६३ राजा १/१ च ०/० प्रशंसायाम् ७/१
६.२.६४ आदिः १/१ उदात्तः १/१
६.२.६५ सप्तमीहारिणौ १/२ धर्म्ये ७/१ अहरणे ७/१
६.२.६६ युक्ते ७/१ च ०/०
६.२.६७ विभाषा ७/१ अध्यक्षे ७/१
६.२.६८ पापम् १/१ च ०/० शिल्पिनि ७/१
६.२.६९ गोत्रान्तेवासिमाणवब्राह्मणेषु ७/३ क्षेपे ७/१
६.२.७० अङ्गानि १/३ मैरेये ७/१
६.२.७१ भक्ताख्याः १/३ तदर्थेषु ७/३
६.२.७२ गोबिडालसिंहसैन्धवेषु ७/३ उपमाने ७/१
६.२.७३ अके ७/१ जीविकाऽर्थे ७/१
६.२.७४ प्राचाम् ६/३ क्रीडायाम् ७/१
६.२.७५ अणि ७/१ नियुक्ते ७/१
६.२.७६ शिल्पिनि ७/१ च ०/० अकृञः ५/१
६.२.७७ संज्ञायाम् ७/१ च ०/०
६.२.७८ गोतन्तियवम् १/१ पाले ७/१
६.२.७९ णिनि ७/१
६.२.८० उपमानम् १/१ शब्दार्थप्रकृतौ ७/१ एव ०/०
६.२.८१ युक्तारोह्यादयः १/३ च ०/०
६.२.८२ दीर्घकाशतुषभ्राष्ट्रवटम् १/१ जे ७/१
६.२.८३ अन्त्यात् ५/१ पूर्वम् १/१ बह्वचः ६/१
६.२.८४ ग्रामे ७/१ अनिवसन्तः १/१
६.२.८५ घोषादिषु ७/३ शालायाम् ७/१
६.२.८६ छात्र्यादयः १/३ शालायाम् ७/१
६.२.८७ प्रस्थे ७/१ अवृद्धम् १/१ अकर्क्यादीनाम् ६/३
६.२.८८ मालाऽऽदीनाम् ६/३ च ०/०
६.२.८९ अमहन्नवम् १/१ नगरे ७/१ अनुदीचाम् ६/३
६.२.९० अर्मे ७/१ च ०/० अवर्णम् १/१ द्व्यच् १/१ त्र्यच् १/१
६.२.९१ न ०/० भूताधिकसंजीवमद्राश्मकज्जलम् १/१
६.२.९२ अन्तः १/१
६.२.९३ सर्वम् १/१ गुणकार्त्स्न्ये ७/१
६.२.९४ संज्ञायाम् ७/१ गिरिनिकाययोः ७/२
६.२.९५ कुमार्याम् ७/१ वयसि ७/१
६.२.९६ उदके ७/१ अकेवले ७/१
६.२.९७ द्विगौ ७/१ क्रतौ ७/१
६.२.९८ सभायाम् ७/१ नपुंसके ७/१
६.२.९९ पुरे ७/१ प्राचाम् ६/३
६.२.१०० अरिष्टगौडपूर्वे ७/१ च ०/०
६.२.१०१ न ०/० हास्तिनफलकमार्देयाः १/३
६.२.१०२ कुसूलकूपकुम्भशालम् १/१ बिले ७/१
६.२.१०३ दिक्शब्दाः १/३ ग्रामजनपदाख्यानचानराटेषु ७/३
६.२.१०४ आचार्योपसर्जनः १/१ (सुपां स्थाने सुर्भवतीति --७.१.३९ , सप्तम्येकवचनस्य स्थाने प्रथमैकवचनम्) च ०/० अन्तेवासिनि ७/१
६.२.१०५ उत्तरपदवृद्धौ ७/१ सर्वम् १/१ च ०/०
६.२.१०६ बहुव्रीहौ ७/१ विश्वम् १/१ संज्ञयाम् ७/१
६.२.१०७ उदराश्वेषुषु ७/३
६.२.१०८ क्षेपे ७/१
६.२.१०९ नदी १/१ बन्धुनि ७/१
६.२.११० निष्ठा १/१ उपसर्गपूर्वम् १/१ अन्यतरस्याम् ७/१
६.२.१११ उत्तरपदादिः १/१
६.२.११२ कर्णः १/१ वर्णलक्षणात् ५/१
६.२.११३ संज्ञौपम्ययोः ७/२ च ०/०
६.२.११४ कण्ठपृष्ठग्रीवाजंघम् १/१ च ०/०
६.२.११५ शृङ्गम् १/१ अवस्थायाम् ७/१ च ०/०
६.२.११६ नञः ५/१ जरमरमित्रमृताः १/३
६.२.११७ सोः ५/१ मनसी १/२ अलोमोषसी १/२
६.२.११८ क्रत्वादयः १/३ च ०/०
६.२.११९ आद्युदात्तम् १/१ द्व्यच् १/१ छन्दसि ७/१
६.२.१२० वीरवीर्यौ १/२ च ०/०
६.२.१२१ कूलतीरतूलमूलशालाऽक्षसमम् १/१ अव्ययीभावे ७/१
६.२.१२२ कंसमन्थशूर्पपाय्यकाण्डम् १/१ द्विगौ ७/१
६.२.१२३ तत्पुरुषे ७/१ शालायाम् ७/१ नपुंसके ७/१
६.२.१२४ कन्था १/१ च ०/०
६.२.१२५ आदिः १/१ चिहणादीनाम् ६/३
६.२.१२६ चेलखेटकटुककाण्डम् १/१ गर्हायाम् ७/१
६.२.१२७ चीरम् १/१ उपमानम् १/१
६.२.१२८ पललसूपशाकम् १/१ मिश्रे ७/१
६.२.१२९ कूलसूदस्थलकर्षाः १/३ संज्ञायाम् ७/१
६.२.१३० अकर्मधारये ७/१ राज्यम् १/१
६.२.१३१ वर्ग्यादयः १/३ च ०/०
६.२.१३२ पुत्रः १/१ पुम्भ्यः ५/३
६.२.१३३ न ०/० आचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः ५/३
६.२.१३४ चूर्णादीनि १/३ अप्राणिषष्ठ्याः ५/१
६.२.१३५ षट् १/३ च ०/० काण्डादीनि १/३
६.२.१३६ कुण्डम् १/१ वनम् १/१
६.२.१३७ प्रकृत्या ३/१ भगालम् १/१
६.२.१३८ शितेः ५/१ नित्याबह्वव्च् १/१ बहुव्रीहौ ७/१ अभसत् १/१
६.२.१३९ गतिकारकोपपदात् ५/१ कृत् १/१
६.२.१४० उभे १/२ वनस्पत्यादिषु ७/३ युगपत् १/१
६.२.१४१ देवताद्वन्द्वे ७/१ च ०/०
६.२.१४२ न ०/० उत्तरपदे ७/१ अनुदात्तादौ ७/१ अपृथिवीरुद्रपूषमन्थिषु ७/३
६.२.१४३ अन्तः १/१
६.२.१४४ थाथघञ्क्ताजबित्रकाणाम् ६/३
६.२.१४५ सूपमानात् ५/१ क्तः १/१
६.२.१४६ संज्ञायाम् ७/१ अनाचितादीनाम् ६/३
६.२.१४७ प्रवृद्धादीनाम् ६/३ च ०/०
६.२.१४८ कारकात् ५/१ दत्तश्रुतयोः ६/२ एव ०/० आशिषि ७/१
६.२.१४९ इत्थम्भूतेन ३/१ कृतम् १/१ इति ०/० च ०/०
६.२.१५० अनः १/१ भावकर्मवचनः १/१
६.२.१५१ मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः १/३
६.२.१५२ सप्तम्याः ५/१ पुण्यम् १/१
६.२.१५३ ऊनार्थकलहम् १/१ तृतीयायाः ५/१
६.२.१५४ मिश्रम् १/१ च ०/० अनुपसर्गम् १/१ असन्धौ ७/१
६.२.१५५ नञः ५/१ गुणप्रतिषेधे ७/१ सम्पाद्यर्हहितालमर्थाः १/३ तद्धिताः १/३
६.२.१५६ ययतोः ६/२ च ०/० अतदर्थे ७/१
६.२.१५७ अच्कौ १/२ अशक्तौ ७/१
६.२.१५८ आक्रोशे ७/१ च ०/०
६.२.१५९ संज्ञायाम् ७/१
६.२.१६० कृत्योकेष्णुच्चार्वादयः १/३ च ०/०
६.२.१६१ विभाषा १/१ तृन्नन्नतीक्ष्णशुचिषु ७/३
६.२.१६२ बहुव्रीहौ ७/१ इदमेतत्तद्भ्यः ५/३ प्रथमपूरणयोः ६/२ क्रियागणने ७/१
६.२.१६३ संख्यायाः ६/१ स्तनः १/१
६.२.१६४ विभाषा १/१ छन्दसि ७/१
६.२.१६५ संज्ञायाम् ७/१ मित्राजिनयोः ६/२
६.२.१६६ व्यवायिनः ५/१ अन्तरम् १/१
६.२.१६७ मुखम् १/१ स्वाङ्गम् १/१
६.२.१६८ न ०/० अव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ५/३
६.२.१६९ निष्ठोपमानात् ५/१ अन्यतरस्याम् ७/१
६.२.१७० जातिकालसुखादिभ्यः ५/३ अनाच्छादनात् ५/१ क्तः १/१ अकृतमितप्रतिपन्नाः १/३
६.२.१७१ वा ०/० जाते ७/१
६.२.१७२ नञ्सुभ्याम् ५/२
६.२.१७३ कपि ७/१ पूर्वम् १/१
६.२.१७४ ह्रस्वान्ते ७/१ अन्त्यात् ५/१ पूर्वम् १/१
६.२.१७५ बहोः ५/१ नञ्वत् ०/० उत्तरपदभूम्नि ७/१
६.२.१७६ न ०/० गुणादयः १/३ अवयवाः १/३
६.२.१७७ उपसर्गात् ५/१ स्वाङ्गम् १/१ ध्रुवम् १/१ अपर्शु १/१
६.२.१७८ वनम् १/१ समासे ७/१
६.२.१७९ अन्तः ०/०
६.२.१८० अन्तः १/१ च ०/०
६.२.१८१ न ०/० निविभ्याम् ५/२
६.२.१८२ परेः ५/१ अभितोभावि १/१ मण्डलम् १/१
६.२.१८३ प्रात् ५/१ अस्वाङ्गम् १/१ संज्ञायाम् ७/१
६.२.१८४ निरुदकादीनि १/३ च ०/०
६.२.१८५ अभेः ५/१ मुखम् १/१
६.२.१८६ अपात् ५/१ च ०/०
६.२.१८७ स्फिगपूतवीणाऽञ्जोध्वकुक्षिसीरनामनाम १/१ च ०/०
६.२.१८८ अधेः ५/१ उपरिस्थम् १/१
६.२.१८९ अनोः ५/१ अप्रधानकनीयसी १/२
६.२.१९० पुरुषः १/१ च ०/० अन्वादिष्टः १/१
६.२.१९१ अतेः ५/१ अकृत्पदे १/२
६.२.१९२ नेः ५/१ अनिधाने ७/१
६.२.१९३ प्रतेः ५/१ अंश्वादयः १/३ तत्पुरुषे ७/१
६.२.१९४ उपात् ५/१ द्व्यजजिनम् १/१ अगौरादयः १/३
६.२.१९५ सोः ५/१ अवक्षेपणे ७/१
६.२.१९६ विभाषा १/१ उत्पुच्छे ७/१
६.२.१९७ द्वित्रिभ्याम् ५/२ पाद्दन्मूर्धसु ७/३ बहुव्रीहौ ७/१
६.२.१९८ सक्थम् १/१ च ०/० अक्रान्तात् ५/१
६.२.१९९ परादिः १/१ छन्दसि ७/१ बहुलम् १/१
६.३.१ अलुक् १/१ उत्तरपदे ७/१
६.३.२ पञ्चम्याः ६/१ स्तोकादिभ्यः ५/३
६.३.३ ओजःसहोम्भस्तमसः ५/१ तृतीयायाः ६/१
६.३.४ मनसः ५/१ संज्ञायाम् ७/१
६.३.५ आज्ञायिनि ७/१ च ०/०
६.३.६ आत्मनः ५/१ च ०/० पूरणे ७/१
६.३.७ वैयाकरणाख्यायाम् ७/१ चतुर्थ्याः ६/१
६.३.८ परस्य ६/१ च ०/०
६.३.९ हलदन्तात् ५/१ सप्तम्याः ६/१ संज्ञायाम् ७/१
६.३.१० कारनाम्नि ७/१ च ०/० प्राचाम् ६/३ हलादौ ७/१
६.३.११ मध्यात् ५/१ गुरौ ७/१
६.३.१२ अमूर्धमस्तकात् ५/१ स्वाङ्गात् ५/१ अकामे ७/१
६.३.१३ बन्धे ७/१ च ०/० विभाषा १/१
६.३.१४ तत्पुरुषे ७/१ कृति ७/१ बहुलम् १/१
६.३.१५ प्रावृट्शरत्कालदिवाम् ६/३ जे ७/१
६.३.१६ विभाषा १/१ वर्षक्षरशरवरात् ५/१
६.३.१७ घकालतनेषु ७/३ कालनाम्नः ५/१
६.३.१८ शयवासवासिषु ७/३ अकालात् ५/१
६.३.१९ न ०/० इन्सिद्धबध्नातिषु ७/३
६.३.२० स्थे ७/१ च ०/० भाषायाम् ७/१
६.३.२१ षष्ठ्या ६/१ आक्रोशे ७/१
