संस्कृतव्यवहारप्रश्नोत्तरी

संस्कृतव्यवहारप्रश्नोत्तरी

१. प्रारम्भिकः पाठः ।

१. बाल (बाले ) आगच्छ - बालक (बालिका) आ । २. वल - घूम । ३. गच्छ - जा । ४. उपविश - बैठ । ५. उत्तिष्ठ - उठ । ६. चल - चल । ७. तिष्ठ - ठहर । ८. हस - हँस । ९. मा रुदिहि - मत रो । १०. मा गच्छ - मत जा । ११. धाव - दौड़् । १२. पुस्तकं गृहाण - पुस्तक ले । १३. पुस्तकं देहि - पुस्तक दे । १४. वृक्षं पश्य - वृक्ष देख । १५. फलं आनय - फल ला । १६. पुष्पं नये - पुष्प ले जा । १७. वाक्यं वद - वाक्य बोल । १८. पाठं पठ - पाठ पढ़् । १९. पत्रं लिख - पत्र लिख । २०. लेखनीं स्थापय - लेखनी रख । २१. ध्वनिं कुरु - शोर कर । २२. प्रश्नं पृच्छ - प्रश्न पूछ । २३. उत्तरं देही - उत्तर दे २४. वाक्यं श‍ृणु - वाक्य सुन । २५. फलं भक्ष - फल खा । २६. जलं पिब - जल पी । २७. गुरुं प्रणम - गुरुको प्रणाम कर । २८. किशोरं स्पृश - किशोरको स्पृश कर । २९. तालिकां वादय - ताली बजा ३०. वस्त्रं धारय - वस्त्र धारण कर । ३१. पुस्तकं त्यज - पुस्तक त्याग ३२. कंदुकं धर - गेंद रख । ३३. कंदुकं क्षिप - गेंद फेक । ३४. कूर्द - कूद । ३५. बहिः खेल - बाहर खेल ।

२. मम परिचयः ।

१. बाल (बाले), किं तव नाम ? - मम नाम मुकुन्दः (उमा) इति । २. किं तव पितुः नाम ? - मम पितुः नाम सरस्वतीप्रसाद इति । ३. किं तव कुलनाम ? - मम कुलनाम चतुर्वेदी इति । ४. किं तव वयः ? - मम वयः अष्ट-वर्ष-मितम् । ५. किं तव पितुः वयः ? - मम पितुः वयः पञ्चाशत्-वर्ष-मितम् । ६. कति ते भ्रातरः ? - त्रयः भ्रातरः मे । ७. कति ते भगिन्यः ? - चतस्रः भगिन्यः मे । ८. कः ते ज्येष्ठः भ्राता ? - प्रभाकरः मे ज्येष्ठः भ्राता । ९. का ते ज्येष्ठा भगिनी ? - उमा मे ज्येष्ठा भगिनी । १०. कः ते पितुः व्यवसायः ? - मम पिता प्राध्यापकः अस्ति । २. मेरा परिचय । १. बालक (बालिका) तुम्हारा नाम क्या है? - मेरा नाम मकुन्द (उमा) है । २. तुम्हारे पिताका क्या नाम है? - मेरे पिताका नाम सरस्वतीप्रसाद है । ३. तुम्हारा कुलनाम क्या है ? - मेरा कुलनाम चतुर्वेदी है । ४. तुम्हारी उम्र क्या है ? - मेरी उम्र आठ वर्ष है । ५. तुम्हारे पिताकी क्या उम्र है ? - मेरे पिताकी उम्र पचास वर्ष है । ६. तुम्हारे कितने भाई हैं ? - मेरे तीन भाई हैं । ७. तुम्हारे कितनी बहनें है ? - मेरी चार बहने हैं । ८. तुम्हारा बड़ा भाई कौन है ? - मेरा बड़ा भाई प्रभाकर है । ९. तुम्हारी बड़ी बहन कौन है ? - मेरी बड़ी बहन उमा है । १०. तुम्हारे पिताका व्यवसाय क्या हैं ? - मेरे पिता प्राध्यापक हैं ।

