% Text title : Pratahsmarana Shlokas 2 % File name : prAtaHsmaraNashlokAni.itx % Category : misc, suprabhAta % Location : doc\_z\_misc\_misc % Transliterated by : Paresh Panditrao % Proofread by : Paresh Panditrao % Latest update : October 14, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. PrAtahsmaranam ..}## \itxtitle{.. prAtaHsmaraNam ..}##\endtitles ## atha प्रातःस्मरणं \- OM श्री गं नमः । प्रा\`तर\`ग्निं प्रा\`तरिन्द्र\'M हवामहे प्रा\`तर्मि\`त्रावरु\'णा प्रा\`तर\`श्विना\' | प्रा\`तर्भग\'M पू\`षण\`M ब्रह्म\'ण\`स्पति\'M प्रा\`तः सोम\'मु\`त रु\`द्रं हु\'वेम ॥ ऋग्वेद 7\.041\.01 प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम ॥ 1॥ प्रातःस्मरामि भवभीतिमहार्तिशान्त्यै नारायणं गरुडवाहनमब्जनाभम् । ग्राहाभिभूत\-वर\-वारण\-मुक्तिहेतुं चक्रायुधं तरुण\-वारिज\-पत्रनेत्रम् ॥ 2॥ प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूर्ण\-परिशोभित\-गण्डयुग्मम् । उद्दण्ड\-विघ्न\-परिखण्डनचण्डदण्ड\- माखण्डलादि\-सुरनायक\-वृन्दवन्द्यम् ॥ 3॥ प्रातः स्मरामि खलु तत्सवितुर्वरेण्यं रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि । सामानि यस्य किरणाः प्रभवादिहेतुं ब्रह्मा हरात्मकमलक्ष्यमचिन्त्यरूपम् ॥ 4॥ प्रातः स्मरामि भवभीतिहरं सुरेशं गङ्गाधरं वृषभवाहनमम्बिकेशम् । खट्वाङ्ग\-शूल\-वरदाभय\-हस्तमीशं संसाररोगहरमौषधमद्वितीयम् ॥ 5॥ प्रातः स्मरामि शरदिन्दुकरोज्ज्वलाभां सद्रत्नवन्मकरकुण्डलहारशोभाम् । दिव्यायुधार्जितसुनीलसहस्रहस्तां रक्तोत्पलाभचरणां भवतीं परेशाम् ॥ 6॥ त्रैलोक्य\-चैतन्य\-मयादिदेव ! श्रीनाथ ! विष्णो ! भवदाज्ञयैव । प्रातः समुत्त्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये ॥ 7॥ जानामि धर्मं न च मे प्रवृत्ति\\- र्जानाम्यधर्मं न च मे निवृत्तिः । त्वया हृषीकेश ! हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥ 8॥ सुप्तः प्रबोधितो विष्णो हृषीकेशेन यत्त्वया । यद्यत्कारयसे कर्म तत्करोमि तवाज्ञया ॥ 9॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जन\-शलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ 10॥ ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च । गुरुश्च शुक्रः शनिराहुकेतवः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ 11॥ वैन्यं पृथु हैहयमर्जुनञ्च शाकुन्तलेयं भरतं नलञ्च । रामञ्च यो वै स्मरति प्रभाते तस्यार्थलाभो विजयश्च हस्ते ॥ 12॥ शङ्करं शङ्कराचार्यं केशवं बादरायणम् । सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥ 13॥ मातृपितृसहस्राणि पुत्रदारशतानि च । संसारेष्वनुभूतानि यानि यास्यन्ति चापरे ॥ 14॥ हर्षस्थानसहस्राणि भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ 15॥ ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे । धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥ 16॥ न जातु कामान्न भयान्न लोभा\\- द्धर्मं त्यजेज्जीवितस्यापि हेतोः । धर्मो नित्यः सुखदुःखे त्वनित्ये जीवो नित्यो हेतुरस्य त्वनित्यः ॥ 17॥ इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् । स भारतफलं प्राप्य परं ब्रह्माधिगच्छति ॥ 18॥ कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । योऽस्य सङ्कीर्तयेन्नाम कल्य उत्थाय मानवः ॥ 19॥ न तस्य वित्तनाशः स्यान्नष्टञ्च लभते पुनः ॥ इत्यादिपौराणमन्त्रान् पठित्वा OM समुद्रवसने देवि पर्वतस्तनमण्डिते । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ ( म\. पा\. ) इति प्रार्थ्योत्त्थाय हस्तेन स्पृष्ट्वा श्वासानुसारेण च भूमौ पादं दत्त्वा गवादिमङ्गलानि पश्येत् । श्रोत्रियं सुभगां गाञ्च अग्निमग्निचितं तथा । प्रातरुत्त्थाय यः पश्येदापद्भ्यः sa pramuchyate || ( nA\. de\. )|| ## Encoded and proofread by Paresh Panditrao \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}