६.३.२२ पुत्रे ७/१ अन्यतरस्याम् ७/१
६.३.२३ ऋतः ५/१ विद्यायोनिसम्बन्धेभ्यः ५/३
६.३.२४ विभाषा १/१ स्वसृपत्योः ७/२
६.३.२५ आनङ् १/१ ऋतः ६/१ द्वन्द्वे ७/१
६.३.२६ देवताद्वन्द्वे ७/१ च ०/०
६.३.२७ ईत् १/१ अग्नेः ६/१ सोमवरुणयोः ७/२
६.३.२८ इत् १/१ वृद्धौ ७/१
६.३.२९ दिवः ६/१ द्यावा १/१
६.३.३० दिवसः १/१ च ०/० पृथिव्याम् ७/१
६.३.३१ उषासा १/१ उषसः ६/१
६.३.३२ मातरपितरौ १/२ उदीचाम् ६/३
६.३.३३ पितरामातरा १/२ च ०/० छन्दसि ७/१
६.३.३४ स्त्रियाः ६/१ पुंवत् ०/० भाषितपुंस्कादनूङ् (लुप्तषष्ठीकम्) समानाधिकरणे ७/१ स्त्रियाम् ७/१ अपूरणीप्रियाऽऽदिषु ७/३
६.३.३५ तसिलादिषु ७/३ आ ०/० कृत्वसुचः ५/१
६.३.३६ क्यङ्मानिनोः ७/२ च ०/०
६.३.३७ न ०/० कोपधायाः ६/१
६.३.३८ संज्ञापूरण्योः ६/२ च ०/०
६.३.३९ वृद्धिनिमित्तस्य ६/१ च ०/० तद्धितस्य ६/१ अरक्तविकारे ७/१
६.३.४० स्वाङ्गात् ५/१ च ०/० ईतः ६/१ अमानिनि
६.३.४१ जातेः ६/१ च ०/०
६.३.४२ पुंवत् ०/० कर्मधारयजातीयदेशीयेषु ७/३
६.३.४३ घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ७/३ ङ्यः ६/१ अनेकाचः ६/१ ह्रस्वः १/१
६.३.४४ नद्याः ६/१ शेषस्य ६/१ अन्यतरस्याम् ७/१
६.३.४५ उगितः ५/१ च ०/०
६.३.४६ आत् १/१ महतः ६/१ समानाधिकरणजातीययोः ७/२
६.३.४७ द्व्यष्टनः ६/१ संख्यायाम् ७/१ अबहुव्रीह्यशीत्योः ७/२
६.३.४८ त्रेः ६/१ त्रयः १/१
६.३.४९ विभाषा १/१ चत्वारिंशत्प्रभृतौ ७/१ सर्वेषाम् ६/३
६.३.५० हृदयस्य ६/१ हृत् १/१ लेखयदण्लासेषु ७/३
६.३.५१ वा ०/० शोकष्यञ्-रोगेषु ७/३
६.३.५२ पादस्य ६/१ पद (लुप्तप्रथमान्तनिर्देशः) आज्यातिगोपहतेषु ७/३
६.३.५३ पद् १/१ यति ७/१ अतदर्थे ७/१
६.३.५४ हिमकाषिहतिषु ७/३ च ०/०
६.३.५५ ऋचः ६/१ शे ७/१
६.३.५६ वा ०/० घोषमिश्रशब्देषु ७/३
६.३.५७ उदकस्य ६/१ उदः १/१ संज्ञायाम् ७/१
६.३.५८ पेषंवासवाहनधिषु ७/३ च ०/०
६.३.५९ एकहलादौ ७/१ पूरयितव्ये ७/१ अन्यतरस्याम् ७/१
६.३.६० मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु ७/३ च ०/०
६.३.६१ इकः ६/१ ह्रस्वः १/१ अङ्यः ६/१ गालवस्य ६/१
६.३.६२ एक (लुप्तषष्ठ्यन्तनिर्देशः) तद्धिते ७/१ च ०/०
६.३.६३ ङ्यापोः ६/२ संज्ञाछन्दसोः ७/२ बहुलम् १/१
६.३.६४ त्वे ७/१ च ०/०
६.३.६५ इष्टकेषीकामालानाम् ६/३ चिततूलभारिषु ७/३
६.३.६६ खिति ७/१ अनव्ययस्य ६/१
६.३.६७ अरुर्द्विषदजन्तस्य ६/१ मुम् १/१
६.३.६८ इचः ६/१ एकाचः ६/१ अम् १/१ प्रत्ययवत् ०/० च ०/०
६.३.६९ वाचंयमपुरंदरौ १/२ च ०/०
६.३.७० कारे ७/१ सत्यागदस्य ६/१
६.३.७१ श्येनतिलस्य ६/१ पाते ७/१ ञे ७/१
६.३.७२ रात्रेः ६/१ कृति ७/१ विभाषा १/१
६.३.७३ नलोपः १/१ नञः ६/१
६.३.७४ तस्मात् ५/१ नुट् १/१ अचि ७/१
६.३.७५ नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु ७/३ प्रकृत्या ३/१
६.३.७६ एकादिः १/१ च ०/० एकस्य ६/१ च ०/० आदुक् १/१
६.३.७७ नगः १/१ अप्राणिषु ७/३ अन्यतरस्याम् ७/१
६.३.७८ सहस्य ६/१ सः १/१ संज्ञायाम् ७/१
६.३.७९ ग्रन्थान्ताधिके ७/१ च ०/०
६.३.८० द्वितीये ७/१ च ०/० अनुपाख्ये ७/१
६.३.८१ अव्ययीभावे ७/१ च ०/० अकाले ७/१
६.३.८२ वा ०/० उपसर्जनस्य ६/१
६.३.८३ प्रकृत्या ३/१ आशिषि ७/१ अगोवत्सहलेषु ७/३
६.३.८४ समानस्य ६/१ छन्दसि ७/१ अमूर्धप्रभृत्युदर्केषु ७/३
६.३.८५ ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ७/३
६.३.८६ चरणे ७/१ ब्रह्मचारिणि ७/१
६.३.८७ तीर्थे ७/१ ये ७/१
६.३.८८ विभाषा १/१ उदरे ७/१
६.३.८९ दृग्दृशवतुषु ७/३
६.३.९० इदङ्किमोः ६/२ ईश्की (लुप्तप्रथमान्तनिर्देशः)
६.३.९१ आ (लुप्तप्रथमान्तनिर्देशः) सर्वनाम्नः ६/१
६.३.९२ विष्वग्देवयोः ६/२ च ०/० टेः ६/१ अद्रि (लुप्तप्रथमान्तनिर्देशः) अञ्चतौ ७/१ वप्रत्यये ७/१
६.३.९३ समः ६/१ समि (लुप्तप्रथमान्तनिर्देशः)
६.३.९४ तिरसः ६/१ तिरि (लुप्तप्रथमान्तनिर्देशः) अलोपे ७/१
६.३.९५ सहस्य ६/१ सध्रिः १/१
६.३.९६ सध (लुप्तप्रथमान्तनिर्देशः) मादस्थयोः ७/२ छन्दसि ७/१
६.३.९७ द्व्यन्तरुपसर्गेभ्यः ६/३ अपः ६/१ ईत् १/१
६.३.९८ ऊत् १/१ अनोः ५/१ देशे ७/१
६.३.९९ अषष्ठ्यतृतीयास्थस्य ६/१ अन्यस्य ६/१ दुक् १/१ आशीराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु ७/३
६.३.१०० अर्थे ७/१ विभाषा १/१
६.३.१०१ कोः ६/१ कत् १/१ तत्पुरुषे ७/१ अचि ७/१
६.३.१०२ रथवदयोः ७/२ च ०/०
६.३.१०३ तृणे ७/१ च ०/० जातौ ७/१
६.३.१०४ का (लुप्तप्रथमान्तनिर्देशः) पथ्यक्षयोः ७/२
६.३.१०५ ईषदर्थे ७/१
६.३.१०६ विभाषा १/१ पुरुषे ७/१
६.३.१०७ कवम् १/१ च ०/० उष्णे ७/१
६.३.१०८ पथि ७/१ च ०/० छन्दसि ७/१
६.३.१०९ पृषोदरादीनि १/३ यथोपदिष्टम् ०/०
६.३.११० संख्याविसायपूर्वस्य ६/१ अह्नस्य ६/१ अहन् १/१ अन्यतरस्याम् ७/१ ङौ ७/१
६.३.१११ ढ्रलोपे ७/१ पूर्वस्य ६/१ दीर्घः १/१ अणः ६/१
६.३.११२ सहिवहोः ६/२ ओत् १/१ अवर्णस्य ६/१
६.३.११३ साढ्यै ०/० साढ्वा ०/० साढा १/१ इति ०/० निगमे ७/१
६.३.११४ संहितायाम् ७/१
६.३.११५ कर्णे ७/१ लक्षणस्य ६/१ अविष्टाष्टपञ्चमणिभिन्नछिन्नछिद्रस्रुवस्वस्तिकस्य ६/१
६.३.११६ नहिवृतिवृषिव्यधिरुचिसहितनिषु ७/३ क्वौ ७/१
६.३.११७ वनगिर्योः ७/२ संज्ञायाम् ७/१ कोटरकिंशुलकादीनाम् ६/३
६.३.११८ वले ७/१
६.३.११९ मतौ ७/१ बह्वचः ६/१ अनजिरादीनाम् ६/३
६.३.१२० शरादीनाम् ६/३ च ०/०
६.३.१२१ इकः ६/१ वहे ७/१ अपीलोः ६/१
६.३.१२२ उपसर्गस्य ६/१ घञि ७/१ अमनुष्ये ७/१ बहुलम् १/१
६.३.१२३ इकः ६/१ काशे ७/१
६.३.१२४ दः ६/१ ति ७/१
६.३.१२५ अष्टनः ६/१ संज्ञायाम् ७/१
६.३.१२६ छन्दसि ७/१ च ०/०
६.३.१२७ चितेः ६/१ कपि ७/१
६.३.१२८ विश्वस्य ६/१ वसुराटोः ७/२
६.३.१२९ नरे ७/१ संज्ञायाम् ७/१
६.३.१३० मित्रे ७/१ च ०/० ऋषौ ७/१
६.३.१३१ मन्त्रे ७/१ सोमाश्वेन्द्रियविश्वदेव्यस्य ६/१ मतौ ७/१
६.३.१३२ ओषधेः ६/१ च ०/० विभक्तौ ७/१ अप्रथमायाम् ७/१
६.३.१३३ ऋचि ७/१ तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ६/३
६.३.१३४ इकः ६/१ सुञि ७/१
६.३.१३५ द्व्यचः ६/१ अतः ६/१ तिङः ६/१
६.३.१३६ निपातस्य ६/१ च ०/०
६.३.१३७ अन्येषाम् ६/३ अपि ०/० दृश्यते (क्रियापदम्)
६.३.१३८ चौ ७/१
६.३.१३९ सम्प्रसारणस्य ६/१
६.४.१ अङ्गस्य ६/१
६.४.२ हलः ५/१
६.४.३ नामि ७/१
६.४.४ न ०/० तिसृचतसृ (लुप्तषष्ठ्यन्तनिर्देशः)
६.४.५ छन्दसि ७/१ उभयथा ०/०
६.४.६ नृ (लुप्तषष्ठ्यन्तनिर्देशः) च ०/०
६.४.७ न (अविभक्त्यन्तं पदम्) उपधायाः ६/१
६.४.८ सर्वनामस्थाने ७/१ च ०/० असम्बुद्धौ ७/१
६.४.९ वा ०/० षपूर्वस्य ६/१ निगमे ७/१
६.४.१० सान्त (लुप्तषष्ठ्यन्तनिर्देशः) महतः ६/१ संयोगस्य ६/१
६.४.११ अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतॄप्रशास्तॄणाम् ६/३
६.४.१२ इन्हन्पूषार्यम्णाम् ६/३ शौ ७/१
६.४.१३ सौ ७/१ च ०/०
६.४.१४ अत्वसन्तस्य ६/१ च ०/० अधातोः ६/१
६.४.१५ अनुनासिकस्य ६/१ क्विझलोः ७/२ क्ङिति ७/१
६.४.१६ अज्झनगमाम् ६/३ सनि ७/१
६.४.१७ तनोतेः ६/१ विभाषा १/१
६.४.१८ क्रमः ६/१ च ०/० क्त्वि ७/१
६.४.१९ च्छ्वोः ६/२ शूठ् १/१ अनुनासिके ७/१ च ०/०
६.४.२० ज्वरत्वरस्रिव्यविमवाम् ६/३ उपधायाः ६/१ च ०/०
६.४.२१ रात् ५/१ लोपः १/१
६.४.२२ असिद्धवत् ०/० अत्र ०/० आ ०/० भात् ५/१
६.४.२३ श्नात् ५/१ नलोपः १/१
६.४.२४ अनिदिताम् ६/३ हलः ६/१ उपधायाः ६/१ क्ङिति ७/१
६.४.२५ दन्शसञ्जस्वञ्जाम् ६/३ शपि ७/१
६.४.२६ रञ्जेः ६/१ च ०/०
६.४.२७ घञि ७/१ च ०/० भावकरणयोः ७/२
६.४.२८ स्यदः १/१ जवे ७/१
६.४.२९ अवोदैधौद्मप्रश्रथहिमश्रथाः १/३
६.४.३० न ०/० अञ्चेः ६/१ पूजायाम् ७/१