३. प्रातःक्रमः ।

१. कदा त्वं प्रबुध्यसे प्रातः ? - अहं प्रातः पञ्च-वादन-समये प्रबुध्ये । २. ततः किं करोषि त्वम् ? - अहं शौच-मुख-मार्जनं करोमि । ३. दन्तधावने त्वम किं उपयुङक्षे ? - दन्त-मञ्जनं अहं उपयुञ्जे । ४. अपि त्वं शीतेन जलेन स्नानं करोषि ? - उष्णेन जलेन स्नानं करोमि । ५. शीतेन जलेन स्नानं कि न करोषि ? - शीतं जलं मां बाधते । ६. किं त्वं स्वफेनस्य उपयोगं करोषि ? - आं, अहं स्वफेनस्य उपयोगं करोमि । ७. किं तैलं त्वं उपयुङक्षे ? - अहं मौद्गर-तैलं उपयुञ्जे । ८. किं त्वं व्यायामं करोषि ? - प्रत्यहं प्रातः सायं च व्यायामं करोमि । ९. अपि त्वं चाय-पानं करोषि ? - न अहं चायपः, दुग्ध-पानं करोमि । १०. कदा आरभसे अध्ययनम् ? - सप्त-वादनतः आरभे अध्ययनम् । ११. कदा भवति तव भोजनम् ? - सार्ध-नव-वादन-समये । १२. कदा त्वं विद्यालयं गच्छसि ? - सार्ध-दश-वादन-समये गच्छामि । ३. प्रातःकालीन कार्यक्रम । १. तुम प्रातःकाल कब उठते हो ? - मैं प्रातःकाल पांच बजे उठता हैं । २. तब तुम क्या करते हो ? - मैं शौच और मुख-मार्जन करता है । ३. दांत साफ करनेके लिये तुम किसका ? - मैं दन्त मंजनका उपयोग करता हैं । उपयोग करते हो ? ४. क्या तुम शीतल जल से स्नान करते हो ? मैं उष्ण जल से स्नान करता है । ५. शीतल जल से स्नान क्यों नहीं करते? - शीतल जल मुझको हानि पहुंचाता है । ६. क्या तुम साबुनका उपयोग करते हो ? - हाँ, मैं साबुनका उपयोग करता हूँ । ७. तुम कौन सा तेल उपयोग में लाते हो ? मैं मोगरेका तेल उपयोग में लाता हूँ । ८. क्या तुम व्यायाम करते हो ? - मैं प्रतिदिन प्रातःकाल और सायंकाल व्यायाम करता हूँ । ९. क्या तुम चाय पीते हो ? - मैं चाय नहीं पीता, दूध पीता हूँ । १०. तुम अध्ययन कब से आरंभ करते हो ? - मैं सात बजेसे अध्ययन आरंभ करता हूँ । ११. तुम्हारा भोजने कब होता है ? - साढ़े नौ बजे । १२. तुम विद्यालय कब जाते हो ? - साढ़े दस बजे जाता हैं ।

