% Text title : shukrastavarAjastotram % File name : shukrastavarAja.itx % Category : stavarAja, navagraha, stotra % Location : doc\_z\_misc\_navagraha % Transliterated by : Sunder Hattangadi Vineet Menon % Proofread by : Sunder Hattangadi, Vineet Menon % Source : brahmayAmalatantra % Latest update : April 26, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shukra Stava ..}## \itxtitle{.. shukrastavarAjaH ..}##\endtitles ## asya shrIshukrastavarAjasya prajApatiH R^iShiH anuShTup ChandaH shukro devatA shrIshukraprItyarthe pAThe viniyogaH || namaste bhArgavashreShTha daityadAnavapUjita | vR^iShTirodhaprakartre cha vR^iShTikartre namo namaH || 1|| devayAnipitastubhyaM vedavedA~NgapAraga | pareNa tapasA shuddhaH sha~Nkaro lokasundaraH || 2|| prAptau vidyAM jIvanAkhyAM tasmai shukrAtmane namaH | namastasmai bhagavate bhR^iguputrAya vedhase || 3|| tArAmaNDalamadhyastha svabhAsAbhAsitAmbaraH | yasyodaye jagatsarvaM ma~NgalArhaM bhavediha || 4|| astaM yAte hyariShTaM syAttasmai ma~NgalarUpiNe | tripurAvAsino daityAn shivabANaprapIDitAn || 5|| vidyayA.ajIvayachChukro namaste bhR^igunandana | yayAtigurave tubhyaM namaste kavinandana || 6|| valirAjyaprado jIvastasmai jIvAtmane namaH | bhArgavAya namastubhyaM pUrvagIrvANavandita || 7|| jIvaputrAya yo vidyAM prAdAttasmai namo namaH | namaH shukrAya kAvyAya bhR^iguputrAya dhImahi || 8|| namaH kAraNarUpAya namaste kAraNAtmane | stavarAjamimaM puNyaM bhArgavasya mahAtmanaH || 9|| yaH paThechChR^iNuyAdvApi labhate vA~nChitaM phalam | putrakAmo labhetputrAn shrIkAmo labhate shriyam || 10|| rAjyakAmo labhedrAjyaM strIkAmaH striyamuttamAm | bhR^iguvAre prayatnena paThitavyaM samAhiteH || 11|| anyavAre tu horAyAM pUjayed.hbhR^igunandanam | rogArto muchyate rogAd.hbhayArto muchyate bhayAt || 12|| yadyatprArthayate jantustattatprApnoti sarvadA | prAtaHkAle prakartavyA bhR^igupUjA prayatnataH | sarvapApavinirmuktaH prApnuyAchChivasannidhim || 13|| iti shrIbrahmayAmale shukrastavarAjaH sampUrNaH || ## Encoded and proofread by Sunder Hattangadi Vineet Menon \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}