६.४.३१ क्त्वि ७/१ स्कन्दिस्यन्दोः ६/२
६.४.३२ जान्तनशाम् ६/३ विभाषा १/१
६.४.३३ भञ्जेः ६/१ च ०/० चिणि ७/१
६.४.३४ शासः ६/१ इत् १/१ अङ्हलोः ७/२
६.४.३५ शा १/१ हौ ७/१
६.४.३६ हन्तेः ६/१ जः १/१
६.४.३७ अनुदात्तोपदेशवनतितनोत्यादीनाम् ६/३ अनुनासिक (लुप्तषष्ठ्यन्तनिर्देशः) लोपः १/१ झलि ७/१ क्ङिति ७/१
६.४.३८ वा ०/० ल्यपि ७/१
६.४.३९ न ०/० क्तिचि ७/१ दीर्घः १/१ च ०/०
६.४.४० गमः ६/१ क्वौ ७/१
६.४.४१ विड्वनोः ७/२ अनुनासिकस्य ६/१ आत् ५/१
६.४.४२ जनसनखनाम् ६/३ सञ्झलोः ७/२
६.४.४३ ये ७/१ विभाषा १/१
६.४.४४ तनोतेः ६/१ यकि ७/१
६.४.४५ सनः ६/१ क्तिचि ७/१ लोपः १/१ च ०/० अस्य ६/१ अन्यतरस्याम् ७/१
६.४.४६ आर्धधातुके ७/१
६.४.४७ भ्रस्जः ६/१ रोपधयोः ६/२ रम् १/१ अन्यतरस्याम् ७/१
६.४.४८ अतः ६/१ लोपः १/१
६.४.४९ यस्य ६/१ हलः ५/१
६.४.५० क्यस्य ६/१ विभाषा १/१
६.४.५१ णेः ६/१ अनिटि ७/१
६.४.५२ निष्ठायाम् ७/१ सेटि ७/१
६.४.५३ जनिता १/१ मन्त्रे ७/१
६.४.५४ शमिता १/१ यज्ञे ७/१
६.४.५५ अय् १/१ आमन्ताल्वाय्येत्न्विष्णुषु ७/३
६.४.५६ ल्यपि ७/१ लघुपूर्वात् ५/१
६.४.५७ विभाषा १/१ आपः ५/१
६.४.५८ युप्लुवोः ६/२ दीर्घः १/१ छन्दसि ७/१
६.४.५९ क्षियः ६/१
६.४.६० निष्ठायाम् ७/१ अण्यदर्थे ७/१
६.४.६१ वा ०/० आक्रोशदैन्ययोः ७/२
६.४.६२ स्यसिच्सीयुट्तासिषु ७/३ भावकर्म्मणोः ७/२ उपदेशे ७/१ अज्झनग्रहदृशाम् ६/३ वा ०/० चिण्वत् ०/० इट् १/१ च ०/०
६.४.६३ दीङः ५/१ युट् १/१ अचि ७/१ क्ङिति १/१
६.४.६४ आतः ६/१ लोप १/१ इटि ७/१ च ०/०
६.४.६५ ईत् १/१ यति ७/१
६.४.६६ घुमास्थागापाजहातिसाम् ६/३ हलि ७/१
६.४.६७ एः १/१ लिङि ७/१
६.४.६८ वा ०/० अन्यस्य ६/१ संयोगादेः ६/१
६.४.६९ न ०/० ल्यपि ७/१
६.४.७० मयतेः ६/१ इत् १/१ अन्यतरस्याम् ७/१
६.४.७१ लुङ्लङ्लृङ्क्ष्व् ७/३ अट् १/१ उदात्तः १/१
६.४.७२ आट् १/१ अजादीनाम् ६/३
६.४.७३ छन्दसि ७/१ अपि ०/० दृश्यते (क्रियापदम्)
६.४.७४ न ०/० माङ्योगे ७/१
६.४.७५ बहुलम् १/१ छन्दसि ७/१ अमाङ्योगे ७/१ अपि ०/०
६.४.७६ इरयोः ६/२ रे (लुप्तप्रथमान्तनिर्देशः)
६.४.७७ अचि ७/१ श्नुधातुभ्रुवाम् ६/३ य्वोः ६/२ इयङुवङौ १/२
६.४.७८ अभ्यासस्य ६/१ आसवर्णे ७/१
६.४.७९ स्त्रियाः ६/१
६.४.८० वा ०/० अम्शसोः ७/२
६.४.८१ इणः ६/१ यण् १/१
६.४.८२ एः ६/१ अनेकाचः ६/१ असंयोगपूर्वस्य ६/१
६.४.८३ ओः ६/१ सुपि ७/१
६.४.८४ वर्षाभ्वः ६/१ च ०/०
६.४.८५ न ०/० भूसुधियोः ६/२
६.४.८६ छन्दसि ७/१ उभयथा ०/०
६.४.८७ हुश्नुवोः ६/२ सार्वधातुके ७/१
६.४.८८ भुवः ६/१ वुक् १/१ लुङ्लिटोः ७/२
६.४.८९ ऊत् १/१ उपधायाः ६/१ गोहः ६/१
६.४.९० दोषः ६/१ णौ ७/१
६.४.९१ वा ०/० चित्तविरागे ७/१
६.४.९२ मिताम् ६/३ ह्रस्वः १/१
६.४.९३ चिण्णमुलोः ७/२ दीर्घः १/१ अन्यतरस्याम् ७/१
६.४.९४ खचि ७/१ ह्रस्वः १/१
६.४.९५ ह्लादः ६/१ निष्ठायाम् ७/१
६.४.९६ छादेः ६/१ घे ७/१ अद्व्युपसर्गस्य ६/१
६.४.९७ इस्मन्त्रन्क्विषु ७/३ च ०/०
६.४.९८ गमहनजनखनघसाम् ६/३ लोपः १/१ क्ङिति ७/१ अनङि ७/१
६.४.९९ तनिपत्योः ६/२ छन्दसि ७/१
६.४.१०० घसिभसोः ६/२ हलि ७/१ च ०/०
६.४.१०१ हुझल्भ्यः ५/३ हेः ६/१ धिः १/१
६.४.१०२ श्रुशृणुपॄकृवृभ्यः ५/३ छन्दसि ७/१
६.४.१०३ अङितः ६/१ च ०/०
६.४.१०४ चिणः ५/१ लुक् १/१
६.४.१०५ अतः ५/१ हेः ६/१
६.४.१०६ उतः ५/१ च ०/० प्रत्ययात् ५/१ असंयोगपूर्वात् ५/१
६.४.१०७ लोपः १/१ च ०/० अस्य ६/१ अन्यतरस्याम् ७/१ म्वोः ७/२
६.४.१०८ नित्यम् १/१ करोतेः ५/१
६.४.१०९ ये ७/१ च ०/०
६.४.११० अतः ६/१ उत् १/१ सार्वधातुके ७/१
६.४.१११ श्नसोः ६/२ अल्लोपः १/१
६.४.११२ श्नाऽभ्यस्तयोः ६/२ आतः ६/१
६.४.११३ ई (लुप्तप्रथमान्तनिर्देशः) हलि ७/१ अघोः ६/१
६.४.११४ इत् १/१ दरिद्रस्य ६/१
६.४.११५ भियः ६/१ अन्यतरस्याम् ७/१
६.४.११६ जहातेः ६/१ च ०/०
६.४.११७ आ (लुप्तप्रथमान्तनिर्देशः) च ०/० हौ ७/१
६.४.११८ लोपः १/१ यि ७/१
६.४.११९ घ्वसोः ६/२ एत् १/१ हौ ७/१ अभ्यासलोपः १/१ च ०/०
६.४.१२० अतः ६/१ एकहल्मध्ये ७/१ अनादेशादेः ६/१ लिटि ७/१
६.४.१२१ थलि ७/१ च ०/० सेटि ७/१
६.४.१२२ तॄफलभजत्रपः ६/१ च ०/०
६.४.१२३ राधः ६/१ हिंसायाम् ७/१
६.४.१२४ वा ०/० जॄभ्रमुत्रसाम् ६/३
६.४.१२५ फणाम् ६/३ च ०/० सप्तानाम् ६/३
६.४.१२६ न ०/० शसददवादिगुणानाम् ६/३
६.४.१२७ अर्वणः ६/१ तृ (लुप्तप्रथमान्तनिर्देशः) असौ ७/१ अवनञः ५/१
६.४.१२८ मघवा (सुब्व्यत्ययेनात्र षष्ट्यर्थे प्रथमा ) बहुलम् १/१
६.४.१२९ भस्य ६/१
६.४.१३० पादः ६/१ पत् १/१
६.४.१३१ वसोः ६/१ सम्प्रसारणम् १/१
६.४.१३२ वाहः ६/१ ऊठ् १/१
६.४.१३३ श्वयुवमघोनाम् ६/३ अतद्धिते ७/१
६.४.१३४ अल्लोपः १/१ अनः ६/१
६.४.१३५ षपूर्वहन्धृतराज्ञाम् ६/३ अणि ७/१
६.४.१३६ विभाषा १/१ ङिश्योः ७/२
६.४.१३७ न ०/० संयोगात् ५/१ वमान्तात् ५/१
६.४.१३८ अचः ६/१
६.४.१३९ उदः ५/१ ईत् १/१
६.४.१४० आतः ६/१ धातोः ६/१
६.४.१४१ मन्त्रेषु ७/३ आङि ७/१ आदेः ६/१ आत्मनः ६/१
६.४.१४२ ति (लुप्तषष्ठ्यन्तनिर्देशः) विंशतेः ६/१ डिति ७/१
६.४.१४३ टेः ६/१
६.४.१४४ नः ६/१ तद्धिते ७/१
६.४.१४५ अह्नः ६/१ टखोः ७/२ एव ०/०
६.४.१४६ ओः ६/१ गुणः १/१
६.४.१४७ ढे ७/१ लोपः १/१ अकद्र्वाः ६/१
६.४.१४८ यस्य ६/१ ईति ७/१ च ०/०
६.४.१४९ सूर्यतिष्यागस्त्यमत्स्यानाम् ६/३ यः ६/१ उपधायाः ६/१
६.४.१५० हलः ५/१ तद्धितस्य ६/१
६.४.१५१ आपत्यस्य ६/१ च ०/० तद्धिते ७/१ अनाति ७/१
६.४.१५२ क्यच्व्योः ७/२ च ०/०
६.४.१५३ बिल्वकादिभ्यः ५/३ छस्य ६/१ लुक् १/१
६.४.१५४ तुः ६/१ इष्ठेमेयस्सु ७/३
६.४.१५५ टेः ६/१
६.४.१५६ स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणाम् ६/३ यणादिपरम् १/१ पूर्वस्य ६/१ च ०/० गुणः १/१
६.४.१५७ प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणाम् ६/३ प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः १/३
६.४.१५८ बहोः ५/१ लोपः १/१ भू (लुप्तप्रथमान्तनिर्देशः) च ०/० बहोः ६/१
६.४.१५९ इष्ठस्य ६/१ यिट् १/१ च ०/०
६.४.१६० ज्यात् ५/१ आत् १/१ ईयसः ६/१
६.४.१६१ रः ६/१ ऋतः ६/१ हलादेः ६/१ लघोः ६/१
६.४.१६२ विभाषा १/१ ऋजोः ६/१ छन्दसि ७/१
६.४.१६३ प्रकृत्या ३/१ एकाच् १/१
६.४.१६४ इन् १/१ अणि ७/१ अनपत्ये ७/१
६.४.१६५ गाथिविदथिकेशिगणिपणिनः १/३ च ०/०
६.४.१६६ संयोगादिः १/१ च ०/०
६.४.१६७ अन् १/१
६.४.१६८ ये ७/१ च ०/० अभावकर्मणोः ७/२
६.४.१६९ आत्माध्वानौ १/२ खे ७/१
६.४.१७० न ०/० मपूर्वः १/१ अपत्ये ७/१ अवर्मणः ६/१
६.४.१७१ ब्राह्मः १/१ अजातौ ७/१
६.४.१७२ कार्म्मः १/१ ताच्छील्ये ७/१
६.४.१७३ औक्षम् १/१ अनपत्ये ७/१
६.४.१७४ दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि १/३
६.४.१७५ ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि १/३ छन्दसि ७/१
७.१.१ युवोः ६/१ अनाकौ १/२
७.१.२ आयनेयीनीयियः १/३ फढखछघाम् ६/३ प्रत्ययादीनाम् ६/३
७.१.३ झः ६/१ अन्तः १/१
७.१.४ अत् १/१ अभ्यस्तात् ५/१
७.१.५ आत्मनेपदेषु ७/३ अनतः ५/१
७.१.६ शीङः ५/१ रुट् १/१
७.१.७ वेत्तेः ५/१ विभाषा १/१
७.१.८ बहुलम् १/१ छन्दसि ७/१
७.१.९ अतः ५/१ भिस ६/१ ऐस् १/१
७.१.१० बहुलम् १/१ छन्दसि ७/१
७.१.११ न ०/० इदमदसोः ६/२ अकोः ६/२
७.१.१२ टाङसिङसाम् ६/३ इनात्स्याः १/३
७.१.१३ ङेः ६/१ यः १/१
७.१.१४ सर्वनाम्नः ५/१ स्मै १/१
७.१.१५ ङसिङ्योः ६/२ स्मात्स्मिनौ १/२
७.१.१६ पूर्वादिभ्यः ५/३ नवभ्यः ५/३ वा ०/०
७.१.१७ जसः ६/१ शी (लुप्तप्रथमान्तनिर्देशः)
७.१.१८ औङः ६/१ आपः ५/१
७.१.१९ नपुंसकात् ५/१ च ०/०
७.१.२० जश्शसोः ६/२ शिः १/१
७.१.२१ अष्टाभ्यः ५/३ औश् १/१