४. मम विद्यालयः ।

१. अपि त्वं विद्यालयं गच्छसि ? - आं, अहं विद्यालयं गच्छामि । २. किं नाम तव विद्यालयस्य ? - मम विद्यालयस्य नाम पटवर्धन विद्यालयः इति । ३. कस्मिन् वर्गे पठसि त्वम् ? - चतुर्थ-वर्ग पठामि अहम् । ४. कः ते मुख्याध्यापकः ? - देशमुख-महाभागः मे मुख्याध्यापकः । ५. त्वं संस्कृतं पठसि किम् ? - आं, अहं संस्कृतं पठामि । ६. कः पाठ्यति संस्कृतम् ? - नेने-महाभागः पाठयति संस्कृतम् । ७. कदा भवति ते वार्षिक-परीक्षा ? - प्रिस्ताव्दस्य चतुर्थ-मासे । ८. अपि जाता ते षाण्मासिक-परीक्षा? - अथ किं, गतमासे एव जाता ? ९. अपि त्वं उत्तीर्णः तां परीक्षाम् ? - आं, उत्तीर्णः अहं, किन्तु न मे बंधु । १०. कस्मिन् विषये सः निपतितः ? - गणितविषये सः निपतितः । ११. कः ते गुणानुक्रमाङ्कः ? - द्वितीयः मे गुणानुक्रमाङ्कः । १२. कदा भवति पठनस्य प्रारम्भः ? - एकादश-वादन-समये । १३. कदा छुट्टिः भवति ? - पञ्च-वादन-समये भवति छुट्टिः । ४. मेरा विद्यालय । १. क्या तुम विद्यालय जाते हो ? - हाँ, मैं विद्यालय जाता हूँ । २. तुम्हारे विद्यालयका क्या नाम है? - मेरे विद्यालयका नाम पटवर्धन विद्यालय है । ३. तुम किस कक्षा में पढते हो ? - मैं चौथी कक्षा में पढ़ता हूँ । ४. तुम्हारे मुख्याध्यापक कौन है? - देशमुख महोदय मेरे मुख्याध्यापक हैं । ५. क्या तुम संस्कृत पढते हो ? - हाँ, मैं संस्कृत पढ़ता हूँ । ६. संस्कृत कौन पढ़ाता है ? - नेने महोदय संस्कृत पढ़ाते है । ७. तुम्हारी वार्षिक परीक्षा कब होती है ? - ईसवी सन् के चौथे माह में । ८. क्या तुम्हारी छमाही परीक्षा हो गई? - हाँ, गत माह में ही हो गई । ९. क्या तुम उस परीक्षा में उत्तीर्ण हो गये? हाँ, मैं उत्तीर्ण हो गया, परन्तु न मेरा भाई । १०. वह किस विषय में अनुत्तीर्ण हो गया ? वह गणित विषय में अनुत्तीर्ण हो गया । ११. तुम्हारा ( कक्षा में ) क्या स्थान (नंबर) था ? मेरा (कक्षा में) द्वितीय स्थान था । १२. पढ़ाई कब शुरू होती है ? - ग्यारह बजे । १३. छुट्टी कब होती है ? - छुट्टी पाँच बजे होती है ।

५. मम भोजन-वेला ।

१. अपि तव भोजनं जातं, बाल ? - नहि जातं मे भोजनम् । २. का ते भोजन-वेला ? सार्ध-नव-वादन-वेला प्रातः, अष्ट वादन-वेला च सायम् । ३. का पाकं करोति ? - मे माता पाकं करोति । ४. का परिवेषयति अन्नम् ? - मम भगिनी परिवेषयेति अन्नम् । ५. के के पदार्थाः सन्ति भोजनाय ? वरान्नं, भक्तं, भाजी, पोलिका, कथिका, चटनी च प्रायः भवन्ति । ६. किं त्वं तिक्तप्रियः मधुरप्रियः वा ? - मधुर-प्रियः अहम् । ७. कि सन्धितं तुभ्यं रोचते ? - निंबू-सन्धितं मह्यं रोचते । ८. का चटनी रोचते ? दधि-दालिका, - दधि-मूलिका तु मह्यं नैव रोचते । ९. अपि बुभुक्षितः त्वम् ? - आं, अं भृशं बुभुक्षितः, जाता एव मे भोजन-बेला । १०. कं प्रतीक्षसे त्वम् ? - तात-पादान् प्रतीक्षे, गोष्ठी गृहात् सद्यः एव आगमिष्यन्ति ते । ११. अपि सिद्धः पाकः ? आं, पाकः तु नियत-वेलायां सिद्धःएव भवति । मे माता भृशं सामयिका । ५. मेरे भोजनका समय । १. बालक ! क्या तुम्हारा भोजन हो गया ? - मेरा भोजन नहीं हुआ । २. तुम्हारे भोजनका क्या समय है ? प्रातःकाल साढे नौ बजे और सायंकाल आठ बजे । ३. कौन भोजन बनाता है ? - मेरी माता भोजन बनाती है । ४. भोजन कौन परोसता है ? - मेरी बहन भोजन परोसती है । ५. भोजन में कौन कौन से पदार्थ होते हैं ? प्रायः दाल, भात, भाजी, रोटी, कड़ी और चटनी होते हैं । ६. तुमको चरपरी वस्तुये प्रिय है अथवा मीठी ? मुझे मीठी वस्तुएँ प्रिय हैं । ७. तुमको कोनसा अचार अच्छा लगता है ? मुझको नींबूका अचार अच्छा लगता है । ८. कौनसी चटनी अच्छी लगती है? दही और दालकी । दही और मुलीकी चटनी मुझे बिलकुल नहीं अच्छी लगती । ९. क्या तुमको भूख लगी है । - हां, मैं बहुत भूखा हूँ । १०. तुम किसकी प्रतीक्षा कर रहे (करते ) हो ? मैं पिताजीकी प्रतीक्षा कर रहा (करता) हैं । कल्ब वे शीघ्र ही आयेंगे । ११. क्या भोजन तैयार हो गया है ? - भोजन तो नियत समय पर तैयार ही हो जाता है । मेरी मां समयकी बड़ी पाबन्द है ।

