% Text title : shriishanaishcharastotram % File name : shani.itx % Category : navagraha, stotra, aShTaka % Location : doc\_z\_misc\_navagraha % Transliterated by : Michael Magee % Proofread by : Mike Magee and NA % Description-comments : shriishanaishcharastotram.h % Latest update : March 9, 2005 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shanaishcharastotram ..}## \itxtitle{.. shanaishcharastotram ..}##\endtitles ## shrIgaNeshAya namaH || asya shrIshanaishcharastotrasya | dasharatha R^iShiH | shanaishcharo devatA | triShTup ChandaH || shanaishcharaprItyartha jape viniyogaH | dasharatha uvAcha || koNo.antako raudrayamo.atha babhruH kR^iShNaH shaniH piMgalamandasauriH | nityaM smR^ito yo harate ca pIDAM tasmai namaH shrIravinandanAya || 1|| surAsurAH kiMpuruShoragendrA gandharvavidyAdharapannagAshcha | pIDyanti sarve viShamasthitena tasmai namaH shrIravinandanAya || 2|| narA narendrAH pashavo mR^igendrA vanyAshcha ye kITapataMgabhR^i~NgAH | pIDyanti sarve viShamasthitena tasmai namaH shrIravinandanAya || 3|| deshAshcha durgANi vanAni yatra senAniveshAH purapattanAni | pIDyanti sarve viShamasthitena tasmai namaH shrIravinandanAya || 4|| tilairyavairmAShaguDAnnadAnairlohena nIlAmbaradAnato vA | prINAti mantrairnijavAsare cha tasmai namaH shrIravinandanAya || 5|| prayAgakUle yamunAtaTe cha sarasvatIpuNyajale guhAyAm | yo yoginAM dhyAnagato.api sUxmastasmai namaH shrIravinandanAya || 6|| anyapradeshAtsvagR^ihaM praviShTastadIyavAre sa naraH sukhI syAt | gR^ihAd gato yo na punaH prayAti tasmai namaH shrIravinandanAya || 7|| sraShTA svayaMbhUrbhuvanatrayasya trAtA harIsho harate pinAkI | ekastridhA R^igyajuHsAmamUrtistasmai namaH shrIravinandanAya || 8|| shanyaShTakaM yaH prayataH prabhAte nityaM suputraiH pashubAndhavaishcha | paThettu saukhyaM bhuvi bhogayuktaH prApnoti nirvANapadaM tadante || 9|| koNasthaH pi~Ngalo babhruH kR^iShNo raudro.antako yamaH | sauriH shanaishcharo mandaH pippalAdena saMstutaH || 10|| etAni dasha nAmAni prAtarutthAya yaH paThet | shanaishcharakR^itA pIDA na kadAchidbhaviShyati || 11|| || iti shrIbrahmANDapurANe shrIshanaishcharastotraM sampUrNam || ## Encoded by Mike Magee ac70 at cityscape.co.uk \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}