७.१.२२ षड्भ्यः ५/३ लुक् १/१
७.१.२३ स्वमोः ६/२ नपुंसकात् ५/१
७.१.२४ अतः ५/१ अम् १/१
७.१.२५ अद्ड् १/१ डतरादिभ्यः ५/३ पञ्चभ्यः ५/३
७.१.२६ न ०/० इतरात् ५/१ छन्दसि ७/१
७.१.२७ युष्मदस्मद्भ्याम् ५/२ ङसः ६/१ अश् १/१
७.१.२८ ङे (लुप्तषष्ठ्यन्तनिर्देशः) प्रथमयोरम् ६/२
७.१.२९ शसः ६/१ न (लुप्तप्रथमान्तनिर्देशः)
७.१.३० भ्यसः ६/१ भ्यम् १/१ ( अभ्यम् इत्यपि पदच्छेदः सम्भवति)
७.१.३१ पञ्चम्याः ६/१ अत् १/१
७.१.३२ एकवचनस्य ६/१ च ०/०
७.१.३३ सामः ६/१ आकम् १/१
७.१.३४ आतः ५/१ औ (लुप्तप्रथमान्तनिर्देशः) णलः ६/१
७.१.३५ तुह्योः ६/२ तातङ् १/१ आशिषि ७/१ अन्यतरस्याम् ७/१
७.१.३६ विदेः ५/१ शतुः ६/१ वसुः १/१
७.१.३७ समासे ७/१ अनञ्पूर्वे ७/१ क्त्वः ६/१ ल्यप् १/१
७.१.३८ क्त्वा (लुप्तप्रथमान्तनिर्देशः) अपि ०/० छन्दसि ७/१
७.१.३९ सुपाम् ६/३ सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः १/३
७.१.४० अमः ६/१ मश् १/१
७.१.४१ लोपः १/१ तः ६/१ आत्मनेपदेषु ७/३
७.१.४२ ध्वमः ६/१ ध्वात् १/१
७.१.४३ यजध्वैनम् १/१ इति ०/० च ०/०
७.१.४४ तस्य ६/१ तात् ५/१
७.१.४५ तप्तनप्तनथनाः १/३ च ०/०
७.१.४६ इदन्तः १/१ मसि (लुप्तप्रथमान्तनिर्देशः)
७.१.४७ क्त्वः ६/१ यक् १/१
७.१.४८ इष्ट्वीनम् १/१ इति ०/० च ०/०
७.१.४९ स्नात्व्यादयः १/३ च ०/०
७.१.५० आत् ५/१ जसेः ६/१ असुक् १/१
७.१.५१ अश्वक्षीरवृषलवणानाम् ६/३ आत्मप्रीतौ ७/१ क्यचि ७/१
७.१.५२ आमि ७/१ सर्वनाम्नः ५/१ सुट् १/१
७.१.५३ त्रेः ६/१ त्रयः १/१
७.१.५४ ह्रस्वनद्यापः ५/१ नुट् १/१
७.१.५५ षट्चतुर्भ्यः ५/३ च ०/०
७.१.५६ श्रीग्रामण्योः ६/२ छन्दसि ७/१
७.१.५७ गोः ५/१ पादान्ते ७/१
७.१.५८ इदितः ६/१ नुम् १/१ धातोः ६/१
७.१.५९ शे ७/१ मुचादीनाम् ६/३
७.१.६० मस्जिनशोः ६/२ झलि ७/१
७.१.६१ रधिजभोः ६/२ अचि ७/१
७.१.६२ न ०/० इटि ७/१ अलिटि ७/१ रधेः ६/१
७.१.६३ रभेः ६/१ अशब्लिटोः ७/२
७.१.६४ लभेः ६/१ च ०/०
७.१.६५ आङः ५/१ यि ७/१
७.१.६६ उपात् ५/१ प्रशंसायाम् ७/१
७.१.६७ उपसर्गात् ५/१ खल्घञोः ७/२
७.१.६८ न ०/० सुदुर्भ्याम् ५/२ केवलाभ्याम् ५/२
७.१.६९ विभाषा १/१ चिण्णमुलोः ७/२
७.१.७० उगिदचाम् ६/३ सर्वनामस्थाने ७/१ अधातोः ६/१
७.१.७१ युजेः ६/१ असमासे ७/१
७.१.७२ नपुंसकस्य ६/१ झलचः ६/१
७.१.७३ इकः ६/१ अचि ७/१ विभक्तौ ७/१
७.१.७४ तृतीयाऽऽदिषु ७/३ भाषितपुंस्कम् १/१ पुंवत् ०/० गालवस्य ६/१
७.१.७५ अस्थिदधिसक्थ्यक्ष्णाम् ६/३ अनङ् १/१ उदात्तः १/१
७.१.७६ छन्दसि ७/१ अपि ०/० दृश्यते (क्रियापदम्)
७.१.७७ ई (लुप्तप्रथमान्तनिर्देशः) च ०/० द्विवचने ७/१
७.१.७८ न ०/० अभ्यस्तात् ५/१ शतुः ६/१
७.१.७९ वा ०/० नपुंसकस्य ६/१
७.१.८० आत् ५/१ शीनद्योः ७/२ नुम् १/१
७.१.८१ शप्श्यनोः ६/२ नित्यम् १/१
७.१.८२ सौ ७/१ अवनडुहः ६/१
७.१.८३ दृक्स्ववस्स्वतवसाम् ६/३ छन्दसि ७/१
७.१.८४ दिवः ६/१ औत् १/१
७.१.८५ पथिमथ्यृभुक्षाम् ६/३ आत् ५/१
७.१.८६ इतः ६/१ अत् १/१ सर्वनामस्थाने ७/१
७.१.८७ थः ६/१ न्थः १/१
७.१.८८ भस्य ६/१ टेः ६/१ लोपः १/१
७.१.८९ पुंसः ६/१ असुङ् १/१
७.१.९० गोतः ५/१ णित् १/१
७.१.९१ णल् १/१ उत्तमः १/१ वा ०/०
७.१.९२ सख्युः ५/१ असम्बुद्धौ ७/१
७.१.९३ अनङ् १/१ सौ ७/१
७.१.९४ ऋदुशनस्पुरुदंसऽनेहसाम् ६/३ च ०/०
७.१.९५ तृज्वत् ०/० क्रोष्टुः १/१
७.१.९६ स्त्रियाम् ७/१ च ०/०
७.१.९७ विभाषा १/१ तृतीयादिषु ७/३ अचि ७/१
७.१.९८ चतुरनडुहोः ६/२ आम् १/१ उदात्तः १/१
७.१.९९ अम् १/१ सम्बुद्धौ ७/१
७.१.१०० ॠतः ६/१ इत् १/१ धातोः ६/१
७.१.१०१ उपधायाः ६/१ च ०/०
७.१.१०२ उत् ६/१ ओष्ठ्यपूर्वस्य ६/१
७.१.१०३ बहुलम् १/१ छन्दसि ७/१
७.२.१ सिचि ७/१ वृद्धिः १/१ परस्मैपदेषु ७/३
७.२.२ अतः ६/१ ल (लुप्तषष्ठ्यन्तनिर्देशः) अन्तस्य ६/१
७.२.३ वदव्रजहलन्तस्य ६/१ अचः ६/१
७.२.४ न ०/० इटि ७/१
७.२.५ ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ६/३
७.२.६ ऊर्णोतेः ६/१ विभाषा १/१
७.२.७ अतः ६/१ हलादेः ६/१ लघोः ६/१
७.२.८ न ०/० इट् १/१ वशि ७/१ कृति ७/१
७.२.९ तितुत्रतथसिसुसरकसेषु ७/३ च ०/०
७.२.१० एकाचः ५/१ उपदेशे ७/१ अनुदात्तात् ५/१
७.२.११ श्र्युकः ६/१ किति ७/१
७.२.१२ सनि ७/१ ग्रहगुहोः ६/२ च ०/०
७.२.१३ कृसृभृवृस्तुद्रुस्रुश्रुवः ६/१ लिटि ७/१
७.२.१४ श्वीदितः ६/१ निष्ठायाम् ७/१
७.२.१५ यस्य ६/१ विभाषा १/१
७.२.१६ आदितः ६/१ च ०/०
७.२.१७ विभाषा १/१ भावादिकर्मणोः ७/२
७.२.१८ क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि १/३ मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु ७/३
७.२.१९ धृषिशसी १/२ वैयात्ये ७/१
७.२.२० दृढः १/१ स्थूलबलयोः ७/२
७.२.२१ प्रभौ ७/१ परिवृढः १/१
७.२.२२ कृच्छ्रगहनयोः ७/२ कषः ६/१
७.२.२३ घुषिः १/१ अविशब्दने ७/१
७.२.२४ अर्देः ६/१ सन्निविभ्यः ५/३
७.२.२५ अभेः ५/१ च ०/० आविदूर्ये ७/१
७.२.२६ णेः ६/१ अध्ययने ७/१ वृत्तम् १/१
७.२.२७ वा ०/० दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः १/३
७.२.२८ रुष्यमत्वरसंघुषास्वनाम् ६/३
७.२.२९ हृषेः ६/१ लोमसु ७/३
७.२.३० अपचितः १/१ च ०/०
७.२.३१ ह्रु (लुप्तप्रथमान्तनिर्देशः) ह्वरेः ६/१ छन्दसि ७/१
७.२.३२ अपरिह्वृताः १/३ च ०/०
७.२.३३ सोमे ७/१ ह्वरितः १/१
७.२.३४ ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताः १/३ विशस्तॄ (लुप्तप्रथमान्तनिर्देशः) शंस्तृ (लुप्तप्रथमान्तनिर्देशः) शास्तृ (लुप्तप्रथमान्तनिर्देशः) तरुतृ (लुप्तप्रथमान्तनिर्देशः) तरूतृ (लुप्तप्रथमान्तनिर्देशः) वरुतृ (लुप्तप्रथमान्तनिर्देशः) वरूतृ(लुप्तप्रथमान्तनिर्देशः) वरुत्रीः रुज्ज्वलितिक्षरिति क्षमितिवमित्यमिति इति ०/० च ०/०
७.२.३५ आर्धधातुकस्य ६/१ इट् १/१ वलादेः ६/१
७.२.३६ स्नुक्रमोः ६/२ अनात्मनेपदनिमित्ते १/२
७.२.३७ ग्रहः ५/१ अलिटि ७/१ दीर्घः १/१
७.२.३८ वॄतः ५/१ वा ०/०
७.२.३९ न ०/० लिङि ७/१
७.२.४० सिचि ७/१ च ०/० परस्मैपदेषु ७/३
७.२.४१ इट् १/१ सनि ७/१ वा ०/०
७.२.४२ लिङ्सिचोः ७/२ आत्मनेपदेषु ७/३
७.२.४३ ऋतः ५/१ च ०/० संयोगादेः ५/१
७.२.४४ स्वरतिसूतिसूयतिधूञूदितः ५/१ वा ०/०
७.२.४५ रधादिभ्यः ५/३ च ०/०
७.२.४६ निरः ५/१ कुषः ५/१
७.२.४७ इट् १/१ निष्ठायाम् ७/१
७.२.४८ ति ७/१ इषसहलुभरुषरिषः ५/१
७.२.४९ सनि ७/१ इवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् ६/३
७.२.५० क्लिशः ५/१ क्त्वानिष्ठयोः ६/२
७.२.५१ पूङः ५/१ च ०/०
७.२.५२ वसतिक्षुधोः ६/२ इट् १/१
७.२.५३ अञ्चेः ५/१ पूजायाम् ७/१
७.२.५४ लुभः ५/१ विमोहने ७/१
७.२.५५ जॄव्रश्च्योः ६/२ क्त्वि ७/१
७.२.५६ उदितः ५/१ वा ०/०
७.२.५७ से ७/१ असिचि ७/१ कृतचृतच्छृदतृदनृतः ५/१
७.२.५८ गमेः ५/१ इट् १/१ परस्मैपदेषु ७/३
७.२.५९ न ०/० वृद्भ्यः ५/३ चतुर्भ्यः ५/३
७.२.६० तासि (लुप्तषष्ठ्यन्तनिर्देशः) च ०/० कॢपः ५/१
७.२.६१ अचः ५/१ तास्वत् ०/० थलि ७/१ अनिटः ५/१ नित्यम् १/१
७.२.६२ उपदेशे ७/१ अत्वतः ५/१
७.२.६३ ऋतः ५/१ भारद्वाजस्य ६/१
७.२.६४ बभूथ (लुप्तप्रथमान्तनिर्देशः) आततन्थ (लुप्तप्रथमान्तनिर्देशः) जगृम्भ (लुप्तप्रथमान्तनिर्देशः) ववर्थ (लुप्तप्रथमान्तनिर्देशः) इति ०/० निगमे ७/१
७.२.६५ विभाषा १/१ सृजिदृषोः ६/२
७.२.६६ इट् १/१ अत्त्यर्तिव्ययतीनाम् ६/३
७.२.६७ वसु (लुप्तसप्तम्यन्तनिर्देशः) एकाजाद्घसाम् ६/३
७.२.६८ विभाषा १/१ गमहनविदविशाम् ६/३
७.२.६९ सनिंससनिवांसम् १/१
७.२.७० ऋद्धनोः ६/२ स्ये ७/१
७.२.७१ अञ्जेः ५/१ सिचि ७/१
७.२.७२ स्तुसुधूञ्भ्यः ५/३ परस्मैपदेषु ७/३