६. मम भोजनम् ।

१. अपि ते क्षुधा भ्रातः ? - आं, विद्यते मे महती क्षुधा, भगिनि । २. ते पात्रं परिवेषयेयं किम् ? - अथ किं, सत्वरं परिवेषय मे पात्रम् । ३. किं वाञ्छसि त्वं भक्तं वा पोलिकां वा ? पोलिकां वाञ्छामि, भक्तं न वाञ्छामि । ४. भाजी तिक्ता अस्ति किम् ? - भाजी तिक्ता नास्ति । ५. अपि जलं शीतम् ? - आं, सुशीतं जलम् । ६. किं न भक्षयसि शाकम् ? - वङ्ग-शाकं मह्यं न रोचते, मा परिवेषय शाकम् । ७. अपि परिवेषयाणि घृतकं, घृतं नास्ति । परिवेषय घृतकं, घृतं महाधं, वयं अपि घृतं न सेवामहे । ८. किं न गृह्णासि पोलिकां, गृहाण ईषत् ? उदरं पूर्णं, मा आग्रहं कुरु । ९. न त्वया सम्यक भोजनं कृतम् । - नहि तथा, आकण्ठे भोजनं जातम् । १०. अपि वाञ्छसि हस्त-प्रक्षालनाय जलम्? आं, देहि जलम् । ११. त्वं ताम्बूलं भक्षयसि किम् ? - न सेवे ताम्बूलं, ने अहं ताम्बूल-सेवी । ६. मेरा भोजन । १. भैया, क्या तुम्हें भूख लगी है ? - हाँ, बहन, मुझे बहुत भूख लगी है । २. क्या तुम्हारी थाली परोसु ? - हाँ, शीघ्र मेरी थाली परसो ॥ ३. तुम क्या चाहते हो, भात या रोटी ? - रोटी चाहता हूँ, भात नहीं । ४. क्या सब्जी तीखी है ? - शाक चरपरी नहीं है । ५. क्या जल शीतल है ? - हाँ, जल बहुत शीतल है । ६. क्या तुम शाक नहीं खाते ? बैंगनका शाक मुझे अच्छा नहीं लगता, शाक मत परसो । ७. क्या वनस्पति परंसु, शुद्ध घी नहीं है ? वनस्पति घी परसो, शुद्ध घी महंगा है, हम भी घीका सेवन नहीं करते । ८. रोटी क्यों नहीं लेते ? थोड़ी-सी लो ? - पेट भर गया है, आग्रह मत करो । ९. तुमने भली भाँति भोजन नहीं लिया ? - वैसा नहीं । गले तक भोजन हो गया । १०. क्या तुम हाथ धोनेके लिये जल चाहते हो ? हाँ, जल दो । ११. क्या तुम पान खाते हो ? - मैं पान नहीं खाता, मैं पान खानेवाला नहीं हूँ ।

