नवग्रहपीडाहरस्तोत्रम् २

नवग्रहपीडाहरस्तोत्रम् २

सिन्दूरारुण रक्ताङ्गः कर्णान्तायत लोचनः । सहस्रकिरणः श्रीमान् सप्ताश्वकृतवाहनः ॥ १॥ गभस्तिमाली भगवान्शिवपूजापरायणः । करोतु मे महाशान्तिं ग्रहपीडां व्यपोहतु ॥ २॥ जगदाप्यायनकरो ह्यमृताधारशीतलः । सोमः सौम्येन भावेन ग्रहपीडां व्यपोहतु ॥ ३॥ पद्मरागनिभा नेना देहेनापिङ्गललोचनः । ( var पद्मरागनिभाङ्गेन करिपिङ्गललोचनः) अङ्गारकः शिवेभक्तो रुद्रार्चन परायणः ॥ ४॥ रुद्रसद्भावसम्पन्नो रुद्रध्यानैकमनसः ग्रहपीडा भयं सर्वं विनाशयतु मे सदा ॥ ५॥ कुंङ्कुमच्छविदेहेन चारुद्युत्करतः सदा । शिवभक्तो बुधः श्रीमान् ग्रहपीडां व्यपोहतु ॥ ६॥ धातु चामीकरच्छायः सर्वज्ञानकृतालयः । ( var तप्त चामीकरच्छायः) बृहस्पतिः सदाकालमीशानार्चनतत्परः ॥ ७॥ सोऽपि मे शान्तचित्तेन परमेण समाहितः । ग्रहपीडां विनिर्जित्य करोतु विजयं सदा ॥ ८॥ हिमकुन्देन्दुतुल्याभः सुरदैत्येन्द्रपूजितः । शुक्रः शिवार्चनरतो ग्रहपीडां व्यपोहतु ॥ ९॥ भिन्नाञ्जनचयच्छायः सरक्तनयनद्युतिः । शनैश्चरः शिवेभक्तो ग्रहपीडां व्यपोहतु ॥ १०॥ नीलाञ्जननिभः श्रीमान् सैहिकेयो महाबलः । शिवपूजापरो राहुग्रहपीडा व्यपोहतु ॥ ११॥ धूम्राकारो ग्रहः केतुरैशान्यां दिशि संस्थितः । वर्तुलोऽतीव विस्तीर्णलोचनैश्च विभीषणः ॥ १२॥ पलाशधूम्रसङ्काशो ग्रहपीडाऽपकारकः । घोरदंष्ट्राकरालश्च करोतु विजयं मम ॥ १३॥ खड्गखेटकहस्तश्च वरेण्यो वरदः शुभः । शिवभक्तश्चाऽग्रजन्मा ग्रहपीडां व्यपोहतु ॥ १४॥ एते ग्रहा महात्मानो महेशार्चनभाविताः । शान्तिं कुर्वन्तु मे हृष्टाः सदाकालं हितैषिणः ॥ १५॥ ॥ इति नवग्रहपीडाहरस्तोत्रं (२) सम्पूर्णम् ॥ Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Text title            : navagrahapIDAharastotram 2
% File name             : navagrahapIDAharastotram2.itx
% itxtitle              : navagrahapIDAharastotram 2
% engtitle              : navagrahapIDAharastotram 2
% Category              : navagraha, stotra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyayat gmail.com
% Proofread by          : Gopal Upadhyay gopal.j.upadhyayat gmail.com
% Latest update         : October 20, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org