७.२.७३ यमरमनमाताम् ६/३ सक् १/१ च ०/०
७.२.७४ स्मिपूङ्रञ्ज्वशाम् ६/३ सनि ७/१
७.२.७५ किरः ५/१ च ०/० पञ्चभ्यः ५/३
७.२.७६ रुदादिभ्यः ५/३ सार्वधतुके ७/१
७.२.७७ ईशः ५/१ से (लुप्तषष्ठ्यन्तनिर्देशः)
७.२.७८ ईडजनोः ६/२ ध्वे (लुप्तषष्ठ्यन्तनिर्देशः) च ०/०
७.२.७९ लिङः ६/१ सलोपः १/१ अनन्त्यस्य ६/१
७.२.८० अतः ५/१ या (लुप्तषष्ठ्यन्तनिर्देशः) इयः १/१
७.२.८१ आतः ६/१ ङितः ६/१
७.२.८२ आने ७/१ मुक् १/१
७.२.८३ ईत् १/१ आसः ५/१
७.२.८४ अष्टनः ६/१ आः १/१ विभक्तौ ७/१
७.२.८५ रायः ६/१ हलि ७/१
७.२.८६ युष्मदस्मदोः ६/२ अनादेशे ७/१
७.२.८७ द्वितीयायाम् ७/१ च ०/०
७.२.८८ प्रथमायाः ६/१ च ०/० द्विवचने ७/१ भाषायाम् ७/१
७.२.८९ यः १/१ अचि ७/१
७.२.९० शेषे ७/१ लोपः १/१
७.२.९१ मपर्यन्तस्य ६/१
७.२.९२ युवावौ १/२ द्विवचने ७/१
७.२.९३ यूयवयौ १/२ जसि ७/१
७.२.९४ त्वाहौ १/२ सौ ७/१
७.२.९५ तुभ्यमह्यौ १/२ ङयि ७/१
७.२.९६ तवममौ १/२ ङसि ७/१
७.२.९७ त्वमौ १/२ एकवचने १/२
७.२.९८ प्रतयोत्तरपदयोः ७/२ च ०/०
७.२.९९ त्रिचतुरोः ६/२ स्त्रियाम् ७/१ तिसृचतसृ (लुप्तप्रथमान्तनिर्देशः)
७.२.१०० अचि ७/१ रः १/१ ऋतः ६/१
७.२.१०१ जराया ६/१ जरस् १/१ अन्यतरस्याम् ७/१
७.२.१०२ त्यदादीनाम् ६/३ अः १/१
७.२.१०३ किमः ६/१ कः १/१
७.२.१०४ कु १/१ तिहोः ७/२
७.२.१०५ क्व (लुप्तप्रथमान्तनिर्देशः) अति ७/१
७.२.१०६ तदोः ६/२ सः १/१ सौ ७/१ अनन्त्ययोः ६/२
७.२.१०७ अदसः ६/१ औ (लुप्तप्रथमान्तनिर्देशः) सुलोपः १/१ च ०/०
७.२.१०८ इदमः ६/१ मः १/१
७.२.१०९ दः ६/१ च ०/०
७.२.११० यः १/१ सौ ७/१
७.२.१११ इदः ६/१ अय् १/१ पुंसि ७/१
७.२.११२ अन (लुप्तप्रथमान्तनिर्देशः) आपि ७/१ अकः ६/१
७.२.११३ हलि ७/१ लोपः १/१
७.२.११४ मृजेः ६/१ वृद्धिः १/१
७.२.११५ अचः ६/१ ञ्णिति ७/१
७.२.११६ अतः ६/१ उपधायाः ६/१
७.२.११७ तद्धितेषु ७/३ अचाम् ६/३ आदेः ६/१
७.२.११८ किति ७/१ च ०/०
७.३.१ देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसाम् ६/३ आत् ५/१
७.३.२ केकयमित्त्रयुप्रलयानाम् ६/३ यादेः ६/१ इयः १/१
७.३.३ न ०/० य्वाभ्याम् ५/२ पदान्ताभ्याम् ५/२ पूर्वौ १/२ तु ०/० ताभ्याम् ५/२ ऐच् १/१
७.३.४ द्वारादीनाम् ६/३ च ०/०
७.३.५ न्यग्रोधस्य ६/१ च ०/० केवलस्य ६/१
७.३.६ न ०/० कर्मव्यतिहारे ७/१
७.३.७ स्वागतादीनाम् ६/३ च ०/०
७.३.८ श्वादेः ६/१ इञि ७/१
७.३.९ पदान्तस्य ६/१ अन्यतरस्याम् ७/१
७.३.१० उत्तरपदस्य ६/१
७.३.११ अवयवात् ५/१ ऋतोः ६/१
७.३.१२ सुसर्वार्धात् ५/१ जनपदस्य ६/१
७.३.१३ दिशः ५/१ अमद्राणाम् ६/३
७.३.१४ प्राचाम् ६/३ ग्रामनगराणाम् ६/३
७.३.१५ संख्यायाः ५/१ संवत्सरसंख्यस्य ६/१ च ०/०
७.३.१६ वर्षस्य ६/१ अभविष्यति ७/१
७.३.१७ परिमाणान्तस्य ६/१ असंज्ञाशाणयोः ७/२
७.३.१८ जे ७/१ प्रोष्ठपदानाम् ६/३
७.३.१९ हृद्भगसिन्ध्वन्ते ७/१ पूर्वपदस्य ६/१ च ०/०
७.३.२० अनुशतिकादीनाम् ६/३ च ०/०
७.३.२१ देवताद्वन्द्वे ७/१ च ०/०
७.३.२२ न ०/० इन्द्रस्य ६/१ परस्य ६/१
७.३.२३ दीर्घात् ५/१ च ०/० वरुणस्य ६/१
७.३.२४ प्राचाम् ६/३ नगरान्ते ७/१
७.३.२५ जङ्गलधेनुवलजान्तस्य ६/१ विभाषितम् ६/१ उत्तरम् १/१
७.३.२६ अर्धात् ५/१ परिमाणस्य ६/१ पूर्वस्य ६/१ तु ०/० वा ०/०
७.३.२७ न ०/० अतः ६/१ परस्य ६/१
७.३.२८ प्रवाहणस्य ६/१ ढे ७/१
७.३.२९ तत्प्रत्ययस्य ६/१ च ०/०
७.३.३० नञः ५/१ शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् ६/३
७.३.३१ यथातथयथापुरयोः ६/२ पर्यायेण ३/१
७.३.३२ हनः ६/१ तः १/१ अचिण्णलोः ७/२
७.३.३३ आतः ६/१ युक् १/१ चिण्कृतोः ७/२
७.३.३४ न ०/० उदात्तोपदेशस्य ६/१ मान्तस्य ६/१ अनाचमेः ६/१
७.३.३५ जनिवध्योः ६/२ च ०/०
७.३.३६ अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्याताम् ६/३ पुक् १/१ णौ ७/१
७.३.३७ शाच्छासाह्वाव्यावेपाम् ६/३ युक् १/१
७.३.३८ वः ६/१ विधूनने ७/१ जुक् १/१
७.३.३९ लीलोः ६/२ नुग्लुकौ १/२ अन्यतरस्याम् ७/१ स्नेहविपातने ७/१
७.३.४० भियः ६/१ हेतुभये ७/१ षुक् १/१
७.३.४१ स्फायः ६/१ वः १/१
७.३.४२ शदेः ६/१ अगतौ ७/१ तः १/१
७.३.४३ रुहः ६/१ पः १/१ अन्यतरस्याम् ७/१
७.३.४४ प्रत्ययस्थात् ५/१ कात् ५/१ पूर्वस्य ६/१ अतः ६/१ इत् १/१ आपि ७/१ असुपः ५/१
७.३.४५ न ०/० यासयोः ६/२
७.३.४६ उदीचाम् ६/३ आतः ६/१ स्थाने ७/१ यकपूर्वायाः ६/१
७.३.४७ भस्त्रैषाऽजाज्ञाद्वास्वाः १/३ ((षष्ठ्यर्थे प्रथमा) नञ्पूर्वाणाम् ६/३ अपि ०/०
७.३.४८ अभाषितपुंस्का ५/१ च ०/०
७.३.४९ आत् १/१ आचार्याणाम् ६/३
७.३.५० ठस्य ६/१ इकः १/१
७.३.५१ इसुसुक्तान्तात् ५/१ कः १/१
७.३.५२ चजोः ६/२ कु १/१ घिन्ण्यतोः ७/२
७.३.५३ न्यङ्क्वादीनाम् ६/३ च ०/०
७.३.५४ हः ६/१ हन्तेः ६/१ ञ्णिन्नेषु ७/३
७.३.५५ अभ्यासात् ५/१ च ०/०
७.३.५६ हेः ६/१ अचङि ७/१
७.३.५७ सन्लिटोः ७/२ जेः ६/१
७.३.५८ विभाषा १/१ चेः ६/१
७.३.५९ न ०/० क्वादेः ६/१
७.३.६० अजिवृज्योः ६/२ च ०/०
७.३.६१ भुजन्युब्जौ १/२ पाण्युपतापयोः ७/२
७.३.६२ प्रयाजानुयाजौ १/२ यज्ञाङ्गे ७/१
७.३.६३ वञ्चेः ६/१ गतौ ७/१
७.३.६४ ओकः १/१ उचः ६/१ के ७/१
७.३.६५ ण्ये ७/१ आवश्यके ७/१
७.३.६६ यजयाचरुचप्रवचर्चः ६/१ च ०/०
७.३.६७ वचः ६/१ अशब्दसंज्ञायाम् ७/१
७.३.६८ प्रयोज्यनियोज्यौ १/२ शक्यार्थे ७/१
७.३.६९ भोज्यम् १/१ भक्ष्ये ७/१
७.३.७० घोः ६/१ लोपः १/१ लेटि ७/१ वा ०/०
७.३.७१ ओतः ६/१ श्यनि ७/१
७.३.७२ क्सस्य ६/१ अचि ७/१
७.३.७३ लुक् १/१ वा ०/० दुहदिहलिहगुहाम् ६/३ आत्मनेपदे ७/१ दन्त्ये ७/१
७.३.७४ शमाम् ६/३ अष्टानाम् ६/३ दीर्घः १/१ श्यनि ७/१
७.३.७५ ष्ठिवुक्लमुचमाम् ६/३ शिति ७/१
७.३.७६ क्रमः ६/१ परस्मैपदेषु ७/३
७.३.७७ इषुगमियमाम् ६/३ छः १/१
७.३.७८ पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदाम् ६/३ पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः १/३
७.३.७९ ज्ञाजनोः ६/२ जा (लुप्तप्रथमान्तनिर्देशः)
७.३.८० प्वादीनाम् ६/३ ह्रस्वः १/१
७.३.८१ मीनातेः ६/१ निगमे ७/१
७.३.८२ मिदेः ६/१ गुणः १/१
७.३.८३ जुसि ७/१ च ०/०
७.३.८४ सार्वधातुकार्धधातुकयोः ७/२
७.३.८५ जाग्रः ६/१ अविचिण्णल्ङित्सु ७/३
७.३.८६ पुगन्तलघूपधस्य ६/१ च ०/०
७.३.८७ न ०/० अभ्यस्तस्य ६/१ अचि ७/१ पिति ७/१ सार्वधातुके ७/१
७.३.८८ भूसुवोः ६/२ तिङि ७/१
७.३.८९ उतः ६/१ वृद्धिः १/१ लुकि ७/१ हलि ७/१
७.३.९० ऊर्णोतेः ६/१ विभाषा १/१
७.३.९१ गुणः १/१ अपृक्ते ७/१
७.३.९२ तृणहः ६/१ इम् १/१
७.३.९३ ब्रुवः ५/१ ईट् १/१
७.३.९४ यङः ५/१ वा ०/०
७.३.९५ तुरुस्तुशम्यमः ५/१ सार्वधातुके ७/१
७.३.९६ अस्तिसिचः ५/१ अपृक्ते ७/१
७.३.९७ बहुलम् १/१ छन्दसि ७/१
७.३.९८ रुदः ५/१ (व्यत्येन् बहुवचनस्यैकत्वम्) च ०/० पञ्चभ्यः ५/३
७.३.९९ अट् १/१ गार्ग्यगालवयोः ६/२
७.३.१०० अदः ५/१ सर्वेषाम् ६/३
७.३.१०१ अतः ६/१ दीर्घः १/१ यञि ७/१
७.३.१०२ सुपि ७/१ च ०/०
७.३.१०३ बहुवचने ७/१ झलि ७/१ एत् १/१
७.३.१०४ ओसि ७/१ च ०/०
७.३.१०५ आङि ७/१ च ०/० आपः ६/१
७.३.१०६ सम्बुद्धौ ७/१ च ०/०
७.३.१०७ अम्बाऽर्थनद्योः ६/२ ह्रस्वः १/१
७.३.१०८ ह्रस्वस्य ६/१ गुणः १/१
७.३.१०९ जसि ७/१ च ०/०
७.३.११० ऋतः ६/१ ङिसर्वनामस्थानयोः ७/२
७.३.१११ घेः ६/१ ङिति ७/१
७.३.११२ आट् १/१ नद्याः ५/१
७.३.११३ याट् १/१ आपः ५/१
७.३.११४ सर्वनाम्नः ५/१ स्याट् १/१ ह्रस्वः १/१ च ०/०
७.३.११५ विभाषा १/१ द्वितीयातृतीयाभ्याम् ५/२
७.३.११६ ङेः ६/१ आम् १/१ नद्याम्नीभ्यः ५/३
७.३.११७ इदुद्भ्याम् ५/२
७.३.११८ औत् १/१
७.३.११९ अत् १/१ च ०/० घेः ६/१