७. मम गृहम् ।

१. क्व निवससि त्वं, बाल ? - अहं नागपुर-नगरे निवसामि । २. कुत्र विद्यते तव गृहम् ? - भोसला-महाविद्यालयस्य निकटे । ३. किं तत् भाटकितं गृहम् ? - न हि न हि, न अहं भाटं ददामि । ४. तर्हि कस्य तत् गृहम् ? - तत् तु मम स्वकं एव गृहम् । ५. केन बद्धं तत् तव पित्रा पितामहेन वा ? - मम पित्रा एव बद्धम् । ६. कदा बद्धं तद् गृहम् ? - पञ्चवर्षभ्यः प्राक् । ७. कां दिशां अभि मुखं तस्य ? - पूर्वाभिमुखं मे गहम् । ८. कति भूमयः तव गृहस्य ? - द्वि-भूमिकं मे गृहम् । ९. कति कक्षाः विद्यन्ते ? - सप्त कक्षाः संभाजनकोष्ठः च विद्यन्ते । १०. अपि सुप्रकाशितं संवातितं च ते गृहम् ? अथ किं, विद्यन्ते बहूनि द्वाराणि वातायनानि च मे गृहस्य । ११. अपि विद्युत्सन्धितं ते गृहम् ? - आं, विद्युत्सन्धितं मे गृहम् । १२. किं विद्यते कुपः नलः बा ? - विद्यते कृपः तथा नलः च । १३. कियान् धनव्ययः अस्य रचने ? - विंशति-सहस्र-मिताः रूपकाः । ७. मेरा घर । १. बालक ! तुम कहाँ रहते हो ? - मैं नागपुर नगर में रहता हूँ । २. तुम्हारा घर कहाँ है ? - भोसला महाविद्यालयके पास । ३ क्या वह किरायेका घर है ? - नहीं, नहीं, मैं किराया नहीं देता । ४. तब वह घर किसका है ? - वह घर मेरा अपना ही है । ५. उसे किसने बनवाया है, - तुम्हारे पिताने या दादा ने ? - मेरे पिता ने ही बनवाया है । मां जाने । ६. वह घर कब बनवाया था ? - पाँच वर्ष पूर्व । ७. उसका मुख किस दिशाकी और है ? - मेरे घरका मुख पूर्वकी ओर है । ८. तुम्हारे घर में कितनी मंजीले है ? - मेरे घर में दुमंजिला है । ९. कितने कमरे है ? - सात कमरे और एक बैठकखाना है । १०. क्या तुम्हारा घर सुप्रकाशित और हवादार है ? हाँ, मेरे घर में बहुत से दरवाजे, खिडकियां है । ११. क्या तुम्हारे घर में बिजली लगी है ? - हाँ, मेरे घर में बिजली लगी है । १२. क्या तुम्हारे घर में, कुआं अथवा नल है ? मेरे घर में कुआं और नल (दोनों) हैं । १३. उसके बनवाने में कितना धन व्यय हुआ ? बीस हजार रुपये ।

८. मम गृहकर्म ।

१. क्व गच्छसि बाल ? - अहं हट्टं गच्छामि । २. किमर्थं हट्टं गच्छसी ? - मात्रा शाकानि आनेतुं आदिष्टः अस्मि । ३. कानि शाकानि आनयसि ? - वल्लं, गोजिह्वां कुस्तुम्बरु च आनयामि । ४. किं न क्रीणासि कुमाण्डकम् ? - ह्यः एव तस्य शाकं कृतम् । ५. किं त्वं एवं प्रतिदिनं शाक-क्रयणं करोषि ? आम् । अहं एव करोमि । ६. किं शाकं स्वस्तं सम्प्रति ? - मेंथिका स्वस्ता, गोजिह्वां च महार्घा । ७. कः भावः भिण्डि-शाकस्य ? - आणक त्रयं प्रतिसेरम् । आणक-द्वयेन अपि विक्रीयते जरठ-भिंडिः । ८. किं अन्यत् गृहकर्म करोषि त्वम् ? - अहँ कुपात् जलोद्धरणं करोमि, पिष्ट पेषणीं गच्छामि, शर्करादिकं च क्रीणामि । ९. कः नियन्त्रणापणं गच्छति ? - अहं एव रविवासरे गच्छामि । १०. किं न गच्छति तव पिता ? - न भवति समयः मम पितुः कार्यालय व्यापृतत्वात् । ११. किं न विद्यते भृत्यः तव गृहे ? - न विद्यते भृत्यः मम गृहे । ८. मेरा गृहकार्य । १. बालक, तुम कहीं जा रहे हो ? - मैं बाजार जा रहा है । २. किसलिये बाजार जा रहे हो ? - मां ने मुझे शाक लानेको कहा है । ३. कौन शाक लाओगे ? - सेम, गोभी और धनिया लाऊँगा । ४. कुम्हड़ा क्यों नहीं खरीदते ? - कल ही उसका शाक बनाया था । ५. क्या तुम्हीं प्रतिदिन शाक खरीदते हो? - हाँ, मैं ही खरीदता हूँ । ६. आजकल कौनसा शाक सस्ता है ? - मेथी सस्ती है । गोभी महंगी है । ७. भिण्डीका क्या भाव है ? तीन आने सेर । कड़ी भिंडी दो आने बिकती हैं । ८. तुम और कौनसा गहकार्य करते हो ? मैं कुएँ से जल निकालता हूँ, आटा पिसाने चक्की पर जाता है और शक्कर आदि खरीदता हूँ । ९. कन्ट्रोलकी दुकानपर कौन जाता है ? - मैं ही रविवारको जाता हूँ । १०. तुम्हारे पिता क्यों नहीं जाते ? - मेरे पिताजीको कार्यालयके कार्यसे अवकाश नहीं मिलता । ११. क्या तुम्हारे घर में नौकर नहीं है? - मेरे घर में नौकर नहीं है ।

