% Text title : guru aShTottarashatanAma stotraM % File name : guru108nAmastotra.itx % Category : aShTottarashatanAma, navagraha, stotra % Location : doc\_z\_misc\_navagraha % Transliterated by : Manda Krishna Srikanth mandaksk at gmail.com % Proofread by : KSR Ramachandran ramachandran\_ksr at yahoo.ca % Description-comments : see corresponding nAmAvalI % Latest update : November 19, 2012 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrI guru aShTottarashatanAma stotraM ..}## \itxtitle{.. shrIgurvAShTottarashatanAmastotram ..}##\endtitles ## guru bIja mantra \- OM grA.N grIM grauM saH gurave namaH || gururguNavaro goptA gocharo gopatipriyaH | (gururguNakaro) guNI guNavatAMshreShTho gurUNA~NgururavyayaH || 1|| jetA jayanto jayado jIvo.ananto jayAvahaH | A~NgIraso.adhvarAsakto vivikto.adhvarakR^itparaH || 2|| vAchaspatirvashI vashyo variShTho vAgvichakShaNaH | chittashuddhikaraH shrImAn chaitraH chitrashikhaNDijaH || 3|| bR^ihadratho bR^ihadbhAnurbR^ihaspatirabhIShTadaH | surAchAryaH surArAdhyaH surakAryahitaMkaraH || 4|| gIrvANapoShako dhanyo gIShpatirgirisho.anaghaH | dhIvaro dhiShaNo divyabhUShaNo devapUjitaH || 5|| dhanurdharo daityahantA dayAsAro dayAkaraH | dAridryanAshako dhanyo dakShiNAyanasambhavaH || 6|| dhanurmInAdhipo devo dhanurbANadharo hariH | A~NgIrasAbdasa~njAto A~NgIrasakulasambhavaH || 7 || (A~NgIrasakulodbhavaH) sindhudeshAdhipo dhImAn svarNavarNaH chaturbhujaH | (svarNakashcha) hemA~Ngado hemavapurhemabhUShaNabhUShitaH || 8|| puShyanAthaH puShyarAgamaNimaNDalamaNDitaH | kAshapuShpasamAnAbhaH kalidoShanivArakaH || 9|| indrAdidevodeveSho devatAbhIShTadAyakaH | asamAnabalaH sattvaguNasampadvibhAsuraH || 10|| bhUsurAbhIShTado bhUriyashaH puNyavivardhanaH | dharmarUpo dhanAdhyakSho dhanado dharmapAlanaH || 11|| sarvavedArthatattvaj~naH sarvApadvinivArakaH | sarvapApaprashamanaH svamatAnugatAmaraH || 12|| (svamAtAnugatAmaraH\, svamAtAnugatAvaraH) R^igvedapArago R^ikSharAshimArgaprachArakaH | sadAnandaH satyasandhaH satyasaMkalpamAnasaH || 13|| sarvAgamaj~naH sarvaj~naH sarvavedAntavidvaraH | brahmaputro brAhmaNesho brahmavidyAvishAradaH || 14|| samAnAdhikanirmuktaH sarvalokavashaMvadaH | sasurAsuragandharvavanditaH satyabhAShaNaH || 15|| namaH surendravandyAya devAchAryAya te namaH | namaste.anantasAmarthya vedasiddhAntapAragaH || 16|| sadAnanda namaste.astu namaH pIDAharAya cha | namo vAchaspate tubhyaM namaste pItavAsase || 17|| namo.advitIyarUpAya lambakUrchAya te namaH | namaH prakR^iShTanetrAya viprANAmpataye namaH || 18|| namo bhArgavaShiShyAya vipannahitakAriNe | namaste surasainyAnAMvipatChidrAnaketave || 19|| bR^ihaspatiH surAchAryo dayAvAn shubhalakShaNaH | lokatrayaguruH shrImAn sarvagaH sarvatovibhuH || 20|| sarveshaH sarvadAtuShTaH sarvadaH sarvapUjitaH | akrodhano munishreShTho dIptikartA jagatpitA || 21|| vishvAtmA vishvakartA cha vishvayonirayonijaH | bhUrbhuvodhanadAsAjabhaktAjIvo mahAbalaH || 22|| bR^ihaspatiH kASyapeyo dayAvAn ShubhalakShaNaH | abhIShTaphaladaH shrImAn subhadgara namo.astu te || 23|| bR^ihaspatissurAchAryo devAsurasupUjitaH | AchAryodAnavAriShTa suramantrI purohitaH || 24|| kAlaj~naH kAlaR^igvettA chittadashcha prajApatiH | viShNuH kR^iShNaH sadAsUkShmaH pratidevojjvalagrahaH || 25|| || iti gurvAShTottarashatanAmastotraM sampUrNam || ## Provided by Manda Krishna Proofread by KSR Ramachandran The shloka-s for nAmAvalI are 1 to 15, 20, 21, and first line of 22. The shloka-s 16 to 19 are not included in the aShTottrashatanAma-s. \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}