७.३.१२० आङः ६/१ ना १/१ अस्त्रियाम् ७/१
७.४.१ णौ ७/१ चङि ७/१ उपधायाः ६/१ ह्रस्वः १/१
७.४.२ न ०/० अग्लोपिशास्वृदिताम् ६/३
७.४.३ भ्राजभासभाषदीपजीवमीलपीडाम् ६/३ अन्यतरस्याम् ७/१
७.४.४ लोपः १/१ पिबतेः ६/१ ईत् १/१ च ०/० अभ्यासस्य ६/१
७.४.५ तिष्ठतेः ६/१ इत् १/१
७.४.६ जिघ्रतेः ६/१ वा ०/०
७.४.७ उः ६/१ ऋत् १/१
७.४.८ नित्यम् १/१ छन्दसि ७/१
७.४.९ दयतेः ६/१ दिगि (लुप्तप्रथमान्तनिर्देशः) लिटि ७/१
७.४.१० ऋतः ६/१ च ०/० संयोगादेः ६/१ गुणः १/१
७.४.११ ऋच्छत्यॄताम् ६/३
७.४.१२ शॄदॄप्राम् ६/३ ह्रस्वः १/१ वा ०/०
७.४.१३ के ७/१ अणः ६/१
७.४.१४ न ०/० कपि ७/१
७.४.१५ आपः ६/१ अन्यतरस्याम् ७/१
७.४.१६ ऋदृशः ६/१ अङि ७/१ गुणः १/१
७.४.१७ अस्यतेः ६/१ थुक् १/१
७.४.१८ श्वयतेः ६/१ अः १/१
७.४.१९ पतः ६/१ पुम् १/१
७.४.२० वचः ६/१ उम् १/१
७.४.२१ शीङः ६/१ सार्वधातुके ७/१ गुणः १/१
७.४.२२ अयङ् १/१ यि ७/१ क्ङिति ७/१
७.४.२३ उपसर्गात् ५/१ ह्रस्वः १/१ ऊहतेः ६/१
७.४.२४ एतेः ६/१ लिङि ७/१
७.४.२५ अकृत्सार्वधातुकयोः ७/२ दीर्घः १/१
७.४.२६ च्वौ ७/१ च ०/०
७.४.२७ रीङ् १/१ ऋतः ६/१
७.४.२८ रिङ् १/१ शयग्लिङ्क्षु ७/३
७.४.२९ गुणः १/१ अर्तिसंयोगाद्योः ६/२
७.४.३० यङि ७/१ च ०/०
७.४.३१ ई (लुप्तप्रथमान्तनिर्देशः) घ्राध्मोः ६/२
७.४.३२ अस्य ६/१ च्वौ ७/१
७.४.३३ क्यचि ७/१ च ०/०
७.४.३४ अशनायोदन्यधनाया १/३ बुभुक्षापिपासागर्द्धेषु ७/३
७.४.३५ न ०/० छन्दसि ७/१ अपुत्रस्य ६/१
७.४.३६ दुरस्युः १/१ द्रविणस्युः १/१ वृषण्यति (क्रियापदम्) रिषण्यति (क्रियापदम्)
७.४.३७ अश्वाघस्य ६/१ आत् १/१
७.४.३८ देवसुम्नयोः ६/२ यजुषि ७/१ काठके ७/१
७.४.३९ कव्यध्वरपृतनस्य ६/१ ऋचि ७/१ लोपः १/१
७.४.४० द्यतिस्यतिमास्थाम् ६/३ इत् १/१ ति ७/१ किति ७/१
७.४.४१ शाच्छोः ६/२ अन्यतरस्याम् ७/१
७.४.४२ दधातेः ६/१ हिः १/१
७.४.४३ जहातेः ६/१ च ०/० क्त्वि ७/१
७.४.४४ विभाषा १/१ छन्दसि ७/१
७.४.४५ सुधित (लुप्तप्रथमान्तनिर्देशः) वसुधित (लुप्तप्रथमान्तनिर्देशः) नेमधित (लुप्तप्रथमान्तनिर्देशः) धिष्व (क्रियापदम्) धिषीय (क्रियापदम्) च ०/०
७.४.४६ दः ६/१ दद् १/१ घोः ६/१
७.४.४७ अचः ५/१ उपसर्गात् ५/१ तः १/१
७.४.४८ अपः ६/१ भि ७/१
७.४.४९ सः ६/१ सि ७/१ आर्द्धधातुके ७/१
७.४.५० तासस्त्योः ६/२ लोपः १/१
७.४.५१ रि ७/१ च ०/०
७.४.५२ हः १/१ एति ७/१
७.४.५३ यीवर्णयोः ७/२ दीधीवेव्योः ६/२
७.४.५४ सनि ७/१ मीमाघुरभलभशकपतपदामच ६/३ इस् १/१
७.४.५५ आप्ज्ञप्यृधाम् ६/३ ईत् १/१
७.४.५६ दम्भः ६/१ इत् १/१ च ०/०
७.४.५७ मुचः ६/१ अकर्मकस्य ६/१ गुणः १/१ वा ०/०
७.४.५८ अत्र ०/० लोपः १/१ अभ्यासस्य ६/१
७.४.५९ ह्रस्वः १/१
७.४.६० हलादिः १/१ शेषः १/१
७.४.६१ शर्पूर्वाः १/३ खयः १/३
७.४.६२ कुहोः ६/२ चुः १/१
७.४.६३ न ०/० कवतेः ६/१ यङि ७/१
७.४.६४ कृषेः ६/१ छन्दसि ७/१
७.४.६५ दाधर्ति ०/० दर्धर्ति ०/० दर्धर्षि ०/० बोभूतु ०/० तेतिक्ते ०/० अलर्षि ०/० आपनीफणत् ०/० संसनिष्यदत् ०/० करिक्रत् ०/० कनिक्रदत् ०/० भरिभ्रत् ०/० दविध्वतः ०/० दविद्युतत् ०/० तरित्रतः ०/० सरीसृपतम् ०/० वरीवृजत् ०/० मर्मृज्य ०/० आगनीगन्ति ०/० इति ०/० च ०/०
७.४.६६ उः ६/१ अत् १/१
७.४.६७ द्युतिस्वाप्योः ६/२ सम्प्रसारणम् १/१
७.४.६८ व्यथः ६/१ लिटि ७/१
७.४.६९ दीर्घः १/१ इणः ६/१ किति ७/१
७.४.७० अतः ६/१ आदेः ६/१
७.४.७१ तस्मात् ५/१ नुट् १/१ द्विहलः ६/१
७.४.७२ अश्नोतेः ६/१ च ०/०
७.४.७३ भवतेः ६/१ अः १/१
७.४.७४ ससूव (क्रियापदम्) इति ०/० निगमे ७/१
७.४.७५ निजाम् ६/३ त्रयाणाम् ६/३ गुणः १/१ श्लौ ७/१
७.४.७६ भृञाम् ६/३ इत् १/१
७.४.७७ अर्तिपिपर्त्योः ६/२ च ०/०
७.४.७८ बहुलम् १/१ छन्दसि ७/१
७.४.७९ सनि ७/२ अतः ६/१
७.४.८० ओः ६/१ पुयण्जि ७/१ अपरे ७/१
७.४.८१ स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनाम् ६/३ वा ०/०
७.४.८२ गुणः १/१ यङ्लुकोः ७/२
७.४.८३ दीर्घः १/१ अकितः ६/१
७.४.८४ नीक् १/१ वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ६/३
७.४.८५ नुक् १/१ अतः ६/१ अनुनासिकान्तस्य ६/१
७.४.८६ जपजभदहदशभञ्जपशाम् ६/३ च ०/०
७.४.८७ चरफलोः ६/२ च ०/०
७.४.८८ उत् १/१ परस्य ६/१ अतः ६/१
७.४.८९ ति ७/१ च ०/०
७.४.९० रीक् १/१ ऋदुपधस्य ६/१ च ०/०
७.४.९१ रुग्रिकौ १/२ च ०/० लुकि ७/१
७.४.९२ ऋतः ६/१ च ०/०
७.४.९३ सन्वत् ०/० लघुनि ७/१ चङ्परे ७/१ अनग्लोपे ७/१
७.४.९४ दीर्घः १/१ लघोः ६/१
७.४.९५ अत् १/१ स्मृदृत्वरप्रथम्रदस्तॄस्पशाम् ६/३
७.४.९६ विभाषा १/१ वेष्टिचेष्ट्योः ६/२
७.४.९७ ई (लुप्तप्रथमान्तनिर्देशः) च ०/० गणः ६/१
८.१.१ सर्वस्य ६/१ द्वे १/२
८.१.२ तस्य ६/१ परम् १/१ आम्रेडितम् १/१
८.१.३ अनुदात्तम् १/१ च ०/०
८.१.४ नित्यवीप्सयोः ७/२
८.१.५ परेः ६/१ वर्जने ७/१
८.१.६ प्रसमुपोदः ६/१ पादपूरणे ७/१
८.१.७ उपर्यध्यधसः ६/१ सामीप्ये ७/१
८.१.८ वाक्यादेः ६/१ आमन्त्रितस्य ६/१ असूयासम्मतिकोपकुत्सनभर्त्सनेषु ७/३
८.१.९ एकम् १/१ बहुव्रीहिवत् ०/०
८.१.१० आबाधे ७/१ च ०/०
८.१.११ कर्मधारयवत् ०/० उत्तरेषु ७/३
८.१.१२ प्रकारे ७/१ गुणवचनस्य ६/१
८.१.१३ अकृच्छ्रे ७/१ प्रियसुखयोः ६/२ अन्यतरस्याम् ७/१
८.१.१४ यथास्वे ७/१ यथायथम् १/१
८.१.१५ द्वन्द्वम् १/१ रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु ७/३
८.१.१६ पदस्य ६/१
८.१.१७ पदात् ५/१
८.१.१८ अनुदात्तम् १/१ सर्वम् १/१ अपादादौ ७/१
८.१.१९ आमन्त्रितस्य ६/१ च ०/०
८.१.२० युष्मदस्मदोः ६/२ षष्ठीचतुर्थीद्वितीयास्थयोः ६/२ वान्नावौ १/२
८.१.२१ बहुवचनस्य ६/१ वस्नसौ १/२
८.१.२२ तेमयौ १/२ एकवचनस्य ६/१
८.१.२३ त्वामौ १/२ द्वितीयायाः ६/१
८.१.२४ न ०/० चवाहाहैवयुक्ते ७/१
८.१.२५ पश्यार्थैः ३/१ च ०/० अनालोचने ७/१
८.१.२६ सपूर्वायाः ५/१ प्रथमायाः ५/१ विभाषा १/१
८.१.२७ तिङः ५/१ गोत्रादीनि १/३ कुत्सनाभीक्ष्ण्ययोः ७/२
८.१.२८ तिङ् १/१ अतिङः ५/१
८.१.२९ न ०/० लुट् १/१
८.१.३० निपातैः ३/३ यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् १/१
८.१.३१ नह ०/० प्रत्यारम्भे ७/१
८.१.३२ सत्यम् १/१ प्रश्ने ७/१
८.१.३३ अङ्ग ०/० अप्रातिलोम्ये ७/१
८.१.३४ हि ०/० च ०/०
८.१.३५ छन्दसि ७/१ अनेकम् १/१ अपि ०/० साकाङ्क्षम् १/१
८.१.३६ यावद्यथाभ्याम् ३/२
८.१.३७ पूजायाम् ७/१ न ०/० अनन्तरम् १/१
८.१.३८ उपसर्गव्यपेतम् १/१ च ०/०
८.१.३९ तुपश्यपश्यताहैः ३/३ पूजायाम् ७/१
८.१.४० अहो ०/० च ०/०
८.१.४१ शेषे ७/१ विभाषा १/१
८.१.४२ पुरा ०/० च ०/० परीप्सायाम् ७/१
८.१.४३ ननु ०/० इति ०/० अनुज्ञैषणायाम् ७/१
८.१.४४ किम् १/१ क्रियाप्रश्ने ७/१ अनुपसर्गम् १/१ अप्रतिषिद्धम् १/१
८.१.४५ लोपे ७/१ विभाषा १/१
८.१.४६ एहिमन्ये (लुप्तप्रथमान्तनिर्देशः) प्रहासे ७/१ लृट् १/१
८.१.४७ जातु ०/० अपूर्वम् १/१
८.१.४८ किम्वृत्तम् १/१ च ०/० चिदुत्तरम् १/१
८.१.४९ आहो ०/० उताहो ०/० च ०/० अनन्तरम् १/१
८.१.५० शेषे ७/१ विभाषा १/१
८.१.५१ गत्यर्थलोटा ३/१ लृट् १/१ न ०/० चेत् ०/० कारकम् १/१ सर्वान्यत् १/१
८.१.५२ लोट् १/१ च ०/०
८.१.५३ विभाषितम् १/१ सोपसर्गम् १/१ अनुत्तमम् १/१
८.१.५४ हन्त ०/० च ०/०
८.१.५५ आम ५/१ एकान्तरम् १/१ आमन्त्रितम् १/१ अनन्तिके १/१
८.१.५६ यद्धितुपरम् १/१ छन्दसि ७/१
८.१.५७ चनचिदिवगोत्रादितद्धिताम्रेडितेषु ७/३ आगतेः ५/१
८.१.५८ चादिषु ७/३ च ०/०
८.१.५९ चवायोगे ७/१ प्रथमा १/१
८.१.६० ह ०/० इति ०/० क्षियायाम् ७/१
८.१.६१ अह ०/० इति ०/० विनियोगे ७/१ च ०/०
८.१.६२ चाहलोप ७/१ एव ०/० इति ०/० अवधारणम् १/१