९. मम निद्रा ।

१. बाल, कदा त्वं निद्रासि ? अहं नव-वादन-समये निद्रामि ॥ २. कः रचयति ते शय्याम् ? स्वयं एव रचयामि मे शय्याम् । ३. अपि ते विद्यते पर्यंङ्कः ? आं विद्यते मे पर्यंङ्कः । ४. कथं रचयसि शय्याम् ? प्रथमं तु पर्यङके आस्तरणं प्रसारयामि तस्य उपरि तल्पं, प्रच्छदं, उपधानं, ऊर्णायुं च यथा विधि स्थापयामि । ५. अपि भवति मशक-पीडा ? नहि मे मशक-पीडा, मशकत्रं विद्यते । ६. अपावृत-मुखः स्वपिषि किम् ? न अहं स्वपिमि अपावृत-मुखः ॥ ७. कि दृश्यते कदापि स्वप्नः ? न दृश्यते स्वप्नः । मे प्रगाढा निद्रा । ८. ऊर्णायुना मुखं प्रच्छाद्य स्वपिषि किम् ? न अहं मुखं प्रच्छाद्य स्वपिमि ॥ ९. चित्रपटं द्रष्टुं जागरणं करोषि किम् ? न अहं जागरणं करोमि । १०. किमिति त्वं जागरणं न करोषि ? रात्रौ मा जागृहि इति मे जननी उपदिशति । ११. अपि विद्यते आवश्यकता दीपस्य निद्रासमये ? न मे आवश्यकता दीपस्य । १२. कः शय्यावगुण्ठनं करोति ? अहं एव तत् करोमि । ९. मेरी निद्रा । १. बालक, तुम कब सोते हो ? मैं नौ बजे सोता हूँ । २. तुम्हारा बिस्तर कौन बिछाता है ? मैं स्वयं ही बिछाता हूँ । ३. क्या तुम्हारे पास पलंग है । हाँ, मेरे पास पलंग है । ४. शय्या किस प्रकार बिछाते हो ? पहले तो पलंग पर दरी बिछाता हैं । उसके ऊपर गद्दा, चादर तकिया और कम्बल यथा स्थान रखता है । ५. क्या तुम्हें मच्छरो से कष्ट होता है ? मच्छरो से कष्ट नहीं होता, मसहरी है । ६. क्या तुम खुले मुँह साते हो ? नहीं, मैं खुले मुँह नहीं सोता । ७. क्या तुम्हें कभी स्वप्न दिखाई देता है? मुझे स्वप्न नहीं दिखते, मेरी नींद गहरी है । ८. क्या तुम कम्बल ओढ़कर सोते हो ? नहीं, मैं मुंह नहीं ढ़कता । ९. क्या चित्रपट देखनेके लिये जागते हो ? मैं जागरण नहीं करता । १०. तुम जागरण क्यों नहीं करते ? रात्रि में मत जागो- ऐसा मेरी माँ उपदेश देती है । ११. सोते समय, क्या दीपककी आवश्यकता होती है ? मुझे दीपककी आवश्यकता नहीं होती । १२. बिस्तर कौन लपेटता है ? मैं ही लपेटता हैं ।