८.१.६३ चादिलोपे ७/१ विभाषा १/१
८.१.६४ वैवाव (लुप्तप्रथमान्तनिर्देशः) इति ०/० च ०/० छन्दसि ७/१
८.१.६५ एकान्याभ्याम् ३/२ समर्थाभ्याम् ३/२
८.१.६६ यद्वृतात् ५/१ नित्यम् १/१
८.१.६७ पूजनात् ५/१ पूजितम् १/१ अनुदात्तम् १/१ (काष्ठादिभ्यः)
८.१.६८ सगतिः १/१ अपि ०/० तिङ् १/१
८.१.६९ कुत्सने ७/१ च ०/० सुपि ७/१ अगोत्रादौ ७/१
८.१.७० गतिः १/१ गतौ ७/१
८.१.७१ तिङि ७/१ च ०/० उदात्तवति ७/१
८.१.७२ आमन्त्रितम् १/१ पूर्वम् १/१ अविद्यमानवत् ०/०
८.१.७३ न ०/० आमन्त्रिते ७/१ समानाधिकरणे ७/१ (सामान्यवचनम्)
८.१.७४ (सामान्यवचनम् १/१ ) विभाषितम् १/१ विशेषवचने ७/१ (बहुवचनम्)
८.२.१ पूर्वत्र ०/० असिद्धम् १/१
८.२.२ नलोपः १/१ सुप्स्वरसंज्ञातुग्विधिषु ७/३ कृति ७/१
८.२.३ न ०/० मु (लुप्तप्रथमान्तनिर्देशः) ने ७/१
८.२.४ उदात्तस्वरितयोः ६/२ यणः ५/१ स्वरितः १/१ अनुदात्तस्य ६/१
८.२.५ एकादेशः १/१ उदात्तेन ३/१ उदात्तः १/१
८.२.६ स्वरितः १/१ वा ०/० अनुदात्ते ७/१ पदादौ ७/१
८.२.७ न (लुप्तषष्ठ्यन्तः) लोपः १/१ प्रातिपदिक (इति लुप्तषष्ठीकम्) अन्तस्य ६/१
८.२.८ न ०/० ङिसम्बुद्ध्योः ७/२
८.२.९ मात् ५/१ उपधायाः ५/१ च ०/० मतोः ६/१ वः १/१ अयवादिभ्यः ५/३
८.२.१० झयः ५/१
८.२.११ संज्ञायाम् ७/१
८.२.१२ आसन्दीवत् (लुप्तप्रथमान्त) अष्ठीवत् (लुप्तप्रथमान्त)चक्रीवत् (लुप्तप्रथमान्त) कक्षीवत् (लुप्तप्रथमान्त) रुमण्वत् (लुप्तप्रथमान्त) चर्मण्वती (लुप्तप्रथमान्त)
८.२.१३ उदन्वान् १/१ उदधौ ७/१ च ०/०
८.२.१४ राजन्वान् ७/१ सौराज्ये ७/१
८.२.१५ छन्दसि ७/१ इरः ५/१
८.२.१६ अनः ५/१ नुट् १/१
८.२.१७ नात् ५/१ घस्य ६/१
८.२.१८ कृपः ६/१ रः ६/१ लः १/१
८.२.१९ उपसर्गस्य ६/१ अयतौ ७/१
८.२.२० ग्रः ६/१ यङि ७/१
८.२.२१ अचि ७/१ विभाषा १/१
८.२.२२ परेः ६/१ च ०/० घाङ्कयोः ७/२
८.२.२३ संयोगान्तस्य ६/१ लोपः १/१
८.२.२४ रात् ५/१ सस्य ६/१
८.२.२५ धि ७/१ च ०/०
८.२.२६ झलः ५/१ झलि ७/१
८.२.२७ ह्रस्वात् ५/१ अङ्गात् ५/१
८.२.२८ इटः ५/१ ईटि ७/१
८.२.२९ स्कोः ६/२ संयोगाद्योः ६/२ अन्ते ७/१ च ०/०
८.२.३० चोः ६/१ कुः १/१
८.२.३१ हः ६/१ ढः १/१
८.२.३२ दादेः ६/१ धातोः ६/१ घः १/१
८.२.३३ वा ०/० द्रुहमुहष्णुहष्णिहाम् ६/३
८.२.३४ नहः ६/१ धः १/१
८.२.३५ आहः ६/१ थः १/१
८.२.३६ व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् ६/१ षः १/१
८.२.३७ एकाचः ६/१ बशः ६/१ भष् १/१ झषन्तस्य ६/१ स्ध्वोः ७/२
८.२.३८ दधः ६/१ तथोः ७/२ च ०/०
८.२.३९ झलाम् ६/३ जशः १/३ अन्ते ७/१
८.२.४० झषः ५/१ तथोः ६/२ धः १/१ अधः ५/१
८.२.४१ षढोः ६/२ कः १/१ सि ७/१
८.२.४२ रदाभ्याम् ५/२ निष्ठान्तः ६/१ नः १/१ पूर्वस्य ६/१ च ०/० दः ६/१
८.२.४३ संयोगादेः ५/१ आतः ५/१ धातोः ५/१ यण्वतः ५/१
८.२.४४ ल्वादिभ्यः ५/३
८.२.४५ ओदितः ५/१ च ०/०
८.२.४६ क्षियः ५/१ दीर्घात् ५/१
८.२.४७ श्यः ५/१ अस्पर्शे ७/१
८.२.४८ अञ्चः ५/१ अनपादाने ७/१
८.२.४९ दिवः ५/१ अविजिगीषायाम् ७/१
८.२.५० निर्वाणः १/१ अवाते ७/१
८.२.५१ शुषः ५/१ कः १/१
८.२.५२ पचः ५/१ वः १/१
८.२.५३ क्षायः ५/१ मः १/१
८.२.५४ प्रस्त्यः ५/१ अन्यतरस्याम् ७/१
८.२.५५ अनुपसर्गात् ५/१ फुल्लक्षीबकृशोल्लाघाः १/३
८.२.५६ नुदविदोन्दत्राघ्राह्रीभ्यः ५/३ अन्यतरस्याम् ७/१
८.२.५७ न ०/० ध्याख्यापॄमूर्छिमदाम् ६/३
८.२.५८ वित्तः १/१ भोगप्रत्यययोः ७/२
८.२.५९ भित्तम् १/१ शकलम् १/१
८.२.६० ऋणम् १/१ आधमर्ण्ये ७/१
८.२.६१ नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि १/३ छन्दसि ७/१
८.२.६२ क्विन्प्रत्ययस्य ६/१ कुः १/१
८.२.६३ नशेः ६/१ वा ०/०
८.२.६४ मः ६/१ नः १/१ धातोः ६/१
८.२.६५ म्वोः ७/२ च ०/०
८.२.६६ ससजुषोः ६/२ रुः १/१
८.२.६७ अवयाः १/३ श्वेतवाः १/३ पुरोडाः १/३ च ०/०
८.२.६८ अहन् (लुप्तषष्ठ्यन्तनिर्देशः)
८.२.६९ रः १/१ असुपि ७/१
८.२.७० अम्नरूधरवरित्युभयथा (लुप्तषष्ठ्यन्तनिर्देशः) छन्दसि ७/१
८.२.७१ भुवः (अविभक्तिकम्) च ०/० महाव्याहृतेः ६/१
८.२.७२ वसुस्रंसुध्वंस्वनडुहाम् ६/३ दः १/१
८.२.७३ तिपि ७/१ अनस्तेः ६/१
८.२.७४ सिपि ७/१ धातोः ६/१ रुः १/१ वा ०/०
८.२.७५ दः ६/१ च ०/०
८.२.७६ र्वोः ६/२ उपधाया ६/१ दीर्घ १/१ इकः ६/१
८.२.७७ हलि ७/१ च ०/०
८.२.७८ उपधायाम् ७/१ च ०/०
८.२.७९ न ०/० भकुर्छुराम् ६/३
८.२.८० अदसः ६/१ असेः ६/१ दात् ५/१ उ (लुप्तप्रथमान्तनिर्देशः) दः ६/१ मः १/१
८.२.८१ एतः ६/१ ईत् १/१बहुवचने ७/१
८.२.८२ वाक्यस्य ६/१ टेः ६/१ प्लुतः १/१ उदात्तः १/१
८.२.८३ प्रत्यभिवादे ७/१ अशूद्रे ७/१
८.२.८४ दूरात् ५/१ हूते ७/१ च ०/०
८.२.८५ हैहेप्रयोगे ७/१ हैहयोः ६/२
८.२.८६ गुरोः ६/१ अनृतः ६/१ अनन्त्यस्य ६/१ अपि ०/० एकैकस्य ६/१ प्राचाम् ६/३
८.२.८७ ओम् ०/० अभ्यादाने ७/१
८.२.८८ ये (लुप्तषष्ठ्यन्तनिर्देशः) यज्ञकर्मणि ७/१
८.२.८९ प्रणवः १/१ टेः ६/१
८.२.९० याज्याऽन्तः १/१
८.२.९१ ब्रूहिप्रेस्यश्रौषड्वौषडावहानाम् ६/३ आदेः ६/१
८.२.९२ अग्नीत्प्रेषणे ७/१ परस्य ६/१ च ०/०
८.२.९३ विभाषा १/१ पृष्टप्रतिवचने ७/१ हेः ६/१
८.२.९४ निगृह्य ०/० अनुयोगे ७/१ च ०/०
८.२.९५ आम्रेडितम् १/१ भर्त्सने ७/१
८.२.९६ अङ्गयुक्तम् १/१ तिङ् १/१ आकाङ्क्षम् १/१
८.२.९७ विचार्यमाणानाम् ६/३
८.२.९८ पूर्वम् १/१ तु ०/० भाषायाम् ७/१
८.२.९९ प्रतिश्रवणे ७/१ च ०/०
८.२.१०० अनुदात्तम् १/१ प्रश्नान्ताभिपूजितयोः ७/२
८.२.१०१ चित् ०/० ति ०/० च ०/० उपमाऽर्थे ७/१ प्रयुज्यमाने ७/१
८.२.१०२ उपरि ०/० स्वित् ०/० आसीत् (क्रियापदम्) इति ०/० च ०/०
८.२.१०३ स्वरितम् १/१ आम्रेडिते ७/१ असूयासम्मतिकोपकुत्सनेषु ७/३
८.२.१०४ क्षियाऽऽशीःप्रैषेषु ७/३ तिङ् १/१ आकाङ्क्षम् १/१
८.२.१०५ अनन्त्यस्य ६/१ अपि ०/० प्रश्नाख्यानयोः ७/२
८.२.१०६ प्लुतौ १/२ ऐचः ६/१ इदुतौ १/२
८.२.१०७ एचः ६/१ अप्रगृह्यस्य ६/१ अदूरात् ५/१ हूते ७/१ पूर्वस्य ६/१ अर्धस्य ६/१उत्तरस्य ६/१ इदुतौ १/२
८.२.१०८ तयोः ६/२ य्वौ १/२ अचि ७/१ संहितायाम् ७/१
८.३.१ मतुवसोः ६/२ रु (लुप्तप्रथमान्तनिर्देशः) सम्बुद्धौ ७/१ छन्दसि ७/१
८.३.२ अत्र ०/० अनुनासिकः १/१ पूर्वस्य ६/१ तु ०/० वा ०/०
८.३.३ आतः ६/१ अटि ७/१ नित्यम् १/१
८.३.४ अनुनासिकात् ५/१ परः १/१ अनुस्वारः १/१
८.३.५ समः ६/१ सुटि ७/१
८.३.६ पुमः ६/१ खयि ७/१ अम्परे ७/१
८.३.७ नः ६/१ छवि ७/१ अप्रशान् १/१ (षष्ठ्यर्थे प्रथमा)
८.३.८ उभयथा ०/० ऋक्षु ७/३
८.३.९ दीर्घात् ५/१ अटि ७/१ समानपादे ७/१
८.३.१० नॄन् (लुप्तषष्ठ्यन्तनिर्देशः) पे ७/१
८.३.११ स्वतवान् (लुप्तषष्ठ्यन्तनिर्देशः) पायौ ७/१
८.३.१२ कान् (लुप्तषष्ठ्यन्तनिर्देशः) आम्रेडिते ७/१
८.३.१३ ढः ६/१ ढे ७/१ लोपः १/१
८.३.१४ रः ६/१ रि ७/१
८.३.१५ खरवसानयोः ७/२ विसर्जनीयः १/१
८.३.१६ रोः ६/१ सुपि ७/१
८.३.१७ भोभगः-अघः-अपूर्वस्य ६/१ यः १/१ अशि ७/१
८.३.१८ व्योः ६/२ लघुप्रयत्नतरः १/१ शाकटायनस्य ६/१
८.३.१९ लोपः १/१ शाकल्यस्य ६/१
८.३.२० ओतः ५/१ गार्ग्यस्य ६/१
८.३.२१ उञि ७/१ च ०/० पदे ७/१
८.३.२२ हलि ७/१ सर्वेषाम् ६/३
८.३.२३ मः ६/१ अनुस्वारः १/१
८.३.२४ नः ६/१ च ०/० अपदान्तस्य ६/१ झलि ७/१
८.३.२५ मः १/१ राजि ७/१ समः ६/१ क्वौ ७/१
८.३.२६ हे ७/१ मपरे ७/१ वा ०/०
८.३.२७ नपरे ७/१ नः १/१
८.३.२८ ङ्णोः ६/२ कुक्टुक् १/१ शरि ७/१
८.३.२९ डः ५/१ सि ७/१ धुट् १/१
८.३.३० नः ५/१ च ०/०
८.३.३१ शि ७/१ तुक् १/१
८.३.३२ ङमः ५/१ ह्रस्वात् ५/१ अचि ७/१ ङमुट् १/१ नित्यम् १/१
८.३.३३ मयः ५/१ उञो ६/१ वः १/१ वा ०/०
८.३.३४ विसर्जनीयस्य ६/१ सः १/१