१०. मम गृहवाटिका

१. के के वृक्षाः विद्यन्ते तव वाटिकायाम् ? केचन फलवृक्षाः केचन पुष्पवृक्षाः विद्यन्ते मम वाटिकायाम् । २. के पुष्पवृक्षाः सन्ति तत्र ? चम्पकः, वकुलः, कणेरः, पारिजातकः च । ३. कः अवचिनोति पुष्पाणि ? मम कनीयसी भगिनी अवचिनोति पुष्पाणि । ४. कः सिञ्चति जलम् ? अहं सिञ्चामि जलं, विद्यते सेक्त्रम् । ५. किं अन्यत् कर्म करोषि त्वम् ? आलवालं करोमि, तृणं च निष्कासयामि । ६. कदा त्वं लभसे समयम् ? रविवासरे प्रातः । ७. कथं रमते ते मनः ? पुष्प-परिमलः प्रसरति, तेन रमते मे मनः । ८. के फलवृक्षाः तत्र रोहन्ति ? आम्रः, जम्बूः, निम्बुः, नारङ्गःपेरुकः, दाडिमः च । ९. किं विद्यन्ते शाक-वृक्षाः तत्र ? प्रावट्काले बहवः शाकाः प्ररोहन्ति । १०. किं न आगच्छन्ति तत्र पशवः ? । वाक्ष्र्ये विद्यते, न आगच्छन्ति पशवः । ११. के पक्षिणः आगच्छन्ति ? शुकाः, कोकिलाः, चटकाः च । १०. मेरी गृहवाटिका । १. तुम्हारे बगीचे में कौन-कौनसे वृक्ष हैं ? मेरे बगीचे में कुछ फल के वृक्ष और कुछ पुष्पके वृक्ष है । २. वहां पुष्पके वृक्ष कौन से हैं ? चम्पा, मौलश्री, कनेर और पारिजात । ३. पुष्प कौन चुनता है ? मेरी छोटी बहन पुष्प चुनती है । ४. जल कौन सींचता है? मैं जल सिंचता हूँ, हजारा है । ५. तुम और कौन सा काम करते हो ? थाला बनाता हूँ, और घास निकालता हूँ । ६. तुम समय कब पाते हो ? रविवारको प्रातःकाल । ७. तुम्हारा मन कैसे प्रसन्न होता है ? पुष्पकी सुगन्ध फैलती है, उससे मेरा मन प्रसन्न होता है । ८. कौन से फलके वृक्ष वहाँ लगे हैं ? आम, जामुन, नीबु, नारंगी, बिही और अनार । ९. वहां शाक वृक्ष है क्या ? बरसात में बहुत-सी शाक उगती है । १०. वह पशु क्यों नहीं आते ? पेडोंका कुप होनेके कारण वहाँ जानवर नहीं आते । ११. कौनसे पक्षी आते हैं ? तोते, कोयल और गौरैया । Encoded and proofread by Sneha Sudha snehasudha13 at gmail.com
% Text title            : Question Answers for Practical Conversation in Sanskrit
% File name             : vyavahAraprashnottarI.itx
% itxtitle              : vyavahAraprashnottarI saMskRita sambhAShaNa
% engtitle              : vyavahAraprashnottarI for conversation in Sanskrit, Hindi
% Category              : major_works, learnsanskrit
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sneha Sudha snehasudha13 at gmail.com
% Proofread by          : Sneha Sudha snehasudha13 at gmail.com
% Description/comments  : From Sanskrita Bhavitavyam, Sanskrit Bhasha Prachara Vangmayamala, S. N. KUlkarni, v 3, 1954.
% Indexextra            : (Scan)
% Latest update         : April 10, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org