८.३.३५ शर्परे ७/१ विसर्जनीयः १/१
८.३.३६ वा ०/० शरि ७/१
८.३.३७ कुप्वोः ७/२ XकXपौ १/२ च ०/०
८.३.३८ सः १/१ अपदादौ ७/१
८.३.३९ इणः ५/१ षः १/१
८.३.४० नमस्पुरसोः ६/२ गत्योः ६/२
८.३.४१ इदुदुपधस्य ६/१ च ०/० अप्रत्ययस्य ६/१
८.३.४२ तिरसः ६/१ अन्यतरस्याम् ७/१
८.३.४३ द्विस्त्रिश्चतुः (अविभक्त्यन्तनिर्देशः) इति ०/० कृत्वोऽर्थे ७/१
८.३.४४ इसुसोः ६/२ सामर्थ्ये ७/१
८.३.४५ नित्यम् १/१ समासे ७/१ अनुत्तरपदस्थस्य ६/१
८.३.४६ अतः ५/१ कृकमिकंसकुम्भपात्रकुशाकर्णीषु ७/३ अनव्ययस्य ६/१
८.३.४७ अधःशिरसी १/२ (षष्ठ्यर्थे प्रथमाऽत्र) पदे ७/१
८.३.४८ कस्कादिषु ७/३ च ०/०
८.३.४९ छन्दसि ७/१ वाऽप्राम्रेडितयोः ७/२
८.३.५० कःकरत्करतिकृधिकृतेषु ७/३ अनदितेः ६/१
८.३.५१ पञ्चम्याः ६/१ परौ ७/१ अध्यर्थे ७/१
८.३.५२ पातौ ७/१ च ०/० बहुलम् १/१
८.३.५३ षष्ठ्याः ६/१ पतिपुत्रपृष्ठपारपदपयस्पोषेषु ७/३
८.३.५४ इडायाः ६/१ वा ०/०
८.३.५५ अपदान्तस्य ६/१ मूर्धन्यः १/१
८.३.५६ सहेः ६/१ साडः ६/१ सः ६/१
८.३.५७ इण्कोः ५/१
८.३.५८ नुम्विसर्जनीयशर्व्यवाये ७/१ अपि ०/०
८.३.५९ आदेशप्रत्यययोः ६/२
८.३.६० शासिवसिघसीनाम् ६/३ च ०/०
८.३.६१ स्तौतिण्योः ६/२ एव ०/० षणि ७/१ अभ्यासात् ५/१
८.३.६२ सः १/१ स्विदिस्वदिसहीनाम् ६/३ च ०/०
८.३.६३ प्राक् ०/० सितात् ५/१ अड्व्यवाये ७/१ अपि ०/०
८.३.६४ स्थाऽऽदिषु ७/३ अभ्यासेन ३/१ च ०/० अभ्यासस्य ६/१
८.३.६५ उपसर्गात् ५/१ सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् ६/३
८.३.६६ सदिः १/१ अत्र १/१ (षष्ठ्याः स्थाने प्रथमा) अप्रतेः ५/१
८.३.६७ स्तम्भेः ६/१
८.३.६८ अवात् ५/१ च ०/० आलम्बनाविदूर्ययोः ७/२
८.३.६९ वेः ५/१ च ०/० स्वनः ६/१ भोजने ७/१
८.३.७० परिनिविभ्यः ५/३ सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् ६/३
८.३.७१ सिवादीनाम् ६/३ वा ०/० अड्व्यवाये ७/१ अपि ०/०
८.३.७२ अनुविपर्यभिनिभ्यः ५/३ स्यन्दतेः ६/१ अप्राणिषु ७/३
८.३.७३ वेः ५/१ स्कन्देः ६/१ अनिष्ठायाम् ७/१
८.३.७४ परेः ५/१ च ०/०
८.३.७५ परिस्कन्दः १/१ प्राच्यभरतेषु ७/३
८.३.७६ स्फुरतिस्फुलत्योः ६/२ निर्निविभ्यः ५/३
८.३.७७ वेः ५/१ स्कभ्नातेः ६/१ नित्यम् ६/१
८.३.७८ इणः ५/१ षीध्वंलुङ्लिटाम् ६/३ धः ६/१ अङ्गात् ५/१
८.३.७९ विभाषा १/१ इटः ५/१
८.३.८० समासे ७/१ अङ्गुलेः ५/१ सङ्गः १/१ (षष्ठ्याः स्थाने प्रथमाऽत्र व्यत्ययेन )
८.३.८१ भीरोः ५/१ स्थानम् १/१ (षष्ठ्याः स्थाने प्रथमा)
८.३.८२ अग्नेः ५/१ स्तुत्स्तोमसोमाः १/३
८.३.८३ ज्योतिरायुषः ५/१ स्तोमः १/१
८.३.८४ मातृपितृभ्याम् ५/२ स्वसा १/१
८.३.८५ मातुःपितुर्भ्याम् ५/२ अन्यतरस्याम् ७/१
८.३.८६ अभिनिसः ५/१ स्तनः ६/१ शब्दसंज्ञायाम् ७/१
८.३.८७ उपसर्गप्रादुर्भ्याम् ५/२ अस्तिः १/१ यच्परः १/१
८.३.८८ सुविनिर्दुर्भ्यः ५/३ सुपिसूतिसमाः १/३
८.३.८९ निनदीभ्याम् ५/२ स्नातेः ६/१ कौशले ७/१
८.३.९० सूत्रम् १/१ प्रतिष्णातम् १/१
८.३.९१ कपिष्ठलः १/१ गोत्रे ७/१
८.३.९२ प्रष्ठः १/१ अग्रगामिनि ७/१
८.३.९३ वृक्षासनयोः ७/२ विष्टरः १/१
८.३.९४ छन्दोनाम्नि ७/१ च ०/०
८.३.९५ गवियुधिभ्याम् ५/२ स्थिरः १/१
८.३.९६ विकुशमिपरिभ्यः ५/३ स्थलम् १/१
८.३.९७ अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः ५/३ स्थः १/१
८.३.९८ सुषामादिषु ७/३ च ०/०
८.३.९९ एति ७/१ संज्ञायाम् ७/१ अगात् ५/१
८.३.१०० नक्षत्रात् ५/१ वा ०/०
८.३.१०१ ह्रस्वात् ५/१ तादौ ७/१ तद्धिते ७/१
८.३.१०२ निसः ६/१ तपतौ ७/१ अनासेवने ७/१
८.३.१०३ युष्मत्तत्ततक्षुःषु ७/३ अन्तःपादम् १/१
८.३.१०४ यजुषि ७/१ एकेषाम् ६/३
८.३.१०५ स्तुतस्तोमयोः ६/२ छन्दसि ७/१
८.३.१०६ पूर्वपदात् ५/१
८.३.१०७ सुञः ६/१
८.३.१०८ सनोतेः ६/१ अनः ६/१
८.३.१०९ सहेः ६/१ पृतनर्ताभ्याम् ५/२ च ०/०
८.३.११० न ०/० रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् ६/३
८.३.१११ सात्पदाद्योः ६/२
८.३.११२ सिचः ६/१ यङि ७/१
८.३.११३ सेधतेः ६/१ गतौ ७/१
८.३.११४ प्रतिस्तब्धनिस्तब्धौ १/२ च ०/०
८.३.११५ सोढः ६/१
८.३.११६ स्तम्भुसिवुसहाम् ६/३ चङि ७/१
८.३.११७ सुनोतेः ६/१ स्यसनोः ७/२
८.३.११८ सदेः ६/१ परस्य ६/१ लिटि ७/१
८.३.११९ निव्यभिभ्यः ५/३ अड्व्यावये ७/१ वा ०/० छन्दसि ७/१
८.४.१ रषाभ्याम् ५/२ नः ६/१ णः १/१ समानपदे ७/१
८.४.२ अट्कुप्वाङ्नुम्व्यवाये ७/१ अपि ०/०
८.४.३ पूर्वपदात् ५/१ संज्ञायाम् ७/१ अगः ५/१
८.४.४ वनम् १/१ (षष्ठीस्थाने व्यत्ययेन प्रथमा) पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः ५/३
८.४.५ प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपियूक्षाभ्यः ५/३ असंज्ञायाम् ७/१ अपि ०/०
८.४.६ विभाषा १/१ ओषधिवनस्पतिभ्यः ५/३
८.४.७ अह्नः १/१ अदन्तात् १/१ (षष्ठीस्थाने प्रथमा)
८.४.८ वाहनम् १/१ आहितात् ५/१
८.४.९ पानम् १/१ देशे ७/१
८.४.१० वा ०/० भावकरणयोः ७/२
८.४.११ प्रातिपदिकान्तनुम्विभक्तिषु ७/३ च ०/०
८.४.१२ एकाजुत्तरपदे ७/१ णः १/१
८.४.१३ कुमति ७/१ च ०/०
८.४.१४ उपसर्गात् ५/१ असमासे ७/१ अपि ०/० णोपदेशस्य ६/१
८.४.१५ हिनु (लुप्तषष्ठ्यन्तनिर्देशः) मीना (लुप्तषष्ठ्यन्तनिर्देशः)
८.४.१६ आनि (लुप्तषष्ठ्यन्तनिर्देशः) लोट् (लुप्तषष्ठ्यन्तनिर्देशः)
८.४.१७ नेः ६/१ गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु ७/३ च ०/०
८.४.१८ शेषे ७/१ विभाषा १/१ अकखादौ ७/१ अषान्ते ७/१ उपदेशे ७/१
८.४.१९ अनितेः ६/१
८.४.२० अन्तः १/१
८.४.२१ उभौ १/२ साभ्यासस्य ६/१
८.४.२२ हन्तेः ६/१ अत्पूर्वस्य ६/१
८.४.२३ वमोः ७/२ वा ०/०
८.४.२४ अन्तः ०/० अदेशे ७/१
८.४.२५ अयनम् १/१ च ०/०
८.४.२६ छन्दसि ७/१ ऋदवग्रहात् ५/१
८.४.२७ नः (अविभक्त्यन्तनिर्देशः) च ०/० धातुस्थोरुषुभ्यः ५/३
८.४.२८ उपसर्गात् ५/१ अनोत्परः १/१
८.४.२९ कृति ७/१ अचः ५/१
८.४.३० णेः ५/१ विभाषा १/१
८.४.३१ हलः ५/१ च ०/० इजुपधात् ५/१
८.४.३२ इजादेः ५/१ सनुमः ५/१
८.४.३३ वा ०/० निंसनिक्षनिन्दाम् ६/३
८.४.३४ न ०/० भाभूपूकमिगमिप्यायीवेपाम् ६/३
८.४.३५ षात् ५/१ पदान्तात् ५/१
८.४.३६ नशेः ६/१ षान्तस्य ६/१
८.४.३७ पदान्तस्य ६/१
८.४.३८ पदव्यवाये ७/१ अपि ०/०
८.४.३९ क्षुभ्नाऽऽदिषु ७/३ च ०/०
८.४.४० स्तोः ६/१ श्चुना ३/१ श्चुः १/१
८.४.४१ ष्टुना ३/१ ष्टुः १/१
८.४.४२ न ०/० पदान्तात् ५/१ टोः ५/१ अनाम् (लुप्तषष्ठ्यन्तनिर्देशः)
८.४.४३ तोः ६/१ षि ७/१
८.४.४४ शात् ५/१
८.४.४५ यरः ६/१ अनुनासिके ७/१ अनुनासिकः १/१ वा ०/०
८.४.४६ अचः ५/१ रहाभ्याम् ५/२ द्वे १/२
८.४.४७ अनचि ७/१ च ०/०
८.४.४८ न ०/० आदिनी (लुप्तसप्तम्यन्तनिर्देशः) आक्रोशे ७/१ पुत्रस्य ६/१
८.४.४९ शरः ६/१ अचि ७/१
८.४.५० त्रिप्रभृतिषु ७/३ शाकटायनस्य ६/१
८.४.५१ सर्वत्र ०/० शाकल्यस्य ६/१
८.४.५२ दीर्घात् ५/१ आचार्याणाम् ६/३
८.४.५३ झलाम् ६/३ जश् १/१ झशि ७/१
८.४.५४ अभ्यासे ७/१ चर् १/१ च ०/०
८.४.५५ खरि ७/१ च ०/०
८.४.५६ वा ०/० अवसाने ७/१
८.४.५७ अणः ६/१ अप्रगृह्यस्य ६/१ अनुनासिकः १/१
८.४.५८ अनुस्वारस्य ६/१ ययि ७/१ परसवर्णः १/१
८.४.५९ वा ०/० पदान्तस्य ६/१
८.४.६० तोः ६/१ लि ७/१
८.४.६१ उदः ५/१ स्थास्तम्भोः ६/२ पूर्वस्य ६/१
८.४.६२ झयः ५/१ हः ६/१ अन्यतरस्याम् ७/१
८.४.६३ शः ६/१ छः १/१ अटि ७/१
८.४.६४ हलः ५/१ यमाम् ६/३ यमि ७/१ लोपः १/१
८.४.६५ झरः ६/१ झरि ७/१ सवर्णे ७/१
८.४.६६ उदात्तात् ५/१ अनुदात्तस्य ६/१ स्वरितः १/१
८.४.६७ नः ०/० उदात्तस्वरितोदयम् १/१ अगार्ग्यकाश्यपगालवानाम् ६/३
८.४.६८ अ ०/० अ ०/० इति ०/०